Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami
View full book text
________________
ShrMahavaJain.rachanaKendra
Acharyn. ShekailassagarsunGyanmandir
श्रीविचारा- मृतसंग्रहे ॥४७॥
श्रावकाणामावश्यकानि
RAM KAAAAAAAAAAAAARAAZ
"असइ साहुचेझ्याणं पोसहसालाए सगगिह वा. एवं सामाइयं वा आवस्सयं या करेइ"आव० च० प्रत्या०, सर्वेषां चावश्यकसत्राणां | श्रावकस्य पठनं नासंगतं पद्जीवनिकायबत मत्रतोऽप्यनुज्ञातत्वात, साहू जहण्णणं अट्ठ पत्रयणमायाो सुत्लोवि अन्धओवि, उकोसेणं दुवालसंगाणि, सावगस्म जहणणं तं चब,उकोसेणं छजीवणिया मुत्तओबि अत्थओवि, पिंडसणज्झयणं न सुत्तनो अत्यतो पुण उल्लाचे मुणदि" आव ०, आवासगमादियं मुयनाणं जावबिंदुसाराओ। उकमओ वाईतो सो पावति आणमादिणो दोसे ॥१॥ (मादीणि)निशीधभाष्य० १९५० २०२ एतच्चणिरियं-'आवासग'गाहा, जं जस्स आदीए तं तस्स हिडिलं,जं च जस्स उबरिं तं तस्स उवरिलं, जहा दसवेयालियस्म आवस्सगं हिडिल्लं उत्तरज्झयणाण दसवेयालियं हिडिलं, एवं नेयं जाब बिंदुसारत्ति" पत्र | २२९, नन्वेवं पद्जीवनिकाया अधस्तनश्रुतत्वात यतिप्रतिक्रमणसूत्र कस्मात श्राद्धैन पठ्यते ?, उच्यते, मात्र निषेधः, परं विशेषो
पयोगिना श्राद्धप्रतिक्रमणसूत्रेणेव चरितार्थत्वादिति, तथा षट्विधावश्यकान्तगतस्य श्राद्धप्रतिक्रमणमूत्रस्यापि पठनं श्राद्धानामागमोपकादिष्टं दृश्यते, तथाहि-'जस्स णं आवस्सयत्ति पदं सिक्खितं ठितं जितं मितं परिजितं नामसम अहीणखर अणचक्खरं अब्बाइद्ध
खरं अक्खलियं अमिलियं पडिपुत्रं पुडिपुत्रघोसं कंठोडविप्पमुकं गुरुवायणोवगय' अनु० मत्र, एतद्न्येकदेशो यथा 'आवस्सएत्ति पदं ति आवश्यकपदाभिधेयं शाखमित्यर्थः, विज्ञातश्लोकपदवर्णादिसंख्यमिति एकद्वयादिभिरक्षरहीनं हीनाक्षरं न तथा, एकसिमेव शाखेऽन्योऽग्यस्थाननिषद्धान्येकार्थानि सत्राण्येकत्र स्थाने समानीय पठतो व्यत्याग्रेडितं,मत्रतो बिन्दुमात्रादिमिरन्यूनमर्थत-1 स्त्वध्याहाराकांक्षादिरहितं, प्रतिपूर्णमित्यादिशास्त्रोक्तविशेषणविशेषितानि आवश्यकसूत्राणि भवन्ति, न पुनरुक्तविशेषणरहितानि, विवक्षितविशेषणं चापरं श्राद्धप्रतिक्रमणमूत्रं नास्तीति, तथा 'काले विणए बहुमाणे उवहाणे' इति द्वारगाथाव्याख्याने दुग्गतिपड
KAAAAAAAAAAAAA KAKKARH
॥१७॥
For Private And Personal Use Only

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108