Book Title: Uttaradhyayan Sutra Part 02
Author(s): Bhadrankarsuri
Publisher: Bhuvan Bhadrankar Sahitya Prachar Kendra
View full book text
________________
૪૫૬ શ્રી ઉત્તરાધ્યયન સૂત્ર સાથ–બીજો ભાગ
अष्टादश सागराण्युत्कृष्टेन व्याख्याताः सहस्रारे जघन्येन, सप्तदश सागरोपमानि ॥२२७॥ सागराण्येकोनविंशतिस्तूत्कृष्टेन स्थितिर्भवेत् आनते जघन्येनाष्टादशसागरोपमानि
॥२२८॥ विंशतिस्तु सागराण्युत्कृष्टेन स्थितिर्भवेत् प्रोणते जघन्येन, सागराण्येकोनविंशतिः
॥२२९॥ सागराण्येकविंशतिस्तूत्कृष्टेनस्थितिर्भवेत् आरणे जघन्येन, विशतिस्सागरोपमानि ॥२३०॥ द्वाविंशतिः सागराण्युत्कृष्टेन स्थितिर्भवेत् अच्युते जघन्येन, सागराण्येकविंशतिः । ॥२३॥ त्रयोविंशतिः सागराण्युत्कृष्टेन स्थितिर्भवेत् प्रथमे जघन्येन, द्वाविंशतिः सागरोपमानि २३२॥ चतुर्विशतिः सागराण्युत्कृष्टेन स्थितिर्भवेत् द्वितीये जघन्येन, त्रयोविंशतिः सागरोपमानि ॥२३३॥ पश्चविंशतिः सागराणि तूत्कृष्टेन स्थितिर्भवेत् तृतीये जघन्येन, चतुर्विशतिः सागरोपमानि ॥२३४॥
ट्विंशतिसागराण्युत्कृष्टेन स्थितिर्भवेत् चतुर्थे जघन्येन, सागराणि पश्चविंशतिः ॥२३५॥ सागराणि सप्तविंशतिस्तूत्कृष्टेन स्थितिर्भवेत् पञ्चमे जघन्येन, सागराणि तु ट्विंशतिः ॥२३६॥ सागराण्यष्टाविंशतिस्तूत्कृष्टेन स्थितिर्भवेत् । षष्ठे जघन्येन, सागराणि सप्तविंशतिः
॥२३७॥ सागराण्येकोनत्रिंशत्तत्कृष्टेन स्थितिर्भवेत् सप्तमे जघन्येन, सागराण्यष्टाविंशतिः ॥२३८॥ त्रिंशत्तु सागराण्युत्कृष्टेन स्थितिर्भवेत् अष्टमे जघन्येन, सागराण्येकोनत्रिंशत् ॥२३९॥

Page Navigation
1 ... 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488