Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobetirth.org
Acharya Shri Kailassagarsuri Gyanmandir
245 विशेषा०
अनुत्तरज्ञान-दर्शनादिगुणानां गणं धारयन्तीति गणधरास्तानेकादशापि गौतमादीन् वन्दे । कथंभूतान् ?, इत्याह-प्रकर्षण, प्रधानाः, आदौ वा वाचकाः प्रवाचकाः प्रवचनस्याऽऽगमस्यः। एवं तावद् मूलगणधरवन्दनं कृतम् । तथा, सर्व निरवशेष, गणधरा जम्ब-प्रभव-शय्यंभवादयः शेषा आचार्यास्तेषां परम्परया प्रवाहो वंशस्तम् । तथा, बाचका उपाध्यायास्तेषां वंशस्तम् । तथा, प्रवचन चागमं वन्दे ॥ इति नियुक्तिगाथार्थः ॥ १०६२।। अथ भाष्यम्--
पुज्जो जहत्थवत्ता सुयवत्तारो तहा गणहरा वि । पुज्जा पवायगा पवयणस्स ते बारसंगस्स ॥ १०६३ ॥ जह वा रायाणत्तं रायनिउत्तपणओ सुहं लहइ । तह जिणवरिंदविहियं गणहरपणओ सुहं लहइ ॥१०६४॥ जह मूलसुयप्पभवा पुज्जा जिण-गणहरा तहा जेहिं । तदुभयमाणीयमिदं तेसिं वंसो किह न पुज्जो ? ॥१०६५।। जिणगणहरुग्गयस्स वि सुयस्स को गहणधरणदाणाई। कुणमाणो जइ गणहरवायगवंसो न होजाहि ॥१०६६ सीसहिया वत्तारो गणाहिवा गणहरा तयत्थरस । सुत्तस्सोवज्झाया वंसो तेसिं परंपरओ ॥ १०६७ ॥ पगयं पहाणवयणं पवयणं बारसंगमिह तस्स । जइ वत्तारो पुजा तं पि विसेसेण सो पुजं ॥१०६८॥
षडपि सुगमार्थाः, नवरं यथाऽर्थस्य वक्ता तीर्थकरः पूज्यः, तथा गणधरा अपि गौतमादयः पूज्याः, यतस्तेऽपि प्रवचनस्य द्वादशाङ्गस्य सूत्रतः प्रवाचका एक इति तेषामपि नमस्कारः कृतः। अथवा, यथा राज्ञा पृथवीपतिनाऽऽज्ञातं तदाज्ञापितमादिक राजनियुक्तानामभात्यादीनां प्रणतः सुखेनैव लभते, तथा प्रणतिप्रसन्नैर्जिनवरेन्द्रर्विहितं विस्तीर्ण मङ्गलादिकं गणधरमणतः सुखेनैव लभते,
, पूज्यो यथाऽर्थवना श्रुतवक्तारस्तथा गणधरा अपि । पूज्याः प्रवाचकाः प्रवचनस्य ते द्वादशाङ्गस्य ॥ १०६३ ॥x पृथिवीयथा वाराजाज्ञातं राजनियुक्तप्रणतः सुखं लभते । तथा जिनवरेन्द्रविहितं गणधरप्रणतः सुखं लभते ॥ १०६४॥ प्रणतित:। यथा मलश्रुमप्रभवाः पूज्या जिन-गणधरास्तथा यैः । तदुभयमानीतमिदं तेषां वंशः कथं न पूज्यः ? ॥ १०६५ ॥+ वित्तीर्ण:जिन-गणधरोगतस्यापि श्रुतसा को ग्रहण-धरण-दानादि । कुर्वन् यदि गणधर-वाचकवंशो न भवेत्॥१० ॥ शिष्यहिता वकारो गणाधिपा गणधराम्तदर्थस्य । सूत्रस्योपाध्याया वंशस्तेषां परम्परकः ॥ १० ॥
प्रकृतं प्रधानधचनं प्रवचनं द्वादशाङ्गमिह तस्य । यदि वक्तारः पूज्यास्तदपि विशेषेण ततः पूज्यम् ॥ १०६८ ॥ २ क. ग. 'तं दापि । इति तेषामपि नमस्कारः । अथ सामान्येन शेषाचार्यो-पाध्यायनमस्कृतौ हेतुमाह- 'जहेत्यादि' यथा मूलश्रुतस्य द्वादशाङ्गीसंबन्धिनो ऽर्थस्य मूत्रस्य च प्रभवा हेनवो यथासंख्यं जिना गणधराश्च पूज्या:; तथा यैरिदं तयोादशाङ्गीसंबन्धिसूत्रार्थयोरुभयमियती कालकला यावदानीतम् , तेषां शेषाचार्यरूपगणधरो-पाध्यायानां वंशः कथं न पूज्यः ?- अपितु पूज्य एवेति ।
किञ्च, 'जिणेत्यादि । अथ विशेपतो गणधराणाम् , उपाध्यायानां च नमस्कृतौ हेतुमाह- 'सीसेत्यादि' यथा गणाधिपा गौतमादयः, गणधरास्तु जम्बृम्बाम्यादयः शेषाचार्यास्तदर्थस्य द्वादशाङ्गार्थस्य वक्तारो व्याख्यातारः सन्तः शिष्यवर्गस्य हिताः, तद्धितत्वाच्च नमस्क्रियन्ते; तथा तत्सूत्रस्य वक्तारः पाठयितारः सन्त उपाध्याया अपि शिष्यहिता एव । वंशश्च तेषामेवोपाध्यायानां परम्परकः पारम्पर्यव्यवस्थितः समूहः, अतः शिष्यहेतुत्वात् सोऽपि नमस्क्रियते । शेषं सुवोधमिति ॥ १०६३ ॥१०६४ ॥१०६५-१०६८।।
नन्वेषां तीर्थकर-गणधराणां नमस्कारं कृत्वा ततः किं कर्तव्यम् , इत्याह
'ते वंदिऊण सिरसा अत्थपुहत्तस्स तेहिं कहियरस । सुयनाणस्स भगवओ निज्जुत्तिं कित्तयिस्सामि ॥१.६९॥
तान् पूर्वोक्तांस्तीर्थकरादीन् शिरसा, उपलक्षणत्वाद् मनः-कायाभ्यां च वन्दित्वा तैरेव कथितस्य प्ररूपितस्य, अर्थान् कथविद्भिनत्वात् मूत्रं पृथगुच्यते, प्राकृतत्वाच्च पृथगेव च पृथक्त्वम् , अर्थस्तु मूत्राभिधेयः प्रतीत एव, अर्थश्च पृथक्त्वं चार्थपृथक्त्वमिति समाहारद्वन्द्रः, तस्याऽर्थपृथक्त्वस्य मूत्रार्थोभयरूपस्य श्रुतज्ञानस्य भगवतः, मूत्रार्थयोः परस्परं निर्योजन संबन्धन निर्यक्तिस्तां कीर्तयिष्यामि ॥ इति नियुक्तिगाथासंक्षेपार्थः ॥१०६९ ॥ विस्तरार्थ तु भाष्यकारः प्राह
ते तित्यराईएऽभिवन्दिउं सुकयमङ्गलायारो । निविग्धमओ वोच्छं पगयमुवग्यायनिज्जुत्तिं ॥१०७०॥ पाठसिद्धा ॥१०७०॥
अत्थो सुयस्स विसओ तत्तो भिन्नं सुयं पुहत्तं ति।उभयमिदं सुयनाणं नियोजणं तेसिं निज्जुत्ती ॥१०७११
xहित)
, तान् वन्दित्वा शिरसाऽर्थ-पृथक्त्वस्य तैः कथितस्य । श्रुतज्ञानस्य भगवतो नियुक्ति कीर्तयिष्यामि ॥ १०६९ ॥ २ क. ग. 'नियोज' । ३ सांस्तीर्थकरादीनभिवन्ध सुकृतमङ्गलाचारः । निर्विघ्नमतो वक्ष्ये प्रकृतामुपोद्धातनियुक्तिम् ॥ १०७० ॥ ४ क. ग. 'स्थगरा। ५ भर्थः श्रुतस्य विषयस्ततो भिनं श्रुतं पृथक्त्वमिति । उभयमिदं श्रुतज्ञानं निर्योजनं तयोनियुक्तिः ॥ १०॥
For Private and Personal Use Only

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339