Book Title: Vakrokti Jivit Kuntakno Kavya Vichar
Author(s): Nagindas Parekh
Publisher: Gujarat Sahitya Academy
View full book text
________________
२१८ वक्रोक्तिजीवितम्
[३.६१ वाक्यार्थतात्पर्य प्रतिपादयन्ति, तथा तेन प्रकारेण यदेतयोरविसंवादिसमवाये संबन्धितया संसृष्टावन्योन्यान्वितवृत्तयः परस्परसंबन्धावगतसामर्थ्यात् पृथग्भूतवाक्यार्थावयवैकदेशतिनोऽप्यलंकारा: कामपि सहृदयसंवेद्यपरस्परसंसर्गात्मतामेवं (व) सकलवाक्यार्थविषयां विच्छित्तिमुपपादयन्त: परतन्त्रा: परिस्फुरन्ति इत्यभिप्रायः । यथा
आश्लिष्टो नवकुङ्कमारुणरविव्यालोकितैविस्तृतो लम्बान्ताम्बरया समेत्य भुवने ध्यानान्तरे सन्ध्यया । चन्द्रांशत्करकोरकाकुलपतद्धान्तद्विरेफोऽधुना
देव्येवार्पितदोहदः कुरवके भाति प्रदोषागमः ।। २१२॥ अत्र रूपकादिना स्वात्मना पृथक्कृतकृत्येन परस्परससर्गसंपदुपाजिता वाक्यार्थवक्रताविच्छित्ति: काचिदेव परिस्फुरति । यथा वा
म्लानि वान्तविषानलेन नयनव्यापारलब्धात्मना नीता राजभुजङ्ग पल्लवमृदू रम्भा तथेयं त्वया । अद्यापीश्वरशेखरेन्दुकिरणस्मेरस्थलीलाञ्छिते
कैलासोपवने यथा सुगहने नैति प्ररोहं पुन: ॥२१३ ।। अत्र पूर्ववदेव रूपकादीनां परस्परसंसर्गसंपदुपार्जिता वक्रताविच्छित्ति: विभाव्यते।
एवं संसृष्टिमभिधाय तथाविधच्छायाविच्छित्तिविधायिनं संकरालंकारमभिधत्ते
[अलंकारकलापोऽयमन्यैः संकीर्णतां गतः । स्फुरननेकधा वाक्ये संकरः सोऽभिधीयते] ॥६१॥

Page Navigation
1 ... 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660