Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
ब
हकारुण्ययन्त्रिताः स्नेहकारुण्याभ्यां बद्धाः । अन्योन्यं प्रत्येकं प्रत्येकम् ॥ १०-१२॥ परमां गतिं मुक्तिमित्यर्थः ॥ १३ ॥ १४ ॥ राम
तथा सर्वाणि भूतानि तिर्यग्योनिगतान्यपि। प्रियंकुर्वन्तिरामस्य त्यक्त्वा प्राणान् यथा वयम् । अन्योन्यमुपकुर्वन्ति स्नेहकारुण्ययन्त्रिताः॥१०॥ तेन तस्योपकारार्थ त्यजतात्मानमात्मना। प्रियं कृतं हि रामस्य धर्मज्ञेन जटायुषा ॥११॥राघवार्थे परिश्रान्ता वयं संत्यक्तजीविताः। कान्ताराणि प्रपन्नाः स्म न च पश्याम मैथिलीम्॥१२॥ स सुखी गृध्रराजस्तु रावणेन हतोरणे। मुक्तश्च सुग्रीवभयाद्तश्च परमांगतिम्॥१३॥ जटायुषो विनाशेनराज्ञो दशरथस्य च। हरणेन च वैदेह्याः संशयं हरयो गताः॥१४॥ रामलक्ष्मणयोर्वास अरण्ये सह सीतया। राघवस्य च बाणेन वालिनश्च ।
तथा वधः॥१५॥रामकोपादशेषाणां राक्षसानां तथा वधः । कैकेय्या वरदानेन इदं हि विकृतं कृतम् ॥ १६॥ लक्ष्मणयोरित्यादि । रामवनवासमारभ्य प्रायोपवेशपर्यन्तं यदस्ति तत्सर्वमिदं विकृतं कैकेय्या वरदानेन कृतं हीति संबन्धः । इत्यङ्गदोऽब्रवीदिति तथेति सार्धश्लोकमकं वाक्यम् । स्नेहकारुण्ययन्त्रिताः रामस्नेहकारुण्याभ्यां निबद्धाः वयं यथा तथा उपकुर्वन्ति उपकुर्वाणानि तिर्यग्योनिगतान्यपि सर्वाण्यपि भूतानि अन्योन्य प्रत्येक प्रत्येकम रामस्य प्रियं कुर्वन्ति ॥१०॥ जटायुषा रामस्य प्रियं कृतमित्युक्तं तदेव विवृणोति-तेनेति । तस्य रामस्य उपकारार्थम् आत्मानं| त्यजता जटायुषा प्रियं कृतमिति सम्बन्धः ॥११॥राघवार्थ इतिं । संत्यक्तजीविताः सन्त्यक्तजीविताशाः॥ १२॥ सुमीवभयान्मुक्तः सुग्रीवस्य वनचरेश्वरत्वेन वान | राणामिव जटायुषोपि सुग्रीवनिमित्तकं भयं सम्भविष्यतीति आलोच्यैवमुक्तमिति भावः।।१३।। जटायुषो विनाशेन दशरथस्य विनाशेन वैदेह्या हरणेन च हरयःसंशयं प्राणसंशयम् गता इति योजना। जटायुर्यदिन विनश्येत् सीता नापहियेतदशरथो यदि जीवेत रामादीनां बना प्रत्यानयनं सम्भवेदिति भावः । जटायुर्वेदेवाः कृते रावणेन सह युद्धं कृत्वारामसत्रिधानमरणेन उत्तमगतिभागभूत, वयं तु रामसमीपेन बसामः, सीतामपिन पश्यामः अतो वृथा प्राणांस्त्यजाम इति दुःखातिशयोक्ति रिति ज्ञेयम् ॥ १४ ॥ उक्तहेतूनां कारणमाह-रामलक्ष्मणयोरित्यादिना श्लोकद्वयेन । रामादीनां वनवास: राक्षसाना खरादीनां वालिनो वधश्च इतीदं विकृतं केकेच्या वरदानेन कृतं हीति सम्बन्धः । कैकेयीवरदानेन हेतुना रामवनवासमारभ्य प्रायोपवेशपर्यन्तं यदस्ति तत्सर्व प्राप्तमिति भावः ॥ १५ ॥ १६ ॥
सा-स्नेहकारुण्ययन्त्रिता: उत्तमेषु स्नेहो भक्तिः । मध्यमेषु स्नेहः प्रीतिः । अधमेषु कारुण्यं कृपा । यजतेति तृतीयान्त जटायुधो विशेषणम् । आत्मानं शरीरम् । आत्मना मनसा ॥ १०॥११ सामान्यतस्तियवस्वामित्वं सुग्रीवस्येति सचीवमयान्मुक्त इति जटायुष प्रति पचनमुक्तिमिति भावः । यहा स्पेषां सुवीवाये यथा तथा सवामपि भयं तस्मादिति आन्तिपरवातयाऽदेनैवमुक्त सुग्रीवभपात् सुपीवस्य मयं सकार्याकरणे यस्मात्स तथा रामः तस्मात् मुक्तः शरीरात परमां गतिं गत इत्यन्वयः । अनेन सुप्रीमोपि परतन्त्र इति भीतोऽस्मान् भीषयतीति सूच्यते ॥१३॥
A
For Private And Personal Use Only

Page Navigation
1 ... 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699