Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti
View full book text
________________
११२ ]
[ वाद मालाव ४-वागादीनामिन्द्रियत्वनिराकरणवादः।
स्पर्शनरसन-प्राण-चक्षुःश्रोत्रवाक्-पाणि पाद-पायपस्थमनोलक्षणान्येकादशेन्द्रियाणीति सांख्याः । तन्न, वागादीनामिन्द्रियत्वे प्रमाणाभावात् । न च तेषामपि वचादानविहरणोत्मर्गानन्द-संकल्प-व्यापारकाणामात्मनः क्रियाजनने करणत्वेनोपकारकत्वात् स्पर्शनादिवदिन्द्रियत्वमव्याहतमिति वाच्यम् , आत्मनो विज्ञानोत्पत्तो प्रकृष्टोपकारकस्यैवेन्द्रियत्वात् । यो काञ्चनक्रियामुपादाय करणत्वेनेन्द्रियत्वाभ्युपगमे च भ्र दरादेरप्युत्क्षेपादिकरणत्वेनेन्द्रियत्वप्रसङ्गात् । किश्च, इन्द्रियाणां स्वविषयनियतत्वान्नान्येन्द्रियकार्यमन्यदिन्द्रियं कर्तु मलम् । श्रोत्रादीनां चक्षुरूपलभ्यरूपावलोकनाद्यसमर्थत्वात् । यस्तु रसाधुपलम्भे शीतस्पर्शादरप्युपलम्भः, स सर्व व्यापित्वात्स्पर्शनेन्द्रियजनित एवेति न दोषः । पाण्यादीनां तु तच्छेदेऽपि तत्कार्यस्याऽऽदानादिलक्षणस्य दशनादिनापि निवर्त्यमानत्वान्नेन्द्रियत्वम् । मनसस्तु सर्वेन्द्रियोपकारकत्वादन्तःकरणत्वमिष्यत एवेति सम्प्रदायः।
नन्वेवं ज्ञानं प्रति प्रकृष्टकारणत्वमिन्द्रियत्वमिति पयंघसम्मम् । अत्र च कः प्रकर्षः ? व्यापारत्त्वत्वमितिचेत् ? न, आत्मनोप्यात्ममनोयोगरूपव्यापारसवात् । अविलम्बेन क्रियोत्पादकत्वमिति चेत् १ न, चक्षुरादेरपि व्यासङ्गदशायां ज्ञानानु.

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158