Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 120
________________ सामान्यवादः । [ १०७ बुद्धिभिः । विशेषात्मना व्यावृत्तस्यैव तस्य स्वरूपेणानुवृत्तस्योपलम्भात् । सत्तात्मनाह्यनुवृत्ता हि सत्ता घटायमच्छिन्ना, तत्तद्देशकालादिव्यावृत्तैवोपलभ्यते-'इह देशे घरः समान्यत्र, 'इदानीं घटः सन्न पूर्वेद्यु'रिति देशकालादिव्यावृत्तसत्ताप्रत्ययादेव सत्तासामान्यं नास्तीत्यस्तु दोधितिकृन्मतमेव मम्यगिति चेत् १ न, एवं सति घटत्वादिसामान्यस्याप्यनुगतस्यापलापा पत्तः, 'अस्यां मृदि घटत्वं नान्यस्याम्' 'इदानीं मृदि घटत्वं नान्यदेति तस्यापि देशकालादिव्यावृत्तस्यैवानुभवात् । कार्यता वच्छेदकत्वादिना घटत्वादेरेकस्य सिद्धिं पुरस्कृत्य तन्नानात्वप्रत्ययापलापे च घटाभावप्रकारकज्ञानप्रतिवद्वयतावच्छेदकत्वादिना घटादेरप्येकस्य सिद्धिं पुरस्कृत्य तन्नानात्वप्रत्यय. स्याप्यलापप्रसङ्गात् । घटत्वविशिष्टघटादेर्दण्डादिकार्यता घटादिविशिष्टमृदादेर्वेति विनिगन्तुमशक्यत्वात् । __ व्यावृत्तत्वे कथमनुवृत्तत्वं सामान्यस्येति तु द्रव्यत्वादिकं सामान्यविशेषमभ्युपगच्छता न वक्तु शक्यम् । यथा हि द्रव्यत्वादिकमद्रव्यादिव्यावृत्तिरूपं सदपि परेषां मते भावां न जहाति तथा कथंचिद्वयक्तिरूपं सदपि सामान्यमस्मन्मते सामान्यरूपता न हास्यतीति । अत्यन्ताभावाऽत्यन्ताभावः प्रतियोग्येवान्योन्याऽभावात्यन्ताऽभावस्तु प्रतियोगितावच्छेकमिति प्राचीनप्रवादो न युक्तोऽभावत्वप्रतीतेरतिरिक्ताऽभावविषयत्वात् ,अभावाभावादेरतिरिक्तत्वस्वीकारात्तृतीयाऽभावादेः

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158