Book Title: Vicharamurtsar Sangraha
Author(s): Kulmandansuri
Publisher: Fakirchand Maganlal Badami
View full book text
________________
Shri Mahava Jain Aradhana Kendra
श्रीविचारामृतसंग्रहे ॥१०५॥
AAAAAAAAKT
www.kobatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
हरणं अस्थि, तस्स असति पुत्तस्स अंतेणं, पच्छा इरियावहियाए पडिकमति, पच्छा आलोइत्ता वंदति आयरियादि जहाराय णियाए, कापि मूलनियुक्तिर्यादौ मुखवत्रिका न दृश्यते, ततः कथं तां ते गृणन्ति ?, उच्यते, भगवदागमत्वेन निर्धारितग्रन्थेषु कापि केबलान् श्रावकानाश्रित्य चन्दनादिविधिर्न दृश्यते, तथापि ते वन्दनादीनि साधूदेशेन दर्शित (न्या)वश्यकतत्कारण दोषपरिहारादि (दीनि) बहुविधानि कुर्वते, एवं तद्विध्यन्तर्गतं मुखपोतिकादिग्रहणमपि श्रावकाणामागमोक्तमेव तद्विधिरिव प्रतिपत्तव्यमिति । तथा वंदनं कर्तुकामेन प्रथमं मुखपोतिका प्रतिलेखनीया, यदुक्तं- "विणयमूलो धम्मोत्तिकाउं वंदिकामो गुरुं संडासयं पडिलेहित्ता उबविडो मुहणतयं पडिलेहेड, ससीसं कार्य पमजिता परेण विषएण तिकरणविशुद्धं कितिकम्मं कायव्वं, तत्थ सुनगाहा-आलोयणा [वा] गणस्सा पुच्छणा पूयणा य सज्झाये । अवराहे य गुरूणं विणओ मूलं च बंदणयं ॥ १॥ आव० चू० अध्य०३, इह मुखानंतकप्रतिलेखनं वन्दकस्यापि कर्मतयोक्तं दृश्यते, 'बंदिउकामी' इत्यनन्तरं कथनात् न चायं विधिः प्रतिक्रमणान्तर्गतवन्दनस्यैवेति वाच्यम्, अन्येषामपि वन्दनानामिकप्रकारैरेव भगनात्, अपराधालोचनादिवन्दनानि श्रावकैर्यथोक्तविधिना विधेयानीति श्रावकाणां मुखयस्त्रिकारजोहरणग्रहणविचारः ।।
"
सर्वश्लाध्यतपांगणांबरतले यः पुष्पदन्तप्रभः, श्रीसोमप्रभसूरि सोमतिलकानुचानचूडामणिः । रूढप्रौढतदीयपट्टकमलाश्रृंगारहारोपमो विश्वाश्चर्यविधायिनिर्मलगुणग्रामाभिरामोदयः || १ || निस्सीमातिशया जयन्ति सततं सौभाग्यभाग्याद्भुताः, वरिश्रीगुरुदेवसुन्दरबरास्तेषां विनेयाणुकः । सूरिः श्रीकुलमंडनोऽमृतमिव श्रीआगमांभोनिधिश्व चारु विचारसंग्रहमिमं रामान्धिशक्राद के (१४७३) ॥२॥
For Private And Personal Use Only
799995
॥ १०५ ॥

Page Navigation
1 ... 105 106 107 108