Book Title: Valmiki Ramayanam Part 04
Author(s): Amar Publication
Publisher: Amar Publication

View full book text
Previous | Next

Page 326
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir INI टी.सं.का. वा.रा.भ. तेन भर्ना अदृष्टः सन् यो मामपहत्यागतः तस्य तव किंचिदीर्यमिति योज्यम् ॥७१ ॥ ७२ ॥ जातक्येति । घोरत्वसिद्धये चितास्थ इत्यु ११५९॥ क्तम् ॥ ७३ ॥ आरब्धः, सब शशि शेषः । हा हा कृतं हा हेत्येतत्कृतम् ॥ ७४ ॥ समुत्पत्य, रावणसमीपं गतति शेषः । मण्डोदरी मण्डनभूतोदरी न त्वं रामस्य सदृशो दास्येऽप्यस्य नयुज्यसे। यज्ञीयः सत्यवादी चरणश्लाघी च राघवः॥ ७२ ॥ जानक्या परुष वाक्यमेवमुक्तो दशाननः । जज्वाल सहसा कोपाच्चितास्थ इा पावकः ॥७३ ॥ विवर्त्य नयने क्रूरे मुष्टि मुद्यम्य दक्षिणम् । मैथिली हन्तुमारब्धः स्त्रीमिहर्हा हा कृतं तदा ॥ ७४ ॥ श्रीगां मध्यात् समुत्पत्य तस्य भायों दुरात्मनः । वरा अण्डोदरी नाम तयास प्रतिषेधितः॥७५॥ उक्तश्च मधुरां बागी तया स मदनार्दितः । सीतया तब किं कार्य महेन्द्रसनविक्रम॥७६॥ [मया सह रमस्वाध मदिशिष्टा नजानती।] देवगन्धर्वकन्याभिर्यक्षकन्याभि व च । सार्धं प्रभो रमस्वेह सीतयाकिं करिष्यसि ॥ ७७॥ ततस्ताभिः समेताभिर्नारीभिः स महाबलः। प्रसाद्य सहपानीलो भवनं स्वं निशाचरः॥७८॥ याते तस्मिन् दशग्रीवे राक्षात्यो विकृताननाः सीतां निर्भर्त्सयामासुर्वाक्यैः क्रूरैः सुदारुणैः ॥७९॥ तृणवद्भाषितं तासां गणयामास जानकी । गर्मितं च तदा तासां सीतां प्राप्य निरर्थकम् ॥८॥ ke मडि भूषायाम्" इत्यस्माद्धातोः पचायच । मन्दोदरी वा । दडयोरभेदः । दम्भो दाडिममित्यादिवत् । यद्वा मन्दत्वं चाल्पत्वम् । “मूढाल्पापटु निर्भाग्या मन्दाः " इत्यमरः। सूक्ष्मोदरी इत्यर्थः । मन्दा स्थूलपिपीलिकेत्याचक्षते । तस्या इव कृशमस्या उदरमित्यर्थः। ननु पूर्व धान्यमालिन्या प्रतिषिद्ध इत्युक्तम्, संप्रति मण्डोदर्येत्युच्यते । विप्रतिषिद्धमिदम् । मैवम् । उभाभ्यामपि प्रतिषिद्धत्वेनान्यतरोक्तावविरोधात् । मण्डोदर्यादिनामपरि ज्ञानं च हनुमतस्तदीयव्यवहारात् ।। ७५-७७ ॥ ताभिः देवकन्याभिः। अनेन मण्डोदर्यादिवदन्यासामपि निवारयितृत्वमुक्तम् ॥ ७८ ॥ क्रूरैः फरशब्देः । सुदारुणेः अर्थतोपि क्रूरैः ॥ ७९ ॥ तृणवत् गणयामासेत्यन्वयः ॥८॥ ते हननं स्यादित्यर्थः ॥ ७१ ॥ सादृश्यसम्भावनापि दूरापास्तेत्याह दास्येपीति ॥ ७२-७४ ॥ पूर्व धान्यमालिन्पा प्रतिषिद्धमित्युक्तम्, इदानीं मण्डोदरीत्य ॥१५९॥ For Private And Personal

Loading...

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365