Book Title: Vakrokti Jivit Kuntakno Kavya Vichar
Author(s): Nagindas Parekh
Publisher: Gujarat Sahitya Academy
View full book text
________________
૨૪૪ वक्रोक्तिजीवितम्
[४.९ तानियन्त्रितस्य मम न केनापि प्रकारेण दुश्चरितापन्नं शीलमाशङ्कयमिति ।
द्वितीयेऽपि “औत्पातिकज्योतिरिवान्तरिक्षात्" इत्युपमया न कथं किसलयितदिगन्तरालतरलितमरीचिमण्डलतया यावदस्माकं अकारणकमहाभयसंशयसंपादनमपीत्यवगम्यते ।
तृतीयेऽपि तदेतदिति संवृतिवक्रतया यस्य त्वत्पितुरुरस्थलमिव कौस्तुभस्य भद्रजयविभूष्यताविषयः इति "रक्षापरिघेण भमे:" इति रूपकेण निवारितनिखिलवसुन्धरादुःखस्य त्वद्वाहोरलंकरणम्, 'शुश्रषया पादयो'रिति चरणशुश्रूषापवित्रेण पाणिना संपादितपरिणयोत्सवां 'यवीयसी'मिति द्रुततरतारुण्यावतारितत्वदनुरागप्राग्भाराम् । अत एव नार्हसि नानुमन्तुमपि । तहर्यहस्यैव गत्यन्तराभावादिति प्रतीयते ।
“अतिथिं नाम काकुत्स्थात् पुत्रमाप कुमुद्वती” ॥३८॥ इत्यनन्तरप्रकरणे कथोपकारोऽपि प्रकटमेव वारिविहारस्य दर्शितः । तस्मादेव च तदवसरनिदानतया निदाघवर्णनमपि अत्र
अथास्य रत्नग्रथितोत्तरीयमेकान्तपाण्डुस्तनलम्बिहारम् । निश्वासहार्यांशुकमाजगाम
धर्मः प्रियावेषमिवोपदेष्टुम् ॥ ३९॥ इत्यादिना निबध्यमानं न कथावैचित्र्यमात्रमतिकामति । (अस्मिन समस्त)प्रबन्धे प्रकरणं प्रक्रान्तसंविधानमपि (नानाप्रियकार्यतन्तुमिलितरूपकारणं प्रसक्तम् । अस्या निदर्शनान्यपि स्वयमन्यान्युदाहरणीयानि ।
जलक्रीडादिकाख्यानमपि संदर्भसुन्दरम् । प्रबन्धस्य कथाप्राणपरिस्पन्दपरं सुखम् ॥ ४० ॥

Page Navigation
1 ... 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660