Book Title: Updeshpad Mahagranth Part 01
Author(s): Pratapvijay
Publisher: Muktikamal Jain Mohan Mala
View full book text
________________
एवमुनीत्या विषयगतमेव मोक्षानुकूलभावप्रतिवद्धमेव सर्वेपां त्रयाणामप्येतेषां कुरुचन्द्रादीनां, हन्तेति वाक्यालंरे, अनछानं मातापितृविनयादिकृत्यं निश्चयतो निश्चयप्रापका व्यवहारनयात् । यद्येवं कथमित्थं फलविशेषः सम्पन्न। इत्याशंक्याह-भावविशेषतस्तु भावस्य भववैराग्यलक्षणस्य यो विशेपस्तारतम्यलक्षणस्तस्मात् पुनः फलभेदः फलना-12 नात्वं, 'मो' प्राग्वद्, दृष्टव्यः । यथा माधुर्यसामान्येऽपीथुरसखण्डशर्करावर्पागोलकानां नानारूपो विशेषः, तथा सामान्येन भववैराग्ये सत्यपि सतताभ्यासादिष्वनुष्ठानेष्वन्योऽन्यं भावभेदो वर्त्तते, तस्माच्च फलविशेष इति ॥९९५॥ यत एवम् सम्माणुट्ठाणं चिय ता सबमिणति तत्तओ णेयं । णय अपुणवंधगाई मोत्तुं एयं इहं होइ ॥ ९९६ ॥ | सम्यगनुष्ठानमेवाज्ञानुकूलाचारणमेव, तत् तस्मात् सर्व त्रिप्रकारमपि इदमनुष्ठानं तत्त्वतः पारमार्थिकव्यवहारनयदृष्ट्या जेयम् । अत्र हेतुमाह-नच नैव यतोऽपुनवेंन्धकादीन् अपुनर्वन्धकमागोभिमुखमार्गपतितान् मुक्त्वा एतदनुष्ठानमिहै-1 तेषु जीवेषु भवति । अपुनर्वन्धकादयश्च सम्यगनुष्ठानवन्त एव ॥ ९९६ ।। एयं तु तहाभवत्तयाए संजोगओ णिओगेणं । तह सामग्गीसज्झं लेसेण णिंदसियं चेव ॥ ९९७ ॥ ___एतत्वनुष्ठान तथाभव्यत्वादिसंयोगतो नियोगतो नियमेन भवति । तत्र तथाभव्यत्वं वक्ष्यमाणमेव, आदिशब्दात् कालनियतिपूर्वकृत पुरुपकारग्रहः । अत एवाह-तथा तत्प्रकारा या सामग्री समग्रकालादिकारणसंयोगलक्षणा तत्साध्यम्, एफस्य कस्यचित् कारणत्वायोगात् । एतच्च लेशेन संक्षेपेण निदर्शितमेव प्रकटितमेव ॥ ९९७ ॥

Page Navigation
1 ... 961 962 963 964 965 966 967 968 969 970 971 972 973 974 975 976 977 978 979 980 981 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008