Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas
View full book text
________________
ददौ सौख्यलता चन्द्रोद्योतं विद्योतिदिङ्मुखम् । रत्नतोरणसंयुक्तं, हेमच्छवं मनोहरम् ॥८०॥ षट्त्रिंशल्लक्षशृङ्गाररत्नगांगेयमौक्तिकैः ।। | तदा त्वनुपमादेवी, प्रपूज्य ऋषभप्रभुम् ॥८१॥ प्रासादाद् बहिरागत्य, नवीनं पर्यधात्पुनः। तावत्प्रमाणं शृङ्गारं, कट रे पुण्यवि* स्तरम् ।।८२।। तथैव ललितादेवी, कृखा श्रीजिनपूजनम् । पुनः परिदधौ दिव्यमलङ्गार तथाविधम् ॥८३॥ तदानीं भूपलादासी,
लक्षमूल्यं च भूषणम् (जरीदकम्) । स्वाङ्गलग्नं मुदोत्तार्य, जिनपूजां व्यधादहो ॥८४॥ वासवोत्सवमाधातुं, द्वितीयस्मिन् दिने पुनः। पुरस्कृती महामात्यो, तेजःपालेन बन्धुना ॥८५॥ धौतवासाः समभ्यर्य, नामेयप्रमुखान् जिनान् । रङ्गमण्डपमायासीन्मा-| लाधारणहेतवे ॥८६॥ युग्मम् ॥
सूरयो नरचन्द्रायाः, सर्वे सङ्घाधिपास्तथा । तदाहूतास्तदाजग्मुः, स्वस्वसङ्घसमन्विताः ॥८७॥ तदा तत्र समादाय, पुष्पमाला || * जगत्पतेः । तयोरदशयंश्चत्यरक्षायामधिकारिणः॥८८॥ चतुर्विंशतिलक्षाणि, द्रम्माणां तत्र मन्त्रिराट् । स्रजो मूल्यममूल्याया, अपि
तस्या जगौ तदा ॥८९॥ अन्योन्यं नीयमाने तन्मूल्ये वृद्धिं धनाधिकैः । किमन्ये विस्मयं लेमे, वस्तुपालोपि तत्क्षणे ॥१०॥ अत्रान्तरे समायातस्तत्र पात्रं गुणश्रियः । निदर्शनं दरिद्राणां, घृतविक्रयहेतवे ॥९१॥ टीलाढयस्तदासन्ने, ग्रामे टीमाणके वसन्। श्रीमाली न्यायनिष्ठात्मा, तदा मेलापकेऽलपत् ॥९२॥ गृहीत्वा गृहसर्वस्वमनुग्रहपरा मयि । अर्पयन्तु स्फुरद्भाग्यशाला मालामिमा पुनः॥१३॥ श्रुत्वा तद्वचनं मत्री, पप्रच्छ स्वच्छहत्ततः । कोऽसि खं नु महाभाग!, कियत्खं तेऽस्ति वेश्मनि ॥९४॥ सोऽवदत् सन्ति | मत्रीन्द्र, द्वादश स्फुर्घकानि मे । आज्यविक्रयजातानि, निर्गतान्यधुना गृहे ॥९५॥ तत्प्रसादं परं कृत्वा, कृपणस्योपरि प्रभो!। देहि स्रजं जगद्भर्तुः, शिवश्रीवरणावहाम् ॥९६॥ सिद्धक्षेत्रं समाधिश्च, श्रीसङ्घोऽनघसम्पदः । विशुद्धः प्राक्तनैः पुण्यैः, प्राप्यन्ते

Page Navigation
1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286