Book Title: Vallabhacharya Stuti Ratnawali Prakash Sahit Author(s): Publisher: View full book textPage 7
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ARRRRRRRRRRRRBeasesmeena28888888 तिनोयरासोनित्यत्वात्तस्यलौकिकवन्नवीनकरणंनसंभवतिकिंतुविस्तारणमेव कीदृशींकीति तमोघीं तमोऽज्ञानहती तितथातां अनेनपावाहिकाणामप्युद्धारोभविष्यतीतिसूचितं आच्छिद्यकीर्तिसुश्लोकांवितत्याजसानुको तमोनयात | रिष्यतीत्येकादशस्कंधवाक्यात् मार्यादिकार्थमाहुः श्रुतीति श्रुतिभिर्वदैम॒गितंपदंअक्षराख्यंस्थानंचरणंवायस्यसतथा सर्ववेदायत्पदमामनंतीतिकठश्रुतेः अक्षरस्यधामत्वंतुतत्रैव एतत्ध्येवाक्षरंब्रह्म एतदालंबनंश्रेष्ठमित्यादिनातथामुंडकादि षचस्पष्टं तथाचतेषामक्षरेपवेशात्तस्यचभगवच्चरणरूपत्वात्तत्स्थानरूपत्वाद्वाकेवलज्ञानिनामपिवस्तुतस्तमुक्तिदातापुरुषो |त्तमएवेतिफलितं उक्तंचमुक्तावल्यां ब्रह्मणीत्यंहरिर्मतइति एवंत्रिविधानामपियथायोग्यस्वाभिमतप्रयोजनसिद्धयर्थन | गवदाविर्भावइत्युक्वातत्रबीजबोधनार्थक्रमात्पदत्रयेणविशिषतः प्रथमकामपूर्तिसामर्थ्यमाहुः पूर्णकामइति यस्यकामा: स्वतःपूर्णाःसोऽन्येषामपिपूरयेदितिभावः सर्वकामः सर्वगंधइतिशांडिल्यविद्याश्रुत्यापूर्णकामत्वं प्रावाहिकोद्धरणेहेतुमा हुः दयाइति तेषांसाधनाभावेपिस्वयंकृपयतीत्यर्थः आर्द्रपदाइयायारसत्वंव्यज्यते मार्यादिकानामप्युद्धारणेहेतुमाहुः | सर्वेशइति सर्वस्यवशीसर्वस्येशानइतिबृहदारण्यकशारीरब्राह्मणश्रुतेः यद्यपिशष्कज्ञानिनस्तुपुरुषोत्तमंअक्षरादपृथगेवम न्वानाःसाम्यामिमानिनस्तथापिसर्वेशत्वात्तानप्युद्धरतीतिभावः एवंनिवृत्ततरित्यादिवत्रिविधानामपिअभीष्टसिद्धिर्भ 1 कठवलचा 2 पदक्षरंवेदविदोनदंति विशतियद्यतयोगतरागाइति गीतोतात 3802020mmetime000000008 BLw For Private and Personal Use OnlyPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 172