Book Title: Vadsangraha
Author(s): Yashovijay Upadhyay
Publisher: Bharatiya Prachya Tattva Prakashan Samiti

View full book text
Previous | Next

Page 124
________________ विशेषवादः ] [ १११ सम्बन्धविशेषकल्पने तव रसनाया अव्याहतप्रसरत्वात् । योगिनो विशेषमीक्षन्त इति चेत् ? तहिं त एव प्रष्टव्याः किं ते विशेषमतिरिक्तमीक्षन्तेऽनतिरिक्तं वेति श्रद्धामात्रगम्य एवायं विशेषपदार्थः। ___ अस्माकं तु विशेषपदार्थो वस्तुन एव व्यावृत्त्यंशः । घटादि गतानां पटादिव्यावर्तकधर्माणां पटादिव्यावृत्तीनां च कथंचिदघटादिरूपत्वात् । पटादिव्यावृत्तीनां स्ववृत्तित्वांशेऽभेदस्य नियामकस्य कलप्तत्वेन घटादिवृत्तित्वांशेऽपि तस्यैव नियामकत्वौचित्यात् । अभेदविशेषणतयोद्वयोस्तनियामकत्वे गौरवात् । न चैवं शकटादावपि पटव्यावृत्यात्मनो घटस्योपलम्भाऽऽपत्तिस्तत्त्वेन तदुपलम्भस्येष्टत्वाद् , घटत्वेन घटोपलम्भे तु घटत्वावच्छिन्नस्य नयनाभिमुख्यं नियामकमिति न दोषः । अस्तु वाऽनन्तपर्यायात्माकत्वाद. स्तुनो घटत्वावच्छिन्नायास्तस्या घटात्मकत्वेऽपि तदभावावच्छिन्नायास्तस्या अतदात्मकत्वम् , अनेकान्ताऽविरोधात् । प्रतीयते खल्वेकस्यामगुल्यामग्रावच्छिन्नाऽपराङ्गुलिसंयोगवत्तादात्म्येऽपि मूलावच्छिन्नतद्वभेदः । नचैवं देशस्कन्धः रूपान्तराद्यवच्छिन्नभेदाभेदादिघटितबहुधर्मसमावेशात् प्रतीतिनियमानुपपत्तिः, व्यवहाराद्यभ्यासवशाद्यथाक्षयोपशमभेदं तनियमोपपत्तेः, इति दिक् ॥ [३-विशेषवादः समाप्तः]

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158