Book Title: Valmiki Ramayanam Part 03
Author(s): Amar Publication
Publisher: Amar Publication
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandir
॥१॥
इति विश्वः ॥३६-४०॥ रामानु०-पषु वेगं करिष्यामि महेन्द्रशिखरेष्वदमित्पतः परम्-नानाडुमविकीर्णेषु । एतानि मम । पुवतो चारयिष्यन्ति । ततस्तम् । इतिशटी.लिक पाठक्रमः । नित्यपुष्पफलइममिति पाठः ॥ ३०-४० ॥ सलिलोत्पीडेः सलिलप्रवाईः सङ्कलम् ॥ ११-१४ ॥ रामानु-सलिलोत्पीडसंकुलमिति सम्पक ॥ ११ ॥
वृतं नानाविधैर्वृक्षैर्मृगसेवितशादलम् । लताकुसुमसंबाचं नित्यपुष्पफलद्वमम् ॥ ४० ॥ सिंहशार्दूलचरितं मत्तमातङ्गसेवितम् । मत्तद्विजगणोद्घुष्टं सलिलोत्पीडसङ्कुलम् ॥ ११ ॥ महद्भिरुच्छ्रितं शृङ्गैर्महेन्द्रं स महाबलः । विचचार हरिश्रेष्ठो महेन्द्रसमविक्रमः ॥ ४२ ॥ पादाभ्यां पीडितस्तेन महाशैलो महात्मनः । रराज सिंहाभिहतो महान्मत्त इव दिपः॥ ४३ ॥ मुमोच सलिलोत्पीडान् विप्रकीर्णशिलोच्चयः ॥ ४४ ॥ वित्रस्तमृगमातङ्गः प्रकम्पितमहाद्रुमः। नागगन्धर्वमिथुनः पानसंसर्गकर्कशैः॥४५॥ उत्पतद्भिश्च विहगैर्विद्याधर गणैरपि । त्यज्यमानमहासानुः संनिलीनमहोरगः ॥४६॥ चलशृङ्गशिलोद्घातस्तदाभूत्स महागिरिः । निःश्व सद्भिस्तदाऽऽतेस्तु भुजङ्गैरर्धनिस्सृतैः॥४७॥सपताक इवाभाति सतदाधरणीधरः ॥४८॥ ऋषिभित्राससंभ्रान्तै
स्त्यज्यमानः शिलोच्चयः। सीदन्महति कान्तारे सार्थहीन इवाध्वगः ॥४९॥ पानसंसर्गकर्कशैः पानसंसर्गदृढेः। “कर्कशं कठिनं क्रूरं कठोरं निधुरं दृढम् " इत्यमरः । पानप्रवृत्ती दृढाभिनिवेशेरित्यर्थः॥ १५॥१६॥ उदातः समूहः॥१७॥१८॥ ऋषिभिरिति । सार्थहीनः, अभूदिति शेषः ॥४९॥रामानु-त्यज्यमानः शिलोचयः इति पाठा ॥ ४५ ॥ माइति तथोक्तषु ॥ १७-४० ॥ सिंहति । सलिलोत्पीडसहलं तत्र तत्र निस्सृतनिर्झरसलिलसङ्कलम् ॥ ४१-४३ ॥ मुमोचेति । सलिलोत्पीडान सलिलसमहान TY पानसंसर्गकर्कशेः पानसंसर्गरढे, पानप्रवृत्तो ढाभिनिवेशेरित्यर्थः ॥ ४५ ॥ ४६॥ चलशृङ्गशिलोद्धातः चलाना शृङ्गाणा शिलानां च उदाता आहतयो| यस्मिन स तथोक्तः ॥ ४७ ॥४८॥ सार्थहीनः सहायहीनोऽध्वगः पथिकः इव, अभूदिति शेषः ॥ १९ ॥ स.पानसंसर्गकर्कशेः पानेन संसर्गे परस्पररती कर्कशैः आसक्तः ॥ ४५ ॥
For Private And Personal Use Only

Page Navigation
1 ... 694 695 696 697 698 699