Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami
View full book text
________________
श्रीविचाराJSस्यात् , अभिवदितपौपापाढाधारभूतयोर्युगमध्यान्तयोः परावर्तनकान्तरमेव संभवान , तथा यसिन् विवक्षिते वर्ष जैनगणितामि- पर्युषणा
प्रायेण युगांत इतिकृत्वाऽऽपाहो लौकिकटिप्पनाभिप्रायेणाश्वयुकपूर्णिमायां जैनगणितेन कार्तिकचतुर्मासकं भवति, तथा आपाबहुल- विचारः मृतसंग्रहे ॥३३॥ पक्षे इत्याद्यागमोक्तलौकिकव्यवहारापेक्षयैकस्मिन् वर्षे आपाढादिपप्माससत्काः कृष्णा एव पद् पक्षाश्चतुर्दशदिनात्मका भवन्ति, पर
मार्थापेक्षया तु युगपूवाऽश्वयुगादिकृष्णपक्षाः पञ्चदश युगोचरा तु शुक्लपक्षाः पश्चदशसंख्याधतुर्दशदिनात्मका भवन्ति इति चतुर्मागकविचारः३॥
इत्थ उ पणगं पणगं कारणियं जा सवीसईमासो । सुद्धदसमीठियाण व आसाठी पुण्णिमोमरणं ।।१।। आसादपुष्णिमाए ठियाणं Sजदि डगलादीणि गहियाणि पजोसवणाकापो य कहितो तो सावणबहुलपश्चमीए पजोसयंति, असति खिने सावणबहुलदस
मीण, असति खित्ते साबण बहुलस्स पष्णरसीए, एवं पंच २ ओसारितेण जाव असति भदवयसुद्धपंचमीए, अतो परेणं न पति Bअतिकमे उं, आसार पुष्णिमाउ आढतं मग्गंताणं जाव भद्दवयजोण्हस्स पञ्चमीए एत्यंतरे जहन लद्धं ताहे जति रुक्खाहे ठितो तोऽपि
पजोसचेतव्यं, एतेमु पथ्येसु जहा लंभे पजोसवेयव्वं, अप्पव्वे न वट्टति, कारणिया चउत्थीवि अजकालएहिं पयत्तिया, कहं पुण', उजेणीए नगरीए बलमिचभाणुमित्तरायाणो, तेसिं भाइणिजो अञ्जकालएण पथ्याविओ, तेहिं कालेहिं पदुद्देहिं अअकालओ निधिसओ को, सो पतिट्ठाणं आगतो, सालवाहणो राया सावओ, तेण समणपूयणच्छणो पबचितो, अंतेउरं च भणियं-अमावासाए उवासं काउं अट्ठमीमाइसु उववासं काउं [इति] पाठांतरं पारणए साहणं दाउं पारिजह, अन्नदा पजोसवणादिवसे से आसने, आगते अञ्जकाल एण सातवाहणो भणिो -भरवयजुण्हस्स पंचमीए पजोसवणा, रमा भणितो-तदिवसे मम इंदमहो अणुजाणे-या ॥३३॥
talkinahaAAAAAAABi
XXXARAKATAAAAAAA
For Private And Personal Use Only

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108