Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 312
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir स०५६ बा.रा.भ. दर्शनात् । कीचकैः कीचकाख्यैर्वेणुभिः । तदाहामरः-"वेणवः कीचकास्ते स्युये स्वनन्त्यनिलोद्धताः" इति ॥ १४ ॥ आशीविषोत्तमैः निश्वसन्तमिव Kalटी.मुं.का. ॥१५॥ सर्पश्रेष्ठनिश्वासैनिश्वसन्तमिव । अमात् हनुमति क्रोधादित्यर्थः । नीहारकृतगम्भीरैः नीहारपूर्णैः गम्भीरैश्च । गह्वरैः गुहाभिः ध्याननिरुद्धन्द्रिय । निःश्वसन्तमिवामर्षाद्घोरैराशीविषोतमैः । नीहारकृतगम्भीरैायन्तमिव गह्वरैः ॥ १५॥ मेघपादनिभैः पादैः प्रक्रान्तमिव सर्वतः। जृम्भमाणमिवाकाशे शिखरैरभ्रमालिभिः॥ १६॥ कूटैश्च बहुधाकीर्णः शोभितं बहुकन्दरैः। सालतालाश्वकर्णेश्च वंशैश्च बहुभिवृतम् ॥ १७॥ लतावितानैर्विततैः पुष्पवद्भिरलं कृतम् । नानामृगगणाकीर्ण धातु निष्यन्दभूषितम् । बहुप्रस्रवणोपेतं शिलासञ्चयसङ्कटम् ॥ १८॥ महर्षियक्षगन्धर्वकिन्नरोरगसेवितम् । लतापादप सङ्घातं सिंहाध्युषितकन्दरम् ॥ १९ ॥ व्याघ्रसङ्घसमाकीर्ण स्वादुमूलफलद्रुमम् ॥२०॥ तमारुरोह हनुमान् पर्वतं पवनात्मजः । रामदर्शनशीघ्रण प्रहर्षेणाभिचोदितः ॥२१ ॥ तेन पादतलाक्रान्ता रम्येषु गिरिसानुषु । सघोषाः समशीयन्त शिलाश्चूणीकृतास्ततः ॥ २२ ॥ स्थानीयैः ध्यायन्तमिव स्थितम् । निरुद्धन्द्रियद्वारा ध्यानारूढमिव स्थितमित्यर्थः ॥१५॥ मेघपादनिभैः मेघावरोहनिभैः पादैःप्रत्यन्तपर्वतैः। प्रक्रान्तमिव । गन्तुमुद्युक्तमिव । पूर्ववत् क्तः । जृम्भमाणमिव गात्रभङ्गं कुर्वाणमिव । अभ्रमालिभिः मेघमालावद्भिः ॥ १६॥ बहुधाकीर्णैः हनुमत्पादस्पर्शेन शिथिले रित्यर्थः। धातुनिष्यन्दः धातुस्रावः। लतापादपानां सङ्घातो यस्मित्रिति व्यधिकरणबहुव्रीहिः ॥१७-२०॥ रामदर्शनशीघ्रण रामदर्शनत्वरावता ) ॥ २१ ॥ चूर्णीकृताः समशीयन्त, यथा चूर्णीकृता भवन्ति तथा समशीर्यन्तेत्यर्थः ॥२२॥ धावनैः शरद्वनः सप्तपर्णादिशारदवृक्षसङ्कुरित्यर्थः ॥ १४ ॥ नीहारकृतानि कृतनीहाराणि, नीहाररुद्धानीत्यर्थः । तेर्गम्भीरैश्च गहरैया॑यन्तमिव निरुद्धेन्द्रिय दारा ध्यानारूढमिव स्थितमित्यर्थः॥१५॥ मेघपादनिभैः पादः मेघपादाः मेघप्ररोहाः तेषां निभैः पादः प्रत्यन्तपर्वतैः । प्रक्रान्तमिव गच्छन्तमिव । जम्भमाणमिव ॥१५२॥ गावभङ्गं कुर्वाणमिव । अभ्रमालिभिः अभ्रङ्कः ॥ १५ ॥ १७ ॥ धातुनिष्यन्दभूषितं धातुनिष्यन्दाः धातुनिर्गमाः । शिलासचयसङ्कटं शिलाबाहुल्यनीरन्धम 17॥ १८-२० ॥रामदर्शनशीघ्रण उत्कटेन । दक्षिणादुत्तरं पारं, जिगमिथुरिति शेषः ॥ २१-२८॥ For Private And Personal

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365