Book Title: Vastupal Charitam
Author(s): Jinharshsuri
Publisher: Doshi Shantilal Kalidas
View full book text
________________
श्रीवस्तुपाल
****
चरितम् । ॐ
प्रस्तावः।
॥१०२॥
मत्री, व्यधापयत्तुरगपृष्ठस्थम् ॥२१॥ प्रपामठस्य सविधे विदधे जिनानां, तिस्रः स देवकुलिकाः कुलकैरवेन्दुः। वाग्देवताप्रतिमया सहिताः प्रशस्तियुक्ता युताश्च निजपूर्वजमूर्तियुग्मैः ॥२२॥ श्रीनेमिमण्डपे तुङ्गे, कुले च विपुले निजे । कल्याणकलशं दिष्ट्या, स धीमानध्यरोपयत् ॥२३॥ अम्बिकायाश्च सदने, मण्डपोऽनेन कारितः। आरासनीयाहद्देवकुलिका चात्र सूत्रिता ॥२४॥ अम्बिकायाः | | परिकरश्चारुरारासनाश्मना । विशदेन निजेनेव, यशसा तेन कारितः ॥२५॥ तदीयशिखरे नेमि, चण्डपश्रेयसे च यः । मूर्ति रम्यां | तदीयां च, मल्लदेवस्य च व्यधात् ॥२६॥ चण्डप्रसादपुण्यं वर्द्धयितुं योऽवलोकनाशिखरे । स्थापितवान्नेमिजिनं, तन्मृत्ति स्वस्य मृत्ति | च ॥२७॥ प्रद्युम्नशिखरे सोमश्रेयसे नेमिनं जिनम् । सोममूर्ति तथा तेजःपालमृत्तिं च योऽतनोत् ॥२८॥ यः शाम्बशिखरे नेमि, जिनेन्द्र श्रेयसे पितुः । तन्मूर्ति मातृमूर्ति च, कारयामास भक्तितः ॥२९॥ श्रीनेमिनाथभवनं, कल्याणत्रितयसंज्ञया विदितम् । तेजःपालसचिवो, विदधे विमलाश्मभिस्तुङ्गम् ।।३०।। सप्तशत्या चतुःषष्ट्या, हेमगद्याणकैनवम् । तन्मौलौ कलशं प्रौढं, न्यधादेष विशेषवित् ॥३१॥ तत्र नेमीश्वरः स्वामी, त्रिरूपेण स्वयं स्थितः । प्रणतो दुर्गति हन्ति, स्तुतो दत्ते च निवृतिम् ॥३२॥ तत्र श्रीनेमिनाथस्थ, स्नात्रं पञ्चामृतैः सृजन् । प्राणी परभवे प्रौढां, प्राप्नोति पदवीं पराम् ॥३३॥
उपवासत्रयेणात्र, कायोत्सर्गेण तिष्ठतः । स्वरूपं दर्शयेनेमिः, स्थितस्तत्र बलानके ॥३४॥ पयःकुण्डानि सर्वाणि, तत्र मत्रीश्वरो व्यधात् । उदन्यादैन्यमालोक्य, तीर्थयात्रिकदेहिनाम् ॥३५।। अधस्तादुजयन्तस्य, तेजःपालपुरं नवम् । नवहट्टप्रपावापीसचेशगृहशोभितम् ॥३६॥ तेजःपालाभिधस्तस्यावरजो विरजस्तमाः। अमायः सङ्घवात्सल्यसत्रागाराण्यकारयत ॥३७॥ युग्मम् ॥ अत्र श्रीदोपमा लोकाः, सर्वदा करवर्जिताः। वसन्ति सङ्घवात्सल्यकारिणः सुकृतान्विताः॥३८॥ आसाराजविहारसंज्ञितमसौ श्रीपार्श्वचैत्यं पितुः,
॥१०२॥

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286