Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jan Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyanmandir
ततः कृतोदकमित्यादि ॥३॥ तमिति । जनितप्रत्ययः जनितविश्वासो यथा भवति तथाऽब्रवीदिति योजना। वानरदर्शनरूपस्वकार्यतो जनितविश्वास इत्यर्थः ॥२-४॥ विह्वलनिव मूर्छन्निव ॥५॥६॥ रामानु-ततस्तु सागरानित्यत्र सागरमित्यर्थः । विन्ध्यप्रदेशपतितस्य सकलसागरदर्शनस्प अनुपपन्नत्वात् । मतिः
ततः कृतोदकं स्नातं तं गृनं हरियूथपाः। उपविष्टा गिरौ दुर्गे परिवार्य समन्ततः ॥१॥ तमङ्गदमुपासीनं तैः सहरिभिर्वृतम् । जनितप्रत्ययो हर्षात्सम्पातिः पुनरब्रवीत् ॥ २॥ कृत्वा निःशब्दमेकाग्राःशृण्वन्तु हरयो मम । तत्त्वं संकीर्तयिष्यामि यथा जानामि मैथिलीम् ॥३॥ अस्य विन्ध्यस्य शिखरे पतितोऽस्मि पुरा वने। सूर्यातप परीताङ्गो निर्दग्धः सूर्यरश्मिभिः ॥४॥लब्धसंज्ञस्तु षड्रात्रादिवशो विह्वलन्निव । वीक्षमाणो दिशः सर्वा नाभिजानामि किंचन ॥५॥ ततस्तु सागरान् शैलान नदीः सर्वाः सरांसि च।वनान्युदधिवेलां च समीक्ष्य मतिरागमत् ॥६॥ हृष्ट पक्षिगणाकीर्णः कन्दरान्तरकूटवान् । दक्षिणस्योदधेस्तीरे विन्ध्योऽयमिति निश्चयः॥७॥ आसीचात्राश्रमं पुण्यं सुरैरपि सुपूजितम् । ऋषिनिशाकरो नाम यस्मिन्नुग्रतपा भवत् ॥८॥अष्टौ वर्षसहस्राणि तेनास्मिन्नृषिणा विना।
वसतो मम धर्मज्ञाः स्वगते तु निशाकरे ॥९॥ प्रत्यभिज्ञा ॥ ६ ॥ हृष्टेति । निश्चयः, अभूदिति शेषः॥७॥ भवत् अभवत् ॥८॥ वर्षसहस्राणि, गतानी९ि -१७॥ d तत इति । कृतोदकं जटायुनिमितं कृतपारलौकिकक्रियमित्यर्थः । गृधं परिवार्य उपविष्टा इति सम्ब ज नितप्रत्ययः । निशाकरमुनिनोक्तप्रकारेण रामदूतवानरागमनदर्शनात् पक्षप्ररोहाच निशाकरोक्तार्थे जनितविश्वासः ॥२॥ कृत्वेति । स्ववृत्तान्त कथनं सीतावृत्तान्तकथनोपयुक्तमिति द्योतयितुं यथा जानामि मैथिलीमित्युक्तम् ॥ ३ ॥ अस्येति । निर्दग्धः निर्दग्धपक्षः। विवशः शरीरपारवड्ययुक्तः । दिहलन् दीनः । इव शब्दो वाक्यालङ्कारे ॥४॥ ५॥ ततस्त्विति । सागरान सागरम् । मतिः प्रत्यभिज्ञा ॥ ६ ॥ तामेवाह-हृष्टपक्षीति । निश्चित: निश्चितवान ॥ ७॥८॥अष्टाविति । निशाकरे स्वर्गते तेन ऋषिणा
सा-आश्रमम् अाश्रमः " आश्रमोऽस्त्री " प्रायमरः । उपतपेति सपथमाकमातिपदिकनिर्देशः । आगमशासनस्यानित्यत्वादमावो पा सचिरा पति वा । अथवा सुरैरपि सुजित भवत्सत् पाश्रममासी पदित्यन्वयः । उपतया कवियस्मिन्नासीदिल्यावृत्यान्वयः ॥ ८॥
For Private And Personal Use Only

Page Navigation
1 ... 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699