Book Title: Vairagyarati
Author(s): Ramnikvijay Gani
Publisher: Yashobharti Jain Prakashan Samiti
View full book text
________________ 168 महोपाध्यायश्रीयशोविजयगणिविरचिता [सप्तमः सर्गः तद् भवापानके स्थातुमीदृशे नावयोरपि / युक्तमित्यकलङ्कस्य गी द्यापि मयाऽऽदृता // 170 // शून्यारण्ये मुनिरिव स्थितोऽहं मौनमास्थितः / अकलङ्को ययौ तुर्यमुनेः पाच मयाऽन्वितः // 171 // सोऽपि नत्वाऽकलङ्केन पृष्टो वैराग्यकारणम् / तेनोक्तमरधट्टो मे जातो वैराग्यकारणम् // 172 / / नित्यायुक्तो मया दृष्टोऽरघट्टो निर्मलाशय ! / राग-द्वेषा-ऽऽर्त-रौद्राख्याश्चत्वारस्तत्र कर्षकाः // 173 // सर्वशीरपतिस्तत्र महामोहः प्रकीर्तितः / कषायसंज्ञका दृप्ता बलीवास्तु षोडश // 174 / / कर्मकाराः स्मृतास्तत्र हास्य-शोक-भयादयः / जुगुप्सा-रत्य-रत्याद्यास्तेषां च परिचारिकाः // 175 / / मिथ्यात्वं च प्रमादश्च तत्र तुम्बद्वयं महत् / विलासविभ्रमोल्लासरूपास्तत्रारका मताः // 176 // असंयमाभिधः कूपस्तत्र दृष्टो भयङ्करः / अनन्तदुःखपानीयभृतोऽदृष्टतलः सदा // 177 // जीवलोको घटीयन्त्रं तेन पूरितरेचितम् / मरणाख्यैर्वहन्नित्यं खाटकारैरेष लक्ष्यते // 178 // आत्मा ज्ञानेन रहितो ज्ञेयस्तत्र प्रतीच्छकः / मिथ्याभिमानसंज्ञं च तस्य वार्घटिकं दृढम् // 179|| तत्र निर्वहणी क्लिष्टचित्तता-भोगलोलता / कुल्या दीर्घाऽन्यान्यजन्मगणाः केदारका मताः // 180 // बीजं च कर्मजालाख्यं वापकस्तत्र कीर्तितः / तज्जीवपरिणामाख्यो विकाराः सस्यसम्पदः // 181 // पानान्तिकोऽस्त्यसद्बोधः कर्मक्षेत्रस्य सेचने / मोहादिष्टः सदोद्युक्तोऽरघट्टपरिपालकः // 182 // भवारघट्टे तत्राहं प्रसुप्तः सततभ्रमे / बोधितोऽनेन गुरुणा ध्यानस्थेन महात्मना // 183 // उक्तं चानेन भोक्ताऽस्ति क्षेत्रस्यास्य फलं भवान् / जन्तो! भवारघट्टस्य स्वरूपं किन वेत्सि भोः ! ? ||184 अयं भवारघट्टस्ते दुःखानामेककारणम् / परित्यज तदेनं चेत् सुखेन स्थातुमिच्छसि // 185 // मया प्रोक्तं यथा त्यक्तो भवत्येष तथा वद / मुनिराह महाभाग ! भावदीक्षां गृहाण तत् // 186 // भवारघट्टस्तैस्त्यक्तो भावतो ये हि साधवः / ततस्तदाज्ञां स्वीकृत्य प्रव्रज्येयं मयाऽऽदृता // 187 // अयं वैराग्यहेतुर्मे श्रुत्वेति मुनिभाषितम् / अकलङ्कस्त्वया सुष्टु बुद्धमित्यन्वमोदत // 188 // ततस्तं साधुमानम्य सोऽकलङ्को मया सह / पञ्चमस्य मुनेः पाच ययौ तं प्रणनाम च // 189 / / सोऽपि तेन महाभागो मम बोधविधित्सया / वैराग्यकारणं पृष्टः स्पष्टमाचष्ट शुद्धधीः // 190 // नानारूपा वयं चट्टास्तिष्टामः कुत्रचिन्मठे / तत्र चायातमस्माकं भृशं भक्तं कुटुम्बकम् // 191 // अनेकमानुषोपेतं तन्त्रितं पञ्चभिर्नरैः / तदस्मामिर्हित बुद्धं शत्रुभूतमपि स्फुटम् // 192 // छात्रैक्षितमाकण्ठं तैः कृतं तत्र भोजनम् / चित्रमज्ञातसद्भावैस्तैस्तद्भोजनलोलुपैः // 193 // बभूव मन्त्रयोगेन कृतं तत्सन्निपातकृत् / उन्मादकृच्च केषाञ्चिच्छात्राणां बहुभक्षिणाम् / / 194 // ततो मिलितकण्ठास्ते स्तब्जिह्वाः सुविह्वलाः / क्वचित् तप्ताः कचिच्छीताः कचिदुद्भ्रान्तमानसाः // 195 // भृशं घुरधुरायन्तो लोलमाना भुवस्तले / क्वचिज्झगझगायन्तश्छात्राः शोच्यां दशां गताः // 196 / / ये तून्मत्ताः समापन्नास्ते देवगुरुनिन्दिनः / लपन्ति विपरीतानि पशुवन्नष्टधर्मकाः // 197 / / इतश्च योऽसौ स्वाध्यायलीनः साधुपुरन्दरः / महावैद्यकनिष्णातो दृष्टस्तेनाहमातुरः // 198 // 1. तः कृत भोजन तत्र विचित्रमथ भक्षितम् / छात्रैरज्ञातसद्भावैस्तैस्त // 2. झपझषायन्त // *

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316