Book Title: Vairagyarati
Author(s): Ramnikvijay Gani
Publisher: Yashobharti Jain Prakashan Samiti
View full book text
________________ 172 महोपाध्यायश्रीयशोविजयगणिविरचिता [सप्तमः सर्गः केनचित् क्रुद्धभूपेन द्वीपान्निष्काशितस्ततः / अगाधे विषमावर्ते क्षिप्तो भीमे महोदधौ // 288 // इदं वैराग्यकृज्जातं गुरूक्तं मे कथानकम् / भावार्थमेनमाकर्ण्य सोऽकलको मुदं दधौ // 289 // मदन्वितः प्रवृत्तोऽथ तं नत्वाऽन्यमुनि प्रति / मयोक्तं किमनेनोक्तं मुनिनेदमसङ्गतम् // 290 // अकलङ्कोऽवदन्नेदमबद्धं धनवाहन ! / भावार्थ कीर्तयाम्यस्य व्यक्तं शृणु तमादृतः // 291 // वसन्तपुरतुल्योऽत्र राशिरव्यावहारिकः / चतुर्विधा वाणिजकास्ततो जीवा विनिर्गताः // 292 // समुद्रोऽत्र पुनर्जन्म-जरा-मृति-पयोभृतः / पतन्मोहमहावत्तॊ दुःखैर्यादोभिराश्रितः // 293 // मूर्छन् कषायपातालकुम्भोत्थाश्रवमारुतैः / पापाविरतिगम्भीरो भवविस्तार एव हि // 294 / / रत्नद्वीपस्य तु स्थाने ज्ञेयो मानुष्यको भवः / कुतूहलं च विषयाभिलाषः काननादिषु // 295 // शङ्खा-क्ष-काचशकलस्थाने धर्माः परोदिताः / धूर्ताः कुतीर्थिका ज्ञेया बोहित्थं जीवलक्षणम् // 296 // स्वस्थानगमनं मोक्षावाप्तिः शुद्धनयस्थितः / मूढस्योपरि यः क्रुद्रो नृपोऽसौ कर्मनामकः / / 297|| क्षेपः समुद्रमध्येऽस्य दुरन्तभवमज्जनम् / चारो रत्नार्जनं यच्च सुपरीक्ष्याप्रमादतः // 298 // तद् भवत्येव चारित्रप्राप्तेः साधोर्महात्मनः / सम्यक्तत्त्वार्थबोधेनाविप्रलभ्यस्य तीथिकैः // 299 // अव्याक्षिप्तस्य विषयेष्वनित्यत्वादिभावनात् / क्षान्त्यादिभावरत्नानामविलम्बेन सङ्ग्रहात् // 300 // योग्यस्योक्तं बुधस्यापि कौतुकं यच्च बाधकम् / तच्छाद्धे युज्यते सर्वं भावरत्नविदो हि ते // 301 // सद्गुणग्रहवाणिज्यं कुर्वन्ति कियदप्यमी / गमयन्ति परं कालं व्यर्थ विषयकौतुकात् // 302 // तथापि बहुकालेन मीलयन्ति कियन्त्यपि / गुणरत्नानि न पुनः साधुयोग्यं गुणोच्चयम् // 303 // ज्ञानादिभावरत्नौधैः पूर्णश्चारुर्मुनीश्वरः / मोक्षे यियासुः स्वस्थाने वदत्येवेति तान् प्रति // 304 // भो भद्राः ! किं मनुष्यत्वे स्वाधीने सद्गुणार्जने / परिपूर्णगुणा यूयं न सम्पन्ना यथा वयम् // 305 // आत्मप्रतारणं नूनं विषयव्यसनं हि नः / जीवितं धर्मसन्तप्तपतत्त्रिगलचञ्चलम् // 306 // सन्ध्याभ्ररागसदृशं तारुण्यं स्वजनाश्रयः / स्नेहो विद्युद्विलसितं योषितो दोषभूमयः // 307 // ज्ञानं दीपः सुमार्गस्य दुर्गतिध्वंसि दर्शनम् / चित्तोत्सवानां चारित्रमर्पकं शोधकं तपः // 308 // संयमोऽनागतानां च कर्मणां विनिवारकः / त्याज्यो हेतुर्भवस्येति मोक्षस्यादेय एव च // 309 // युष्माकं विषयात्यागे मानुष्यं ननु निष्फलम् / भगवदर्शनप्राप्तिरप्यकिञ्चित्करी हहा // 310 // त्यक्त्वाऽस्मत्सन्निधौ भोगपकं गृह्णीत तद् व्रतम् / अस्मत्सन्निध्यभावे तु स्वार्थभ्रष्टा भविष्यथ // 311 // इदमाकर्ण्य वचनं मुनीनां देशसंयताः / लज्जमानाः प्रपद्यन्ते संयमं पारमेश्वरम् // 312 // पूरयन्त्यात्मबोहित्थं गुणरत्नैरनारतम् / सेयं चारुगिरा योग्यकार्यसिद्धिगतिः स्फुटा // 313 / / हितज्ञं प्रति यत् साधोः स्वाभिप्रायनिवेदनम् / भद्रकानामभिमुखीकरणं तन्महात्मनाम् // 314 // साधुभिर्भद्रका धर्मदेशनाऽऽमन्त्रणे कृते / वदन्ति वयमप्युच्चैर्धम स्नानादि कुर्महे // 315 // 1. म् / तच्छ्रुत्वा लब्धभावार्थः / सो // 2. तुकं दुषणादि यत् / तच्छ्राद्धेष्वखिलं युक्तं भाव // 3. यच दुषणम् / त / 301 श्लोकस्य द्वे अपि पाठान्तरे ग्रन्थकृतवोल्लिखिते //

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316