Page #1
--------------------------------------------------------------------------
________________
श्रीमन्मुक्तिकमलजैनमोहनमाला-पुष्पम् १९. ..पटलप्रधानप्रावधनिकपुरुषप्रवरचतुर्दशशतप्रकरणप्रणायिसुगृहीतनामधेय-श्रीहरिभद्रसूरिगणितः
श्रीमन्मुनिचन्द्रसूरिविनिर्मितया टीकया समलङ्कृतः श्रीउपदेशपद-महाग्रन्थः।
(प्रथमो विभागः)
श्रीमनपागच्छाम्बरनभोमणिश्रीमन्मुक्तिविजय(मूलचंदजी)गणिपुङ्गवपट्टवरवालब्रह्मचारिश्रीमद्विजयकमलमूरिपुरन्दर शिष्यरल-अनुयोगाचार्य (पं.) श्रीमनमोहनविजयगणिवरशिष्य पं०श्रीप्रतापविजयगणिना संशोधितः।
प्रकाशयित्री-कार्याधिकारि-"शाह लालचन्द नन्दलाल वकीलद्वारा श्रीमन्मुक्तिकमलजैनमोहनमाला। गोपरा-कोठीपोल.] चोर सं० २४४९ सन १९२३ विक्रम सं० १९७१ प्रतयः १००० [विजयादशमी.
Page #2
--------------------------------------------------------------------------
________________
Printed by Ramchandra Yesu Shedge, at the Nirnaya-sagar Press, No. 23, Kolbhat Lane, Bombay. Published by Shah Lalchand Nandlal, Secretary; Shriman-Muktıkamal-Jain-Mohanmala.
Kothipole, Baroda. परमोपकारि-अस्मद्गुरुपादैः अनुयोगाचार्य श्रीमोहनविजयगणिवरैस्समुपदिष्टा एते
द्रव्यसहायकाः । इत्यत्र परमुपकृतं श्रेयःकर्मणि । २००० शाह चुनीलाल कमळशी. मु० हळवद-हाल मुंबई । ६०० शाह पोपटलाल डाह्याभाई. लींच। ५०० शाह गुलाबचंद नगीनदास. अमदावाद ।
जैन साहित्य चित्रमाला. पहेलुं चित्र-श्री पार्श्वनाथकुमार अने कमठतापस. प्रातःस्मरणीय तथा प्रातवैदनीय श्रीपार्श्वनाथस्वामिनी राजकुमापरमोधर्मः ए जैन धर्मना महान् सूत्रनो कमठ नामना तापसने चोध आपनारुं सुंदर रंगीन चित्र. एक डझन र आना १२. सो कॉपी सामटी मंगावनारने रुपिआ ५० पचास. टपाल तथा पेकिंग खर्च माफ.
मोतीलाल नेमचंद मोदी. तारकेश्वर पासे. (वडोदरा.)
Page #3
--------------------------------------------------------------------------
________________
___ श्रीमन्मुक्तिकमलजैनमोहनमालापुष्पम्परहिताधाननिविडनिवद्धबुद्धिसुगृहीतनामधेयभगवत्-श्रीहरिभद्रसूरिविरचित
श्रीमन्मुनिचन्द्रसूरिविनिर्मितया टीकया विभूषित श्रीउपदेशपदमहाग्रन्थः।
200023300
___नमः श्रीसर्वज्ञाय। यस्योपदेशपदसंपदमापदंतसंपादिका सपदि संघटितश्रियं च ।
आसाद्य सन्ति भविनः कृतिनः प्रयत्नात् तं वीरमीरितरजस्तमसं प्रणम्य ॥१॥ तत्तामृतोदधीनामानन्दितसकलविवुधहृदयानाम् । उपदेशपदानामहमुपक्रमे विवरणं किंचित् ॥२॥ पूर्वर्यद्यपि कल्पितेह गहना वृत्तिः समस्त्यल्पधीर्लोकः कालवलेन तां स्फुटतया वोढुं यतो न क्षमः। तत्तस्योपकृति विधातुमनघां स्वस्यापि तत्त्वानुगां प्रीतिं संतनितुं स्ववोधवचनो यत्नोऽयमास्थीयते ॥३॥
Page #4
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे
॥१॥
SACREACROSORROREGRORESGRESEASERES
उपोद्घातइह खल्वार्यमण्डलमध्योपलब्धजन्मानोऽपि निष्पापङ्कजपुञ्जोज्ज्वलकुलजातिप्रभृतिगुणमणिरमणीयताभाजोऽपि तथा
मङ्गलादि. विधशास्त्राभ्यासवशोपजातजात्यमतिमाहात्म्यापहस्तितबृहस्पतयोऽपि विहितौदार्यदाक्षिण्यप्रियंवदत्वाद्यनुपमकृत्यपरंपरा
संपादितसकलमनस्विमानवमनःप्रमोदसंपदोऽपि स्वभावत एव मन्दमोहमदिरामदतया मनाप्राप्तनिर्वाणपुरपथानुकू8 लविषयवैराग्या अपि प्राणिनः प्रायो जिनोपज्ञानि सकलकुशलारम्भमूलवीजानि अत एवाधरीकृतनिधानकामधेनुप्रमु
खपदार्थप्रभावाणि दूरसमुत्सारितप्रचुरतरमोहतिमिरप्रसराण्युपदेशपदानि विना न सम्यग्दर्शनादिपरिपूर्णमोक्षमार्गावतारसारा भवितुमर्हन्ति । कथंचित्तत्रावतीर्णा अप्यनादिकालविलग्नविलीनवासनासंतानविषवेगावेशवशेन क्षोभ्यमाणमनसो न स्थैर्यमवलम्बितुमलं, यद् वक्ष्यति,-"सफलो एसुवएसो गुणठाणारंभगाण भव्वाण । परिवडमाणाण तहा पायं न उ तट्ठियाणं तु ॥” इत्यवधार्य परहिताधाननिविडनिवद्धबुद्धिर्भगवान् सुगृहीतनामधेयः श्रीहरिभद्रसूरिरुपदेशपदनामकं प्रकरणं चिकीर्षुरादावेव मङ्गलाभिधेयप्रयोजनप्रतिपादकमिदं गाथायुग्ममाह,नमिऊण महाभागं तिलोगनाहं जिणं महावीरं । लोयालोयमियंक सिद्धं सिद्धोवदेसत्थं ॥ १॥ वोच्छं उवएसमए कइइ अहं तदुवदेसओ सुहुमे । भावत्थसारजुत्ते मंदमइविवोहणट्ठाए ॥२॥ 5 ॥१॥ | इह चाद्यगाथया सकलाकुशलकलापनिर्मूलोन्मूलकत्वेन समीहितशास्त्रनिष्पत्तिहेतुरादिमङ्गलमुक्तम् , द्वितीयया तु प्रे-16 क्षावत्प्रवृत्त्यर्थ साक्षादेवोपदेशपदलक्षणमभिधेयं, मन्दमतिश्रोतृजनावबोधलक्षणं च प्रयोजनम् । सामर्थ्याच्चाभिधाना
Page #5
--------------------------------------------------------------------------
________________
भिधेययोर्वाच्यवाचकभावलक्षणः, अभिधेयप्रयोजनयोश्च साध्यसाधनभावस्वभावः संवन्ध उक्त इति समुदायार्थः।। मंप्रत्यवयवार्थः प्रतन्यते-तत्र नत्वा प्रणम्य प्रशस्तमनोवाकायव्यापारगोचरभावमानीयेति यावत्, महावीरमित्युत्तरेण योगः। कीदृशामित्याह,-भागोऽचिन्त्या शक्तिः, ततो महान् प्रशस्यो भागो यस्य स तथा तं महाभागम् । महाभागता चास्य जन्ममज्जनकाल एव सहस्राक्षशङ्काशङ्कसमुत्खननाय वामचरणान्ठकोटिविघट्टितामरगिरिवशात् संकुलशैलराशेरिलाया विसंस्थूलतासंपादनेन, शक्रकृतपराक्रमप्रशंसाऽसहिष्णोः क्रीडनव्याजानीतात्मपरिभवस्य स्वस्कन्धभगवदारोपणानन्तरमेवारब्धगगनतलोल्लइनकारिकायवृद्धेः सुरस्य वज्रनिष्ठुरमुष्टिपृष्ठघाताद् भूमिवत्कुब्जताकरणेन, सकलत्रैलोक्यसाहाय्यनिरपेक्षतया प्रव्रज्यानन्तरमेव दिव्याधुपसर्गसंसर्गाधिसहनाङ्गीकारेण, केवलज्ञानलाभकाले चाप्टमहाप्रातिहा
यसपर्योपस्थापनेन, तदनु आन्तरतमःपटलपाटनपटीयसा समस्तजनमनोहारिणाऽवितथकथापथस्फीतिकारिणा जातिसाजरामरणापहारिणा प्रधानार्धमागधभाषाविशेषेण समकालमेव मित्रस्वरूपनरावरादिजन्तुसंशयसंदोहापोहसमुत्सादनेन,
स्वविहारपवनप्रसरेण च पञ्चविंशतियोजनप्रमाणचतुर्दिग्विभागमहीमण्डलमध्ये सर्वाधिव्याधिरजोराशेरपसारणेन, सकलसुरासुरातिशायिशरीरसौन्दर्यादिगुणग्रामवशेन च त्रिभुवनस्यापि प्रतीतैव । पुनरपि कीदृशमित्याहा-लोक्यते केवलालोकलोचनवलेन केवलिभिदृश्यते यः स लोकः, स च धर्माधर्मजीवपुद्गलास्तिकायोपलक्षित आकाशदेशः, तदुक्तम् । -"धर्मादीनां वृत्तिद्रव्याणां भवति यत्र तत् क्षेत्रम् । तैव्यैः सह लोकस्तद्विपरीतं ह्यलोकाख्यम् ॥१॥” इह तु तदेकदेशोऽप्यू दिनामैकदेशग्रामवल्लोक इत्युच्यते, ततस्त्रयो लोकाः समाहतास्त्रिलोकम् , त्रिलोकस्य लोकत्रयवर्तिनो
550550550545-5-25515015
Page #6
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे
नम्
A
६ भव्यजनस्य नाथः-अप्राप्तसम्यग्दर्शनादिगुणाधानेन प्राप्तगुणानां च तत्तदुपायप्ररूपणेन रक्षणतो योगक्षेमकर्ता यस्तं त्रिलोकनाथम् ; जिनं दुरन्तरागाद्यन्तरवैरिवारजेतारम् । कमित्याहा-दुर्गसुराधमसंगमकादिक्षुद्रजन्तुकृतोपसर्गवर्जसंसर्गे-IROEN sप्यविचलितसत्त्वतया महान् बृहद्वीरः शूरो यस्तं महावीरम् अपश्चिमतीर्थाधीश्वरं वर्द्धमाननामानमित्यर्थः । पुनरपि । कीदृशमित्याह:-लोक उक्तलक्षणस्तद्विपरीतश्चालोकः, लोकालोकयोम॑गाङ्क इव केवलालोकपूर्वकवचनचन्द्रिकाप्राग्भारेण यथावस्थिततत्स्वरूपप्रकाशनात् तं लोकालोकमृगाङ्कम् । तथा, "षिञ् बन्धने' इति वचनात्सितं चिरकालबद्धं कर्म र ध्मातं निर्दग्धं शुक्लध्यानानलायेन स निरुक्तात्सिद्धः, "षिधु गत्याम्' इति गतो निर्वृति यातो भुवनाद्भुतभूतविभूतिभा
जनतया, 'षिधू शास्त्रे मांगल्ये च' इति वचनात् समस्तवस्तुस्तोमशास्ता विहितमङ्गला, "षिधु संराद्धौ' 'राध साध संसिद्धौ' इति वचनात् साधितसकलप्रयोजनो वा सिद्धस्तं सिद्धम्-उक्तं च-मातं सितं येन पुराणकर्म यो वा गतो निर्वृतिसौधमूर्ध्नि । ख्यातोऽनुशास्ता परिनिष्ठितार्थों यः सोऽस्तु सिद्धः कृतमङ्गालो मे ॥१॥” तथा, सिद्धः प्रमाणबलोपलब्धात्मतत्त्व उपदेशस्य प्रवचनस्यार्थः जीवाजीवादिरूपोऽभिधेयविशेषो यस्य स तथा; अथवा सिद्धः सकलक्लेशविनिर्मुक्तो जीवविशेषः स एवोपदेशस्याज्ञाया अर्थ प्रयोजनं यस्य स तथा, भगवदाज्ञाया मोक्षकफलत्वेन परमर्षिभिः प्रतिपादितत्वात् , अतस्तं सिद्धोपदेशार्थम् । अत्र च विशेषणबाहुल्यमज्ञातज्ञापनफलमेवोक्तम्, न पुनर्व्यवच्छेदार्थम् ,
यथा कृष्णो भ्रमरः शुक्ला वलाका इत्यादीवेति । वक्ष्येऽभिधास्ये किमित्याह-उपदेशपदानि, इह सकललोकपुरुषार्थेषु " से मोक्ष एव प्रधानः पुरुषार्थ इति तस्यैव मतिमतामुपदेष्टुमहत्वेन तदुपदेशानामेव भावत उपदेशत्वमामनन्ति तत उपदे- ॥२॥
55-
55RSS555
Page #7
--------------------------------------------------------------------------
________________
शानां मोक्षमार्गविषयाणां शिक्षाविशेषाणां पदानि स्थानानि मनुष्य जन्म दुर्लभत्वादीनि, यद्वा, उपदेशा एव पदानि वचनानि उपदेशपदानि तानि । कतिचित् स्वल्पानि सूत्रतः, अर्थतस्त्वपरिमाणानि, सर्वसूत्राणामनन्तार्थाभिधायकत्वेन पारगत गदितागमे प्रतिपादनात् । तथा चार्पम् - "सव्वनईणं जा हुज वालुया सव्यउदहि जं तोयं । एत्तो अनंतगु| णिओ अत्यो सुत्तस्स एकस्स ॥ १ ॥ कथं वक्ष्ये इत्याह- तस्य महाभागादिगुणभाजनस्य भगवतो महावीरस्योपदेशास्तदुपदेशास्तेभ्यस्तदुपदेशतः महावीरागमानुसारेणेत्यर्थः, स्वातन्त्र्येण च्छद्मस्थस्योपदेशदानानधिकारित्वात् । कीदृशा| नीत्याह, - सूक्ष्माणि सूक्ष्मार्थप्रतिपादकत्वात् कुशाग्रबुद्धिगम्यानि, अत एव भावार्थ ऐदम्पर्यं तदेव सारः पदवाक्यमहावाक्यार्थेषु मध्ये प्रधानं तेन युक्तानि भावार्थसारयुक्तानि । भावार्थश्च " एयं पुण एवं खलु” इत्यादिना वक्ष्यते । किमर्थमित्याह - मन्दा जडा संशय विपर्ययानध्यवसाय विप्लवोपेता तत्त्वप्रतीतिं प्रति मतिर्बुद्धिर्येषां ते तथा तेषां विबोधनं संशयादिबोधदोपापोहेन परमार्थप्रकाशनं तदेवार्थः प्रयोजनं यत्र भणने तन्मन्दमतिविबोधनार्थम्, क्रियाविशेषणमेतत् ॥ १-२ ॥
अथ पदेषूपदेशपदेषु सर्वप्रधानमुपदेशपदं तदभिधित्सुराह;
लक्षूण माणुसत्तं कहंचि अइदुलहं भवसमुद्दे । सम्मं निउंजियव्वं कुसलेहिं सयावि धम्मम्मि ॥ ३ ॥
लब्ध्वा समुपलभ्य मानुपत्वं मनुजभावलक्षणं कथंचित्केनापि प्रकारेण तनुकपायत्वादिनाध्यवसाय विशेषेणेत्यर्थः, यद
Page #8
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥३॥
वाचि - "पयईइ तणुकसाओ दाणरओ सीलसंजमविणो । मज्झिमगुणेहिं जुत्तो मणुयाउं बंधए जीवो ॥ १ ॥” अतिदुर्लभमतीव दुरापं वक्ष्यमाणैरेव चोल्लकादिभिर्ज्ञातैर्भवसमुद्रेऽनेक परजात्यन्तरनीरभराकीर्णेऽनर्वाकूपारे संसाराकूपारे । किमित्याह-सम्यक् स्वावस्थोचितानुष्ठानारम्भरूप संगतभावयुक्तं यथा भवति एवं नियोक्तव्यं मनोवाक्कायसाम
गोपनेन व्यापारणीयं कुशलैरज्ञानादिदोषकुशलवञ्चनकलाकलापकलितैः मतिमद्भिः पुंभिरित्यर्थः । सदापि वालयुवत्वादिसर्वावस्थाव्याघ्या सर्वकालमेव, धर्मे श्रुतचारित्रलक्षणे जिनप्रणीते, एत एव पठ्यतेः - " बाल एव चरेद्धर्ममनित्यं खलु जीवितम् । फलानामिव पक्कानां शश्वत् पतनतो भयम् ॥ १ ॥ अद्य श्वो वा परश्वो वा श्रोष्यते निष्पतिष्यतः । परिपक्वफलस्येव वपुषोपि टणक्ककः ॥ ३ ॥”
मनुजत्वदुर्लभत्वमेवाहः—
अइदुल्लहं च एयं चोल्लगपमुहेहिं अत्थ समयस्मि । भणियं दिट्ठतेहिं अहमवि ते संपविक्खामि ॥४॥
अतिदुर्लभं चातिदुरापमेव एतन्मानुषत्वं चोलकप्रमुखैरनन्तरमेव व्याख्यास्यमानैर्दशभिरत्रार्हते समये सिद्धान्ते भ णितं निरूपितं वर्त्तते दृष्टांतैरुदाहरणैः । यदि नामैवं ततः किमित्याह ; - अहमपि कर्त्ता, न केवलं पूर्वैरेवोक्ता इत्यादिशब्दार्थः, तान् चोल्लकादिदृष्टान्तान् संप्रवक्ष्यामि भगवद्भद्रबाहु स्वामिभणितानुसारसांगत्येन प्रतिपादयिष्यामि । ननु पूर्वैरेवोप| देशपदानामुक्तत्वात् किं भवतः पिष्टपेषणप्रायेण तद्भणनेन प्रयोजनमिति ? उच्यते - पूर्वैस्तत्कालभाविनः प्रौढप्रज्ञान्
मनुजजन्मदुर्लभता.
॥ ३ ॥
Page #9
--------------------------------------------------------------------------
________________
श्रोतन् स्वयमेव भावार्थप्रतिपत्तिसहानपेक्ष्य भावार्थाविष्करणानादरेण नोपदेशप्रणयनमकारि, संप्रति तु तुच्छवुद्धिः । श्रोतृलोको न स्वयमेव भावार्थमयवोर्बु क्षमत इति तदनुग्रहधिया भावार्थसारयुक्तोपदेशपदप्रणयनं प्रस्तुतमिति ॥ ४॥ | चोलकादिदृष्टान्तानेवाह;
चोल्लगपासगधण्णे-जूए रयणे य सुमिणचक्के य। चम्मजुगे परमाणू-दस दिटुंता सणुयलंभे॥५॥ K चोलकश्च पाशकौ च धान्यानि चेति चोल्लकपाशकधान्यानि, 'धन्ने' इत्येकवचननिर्देशः प्राकृतत्वात् , एवमन्यत्रापि ।
१-२-३, चूतं प्रतीतमेव ४, रत्नानि च ५, स्वमश्च चक्रं चेति स्वप्नचक्रे ६-७, चः समुच्चये, चर्म च युगं चेति चर्मयुगे ८-९, पदेकदेशेऽपि पदसमुदायोपचारादिह युगशब्देन युगसमिले गृह्येते, परमाणवः १० अमी दशसंख्याः , दृष्टं प्रमाणोपलब्धमर्थ मनुजत्वदुर्लभत्वादिलक्षणमन्तं श्रोतुःप्रतीतिपथं नयन्तीति दृष्टान्ताः मनुजलम्भे मानुष्यप्राप्तावित्यर्थः। दृष्टान्तभावना चैवं कार्या;-जीवो मानुष्यं लब्ध्वा पुनस्तदेव दुःखेन लप्स्यत इति प्रतिज्ञा, अकृतधर्मत्वे सति वह्वन्तरायान्तरितत्वादिति हेतुः, यद्यद्बहुभिरन्तरायैरन्तरितं तत् तत् पुनर्दुःखेन लभ्यते, ब्रह्मदत्तचक्रवर्तिमित्रस्य ब्राह्मणस्यैकदा र चकवतिगृहे प्राप्तभोजनस्य सकलंभरतक्षेत्रवास्तव्यराजादिलोकगृहप पर्यवसाने पुनश्चक्रवतिगृहे चोल्लकापरनामभोजनवत् १, चाणाक्यपाशकपातवत् २, भरतक्षेत्रसधान्यमध्यप्रक्षिप्तसर्पपप्रस्थपुनीलकवत् ३, अष्टाधिकस्तम्भशतोप्टोत्तराधिशताष्टसमर्गलातबारानिरन्तरतजयवत् ४, महाभेष्ठिपुत्रनानावणिक्देशविक्रीतरत्नसमाहारवत् ५, महाराज्यलाभस्व
RRC
-GCR
Page #10
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे 118 11
प्रदर्शनाकाङ्क्षिस्वप्नकार्पटिकतादृशस्वप्नलाभवत् ६, मन्त्रिदौहित्रराजसुतसुरेन्द्रदत्ताष्टचक्रार कपरिवर्त्तान्तरितराधावेधवत् ७, एकच्छिद्रमहच्चर्मावनद्धमहाहृदसंभूतकच्छपग्रीवानुप्रवेशोपलब्धपुनस्तच्छिद्रलाभवत् ८, महासमुद्रमध्ये विघटित पूर्वापरान्त विक्षिप्तयुगे समिला स्वयंछिद्रानुप्रवेशवत् ९, अनन्तपरमाणु संघातघटितदेव संचूर्णित विभक्ततत्परमाणुसमाहारजन्यस्तम्भवद् वा १०, इति दृष्टान्ताः । अनेकजात्यन्तरप्राप्तिलक्षणवह्वन्तरायान्तरितं च मानुषत्वं जन्मेत्युपनयः, तस्माहुरापमिति निगमनमिति ॥ ५ ॥
अथैतानेव दृष्टान्तान् विस्तरतः क्रमेण भावयन्नाहः
चोल त्ति भोयणं बंभदत्तपरिवारभारहजणम्मि । सयमेव पुणो दुलहं जह तत्थ, तहेत्थ मणुयत्तं ॥६॥
गाथाभावार्थः कथानकादव सेयस्तच्चेदम् ; - अत्थि इह भरहवासे दाहिणभरहद्धमज्झखंडम्मि । निच्मकंपिल्लं परभयाहि कंपिल्लनामपुरं ॥ १ ॥ सुइणा सीलेण घणेण भूरिणा वाढवूढमाहप्पो । सुमिणेवि जत्थ न कुणइ परदारालोयणं लोगो ॥ २ ॥ दक्खिन्नामयजलही पियंवओ थिरगहीरचित्तो य । अइपउरो पउरजणो जायपमोओ सया वसइ ॥ ३ ॥ सज्जाईओ सुमणोहराउ अइफारतिलयकलियाओ । पुन्नागसंगसुगया रमणिज्जपयोहराओ य ॥ ४ ॥ सच्छायाओ सुवओजुयाओ सरलाओ सुरहिगंधाओ । जत्थंतो रामाओ वहिया आरामपंतीओ ॥५॥ उज्जलसुवन्नतारुन्नयाउ पारद्धदुकरवयाओ । लच्छीउ जत्थ सज्जणगिहेसु विहवंगणाओ य ॥ ६ ॥ अविय जत्थ जिनमंदिरोवरि घणपवणपणोल्लिया पडा
दश सुदृष्टा न्तेषु १ चोल्लकनि|दर्शनम् -
॥ ४ ॥
Page #11
--------------------------------------------------------------------------
________________
याओ रेहति व धम्मियजणकित्तीओ सग्गचलियाओ॥७॥ तं च अणेगच्छेरयसारं पालेइ विउलबलकलिओ। इक्खा
गुवंसवसहो बंभो नामेण नरनाहो ॥ ८॥ अइपीयरेहि अइदीहरेहि कत्थवि अपत्ततोडेहिं । जस्स गुणेहिं व गुणेहि दाहामिया सइ थिरा लच्छी ॥९॥ सामेण य दंडेण य भेएण उवप्पयाणकरणेण । अवसरपत्तेण जसो जेण पवित्थारिओ
दरं ॥१०॥ तस्सुम्भडरिजभडकोडिघडणउभडियपुरिसकारस्स । बहुपणयरयणखाणी चुलणीनामा य आसि पिया ॥ ११ ॥ अभविंसु तस्स मित्ता निफित्तिममित्तिभावसंजुत्ता । चउरो चउराणणचउरवुद्धिकलिया महीपाला ॥ १२॥ कासीणाहो कडओ कणेरुदत्तो य गयउराहिवई । कोसलसामी दीहो चंपापहू पुप्फचूलोत्ति ॥ १३ ॥ निरवज्जरज्जचिंताधुरंधरो तह धणू महामच्चो । पुत्तो तस्स वर धणू धणियं कलिओ पिओगुणेहिं ॥ १४ ॥ ते पंचवि रायाणो बंभाईया पल्टपणयवसा। विरहं अणिच्छमाणा परोप्परं एवमभणिंसु॥१५॥ पत्तेयं पत्तेयं पंचसु रजेसु वरिसमेतकं नियपरिचारजुएहिं जुगवं चिय संबसेययं ॥१६॥वोलीणम्मि य काले केवइए दरमुण्णयमणाणं वहपुण्णपावणिज भोगसुहंभुंजमाणाणं॥१७॥अह अन्नया कयाई रयणीए मज्झभागसमयम्मि। चुलणी अइफारफले चउदस सुमिणे नियच्छेइ ॥१८॥जहा;|"कुंजरवसहसीहअइसेया-दामसोमरविझयअभिसेया। कुंभंभोरुहसरजलनिहिणो-दिवविमाणरयणगणसिहिणो" ॥१॥ | तक्वणमेव पवुद्धा सा मुद्धा कहइ वंभनरवइणो । जह सामि! संपइ मए चउदस सुमिणा इमे दिट्टा ॥१९॥राया रंजिय हियो धाराहयनीवकुसुमसमपुलओ । फुलिंदीवरनयणो भणइ इमं देवि ! ते होही ॥२०॥ अम्ह कुलकप्प रुक्सो कुलज्झओ कुलपईवसंकासो। महिमंडलमउलमणी गुणरयणखणी सुपुत्तो त्ति ॥ २१ ॥ साहियनवमासंते संतेसु
*555555555575
Page #12
--------------------------------------------------------------------------
________________
श्रीउपदे
सोलर निदर्शनम्
शपद
65555
च वाओधूलिडमरेसु । उज्जोइयदिसिचको जाओ तणओ कयचमको ॥ २२॥ वद्धावणयाईसुं विहिएK विविहजाइ-
कम्मेसु । समयम्मि तस्स नामं पइट्ठियं बंभदत्तत्ति ॥ २३ ॥ सियपक्खसोममंडलमिव बुढेि एस लद्धं चारद्धो । लच्छी६ निवाससिरिवच्छकलियवच्छत्थलो एसो ॥२४॥ कत्थइ समए कडगाइएसु पत्तेसु बंभनिवपासे । बंभस्स सिरे रोगो
जाओ दावियसुयणसोगो ॥२५॥ सुत्तत्थपारगेहिं पहाणविजेहि ओसहाईसु । सम्मं पउंजिएसुवि न निवत्तइ जा सिरोवियणा ॥२६॥ मरणावसाणमेयं जयमेवं निच्छयं मणे काओ । वाहरिया कडगाई समप्पिओ वंभदत्तो सिं ॥२७॥ जह सयलकलाकुसलो पावियनीसेसरजपन्भारो। जायइ सुओ ममेसो तह कायचं ति भणिया य ॥२८॥ तत्तो कमेण पत्तो परलोयपहम्मि बंभनरनाहो । मयकज्जेसु कएसुं सव्वेसुवि जणपसिद्धेसुं॥२९॥ ते रजकज्जसज्ज संछाविय तत्थ दीहनरनाहं । कडगाई तिन्नि निवा संपत्ता नियनिययरजेसु ॥ ३०॥ चुलणीए दीहस्स य दोण्हवि कज्जाइं चिंतयंताणं । सीलवणदहणपवणो जलणोव विजंभिओ मयणो ॥ ३१॥ अगणियकुलमालिण्णा चुलणी चडुलत्तणेण चित्तस्स । दूरुज्झियजणलज्जा रजित्था पावदीहमि ॥ ३२॥ इयरो उण छिदरओ कुडिलगई विसयगिद्धिविसपुण्णो। चुलणीएर त्तच्छो संजाओ दीहपट्ठो च ॥ ३३ ॥ नायं नीसेसमिणं चरियं चुलणीइ सीलभंगफलं । धणुणाऽमच्चेण विचिंतियं च नो कुमरकुसलमओ ॥ ३४ ॥ भणिओ य वरधणू तेण पुत्त कुमरस्स अप्पमत्तेणं । कुज्जा सरीररक्खा जणणी णो सुंदरा जेण ॥ ३५॥ समए य माउचरियं जाणावेयवतए सबं । जेण ण पावेज इमो उवदवं केणइ छलेण ॥ ३६॥ उवलद्धे जणणीए चरिए तो तिवअमरिससणाहो । कुमरो कालवसेणं संजाओ जोवणाभिमुहो ॥ ३७॥ जणणीइ जाण
1595302
॥५॥
Page #13
--------------------------------------------------------------------------
________________
कए जे जे असमाणजाइणो जीवा । कोइलकायाईया विसरिसआयारकरणरया ॥ ३८ ॥ अंतेउरस्स अंते गयाइ तीए य ते पदंसेड़ । भणड़ य सकोववयणो अम्ब! निगिण्हामि अहमेए ॥ ३९ ॥ अन्नोच्चिय जो मज्झं रज्जेऽणायारसेवणं काही । दूरं निगिव्हियवो निरवेक्खमणेण सो सद्यो ॥ ४० ॥ एवं अणेगवारे विणिगिण्हतं तहा पभासंतं । दट्ठूण वंभदत्तं दीहो चुलणिं समुल्लवइ ॥ ४१ ॥ नेयं परिणामसुहं जं जंपइ एस तुज्झ किल पुत्तो । सा भणइ बालभावो इत्थवर - ज्झइ न सम्भावो ॥ ४२ ॥ मुद्धे ! न अन्नहेयं आरूढो जोधणं इमो कुमरो । मुज्झं तुज्झ य मरणाय होहिही भणइ इय दीहो ॥ ४३ ॥ तो मारिज्जउ एसो केणावि अलक्खिपणुवाएण । मइ साहीणे भद्दे अन्ने होहिंति तुह पुत्ता ॥ ४४ ॥ | रइरागपरवसाए इहपरभवकज्जवंझचित्ताए । पडिवन्नं चुलणीए धिरत्थु इत्थीण चरियाई ॥ ४५ ॥ जं सवलक्खणधरे | लायण्णुक रिस निजिय कुसुमसरे । सधाविणयविरहिए नियपुत्ते ववसिया एवं ॥ ४६ ॥ वरिया य तेहिं तत्तो तस्स कए | भूमिप सुया एगा । पउणीकयं च सघं विवाहपाउग्गमुत्रगरणं ॥ ४७ ॥ थंभसयन्निविट्ठ अइगूढपवेसनिग्गमदुवारं । कारावियं जउहरं वासनिमित्तं कुमारस्स ॥ ४८ ॥ णाओ एस वइयरो धणुणा तो रज्जकज्जकुसलेण । भणिओ य दीहराया एस सुओ वरघणू मज्झ ॥ ४९ ॥ संपत्तजोवणभरो निवाहसहो य रज्जकज्जाण । वणगमणावसरो मे अणुमण्णसु जामि जं तत्थ ॥ ५० ॥ तो कइयवेण भणिओ दीहेण अमच्च ! एयनयरठिओ । दाणाइणा पहाणं करेसु परलोयणुट्टाणं ॥ ५१ ॥ पडिवजिऊण एयं पुरपरिसरवा हिगंगतीरम्मि । काराविया विसाला एगा धणुणा पत्रा पवरा ॥ ५२ ॥ परिवायगाण तह भिक्खुगाण णाणाविहाण पहियाण । भद्गइंदोघ तहि दाणं दाडं पयट्टो सो ॥ ५३ ॥ सम्माणदाणगहि
ल
Page #14
--------------------------------------------------------------------------
________________
श्रीउपदे
१ चोलकनिदर्शनम्,
शपदे
एहिं अप्पणो निविसेसपुरिसेहिं । चउगाउयं सुरंग करावइ जाव जउगेहं ॥५४॥ एवं ठियम्मि नरवइकण्णा सा णिय- यपरियरसमेया। वीवाहत्थं पत्ता कपिल्ले ऊसियपडाए ॥ ५५॥ वित्तं पाणिग्गहणं वासनिमित्तं तओ य रयणीए । वर- धणुवहूसमेओ पवेसिओ जउहरं कुमरो ॥५६॥ जामदुगम्मि अइगए निसाइ पज्जालियं च तं भवणं । जाओ य कलयलरवो अइभीमो सबओ तस्स ॥ ५७॥ पक्खुहियजलनिहिनिहं कुमरेणायण्णिऊण हलबोलं । आपुच्छिओ वरधणू किमकंडे डमरमेयंति ॥ ५८॥ कुमर! तुहाणत्थकए एसो वीवाहवइयरो रइओ । एसा न रायकण्णा अण्णच्चिय काइ तस्सरिसा ॥ ५९॥ तो तीइ मंदपणओ कुमरो जंपेइ कि विहेयमओ! तो भणिओ वरधणुणा पण्हिपहारं अहो देसु ॥६०॥ दिण्णम्मि तम्मि पत्तं सुरंगदारं विणिग्गया तेण । दोण्णिवि गंगातीरे पवापएसम्मि संपत्ता ॥ ६१॥ पुवं चिय
धणुणा ठावियम्मि जच्चम्मि तुरयजुयलम्मि । तक्षणमारूढा ते पण्णासं जोयणाणि गया ॥ ६२ ॥ अइदीहरपहखेएण * खेड्या झत्ति निवडिया तुरया। पाएहिं चेव गंतु लग्गा पत्ता तओ गामं ॥ ६३॥ कुडाभिहाणमत्थं कुमरेणं वरधणू 1 इमं भणिओ । जह बाहए छुहा मे परिसंतो तह दढं जाओ ॥ ६४ ॥ गामवहिम्मि य तं ठाविऊण गामंतरे पविट्ठो सो।
घेत्तूण पहावियं आगएण मुंडाविओ कुमरो॥६५॥ वत्थे कसायरत्ते निवासिओ पट्टएण बद्धो य । चउरंगुलेण वच्छे | सिरिवच्छो लच्छिकुलनिलओ॥६६॥ वेसविवजासाओ वरधणुणावि य कओ परावत्तो । जइ कहवि दीहराया जाणेज्ज हणेज तो अम्हे ॥ ६७॥ इय संभमं वहता तप्पडियारं तहा कुणता य । गामंतो संपत्ता एगाओ माहणगिहाओ॥६८॥ निग्गम्म दासचेडेण भासिया भुंजहेह गेहंमि । भुत्ता तत्थ निवोचियनीईए तदवसाणम्मि ॥ ६९ ॥ एगा पहाणमहिला
Page #15
--------------------------------------------------------------------------
________________
KAGARIRAL
कुमरस्त सिरम्मि अक्खए देइ । भणइ य बंधुमईए कण्णाइ वरो इमो होही॥७०॥ अञ्चतं णियगोवणपरेण भणियं अमघापुत्तेण । किं अस्स कए किजइ खेओ मुक्खस्स बडुयस्स ॥ ७१॥ उप्फुल्ललोयणेणं भणियं घरसामिणा सुणसु सामि!। नेमित्तिएण पुयं भणियमिणं जो घरे एही ॥ ७२ ॥ पट्टाच्छाइयवत्थो मित्तजुओ भोयणं करिस्सइ य । एयाए वालाए वरो स होही न उण अन्नो॥७३॥ तो तम्मि चेव दिवसे पाणिग्गहणं करेइ सो कुमरो। तक्खणमेव विलग्गो हा परोपरं निम्भरो नेहो ॥७४ ॥ तुच्छीहओ जणगाइएसु चिरपरिचिएसुवि जणेसु । पडिवंधो तीए जं भणंति कुसला लाइ एरिसगं ॥ ७५ ॥ बालत्तणम्मि पिइमाइभाइसहियायणो पिओ होइ । आरूढजोवणाणं जुवईण पिओ पिओ एगो
॥७६ ॥ नीया रयणी सा तेण तीए सद्धिं सकोउगमणाए । अइलज्जालुत्तणओ सबंगमणुप्पणंतीए ॥ ७७॥ वीयदिणे यरधणुणा भणिओ गंतवमत्थि ते दूरं । कहिओ बंधुमईए सम्भावो निग्गया दोवि ॥७८ ॥ गामंतरम्मि पत्ता अइदूरपहम्मि वरघणू तत्थ । सलिलनिमित्तमइगओ लहुं तओ निग्गओ भणइ ॥ ७९ ॥ निसुओ जणप्पवाओ मए जहा दीहराइणा मग्गा । सधेवि वंभदत्तस्स गहणहेओ निरुद्धत्ति ॥८॥ ता नासिज्जउ दरेण मग्गचागं करितु गच्छामो । जाया महाडबीए पडिया तिसिओ पहुं कुमरो ॥८१॥ वरधणुणा वडहिहा ठविओ एसो गओ स सलिलहा । जायं दिणावसाणं न लद्धमुदगं परं एसो॥८२॥ दिवो दोहभडेहिं दढं च हम्मंतओ सरोसेहिं । पत्तो कुमरासन्ने कहिंवि विरलहु
मंतरिओ॥ ८३॥ कयसंकेओ विहिओ तेण कुमारो पलायसु सुदरं । तत्तो स तिघवेगो पलायमाणो दुरुत्तारं ॥८४॥ हातारं कायरलोयसोयसंपायगं गओ जत्थ । हरिणारिणो वियंभ भीमरवभरियगिरिकुहरा ॥८५॥ रविपाया जत्थ
- प. म.
Page #16
--------------------------------------------------------------------------
________________
श्रीउपदे
पहियलोयाणं
न ओयरंति तरुवहलपल्लवंतरिया । मन्ने नवनवउतदभसूई कयभयाओ॥८६॥ मयरायपहयगयकुंभगलियमुत्ताहलाई ६१चोल्लकोरेहति । जत्थुण्णयतरुसिहरग्गखलियतारावलीओ य॥८७ ॥ जत्थ बहुभिल्लभल्लयसल्लियचित्तगझरंतरुहिरेण । भाइ महीदारणम् .. वणदेवयचलणालत्तयरसेणेव ॥८६॥ जं जमपुरंव सवराहएहि उइंडपुंडरीएहिं । तरुसाहासिहरोलंबिएहिं भीमेहिं एगत्थः ॥ ८९॥ अन्नत्तो हरिहिंसियसमयगइंदविवियडकूडेहिं । निच्चं संतासुक्करिसकारगं पहियलोयाणं ॥९०॥ गयगंधगभिणेसुं तरूसु सत्तच्छएसु गुविलेसु । करिसंकिणो मइंदा भमंति विहलक्कमा जत्थ ॥११॥जत्थ गमइंति कइणो हेमंतं तरुवरग्गसंलग्गा । सययं पसरियअइगुरूणी सासुण्हेहि पवणेहिं ॥ ९२ ॥ तण्हाछुहाकिलंतो तं अडविमइक्कमित्तु तइयदिणे । पेच्छइ तावसमेकं तवसुसियतणुं पसन्नमणं ॥ ९३ ॥ तहसणमित्तेणवि संजाया तस्स जीवियासंसा । पयपणिवायपुरस्सरमापुट्ठो तेण सो भगवं ॥ ९४ ॥ तुम्हाणमासमो कत्थ तेण कहिओ तओ कुलवइस्स । नीओ समीवमाभासिओ य सप्पणयमेएणं ॥ ९५ ॥ बहुपच्चवायमेयं रणं सुण्णं च सज्जणजणेण । ता कह तुह आगमणं जायं संपइ महाभाग! |॥ ९६ ॥ सम्भावगम्भमेयं नाऊण जहडिओ नियगिहस्स । कुमरेणं वुत्तंतो कहिओ सबोवि कुलवइणो ॥ ९७॥ दूभग्गप्पणयपरवसेण कुलसामिणा तओ भणिओ। बंभस्स तुम्ह पिउणो भायाहं चोल्लगो आसि ॥ ९८ ॥ ता वच्छ ! निओ चिय एस आसमो निभयं परिवसाहि । मुंचसु विसायमेयारिसाई संसारचरियाई ॥९९॥ होऊण उन्नयाओ तह भरियाओ जलस्स जंतम्मि । जह घडियाउ खणाओ जायते इयररूवाओ॥ १०॥ तह इत्थं भवचक्के लच्छीनिलया जणुत्तमकुला य । होओ कालवसाओ जीवा जायंति विवरीया ॥ १०१॥ इत्थीचरिएसु न कोइ केणई विम्हओ विसाओ
पावसमेकं तवससिपी सासुण्हेहिमात विहलक्कमा
Page #17
--------------------------------------------------------------------------
________________
वा । कजो जो अणज्जाओ इमाउ अणवद्वियमणाओ ॥ १०२॥ रजति अरसेसुवि णियमणचवलत्तणेण एयाओ। 1. अणिमित्तं चिय रत्तेसु झत्ति पावंति य विरत्तिं ॥ १०३ ॥ खणरत्ताणं कूराण चेव अवसाणविहियतिमिराण । संझाण।
व रामाणे वसम्मि को कुसलभुवहइ? ॥ १०४ ॥ तम्हा चयसु विसायं जं धीरच्चिय तरंति विसमदसं । इयरे गहिरजले ४ाव अतारगा झत्ति वुटुंति ॥ १०५॥ लद्धाभिप्पाओ कुलवइस्स सो तत्थ अच्छिउं लग्गो । पत्तो वासारत्तो जलवा
हाउलियगयणयलो॥ १०६॥ नवनीलियवत्थेहिं व सवत्थ समुत्थिया तिणेहि मही। विरहिजणुम्माहेहिं व फुरियं तह
इंदगोवेहिं ॥ १०७॥ सुमुणीण माणसाणि व धवलाउ वियंभिया वलायाओ। सुयणाण संगमेण व नियट्टदाहो जणो 3/जाओ ॥ १०८ ॥ उज्जोइयभुवणयला पत्ता चिय नियदूरतिमिरभरा । धम्मियजणधम्मकहर झत्ति विज्जोइया विजूर |॥ १०९ ॥ अइगहिरघणारवसवणखुहियवल्लहजणाणुरागाओ। नियठाणाभिमुहाओ पंथियमालाउ चलियाओ॥११०॥ | सो कुलबइणा धणुवेयमाइयाओ कलाउ सयलाओ। अणहिजियपुवाओ सम्ममहिज्जाविओ कुमरो ॥ १११॥ पत्तो य सरयकालो परिपंडुरजलयवलयकलियनहो । उप्फुल्लकमलवणलोलहंसकलरावरमणिज्जो ॥११२॥ कइयाइ कंदफलजलगयेसगे तावसे अणुसरंतो। डझंतो कुलवइणा कुऊहला तरलिओ संतो॥ ११३ ॥ सो रणपरिसरम्मी आलोइंतो वणाई रम्माई । अंजणगिरिव तुंगं मायंगमहो पलोएइ ॥ ११४॥ थिरथोरकरं सियदसणकोडिमोडिज्जमाणवणसंड। निग्झरझरतमयजलनिन्भरलोलालिपरिकिपणं ॥ ११५॥ सत्तंगपइहाणं कुंभत्थलजियनभत्थलाभोयं । पलयघणगहिरग
1 पुन 'रणपरिसपरिसरम्मि आभोईतो' इति पाठः ।
ROSHHOLOSLUSHSAS PROCHES
Page #18
--------------------------------------------------------------------------
________________
जिएहिं परिपूरियवित
श्रीउपदे
तिलतुसमेत्तमपलायमि जाओ स सिधाभायफुसणवडि
शपदे
॥८॥
लगजिएहिं परिपूरियदियंतं ॥ ११६ ॥ सो दहण कुमार संमुहामितं सरोससिग्धगई । चलिओऽभिमुहं पञ्चक्खमेव नजइ
१चोल्लकोहै जमो भीमो ॥११७॥ तक्केलिकोउगेणं तिलतुसमेत्तमपलायमाणेणं । पक्खित्तमुत्तरीयं काऊणं मंडलागारं ॥११८॥
दारणम् - संमुहमिमस्स तेणावि तक्खणा चेव गहियमुक्खित्तं । सुंडादंडेण नहंगणम्मि जाओ स रोसंधो॥ ११९ ॥ जा सो रणगइंदो गहियं दक्खत्तणेण छलिऊण । तं कुमरेण अक्खुद्धो तो तं कीलाविओ लग्गो॥ १२० ॥ सुंडग्गभायपुसणवडियवेगस्स तस्स वणकरिणो । अणुमग्गगामिणो खणमह कुमरो धाविओ पुरओ ॥ १२१ ॥ ताजा सो खलियकमो जाओ चलिऊण पच्छिमे भागे। मुहिपहारेण हओ विमुक्कहकारवरउई ॥ १२२ ॥ परिवत्तइ जा तत्तो अवराहुत्तं कमेइ । ता इयरो। पायंतरालभागेण करयलामुसियतलभागो ॥ १२३ ॥ एवं कुलालचक्केण भामिओ जा समं परं पत्तो । तत्तो थंभियतद्देसचारिमयजुहमइमहुरं ॥ १२४ ॥ लग्गो कागलिगीएण गाइउं मुफसेसवावारो । कुमरो ताव करिंदो आयण्णइ तडुवियकण्णो ॥ १२५ ॥ किंचि अपेच्छंतो तह थिरविहियकरो निरुद्धकमपसरो । चित्तलिहिउब जाओ खणेण
सो वारणाहिवई ॥ १२६ ॥ दसणग्गलग्गपयपंकएण पविमुक्कसबतासेण । पिट्ठिपएसे कुमरेण सो तओ सुदढमारूढो | ॥ १२७ ॥ पडिपुन्नकोउगो अह झणियं सणियं समुत्तरित्ताण । लग्गो गंतुं पडिपहपरायणो मूढदिसिचके ॥ १२८॥ 5 तत्तो विसंठुलगई परिभमंतो नईए एगाए । तद्देसट्ठियगिरिणो कुहराओ नीहरंतीए ॥ १२९ ॥ तडसंठियं पुराणं पडियगिह खंडभित्तिमित्तेण । उवलक्खिजंतं नगर मेगमह पासई कुमारो ॥ १३० ॥ तद्दसणम्मि संजायकोउहल्लो निरि
क 'भरतुद्धो।
Page #19
--------------------------------------------------------------------------
________________
तिलग्गो। जावं ताव नियच्छइ सकुडंग महागुविलं ॥ १३१ ॥ परिमुफपासखेडगखग्गं तो कोउगेण तं खग्गं । वाहेद वंसयालीइ तीइ छेयत्थमायरओ ।। १३२॥ पडियं वंसकुडंगं तं झत्ति तदंतरालभागम्मि । पडिपुण्णचंदमंडलमरिसं तह वयणतामरमं ।। १३३ ॥ दण दुट्टचेट्टियमेयं विहियं मए जमेरिसगो । निहओ अकयवराहो कोइ नरो मजणमरूवो ॥ १३४ ॥ हृद्धी मह बाहुवलं कोऊहलमलियमेरिसं मझं । पच्छायावपरवसो किं करणिज्जति चिंतेइ ॥ १३५ ॥ आलोयंतेण दिसंतराई दिहें कबंधमुद्धकमं । पारद्धधूमपाणं विज्जासंसाहणपहाणं ॥ १३६ ॥ अहिययरं से |
अधिई जाया हा हा मए कओ विग्यो । एयरस ता किमित्तो होज्जा मे पडिविहाणंति ॥ १३७ ॥ इय झूरमाणहियओ पूजा परिसफइ निहालए ताव । उजाणमुज्जुयागारसालप्संदोहसोहिलं ॥ १३८॥ वियसियसचोउयसाहिकुसुमसंभारपरिममालविलोलं। जत्थालिजालमइकलरवरुद्ध दिसं सया सहइ ॥ १३९ ॥ तह उच्चतालतरुसंडमंडली भाइ पवणकयकंपा।
कुमरनवख्वदंमणविम्हयरसधुणियसीसच ॥ १४०॥ तत्थ य महल्लुपल्लवककिल्लितरुहिं सबओ चेव । परिकिण्णं पासायं
सत्ततलं ऊसियपडागं ॥ १४१॥ नियभित्तिभागपसरंतकतिपन्भारसलिलधोयदिसं । तुंगत्तणगुणपट्टियरविरहपहसिहरहामंताणं ॥ १४२ ॥ पासइ पासपरिट्टियसरसीजलसीयलेण पवणेण । दूरोसारियदाहप्पसरं मणिकम्मरम्मतलं ॥१४३॥
तत्थ कमेणारुढो भूमीए सत्तमीद पेच्छेइ । एगं कमलदलच्छं कण्णं लायण्णजलजलहिं ॥ १४४ ॥ तो रूवाखित्तमणो उप्फुटविलोयणो य पुणरुत्तं । तं चैव पासमाणो विचिंतिओ इय समाढत्तो ॥ १४५॥ घेत्तुं केइ अपुचे परमाणू मीसिऊण अमएण । नियसिप्पदंसणत्यं नूणमिमा निम्मिया विहिणा ॥ १४६ ॥ णूणं पएहिं दलिओ चंदो मुहमच्छरं परिव
HOSTESSASSASASDOSTOSAS
Page #20
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ ९ ॥
हंतो । पयनहछलाउ खंडीभावं कहमण्णहा वहइ ॥ १४७ ॥ इस्से नियंवबिंबं जियसुरसरिविउलवालुयापुलिणं । उवभाइ तिजयजय संतकुसुमसर सयणफलगं व ॥ १४८ ॥ मण्णे अणंगकरिणो निविडकरग्गहनिपीडणातणुयं । मज्झं मज्झट्ठियरोमराइमिसदाणलेहमिमं ॥ १४९ ॥ एसा सहावगहिरा नाही एयाहि नज्जइ जगेण । जयवेहकारिणो कूविगव मयरद्धयरसस्स ॥ १५० ॥ तिवलीमिसेणिमीए उयरे रेहति तिण्णि रेहाओ । मन्त्रे विहिविहियाओ नियतणुनिज्जियतिहुयणाए ॥ १५१ ॥ उद्वैतपीणथणमंडलस्स वच्छत्थलस्स को सोहं । लहइ इमीए जं समरसारजुयजूयफलगसमं ॥ १५२ ॥ कप्पतरुणो लाउ दोवि रेहंतिमीए बाहूओ । करपल्लवाउ कररुह कुसुमाउ सणिद्धरूवाओ ॥ १५३ ॥ सोहइ वयणमिमीए कसिणुज्जलकलियंकुंतलकलावं । ससिमंडलं व उवरिं घडंतअइकसिणघणपडलं ॥ १५४ ॥ दीहरनयणनईए वम्महवाहो निरंतरं हा । कहन्ना तडीए दीसइ भमुहा धणुलयब ! ॥ १५५ ॥ गोरे मुहम्मि एईइ भाइ अहरो निसग्गसोणपहो । रत्तोप्पलपत्तचच धवलकमले कयनिवासो ॥ १५६ ॥ सवणा सहंति एईई नयणसरिपवहपडिखलणकुसला । भमुहाधअंते वम्मवाहस्स पासव ॥ १५७ ॥ अचो जं जं दीसइ अवयवरूवं इमाइ देहम्मि । तं तं मणणिव्वुइकारि होइ सुरतरुलया ॥ १५८ ॥ दिट्ठो तीए अम्भुट्टिओ य दिण्णं च आसणं तत्तो । पुट्ठा सा तेण तुमं का सुंदरी एत्थ परिवससि ? ॥ १५९ ॥ सज्झसरुज्झतगलाइ तीइ परिजंपियं महाभाग ! । गरुओ मह वृत्तंतो न तरामि सयं परिकहेउ ॥ १६० ॥ ता कहसु तुमं नियमेव वइयरं को तुमं इह कहं वा ? । गंतुं पयट्टओ होसि सोउमेवं तओ कुमरो ॥ १६१ ॥
१ क 'भवइ' ।
१ चोलकोदारणम्.
॥ ९ ॥
Page #21
--------------------------------------------------------------------------
________________
ISHISHISHE SAIS
तीसे कलकोइलकोमलाइ अइनिउणभणणकुसलाए । वाणीइ रंजियमणो जहद्वियं कहिउमाढत्तो॥ १६२॥ पंचाल सा |मिणो वंभराईणो सुयणु! भदत्तो हैं । पुत्तो कज्जवसाओ समागओ रणमज्झम्मि ॥ १६३॥ तययणाणंतरमेव हरिसमलिलेण पूरियच्छिपुडा । सधंगुग्गयरोमंचकंचुया सोमवयणाय ॥१६४॥ पडिया कमकमलेसुं तओ य सा तस्स रोविरं लग्गा । कारुण्णमहण्णवसण्णिभेण तेणुन्नयं काउं॥१६५ ॥ वयणसरोरुहमाभासिया य मा रुयसु कलुणरवगन्भं । कहसु जहाद्वियमाकंदणस्स जं कारणमिमस्स ॥ १६६॥ परिफुसियनयणसलिला सा भणइ कुमार ? हं तुहं चेव । चुलणीए देवीए सहोयरप्पुप्फचूलस्स ॥ १६७ ॥ नरवइणो धूया तुम्ह चेव दिन्ना पडिच्छमाणीए । मह वीवाहस्स दिणं जायं तिदिणा घरुज्जाणे ॥ १६८ ॥ पुलिणम्मि दीहियाए णाणाकीलाहि कीलमाणी ता। विज्जाहराहमेणं केणावि अहं समाणीया ॥ १६९ ॥ बंधुविरहग्गिडझंतमाणसा जाव एत्थ चिट्ठामि । ताव तुमं अवितक्कियहिरण्णवुट्ठीसमो सहसा ॥ १७० ॥ कत्तोवि आगओ मज्झ पुण्णजोगेण जीवियवासा । संपुन्ना तेण पुणो वुत्ता सो कत्थ मह सत्तू ? ॥ १७१॥ |जेण परिक्खेमि वलं तस्स अहं, भासियं तओ तीए । दिन्ना मे विजा संकरित्ति तेणं पढियसिद्धा ॥१७२ ॥ भणियं च तुझ एसा सुमरियमेत्ता भवित्तु परिवारो। साहियमाणं कजं काही पडिणीयरक्खं च ॥ १७३ ॥ साहिस्सइ य वइयरं । मम संतं, समरिया तए एसा । नामेण नट्टमत्तो विक्खाओ सोवि भुवणम्मि ॥ १७४॥ पुन्नेहिं समहियाए मम तेयं असहमाणओ संतो । विजासिद्धिनिमित्तं में मोत्तुमिमम्मि पासाए ॥ १७५ ॥ भगिणीण जाणणकए विजं जाणावणं च
कप्रदोयरस्स एव पुप्फचूलस्स।
T
OSESIJOS
Page #22
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ १० ॥
पेसे | वंसकुडंगे गहणम्मि संपयं सोपविट्ठोत्ति ॥ १७६ ॥ मं परिणेही साहियविज्जो अजं च सिद्धिदिवस से । सिद्धं कुमरेण तओ जहा हओ सो मए अज्ज ॥ १७७ ॥ हरिसुस्ससियसरीरा सा भासइ सुड्ड सुटु ते विहियं । जं तारिसाण दुन्नयपराण मरणं चिय वरं ति ॥ १७८ ॥ गंधवाविवाहेणं परिणीया तक्खणं पणयखाणी । तीए य समं स ठिओ जा कालं किंचिता निसुओ ॥ १७९ ॥ समए अन्नम्मि सुहावुट्टिसको सवणतोसमुवर्णितो । दिववलयाण सद्दो पुट्ठा सा तेण किमियं ति? ॥ १८० ॥ एयाओ ताओ तुह अज्जउत्त ! सत्तस्स नट्टमत्तस्स । भगिणीओ खंडविसाहनामगाओ सुरूवाओ ॥ १८१ ॥ तस्स विवाहनिमित्तं घेत्तुं उवगरणमागया एत्थ । ता तुम्हे थोवमवकमेह लहु एयठाणाओं ॥ १८२ ॥ जाणामि भावमेयासिमत्थि नत्थी तुमम्मि अणुराओ । जइ होही ता रत्तं पडागमुवरिं पयालिस्सं ॥ १८३ ॥ अन्नह परिपंडुरमेवमेस तीए विइण्णसंकेओ । थेवाए वेलाए धवलपडागं परिचलंतं ॥ १८४ ॥ दट्टणमवतो तओ परसाओ गिरिनिगुंजम्मि । पत्तो दिट्ठे च महासरोवरं केरिसं तं च ॥ १८५ ॥ सज्जणमणं व सच्छं परपियकरणं व सीयलसहावं । सावेगं सं-हचिट्ठियं व बहुलोलकल्लोलं ॥ १८६ ॥ कामिकुलं व, समुज्जलरूवं चंदस्स विययठाणं व । हिययं व फलि - हगिरिणो जलनिहिसलिलं व गयपारं ॥ १८७ ॥ यणंगणोवदप्पणकप्पं गलिएहिं केसकुसुमेहिं । नयणंजणेहिं तणुकुंकुमेहिं कमलग्गलत्तेहिं ॥ १८८ ॥ तह तिलगचंदणेहिं इओ तओ नयणगोयरगएहिं । संसूइयखेयरनारिण्हामण लिकुलसमालीढं ॥ १८९ ॥ व्हाओ तत्थ जहिच्छाइ छिन्नपहलग्गसबसंतावो । अग्घाइयवियसिय पुंडरीयसुइ सुरभिगंधभरो ॥ १९०॥ १ क ख 'नहुमत्तस्स' १ क 'गयणगणोए दप्पण' ।
१ चोलकोदारणम्.
॥ १० ॥
Page #23
--------------------------------------------------------------------------
________________
तीनत्तिणेण पोइया य सरपच्छिमुत्तरे भाए । नवतारुण्णा उन्नयपओहरा कन्नगा एगा ॥ १९१ ॥ तक्कालारोवियचा| केहि मम्महसरेहिं । सलिजंतसरीरो वण्णेओ सो समाढत्तो ॥ १९२ ॥ अधो सुकयपरिणई मज्झं सा जं कुरंगसुयनयणा । रणे एयम्मि कहिंचि दिट्टिपहचारिणी जाया ॥ १९३ ॥ धवलेहिं सिणेहसमुज्जलेहिं नयणेहिं तं पलोयंती । नलिया तओ पएसा विज्जुब अदंसणीहआ ॥ १९४ ॥ तत्तो मुहुत्तमेत्तेण पेसिया चेडिया इमीइ इहं । पत्ता समप्पियं वत्थजुयलमइकोमल महग्घं ॥ १९५ ॥ तंबोलं पुप्फाणि य अन्नंपि सरीरसंठिईजोग्गं । भणियं च तीइ जा सा सरपेरं ते तए दिट्ठा ॥ १९६ ॥ संतोसदाणमेयं पहियं तीए तुहं तहा भणियं । मज्झाभिमुहं हलि ! वणलयाइ एसो महाभागो ॥ १९७ ॥ जह महपिउमंतिगिहे संजायइ संठिओ तहा कुणसु । ता एह तत्थ तुम्भे नीतो तो मंतिगेहम्मि ॥ १९८ ॥ | मउलियकरकमलाए भणिओ मंतीइ तीइ जह एसो । तुह सामिणो सुयाए पहिओ सिरिकंतनामाए ॥ १९९ ॥ तो
वो तह ठाउरवेण विहियं तत्र सचित्रेण । वीयदि कमलायर बंधुम्मि समुट्टिए सूरे ॥ २०० ॥ नीओ रण्णो वज्जाउहस्स पामम्मि तेण सो दहं । अभुट्टिओ विदिण्णं धुरम्मि अह आसणं तस्स ॥ २०१ ॥ पुट्ठो वृत्तंतं साहिओ य तेणवि जहोचियं एसो । भुत्तत्तरकाले भासिओ य जह तुम्हमम्हेहिं ॥ २०२ ॥ अन्नं विसिद्धसागयकिच्चं काउं न तीरए किंचि । सिरिकंताए पाणिग्गहणं ता कीरउ इयाणिं ॥ २०३ ॥ सुद्धे दिणम्मि वित्तो वीवाहो पुच्छिया अह कयाइ । सिरिकंता | मह एगागिणोवि तं कह णु दिन्नासि ? ॥ २०४ ॥ सियदसणपहापहकर पंडुर विहियाहरा भणइ एसा । मम एस पिया बहुलदाइयपरिपीडिओ संतो ॥ २०५ ॥ अइविसमपल्लिमग्गं समस्सिओ तह य नगरगामाई । पइदिवसं गंतूणं इमम्मि
Page #24
--------------------------------------------------------------------------
________________
१चोल्लकोदारणम् -
श्रीउपदे- बुद्धिलकुक्कुडस्स नेच्छेइ । जुझं कहंचि लग्गं सागरदत्तो जिओ तेण ॥ २३६ ॥ एत्वंतरम्मि भणिया वरधणुणा सेटि- शपदे इनंदणा दोवि । एसो किं उत्तमजाइगोवि इय कुक्कुडो भग्गो? ॥ २३७ ॥ ता पेच्छामि न कुप्पह जइ तुन्भे, भासियं
पहिडेण । सागरदत्तेण न मे लोभो एत्थत्थि दबकओ॥ २३८ ॥ किंतु अभिमाणसिद्धीइ कज्जमम्हं तओ य मंतिसुओ। ॥ १२॥
पेच्छइ बुद्धिलकुक्कुडमह तच्चलणेसु दिवाओ॥ २३९ ॥ सण्हाउ लोहमइयाउ सूइआओ नहेसु बद्धाओ। तो बुद्धिलेण णायं जह विन्नाओ वइयरो मे ॥ २४०॥ सणियं समीवदेसं तस्सागंतूण भासियं तेण । मा पयडसु वइयरमेयमद्धगं ते पयच्छामि ॥२४१॥ पणलक्खस्स, वरधणू भणाइ मेच्छा न किंचि पेच्छामि । तह बुद्धिलो न याणइ जहा तहा स|निओ इयरो ॥२४२ ॥ तेणावि कड्डियाओ सूईओ तह नग्गलग्गाओ। आभेडिओ तओ पुण स तंवचूडो पराजिदणिओ ॥ २४३ ॥ पडिकुकुडो स बुद्धिललक्खोवि य हरिमागओ ताहे । जाया दोवि सरिच्छा सागरदत्तो य बहुतुहो
२४४॥ ते दोवि नेइ नियमंदिरम्मि आरोविओ रहं रम्म । विहिओचियपडिवत्ती ते तत्थ नयंति केवि दिणे ॥२४५॥ का तन्नेहनियडिया आगओ य अह अन्नया नरो एगो । नीओ एगते तेण वरधणू भासिओ एवं ॥ २४६ ॥ जो सूइवइयरे हज पणम्मि तुह बुद्धिलेण पडिवण्णो । दीणारअद्धलक्खो तस्स निमित्तं तुहं पहिओ ॥२४७॥ हारो चालीससहस्स
मोल्लओ वोत्तुमिय समप्पेओ। हारकरंडगमह सो गओ तओ कडिओ हारो ॥२४८॥ सारयससहरकिरणुकरो व परि5 पंडुरीकयदिसोहो । आमलगथूलनित्तुलनिम्मलमुत्ताफलधरो सो॥२४९॥ सो दंसिओ कुमारस्स तेण निउणं निभालनयंतेण । दिट्ठो नियनामको तदेगदेसहिओ लेहो ॥ २५०॥ आपुच्छिओ वरधणू कस्सेस वयंस! संतिओ लेहो । सो
॥१२॥
Page #25
--------------------------------------------------------------------------
________________
भणइ कुमर! को मुणाइ एयवुत्तंतपरमत्यं ॥ २५१॥ जं तुम्हसरिसनामा संति अणेगे नरा महीवलए । एवं पडिहयवयणो कुमरो तो मोणमठीणो॥२५२ ॥ वरधणुणावि स लेहो विहाडिओ पेहिया तहिं गाहा । अइतिषवम्मम्माहकारिया एयरूवत्ति ॥ २५३ ॥ जहा:-पत्थिजइ जइ हियए जणेण संजोयजणियजत्तेण। तहवि तुम चिय धणियं रयणवई महा माणे ॥२५४॥ वरधणुणो चिंतासंगयस्स कहमेयलेहभावत्थो। णाययो, वीयदिणे पपइगा आगया एगा॥२५५ ॥ कुमरस्स सिरे कुसुमे तहक्खए निक्खिवेइ भणई य । पुत्तय! वाससहस्सं जीवसु तो वरध[ नेइ ॥ २५६॥ एगंते तेण समं किंचिवि सा मंतिउं झडित्ति गया। तो पुच्छई कुमारो वरधणुमेयाइ किं कहियं ? ॥२५७ ॥ ईसीसिहसिरवयणो तो साहुइ वरधणू जहा एसा । पवइया पडिलेहं मं मग्गइ तस्स लेहस्स ॥ २५८॥ भणियं मए जहेसो लेहो निववंभ-॥४ दत्तनामंको। दीसइ ता कहसु तुमं को एसो वंभदत्तो ति? ॥ २५९ ॥ भणियं तीए सुण सोम! किंतु न तए पयासियवमिमं । अत्थि इहेब पुरवरे रयणवई सेट्टिणो धूया ॥ २६० ॥ सा वालकालो चिय मइ निद्धा जोवणं समणुपत्ता। तिजगजउज्जयवम्महभिल्लस्स महल्लभल्लिसमं ॥ २६१॥ दिट्टा दिणम्मि अन्नम्मि सा मए किंचि किंचि झायंती। पल्हथियगंडयला वामे करपल्लवे विमणा ॥ २६२ ॥ तीइ समीवं गंतुं पण्णत्ता सा मए जहा पुत्ति! | चिंतासायरलहरीहिं हीरमाणय तं भासि ॥ २६३ ॥ तो परियणेण भणियं वहूणि दिवसाणि एवमेईए । विमणुम्मणा य पुट्ठा पुणो पुणो 5 जाव न कहेइ॥२६४ ॥ भणियं तस्स सहीए पियंगुलइयाइ भगवइ! जहेसा । लज्जती तुज्झ न किंपि अक्खि स
१क 'जइविजए।
KOCHASIASSASTOSHISHIGASISI
Page #26
--------------------------------------------------------------------------
________________
श्रीउपदेदे
॥ ११ ॥
दुग्गमि पविसे ॥ २०६ ॥ सिरिमइनामाए पणइणीइ जाया चउण्ह पुत्ताणं । उवरि अहं पिउणो वल्लहा य नियजी - वियाओवि ॥ २०७ ॥ पत्ता तारुण्णभरं भणिया सचेवि पुत्ति ! नरवईणो । दूरं मज्झ विरुद्धा वति तओ इह एव ॥ २०८ ॥ जो मणहरणो कइयाइ कोइ भत्ता घडेज्ज तो मज्झ । सो कहियो जेणाहमस्स काहामि जं जोग्गं ॥ २०९ ॥ अनमि दिणे वरको हल्लपडिपेल्लिया इमं पलिं । मेल्लित्तु अहं पत्ता सरोवरं जत्थ तं ण्हाओ ॥ २१० ॥ दिट्ठो तुमं सलक्खण! सोहग्गियमाणिणीमयणजणणो । इय एसो परमत्थां जो पुट्ठो आसि ते पुत्रं ॥ २११ ॥ सो सिरिकंताइ समं विसयहं निव्भरं अणुहवंतो । वोलेइ कालमन्नम्मि वासरे पल्लिनाहो सो ॥ २१२ ॥ निययवलेण समेओ समीवदेसंतराई हणिमणो । पल्लीओ निग्गओ सोवि तेणं सद्धिं समुच्चलिओ ॥ २१३ ॥ हंतबगामबाहिं कमलसरोवरतडम्मि सहसति । आभोइओ वरघणू तेणावि इमो ततो दोवि ॥ २१४ ॥ पढमघणसलिलधारासमूहसित्तव मरुत्थलाभोगा । उवलद्धपुन्निमाचंद कंतिणो गिम्हकुमुयब ॥ २१५ ॥ किंपि अणक्खेयं दाहपसममुवगम्म रोविडं लग्गा । संठविओ य कुमारो वरधणुणा सुहनिसन्नो य ॥ २१६ ॥ परिपुट्टो कुमरो सुहय! कहसु किं ते ममप्परोक्खम्मि । अणुहूयं णावि य कहियं सर्वपि नियचरियं ॥ २१७ ॥ वरधणुणावि य भणियं कुमार ! सुबउ ममावि जं वित्तं । तइया हं नग्गोहस्स भागे तुमं विषं ॥ २१८ ॥ जलहेडं जाव गओ दिहं च महासरं नलिणिपुडए । घेत्तूण जलं चलिओ तुर्हति ताव हिं ॥ २१९ ॥ दीपुरिसेहिं सन्नद्धबद्धकवएहिं ताडिओ य बहुं । पुट्ठो रे रे वरधणु । कहसु कहिं वंभदत्तो सो ? ॥ २२० ॥ भणियं मए न याणामि तेहिं तो दढयरं हओ हि अहं । अइताडिज्जंतेणं भणियं जह वग्घखइओ सो
१ चोल्लकोदारणम्.
॥ ११ ॥
Page #27
--------------------------------------------------------------------------
________________
--
-
-
F २२१॥ एत्तो तओ भमंतो कवडेण गओ विलोयणपहम्मि । विहिया पलायसु मए तुह सन्ना तो कया वयणे ॥२२२॥
परिवायगदिन्ना वेयणाइ संहारकारिणी गुलिया । जाओ विचेयणो तो मओत्ति णाऊण परिचत्तो ॥ २२३ ॥ तेसु गएमु चिराओ गुलिया सा कड्डिया मुहाउ मए । लग्गो गवेसिओ तं सुमिणेवि न कत्थइ दिट्ठो ॥ २२४ ॥ एगं गाममइगओ दिट्टो परिवायगो मए तत्थ । सप्पणयं पणमित्ता कोमलवयणेहिं आभट्ठो ॥ २२५॥ तेणुत्तं तुह पिउणो वसुभागो नाम परममित्तमहं । कहियं च तुज्झ जणओ पलायमाणो वणम्मि गओ ॥ २२६ ॥ माया ते चंडालाण पाडगे दीहराइणा ठविया । तदुक्खगहिल्लो चल्लिओ य कंपिल्लणगरमहं ॥ २२७ ॥ काओ कावालियवेसमित्थ पत्तो तओ पवंचेण । केणवि अमुणितण पाडगाओ तओ जणणी ॥ २२८ ॥ अवहरिया पिउमित्तस्स देवसम्मस्स माहणस्स गिहे । मुक्का
गामे एगम्मि तुम्ह अण्णेसणपरो हं ॥ २२९ ॥ इहमागओ म्हि चिट्ठति जाव सुहदुक्खपुच्छणपयट्टा । ते दोवि ताव जएको आगम्म नरो इय भणेइ ॥ २३०॥ भो भो महाणुभावा! न किंचि तुम्हाण हिंडियवेण । जम्हा दीहनिउत्ता पत्ता
जमसपिणभा पुरिसा ॥ २३१॥ ते दोवि लहुं ताओ वणगहणाओ कहिंचि निग्गंतुं । महिमंडलं भमंता पत्ता कोसंविनामपुरि ।। २३२ ॥ बहिरुज्जाणे दिढ सिट्ठिसुयाणं महल्लविहवाण । सागरदत्तो अह बुद्धिलो य इह रूंढनामाणं ॥२३३॥ लग्ग पाडजुझं सयसाहस्सो पणो को तत्थ । निहओ सागरदत्तस्स कुक्कडेणं पयंडेणं ॥२३४॥ सेविसुयबुद्धिलकुको तओ तेण इयरओ निहओ। रणलग्गभग्गचित्तो सागरदत्तस्स कुक्कडओ ॥ २३५॥ किजंतोवि अभिमुहं सो
पर।
ॐॐॐॐॐॐॐॐॐ
-
--
-
Page #28
--------------------------------------------------------------------------
________________
श्रीउपदे- बुद्धिलकुक्कुडस्स नेच्छेइ । जुझं कहंचि लग्गं सागरदत्तो जिओ तेण ॥ २३६॥ एत्वंतरम्मि भणिया वरधणुणा सेट्ठि- १चोल्लको
- नो भासियंदारणम् . शपदे हा नंदणा दोवि । एसो किं उत्तमजाइगोवि इय कुक्कुडो भग्गो? ॥ २३७ ॥ ता पेच्छामि न कुप्पह जइ तुब्भे, भासियं
पहिडेण । सागरदत्तेण न मे लोभो एत्थत्थि दबकओ ॥ २३८ ॥ किंतु अभिमाणसिद्धीइ कज्जमम्हं तओ य मंतिसुओ। ॥१२॥
पेच्छइ वुद्धिलकुक्कुडमह तच्चलणेसु दिट्ठाओ ॥ २३९ ॥ सण्हाउ लोहमइयाउ सूइआओ नहेसु बद्धाओ। तो बुद्धिलेणी णायं जह विन्नाओ वइयरो मे ॥ २४०॥ सणियं समीवदेसं तस्सागंतूण भासियं तेण । मा पयासु वइयरमेयमद्धगं ते
पयच्छामि ॥२४१ ॥ पणलक्खस्स, वरधणू भणाइ मेच्छा न किंचि पेच्छामि । तह बुद्धिलो न याणइ जहा तहा स-14 15 निओ इयरो ॥ २४२ ॥ तेणावि कड्डियाओ सूईओ तह नहग्गलग्गाओ। आभेडिओ तओ पुण स तंवचूडो पराजि-2 णिओ ॥ २४३ ॥ पडिकुक्कुडो स बुद्धिललक्खोवि य हरिमागओ ताहे । जाया दोवि सरिच्छा सागरदत्तो य बहुतुहो|
॥ २४४ ॥ ते दोवि नेइ नियमंदिरम्मि आरोविओ रहं रम्मं । विहिओचियपडिवत्ती ते तत्थ नयंति केवि दिणे ॥२४५॥ 15 तन्नेहनियडिया आगओ य अह अन्नया नरो एगो । नीओ एगंते तेण वरधणू भासिओ एवं ॥ २४६ ॥ जो सूइवइयरे
जं पणम्मि तुह बुद्धिलेण पडिवण्णो । दीणारअद्धलक्खो तस्स निमित्तं तुहं पहिओ ॥ २४७॥ हारो चालीससहस्समोल्लओ वोत्तुमिय समप्पेओ। हारकरंडगमह सो गओ तओ कडिओ हारो॥ २४८॥ सारयससहरकिरणुकरो व परिपंडुरीकयदिसोहो । आमलगथूलनित्तुलनिम्मलमुत्ताफलधरो सो॥ २४९ ॥ सो दंसिओ कुमारस्स तेण निउणं निभाल
॥१२॥ यंतेण । दिट्ठो नियनामको तदेगदेसहिओ लेहो ॥ २५०॥ आपुच्छिओ वरधणू कस्सेस वयंस! संतिओ लेहो । सो
मि तुह बुद्धिलेण पाडवह सो गओ तओं कासो दंसिओ कुमारस्त
हो । सो
Page #29
--------------------------------------------------------------------------
________________
5
भणइ कुमर! को मुणाइ एयवुत्तंतपरमत्यं ॥ २५१ ॥ ज तुम्हसरिसनामा संति अणेगे नरा महीवलए । एवं पडिहयवयणो कुमरो तो मोणमहीणो ॥ २५२ ॥ वरधणुणावि स लेहो विहाडिओ पेहिया तहिं गाहा । अइतिववम्महुम्माहकारिया एयरूवत्ति ।। २५३ ॥ जहा;-पत्थिजइ जइ हियए जणेण संजोयजणियजत्तेण। तहवि तुम चिय धणियं रयणवई महइ माणे ॥२५४॥ वरधणुणो चिंतासंगयस्स कहमेयलेहभावत्थो। णाययो, वीयदिणे पबइगा आगया एगा॥२५५॥ कुमरस्स सिरे कुसुमे तहक्खए निक्खियेइ भणई य । पुत्तय ! वाससहस्सं जीवसु तो वरधणुं नेइ ॥ २५६ ॥ एगते तेण समं किंचिवि सा मंति झडित्ति गया। तो पुच्छई कुमारो वरधणुमेयाइ किं कहियं? ॥२५७ ॥ ईसीसिहसिरवयणो तो माहइ वरधणू जहा एसा । पवइया पडिलेहं मं मग्गइ तस्स लेहस्स ॥ २५८ ॥ भणियं मए जहेसो लेहो निववंभ-॥४ दत्तनामंको। दीसइ ता कहसु तुमं को एसो वंभदत्तो त्ति? ॥२५९ ॥ भणियं तीए सुण सोम! किंतु न तए पयासियपमिमं । अस्थि इहेव पुरवरे रयणवई सेद्विणो धूया ॥२६०॥ सा वालकालो चिय मइ निद्धा जोवणं समणुपत्ता। तिजगजउजयवम्महभिलस्स महल्लभल्लिसमं ॥ २६१॥ दिट्टा दिणम्मि अन्नम्मि सा मए किंचि किंचि झायंती। पल्हथियगंडयला वामे करपल्लवे विमणा ॥ २६२ ॥ तीइ समीवं गंतुं पण्णत्ता सा मए जहा पुत्ति। । चिंतासायरलहरीहिं हीरमाणव तं भासि ॥ २६३ ॥ तो परियणेण भणियं वहूणि दिवसाणि एवमेईए । विमणुम्मणा य पुट्टा पुणो पुणो जाव न कहेइ ।। २६४ ॥ भणियं तस्स सहीए पियंगुलइयाइ भगवइ! जहेसा । लज्जती तुज्झ न किंपि अक्खि स
कमपि जए।
ॐॐकर
उ.प.म.३
Page #30
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे
MOSEXUSUSHUSHUSHUSHA
कई याणि ॥२६५॥ ता साहेमि अहं ते परमत्थं वोलियम्मि एकम्मि । दिवसे कीलाहेडं वणम्मि चंदावयारम्मिा १चो ॥२६६॥नियभाउगेण बुद्धिलनामेण समं गयाइ एयाए । लग्गम्मि कुक्कुडाणं जुज्झम्मि कओवि तत्थ गओ ॥२६७॥ दिवो अपुबरूवो कोवि कुमारो तया इओ चेव । झीणसरीरसिरीया विच्छायमुहा इमा जाया ॥२६८॥ तं च मए सो६ जणं विनायं वम्महो इमीइ मणे । चंदोदए च जलही उल्लसिओ लोलकल्लोलो ॥ २६९ ॥ दावियसिणेहवयणा पभासिया
सा मए जहा वच्छे! । नियसभावं सन्भूयरूवमक्खाहि तो भणियं ॥ २७०॥ तीए भगवइ! जणणी तुम मम नत्थि किंचिवि रहस्सं । जं तुज्झ नो कहिजइ ता सुण एगग्गचित्ता तं ॥ २७१॥ एयाइ पियंगुलयाइ जाणिओ एस बंभद-15 | त्तोत्ति । पंचालाहिवपुत्तो कहिओ य सगउरवं मज्झ ॥ २७२ ॥ तप्पहिई मे हिययं तत्तो नोसरइ सुविणकालेवि । तार जइ पई न एसो मरणं सरणं परं मज्झ ॥ २७३ ॥ तो पुणरवि सा भणिया मए जहा धीरिमं कुणसु वच्छे!। तह का-1 हमुजम जह संपज्जइ चिंतियमिमं ते ॥ २४ ॥ जाया सत्थतणू सा हिययासासणकए मए भणिया। कल्ले मए स दिट्ठो
कुमरो नयरीइ मज्झम्मि ॥ २७५ ॥ सोउमिमं सा हरिसियहियया वयणं भणेइ जह तुम्ह । भयवइ! पसायओ मज्झ है सुंदरं होहिई सवं ॥ २७६ ॥ किंपुण विस्सासकए तस्स इमं बुद्धिलस्स ववएसा । हाररयणं समप्पसु लेहं च तदंचले ||
लग्गं ॥ २७७ ॥ इय एस लेहजुत्तो हारो घेत्तुं करंडगस्संतो । पुरिसस्स करे दाउं तबयणाओ मए पहिओ ॥ २७८ ॥ तो लेहवइयरो ते तीए कहिओ इयाणिं पुण देहि । पडिलेहं तो दिनो तुहनामको मए लेहो ॥ २७९ ॥ जहा:-सिरि-द वंभरायपुत्तो वरधणुकलिओ विढत्तमाहप्पो। रयणवई रमिउमणो कोमुइमिव पुण्णहरिणको ॥२८०॥ वरधणुणा क-1
NAGARIESCARRESASAN
॥१३॥
Page #31
--------------------------------------------------------------------------
________________
ESSEISTISSOS
शाहियमिणं दुर्ततं सोउमुम्मणो कुमरो। जाओ रयणवईए उवरिं अणिभालियाएवि ॥ २८१॥ डज्झइ नलिणीदलसत्थरेवि
चंदणरसेण सित्तोवि । सो तिवविरहजलणालिद्धो णो णिव्वुई लहइ ॥ २८२ ॥ अन्नम्मि दिणे पुरवाहिराउ देसाउ वरसाधणू कुमरं । आगम्म भणइ णो इह तुम्हमुवट्ठाणमुइयं ति ॥ २८३ ॥ जम्हा कोसलवाणा दीहेण गवसणाकए तुज्झ ।
इह पुरिसा पेसविया कओ य पुरसामिणा जत्तो ॥ २८४ ॥ सपत्तो अम्ह गवसणम्मि इय सुम्मए जणे वाओ। तो णायवइयरेणं सागरदत्तेण भूमिहरे ॥ २८५ ॥ संगोविया दुवेवि पत्ता रयणी दिसाउ तिमिरेण । आपूरियाउ कज्जलको
इलकुलनीलवण्णेण ॥ २८६ ॥ भणिओ य सेद्विपुत्तो कुमरेण जहा तहा कुणसु अम्हं । जह एत्तो निग्गमणं सिज्झइ जालहुमेव एयं च ॥ २८७॥ सोऊण सेट्टिपुत्तो सागरदत्तो विणिग्गओ नयरा । तस्सहिओ भूभागं तिण्णिवि थेवं गया 1६ जाय ।। २८८ ॥ सागरदत्तं कहकहवि ठविय ते दोवि गंतुमारद्धा । तीए च्चिय नयरीए वाहिं जक्खालयसमीवे ॥२८९॥
घणपायवंतरालट्ठियाइ एयाइ तरुणमहिलाए । णाणाविहपहरणभरियरहवरासण्णपत्ताए ॥२९०॥ दहं सायरमन्भुट्टिऊण भणियं चिराउ किं तुन्भे । एत्यागया तओ तं निसुणेत्ता भणियमेएहिं ।। २९१ ॥ भद्दे! के अम्हे सावि भणइ | किल बंभदत्तवरधणुणो । कहमेयमुवगयं ते सुम्मउ ता तीइ पडिभणियं ॥ २९२ ॥ एत्थेव पुरे सेट्ठी धणपवरो नाम
भारिया तस्स । धणसंचयाभिहाणा जाया कुच्छीइ तीइ अहं ॥२९३॥ अट्ठण्हमुवरि पुत्ताण पत्तजोव्वणभराइ नो कोवि । समयद वरो तयह जक्खस्साराहणं विहियं ॥२९४॥ तेण य महभत्तिपरवसेण पञ्चक्खएण होऊणं। भणियं वच्छे ! जह तुह
भविस्सई चकवहिपई॥ २९५॥ नामेण वंभदत्तो मए कहं सो वियाणियवो त्ति । भणियमणेण पयट्टे कुकुडजुज्झम्मि
Page #32
--------------------------------------------------------------------------
________________
श्रीउपदे- जो दिवो ॥ २९६ ॥ बुद्धिल-सायरदत्ताण संतिए माणसम्मि तुह रमिही । सो बंभदत्तनामा तह कुक्कुडजुज्झकालाओ १चोलकवपदे ॥२९७ ॥ जं किंचि तुज्झ वित्तं वरधणुणा संगयस्स तं कहियं । तह हारपेसणाइवि किच्चं विहियं मए तुम्ह ॥२९८ ॥ निदर्शनम्.
इय निसुणियबुत्तंतो मह रक्खाए कयादरा एसा । कहमन्नहा रहवरो सपहरणो मज्झ उवणीओ? ॥ २९९ ॥ इय परि॥१४॥
भाविय तीए दूरं रत्तो रहं तमारूढो । नाया जह रयणवई एसा पुट्ठा कओहुत्तं ॥ ३००॥ गंतवमिमीए भणियमस्थि M मगहापुरम्मि मह पिउणो । भाया धणाभिहाणो कणिट्ठगो सेट्ठिपयपत्तो ॥ ३०१॥ विनायवइयरो सो तुम्हें मज्झ य
परम्मि संतोसे । वदंतो गउरवमायरेण परमं विहेहि त्ति ॥ ३०२॥ ता तत्थ गमो कीरउ तदुत्तरं तुम्ह रुच्चए जंतं। कुणसु त्ति पयट्टो तस्स संमुहो गंतुमह कुमरो ॥ ३०३ ॥ विहिओ सारहिभावो वरधणुणा तो कमेण गच्छंतो । कोसंविजणवयाओ विणिग्गओऽणेगदुग्गाओ ॥ ३०४ ॥ पत्तो गिरिगहणंतरमेगं तरुसिहरहरियसूरकरं । कंटयसुकंटया नाम
तत्थ चोराण महिवइणो ॥ ३०५॥ निवसंति, पहाणरहं महिलारयणं च भूसियसरीरं । दळूणमप्पपरियरलोयं कुमरं च* र तो लग्गा ॥ ३०६॥ संनद्धबद्धकवया उप्पीलियधणुहपट्टिया होउं । नवनीरवाहधारासरिसं सरवरिसणं काउं॥३०७॥ - कुमरेणवि धीरिममंदिरेण किंचिवि अक्खुन्भमाणेण । हरिणब हरिणगा तक्खणेण ते हारिमाणीया ॥ ३०८ ॥ निवडं
तछत्तचिंधा णाणाउहघायघुम्मिरसरीरा। जाया पलायमाणा दिसोदिसि निष्फलारंभा ॥ ३०९ ॥ तत्तो तमेव रहवरमारूढो जाव जाइ वरधणुणा । भणिओ कुमरो परिसममसमं तं पाविओ इण्हि ॥ ३१॥ ता निदासुहमेगं मुहत्तमु
॥१४॥ * वलंभ रहवरे एत्थं । सुत्तो रयणवईए सहेव अइनेहभरियाए ॥ ३११ ॥ एत्थंतरम्मि गिरिनइमेगं पावित्तु रहहया थक्का ।
Page #33
--------------------------------------------------------------------------
________________
26-06
| कमवि कुमरो निद्दामुको पवियंभमाणतणू ॥ ३१२ ॥ जाव निभालेइ दिसंतराई नो ताव वरघणुं नियइ । परिभावियं जलट्ठा इओ तओ होहि गउत्ति ॥ ३१३ ॥ नवजलयगहिरघोसेण तेण सद्दो करेत्तुमारद्धो ( ग्रंथाग्रं ५०० ) । पडिवयणमलभमाणेण कहवि दिट्ठं रहस्स धुरं ॥ ३२४ ॥ अइवहलरुहिरधारालित्तं संजायसंभमो ताहे । वावाइओ वरघणू णूणंति विगप्पिउं पडिओ ॥ ३१५ ॥ तस्स रहस्मुच्छंगे निरुद्धसबंगचेयणो धणियं । रयणवईए सीयलजलपवणासासिओ संतो ॥ ३१६ ॥ उम्मीलियचेयण्णो हा हा भाय ! त्ति रोविडं लग्गो । रयणवईए कहकहवि उवरमो रोयणस्स कओ ॥ ३१७ ॥ सा तेण तओ भणिया सुंदरि ! नज्जइ फुडं न किंचि जओ । किं वरघणू मओ जीवइत्ति ता तस्स दुतं ॥ ३१८ ॥ उवलद्धुं जुत्तं गमणमिहि पच्छामुहस्स मे सुयणु ! | भणियमिमीए रणे इमम्मि बहुसावया इग्णे ॥ ३१९ ॥ | कह मंसपेसिसरिसं बहुसामण्णं विमुत्तुं जियनाह ! । इच्छसि ममं तुमं, तह नियडे च्चिय वट्टए वसिमं ॥ ३२० ॥ जेण | कुसकंटयाई जणचलणविलोलिया इह पएसे । दीसंति तत्थ गम्मउ तत्तो जुत्तं करेज तुमं ॥ ३२१ ॥ तत्तो लग्गो गंतु | मगहाभिमुहं ठियम्मि संघीए । विसयस्स गओ गामे एक्कम्मि स, भाविएण तहिं ॥ ३२२ ॥ गामपहुणा विलोइय रूवं तरस परिभावियं मणसा । एस महप्पा दिवस्स वसगओ कोवि एगागी ॥ ३२३ ॥ पडिवन्नो बहुगउरवमाणीओ नियघरे सुहासण्णो । पुट्ठो जहा महाभाग ! किं समुविग्गचित्तो सि १ ॥ ३२४ ॥ परिफुसियनयणसलिलो सो भणइ महं सहोयरो | लहुओ । चोरेहिं समं भंडणमाढत्तो काउमह तत्थ ॥ ३२५ ॥ पत्तो किमवत्थंतरमेत्तो तस्सा गवेसणं काउं । तबमत्थि भणियं तेण तओ गामपहुणेवं ॥ ३२६ ॥ मा एत्थ कुणसु खेयं जइ वणगहणे इमम्मि सो होही । तं लहिही धुवं
Page #34
--------------------------------------------------------------------------
________________
श्रीउपदे-८ जो दिवो ॥ २९६ ॥ बुद्धिल-सायरदत्ताण संतिए माणसम्मि तुह रमिही । सो बंभदत्तनामा तह कुक्कुडजुज्झकालाओ १ चोलकशपदे
॥ २९७ ॥ जं किंचि तुज्झ वित्तं वरधणुणा संगयस्स तं कहियं । तह हारपेसणाइवि किच्चं विहियं मए तुम्ह ॥ २९८ ॥ निदर्शनम्.
इय निसुणियवुत्तंतो मह रक्खाए कयादरा एसा । कहमन्नहा रहवरो सपहरणो मज्झ उवणीओ? ॥ २९९ ॥ इय परि॥१४॥
भाविय तीए दूरं रत्तो रहं तमारूढो । नाया जह रयणवई एसा पुट्ठा कओहुतं ॥ ३०॥ गंतवमिमीए भणियमत्थि मगहापुरम्मि मह पिउणो। भाया धणाभिहाणो कणि?गो सेट्ठिपयपत्तो॥ ३०१॥ विनायवइयरो सो तुम्हें मज्झ य परम्मि संतोसे । वटुंतो गउरवमायरेण परमं विहेहि त्ति ॥ ३०२॥ ता तत्थ गमो कीरउ तदुत्तरं तुम्ह रुच्चए जंतं। कुणसु त्ति पयट्टो तस्स संमुहो गंतुमह कुमरो ॥ ३०३ ॥ विहिओ सारहिभावो वरधणुणा तो कमेण गच्छंतो । कोसंबिजणवयाओ विणिग्गओऽणेगदुग्गाओ॥ ३०४॥ पत्तो गिरिगहणंतरमेगं तरुसिहरहरियसूरकरं । कंटयसुकंटया नाम तत्थ चोराण महिवइणो ॥ ३०५॥ निवसंति, पहाणरहं महिलारयणं च भूसियसरीरं । दळूणमप्पपरियरलोयं कुमरं च तो लग्गा ॥ ३०६॥ संनद्धबद्धकवया उप्पीलियधणुहपट्टिया होउं । नवनीरवाहधारासरिसं सरवरिसणं काउं॥३०७॥ कुमरेणवि धीरिममंदिरेण किंचिवि अक्खुब्भमाणेण । हरिणब हरिणगा तक्खणेण ते हारिमाणीया ॥ ३०८ ॥ निवडंतछत्तचिंधा णाणाउहघायघुम्मिरसरीरा । जाया पलायमाणा दिसोदिसिं निप्फलारंभा ॥ ३०९॥ तत्तो तमेव रहवर-19 मारूढो जाव जाइ वरधणुणा । भणिओ कुमरो परिसममसमं तं पाविओ इहि ॥ ३१०॥ ता निदासुहमेगं मुहुत्तमु
"C! ॥१४॥ वलंभ रहवरे एत्थं । सुत्तो रयणवईए सहेव अइनेहभरियाए ॥ ३११॥ एत्थंतरम्मि गिरिनइमेगं पावित्तु रहहया थका।
Page #35
--------------------------------------------------------------------------
________________
कमवि कुमरो निहामुको पवियंभमाणतणू ॥ ३१२ ॥ जाव निभालेइ दिसंतराई नो ताव वरघणुं नियइ । परिभावियं जलट्ठा इओ तओ होहि गउत्ति ॥ ३१३ || नवजलयगहिरघोसेण तेण सद्दी करेत्तमारद्धो ( ग्रंथाग्रं ५०० ) । पडिवयणमलभमाणेण कहवि दिट्ठं रहस्स धुरं ॥ ३१४ ॥ अइवहलरुहिरधारा लित्तं संजायसंभमो ताहे । वावाइओ वरघणू णूगंति विगप्पिडं पडिओ ॥ ११५ ॥ तस्स रहस्सुच्छंगे निरुद्धसवंगचेयणो धणियं । रयणवईए सीयलजलपवणासासिओ संतो ॥ ३१६ ॥ उम्मीलियचेयण्णो हा हा भाय ! त्ति रोविडं लग्गो । रयणवईए कहकहवि उवरमो रोयणस्स कओ ॥ ३१७ ॥ सा तेण तओ भणिया सुंदरि ! नज्जइ फुडं न किंचि जओ । किं वरधणू मओ जीवइत्ति ता तस्स | वृत्तं ॥ ३१८॥ उवल जुत्तं गमणमिहि पच्छामुहस्स मे सुयणु । । भणियमिमीए रण्णे इमम्मि बहुसावयाइणे ॥ ३१९ ॥ | कह मंसपेसिसरिसं बहुसामण्णं विमुत्तुं जियनाह । । इच्छसि ममं तुमं, तह नियडे च्चिय वट्टए वसिमं ॥ ३२० ॥ जेण | कुसकंटयाई जणचलणविलोलिया इह पएसे । दीसंति तत्थ गम्मउ तत्तो जुत्तं करेज तुमं ॥ ३२१ ॥ तत्तो लग्गो गंतु मगहाभिमुहं ठियम्मि संधीए । विसयस्स गओ गामे एकम्मि स, भाविएण तहिं ॥ ३२२ ॥ गामपहुणा विलोइय रूवं तस्स परिभावियं मणसा । एस महप्पा दिवस्स वसगओ कोवि एगागी ॥ ३२३ ॥ पडिवन्नो बहुगउरवमाणीओ नियघरे | सुहासण्णो । पुट्ठो जहा महाभाग ! किं समुविग्गचित्तो सि १ ॥ ३२४ ॥ परिफुसियनयणसलिलो सो भणइ महं सहोयरो लहुओ। चोरेहिं समं भंडणमाढत्तो काउमह तत्थ ॥ ३२५ ॥ पत्तो किमवत्थंतरमेत्तो तस्सा गवेसणं काउं । गंतवमत्थि भणियं तेण तओ गामपहुणेवं ॥ ३२६ ॥ मा एत्थ कुणसु खेयं जइ वणगहणे इमम्मि सो होही । तं लहिही धुवं
Page #36
--------------------------------------------------------------------------
________________
स
श्रीउपदे
शपदे ॥१५॥
जम्हा एसा अडवी वसे मज्झ ॥ ३२७॥ तो पेसिया नियनरा सबत्तो आगएहिं तेहिं इमं । सिटुं जहा न अम्हेहिं कोइ5 १चोलक६ आलोइओ तत्थ ॥ ३२८ ॥ केवलमेस लुठंतो महीयले पाविओ पहरिऊण । सुहडस्स कस्सइ तणुं जमजिहासन्निभो निदर्शनम्. बाणो ॥ ३२९ ॥ तबयणायण्णणजायतिवखेओ स सोइउं सुचिरं । कहकहवि दिवससेसं गमेइ रयणीइ पत्ताए ॥ ३३०॥
सुत्तो रयणवईए सममेसो एकजाममित्ताए । रयणीइ तत्थ धाडी पडिया चोराण कुमरेण ॥ ३३१॥ दूरायड्डियधणुणा द्र सरेहिं कडुयाविया दढं भग्गा । चोरा पयंडपवणेण धूणिया जह घणा गयणे ॥ ३३२ ॥ गामपहुणा सगामेण दूरमभि- ६ * गंदिओ पणयसारं । को नाम तुह सरिच्छो जयलच्छीमंदिरं पुरिसो?॥ ३३३ ॥ पत्ते पभायसमए गामपहुं पुच्छिऊण ४
परिचलिओ। रायगिहसमुहं तस्सुएण सहिओ गओ बाहिं ॥ ३३४ ॥ एगम्मि तत्थ परिवायगाण निलए ठवित्तु रयण६ वई नयरभंतरदेसं पविट्ठओ दिट्ठमेयं च ॥ ३३५॥ अइभूरिखंभसयसन्निविट्ठमविणट्ठचित्तकम्मजुयं । धवलहरमेगमुत्तुं
गसिंगसोहंतझयमालं ॥ ३३६ ॥ आलोइयाउ नियरूवविजियसुरमहिलिया विसालाओ। दो तत्थ सुंदरीओ, दट्टण कुमा
रमेयाहिं ॥ ३३७ ॥ भणियं किं तुम्हाणं सहावओ परुवयारकारीणं । भत्तमणुरत्तमुज्झिय जणं समुचियं परिभमेउं? ६॥ ३३८ ॥ भणियमिमिणा जणो को सो जो चत्तो मए भणह तुन्भे । कीरउ आसणगहणं. पसायमम्हासु काऊण
॥३३९॥ इय विण्णत्तेण कयं आसणगहणं कओ य उवयारो । सायरमाहारपयाणमाइओ तदवसाणम्मि ॥ ३४०॥* भणिउं ताउ पवत्ताउ अत्थि इत्थेव भरहवासम्मि । वेयड्डो नाम गिरी झरंतबहुनिज्झरजलोहो ॥ ३४१॥ नियआयामगुणाओ पुषावरजलहिरुद्धमहिमिणणे । जो माणदंडलीलंवलंवए खलियसूरपहो ॥ ३४२॥ णाणामणिणियरपहापहक
GOOHOORHO0840640
Page #37
--------------------------------------------------------------------------
________________
सारपरिभिजमाणतिमिरभरे । जत्य न सूरो चंदो व किंचि परभागमुवलभइ॥ ३४३॥ तलवाहिगंगसिंधूपवाहरेहंतपरि
सरुसो । ठाणहाणविलोइजमाणमाणोसहिसमूहो॥ ३४४॥ विज्जाहरेहिं कीलापरेहिं निव्वुइमणेहिं सवत्तो । परिभुजमाणदेसो दीसंतच्छेरयसहस्सो ॥ ३४५ ॥ जो मणिभासुरकूडो उच्चसिलो सहइ अंबरतलाओ। विजुजुओ व पडिओ घणनिवहोडण्णोण्णघट्टणओ ।। ३४६ ॥ अच्चंतुच्चासु च मेहलासु सोहंति जत्थ ताराओ। परंतचरंतीओ फालिहमणिकिंकिणीउ ॥ ३४७॥ जत्थ य विज्जाहरकामिणीण मुहमुंडणे पसत्ताण । निसि सिहरगयाण ससी मणिदप्पणलीलमु
बहइ ॥ ३४८ ॥ तह जत्य महोसहिगंधरुद्धवीरियफणिंदवंदेसु । चंदणवणेसु निन्भयमणाई कीलंति मिहुणाई ॥३४९॥ मणियमाहप्पोणामियसमत्वसामंतमत्थयमणीण । बहलकरजालसलिलेण निच्चसिच्चंतकमकमलो ॥ ३५०॥ जो तत्थ दा
हिणाए सेटीइ सुदिट्ठगामनगराए । सिवमंदिरे पुरे अत्थि पत्थिवो जलणसिहिनामो ॥ ३५१ ॥ जोण्हव सिसिरकिरणस्स तस्स सोहग्गसंपयनिहाणं । विज्जुसिहा नाम पिया अम्हे तस्से सुया दोवि ॥ ३५२ ॥ अम्हाण नमत्तो जेट्ठो भाया अहण्णया जणगो। अग्गिसिहिमित्तसहिओ अच्छइ गोहीइ जा ताव ॥ ३५३ ॥ पेच्छह गयणे अावयम्मि जिणविंबविंदणनिमित्तं । देवासुरसंदोहं गच्छंतमतुच्छविच्छ९॥ ३५४ ॥ तं दळूण पवडियसझो राया समं चिय पवत्तो। मित्तेहिं
मम्हेहि य कमेण पत्तो य तत्य नगे ॥ ३५५ ॥ गंधुदुरेहिं बंधुरवंधेहिं मिलतभसलमालेहिं । मंदारपारिजायाइतियसतिरुकुसुमनियरेहिं ॥ ३५६ ॥ परिपूइय भयवंते कप्पूरागुरुसुगंधधूवं च । उग्गाहिऊण थुणिऊण निग्गओ चेइयहराओ
॥ ३५७ ॥ निग्गच्छंतेण पलोइयं च पच्चक्खपसमपुंजसमं । हेट्ठा असोयसालस्स संनिविट्ठ पणट्ठमयं ॥ ३५८॥ चारण
SUSCALEKUCRACTICAMERAGRACES
RSS4545555
Page #38
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
#GALICHOSENKA
मुणिजुयलं पणमिऊण भत्तीए संनिविट्ठो सो।नीरभरभरियजलहरगहिराए भारईइ तओ ।। ३५९ ॥ पारद्धा धम्मकहा१चोल्लकएगेण तेसिं समणसीहेण । तेसिं सुराण असुराण खेयराणं च जह एत्थ । ३६०॥ कदलीदलं व पेलवमिमं कलेवरम- निदर्शनम्, णेगरोयगिहं । तडिदंडाडंबरभंगुराइं ही विसयसोक्खाई॥३६१॥ सरयसमुन्भवबहलन्भविन्भमं जीवियं जियाण जए। किंपागकलं व विवागदारुणा वल्लहसिणेहा ॥ ३६२॥ उबणपवणालोलियकुसदललवजलचलाओ लच्छीओ। अनिमित्तमेव दुक्खं पइक्खणं पेक्खइ जणो य ॥ ३६३ ॥ सयलपुरिसत्थकारणमइदुलहो माणुसो भवो एसो । निच्चं पच्चासन्नो परिसक्कइ सबओ मचू ॥ ३६४ ॥ संसारपरिच्चायं काउमणेहिं कुसलेहिं जिणभणिओ। सवायरेण धम्मो परिसुद्धो सेवणिज्जोत्ति ।। ३६५ ॥ इय सुयमुर्णिदवयणा उवलद्धविसुद्धवोहिणो संता । जे आगया जउच्चिय तत्तो चिय ते नियत्तत्ति ॥ ३६६ ॥ अग्गिसिहिणा वयंसेणमम्ह जणगस्स अवसरं लर्छ । परिपुच्छियं जहा को भत्ता एयाण बालाणं? म
॥३६७ ॥ भयवं! होही, भणियं च तेण एयाओ भायवहगस्स। भज्जा होहिंति निसामिऊण कसिणाणणो राया ॥३६॥ है एत्थावसरे वुत्तो अम्हेहिं ताय! एस संसारो । एयारिसो इह च्चिय कहिओ अलमित्थ विसएहिं ॥ ३६९ ॥ दारुणपरिराणामेहिं ताएणं मन्नियं इमं सवं । भाउगवल्लहयाए विमुक्कनियदेहसोक्खाओ ॥ ३७० ॥ तस्सेव भोयणाई विचिंतयंतीउ
जाव चिट्ठामो । तावण्णदिणे पुहविं गामागरसंकुलं तेण ॥ ३७१॥ दिट्टा भमंतएणं अम्हाणं भाउगेण पुप्फवई । तुह हैं माउलस्स धूया कन्ना वा रूवखित्तमणो ॥ ३७२ ॥ हरिऊणमागओ तीइ दिहिमसहतओ गओ विजं । साहेउं वंस- ॥१६॥
क 'राया जानो।
Page #39
--------------------------------------------------------------------------
________________
कुटुंगयम्मि जं पुण इओ उवरिं॥ ३७३ ॥ तं भवो नायं चिय तुम्ह सयासाउ तम्मि कालम्मि । आगम्म सामपुष
पुष्फबईए इमं भणियं ॥ ३७४ ॥ पंचालसामिपुत्तं पई पवजेह तुम्ह जो भाया । सो अलियखग्गवावारणेण इमिणा हवयं नीओ॥ ३७५॥ ता सोयनिभराओ वहिरीकयअडविअंतरालाओ। जा रोविडं पवत्ताउ ताव अइनिउणवय
हिं ॥ ३७६ ॥ पुप्फवाईए संबोहियार तह नटुमंतवयणाओ। विण्णायवइयराओ भत्ता एयासिं वंभसुओ ॥ ३७७ ॥ होहित्ति तहा भणियं न विगप्पो एत्थ कोवि काययो । सुमरिजउ मुणिवयणं मन्निजउ भदत्तपई॥ ३७८॥ तबयणाहायपणणो मण्णियमम्हाहिं साणुरायाहिं । तो रहसपरवसाए तीए चलिया सियपडागा॥ ३७९ ॥ तो रत्तासंकेए विवतरीयत्तणमुवागए संते । अण्णत्व कत्थइ तुमं पउत्थमन्नेसमाणीओ॥ ३८॥ भूमीमंडलमाहिंडमाणिगाओ ठियाउन
य दिवो। कत्थइ तुम विसण्णाओ एत्थ अम्हे समायाओ॥ ३८१॥ अवियक्कियजच्चसुवन्नवुढिविन्भममचिंतणिजमओ। जायं तुज्झ निहालणमजम्हाणं सुहनिहाणं ॥ ३८२ ॥ ता पत्थियकप्पदुम! तुमं महाभाग! सुमरिऊण तहा । पुप्फवईए वइयरमायरसु समीहियं अम्ह ॥ ३८३॥ तो रहसपरवसमणो ताओ वीवाहिऊण उज्जाणे । रत्तीए ताहिं समं वुत्थो पत्ते विभायम्मि ॥ ३८४ ॥ वुत्ताओ जह समीवे पुप्फवईए विणीयरूवाहिं । ता ठायचं जा अम्ह रजलाभो वियंभेइ ॥ ३८५ ॥ इय काहामुत्ति पयंपिऊण तासुं गयासु पासाई । जाव पलोयइ नो किंचि ताव तं धवलहरमाई ॥ ३८६ ॥ पासइ, चिंतियमेएण णूणं माया इमा कया सवा । विज्जाहरीहिं कहमण्णहा इमं इंदयालसमं? ॥ ३८७ ॥ जायं विल
क 'नमंत
Page #40
--------------------------------------------------------------------------
________________
श्रीउपदे- माइ! गहिया रक्खसु करिरक्खसा इमं तुरियं । चिंतियमण्णं तु मए विहिणा अन्नं समाढत्तं ॥ ४१९ ॥ तत्तो कुमरे- १चोल्लकशपदे क्षणावि य करुणारसपरवसंतकरणेण । अभिधाविऊण पुरओ सधीरमुक्कोसिओ हत्थी ॥ ४२० ॥रे दुदृ करिण्णाहम ! कु-9 निदर्शनम्.
जाय! संभंतजुवइगहणेण । निकिव! निययस्सवि किं न लजिओ थूलकायस्स? ॥४२१॥ अइदुब्बलाइ! निग्घिण! ॥१८॥
सरणविहीणाइ निरवराहाए । एयाइ मारणाओ जहत्थनामासि मायंगो!॥ ४२२ ॥ सावटुंभत्तणधीरसद्दपडिसद्दभरियनहविवरं । सुणिऊण कुमरहक्कं तस्साभिमुहं पलोएइ ॥ ४२३ ॥ तं बालं मुत्तूणं रोसारुणनयणजुयलदुप्पेच्छो । धावइ कुमराभिमुहं तवयणुक्कोविओ हत्थी ॥ ४२४ ॥ तडवियकन्नजुयलो गहीरसुक्कारभरियनहविवरो । दीहपसारियहत्थो कुमराणुवहेण सो लग्गो ॥ ४२५ ॥ कुमरोवि तस्स पुरओ ईसीसि वलंतकंधरो धाइ। करपजंतनिवेसियनियपाणिविदिनपच्चासो ॥ ४२६ ॥ कमजणियकुमारग्गलगइपयपसरंतकोववहुवेगो । एसेस पाविओ इय मईए सो धावइ गइंदो ॥ ४२७ ॥ विवरीयभमणवसओ कुमरेणावि य समं तहा नीओ। चित्तलिहिओब जाओ खणण सो मत्तमायंगो॥४२८॥ | उवलद्धनिसियअंकुसहत्थो करिकंधरं समारूढो। कुमरोनीलुप्पललोयणाहिं महिलाहिं दीसंतो ॥४२९॥ तह महुराहिं गिराहिं |पण्णत्तो सो करी जहा रोसो। तस्सोसरिओ आलाणखंभलीणो च सो विहिओ ॥ ४३०॥ उच्छलिओ जयसद्दो अहो : परक्कमनिही इमो कुमरो। जेण जियाण दुहत्ताण ताणकरणम्मि पगुणमणो ॥ ४३१॥ कहमवि तन्नगरपहू राया अरि-* दमणनामगो तम्मि । समए समागओ नियइ कुमरवुत्तंतमियरूवं ॥ ४३२॥ विम्हियमणो य पुच्छइ को एसो कस्स . निवइणो पुत्तो? । तत्तो तथइयरजाणगेण सचिवेण सो कहिओ॥ ४३३ ॥ निहिलाभाओ समहियमाणंदमपुवमागओ
Page #41
--------------------------------------------------------------------------
________________
रियणेण गिह
तं कीस
| मंतो। नेट नियो नियभवणं कारावइ मजण्णाईणि ॥ ४३४॥ भुत्नुत्तरम्मि दिण्णाउ अट्ट कण्णाउ तेण कुमरस्स । सुप| मत्थवासरम्मि य विहिओ वारिजओ तासिं ॥ ४३५ ॥ कइवयदिणा जहासुहमिय चिटुंताण अन्नया एगा । महिला
आगम्म कुमार अंतियं इय समुहवद ॥ ४३६ ॥ कुमर! त्थि इहेव पुरे वेसमणो नाम सत्थवाहसुओ। धूया तस्स सिरिमई मा य मए बालभावाओ ॥ ४३७ ॥ आरम्भ पालिया जा तुमए करिसंभमा सुहय! तइया। रक्खियपुधा सा तुज्झ घरिणिभावं अभिलसइ ॥ ४३८ ॥ तइयच्चिय जीवियदायगोत्ति तं ताहिलास दिट्टीए। अवलोइओ चिरं तीए किज्जउ ता मणस्स पियं ॥ ४३९ ॥ वोलीणे हथिभए णीया कहकहवि परियणेण गिहं । तत्यवि न मजणाई देहठिई काउमभिलमइ ॥ ४४०॥ कीलियमुहब केवलमच्छइ परिचत्तवयणवावारा । पुत्ति! अकंडे तं कीस एरिसं पाविया वसणं? ॥४४॥ ज्य भणिए सा साहइ तुज्झं सचं पयासणिजं मे। लज्जा इत्थवरज्झइ जइवि तहावि य भणामि अहं ॥४४२॥ रक्खसरूवाउ तओ करिणो नियपाणदाणओ जेण । परिरक्खिया समं तेण पाणिगहणं जइ न होही॥ ४४३ ॥ ता मे अवस्समरणं सरणति तओ निसामि कहिओ । पिउणो इमीइ सबो वुत्तंतो तेणवि समीये ॥४४४॥ तुम्हमहं पेसविया चालमिमं ता पडिच्छसु तुम ति । कालोववन्नमेयंति मन्निया सावि वरधणणा ॥४४५॥ तहमच्चेणवि दिण्णा कण्णा नंदाभिहाणगा विहियं । वीवाहमंगलं जंति वासरा दुण्हवि सुहेण ॥ ४४६ ॥ सवकलंकविमुक्का उच्छलिया सवओ विय
पउत्ती। जह पंचालनिवसुओ सवत्थ जयं उवलभंतो॥४४७॥ हिमवंतकाणणगओ जहा गइंदो निरंकुसो भमइ । हायरधणुणा धणकुलनंदणेण अणुगम्ममाणपहो ॥ ४४८॥ वाणारसिं गया ते अहन्नया ठाविउं वहिं कुमरं। कडयाभि-8
RSSTRAGR5R
अहं ॥
CC
Page #42
--------------------------------------------------------------------------
________________
श्रीरपदेशपदे
॥१७॥
हैसियमह सुमरिऊण रयणवईए संचलिओ । अण्णेसणत्थमासमसंमुहमालोयए न तयं ॥ ३८८ ॥ कं पुच्छामि पउत्तिं एवं है १चोलक
चिंतिय पलोइयाउ दिसा । न य कोई सच्चविओ ठिओ सरंतो तयं चेव ॥ ३८९ ॥ खणमेत्ताओ एगो कल्लाणाकारओनिदर्शनम. परिणओ य । पत्तो पुरिसो परिपुच्छिओ य भो भो महाभाय !॥ ३९० ॥ एवंविहनेवत्था कल्ले वा अज वा न दिट्ठत्ति । बाला काइ भमंती इमाइ अडवीइ मज्झम्मि' ॥ ३९१॥ तेणुत्तं भत्तारो किं पुत्तय! तीइ होसि, आमंति । भणिए कुमरेण भणाइ सा मए भद्द! रोयंती ॥ ३९२ ॥ दिवाऽवरण्हसमए कासि तुमं पुच्छिया कुओ चेह । किं कारणं इमस्सा सोयरस कहिम्मि गंतवं? ॥ ३९३ ॥ कहियमिमीए गग्गरगिराइ किंचि वियाणिया ताहे । भणिया जहा मम चिय तं पुत्ति! दुहित्तिया होसि ॥३९४ ॥ तीए च्चिय चुल्लपिउस्स साहियं सायरं च सगिहम्मि । नीया तेण तुम चिय गवेसिओ न उण दिवो सि ॥ ३९५॥ ता सुंदरमिह जायं जं मिलिओ संपयंति भणिऊण । सो सत्थवाहगेहं नीओ विहिओ य वीवाहो ॥ ३९६ ॥ रयणवईए तस्संगलालसो जा गमइ दिवसाई । ता वरवणुमरणदिणो समागओ कप्पियं भोज ॥ ३९७ ॥ भुंजंति बंभणाई बंभणनेवत्थधारगो ताहे । तत्थागओ वरधणू भोयणकजेण भणियं च ॥ ३९८ ॥ भो भो
साहिजउ भोजकारिणो दूरदेसओ एगो। चउवेओ चूडारयणसन्निभो सयलविप्पाण ॥ ३९९ ॥ मग्गइ भोयणमुयरम्मि ६ जस्स भत्तं कहंपि संपत्तं । उवणमइ भवंतरवत्तिणोवि तुम्हाण पियरस्स ॥ ४००॥ सिहं कुमरस्स तयं भोयणविणिउत्तएहिं पुरिसेहिं । बाहिं विणिग्गओ जा ता कुमरो वरधणुं नियइ॥ ४०१॥ किंचि रसंतरमपुवमेव सवंगमुबहतेण । ॥१७॥ आलिंगिओ पविट्ठो य मंदिरे मजिओ संतो॥४०२॥ कयभोयणकरणिजो य पुच्छिओ तेण जह वयंस! तुहं । वो.
RBER
Page #43
--------------------------------------------------------------------------
________________
लीणो कत्व इमो ठियस्स कालो, भणइ ताहे ॥४०३ ॥ गहणम्मि तम्मि रयणीइ तीइ तुम्हाण सुहपसुत्ताण । एगेण | पिदो धाविऊण निविडे कुडंगम्मि ॥ ४०४॥ चोरपुरिसेण मज्झं वाणो गाढं निवेसिओ देहे । तग्घायवेयणाए अमु
तो महियले पडिओ ॥ ४०५ ॥ उवलद्धचेयणो ता तुम्ह अवाए वहू निरिक्खंतो । गोवियनिययावत्यो ठिओ तहिं । क्षेत्र वणगहणे ॥४०६॥ वोलीणम्मि रहवरे तमंतरालमह पायचारेण । सणियं अवकमंतो पत्तो गामंतरे तत्थ॥४०७॥ जत्थ निसाइ निवसिया तुन्भे, गामाहिवेण परिकहिओ। तुह वइयरो विचित्तोसहेहिं मह रोहिओ य वणो॥४०८॥ तत्तो ठाणे ठाणे तुमं गवसंतओ इहायाओ। भोयणववएसेण य दिट्ठा तुम्भे मए इहइं ॥ ४०९॥ चिट्ठति जाव निव्वु-15 यचित्ता विरहं खणंपि असहंता । तावण्णया परोप्परमालावो एरिसो जाओ॥ ४१०॥ जह कालो केवइओ गमिययो मुफपुरिसगारेहि। किंचि इओ निग्गमणोवायं अणहं उवलहामो॥४११॥ ता महमासो पत्तो वम्महपहरिजमाणसय-16 लजणो। आयडियचंदणपरिमलेहिं मलयानिलेहि सुहो॥४१२॥ तत्थ पवत्तासु पुरीजणाण णाणाविहासु कीलासु । धणविच्छविडंबियकुबेरनयरीविलासासु ॥ ४१३ ॥ सुमहल्लकोउहल्ला तेवि कुमारा गया पुरुज्जाणे । दिट्टो तत्थ गइंदो गीयज्झुणिझरियदाणजलो॥४१४ ॥ भूमिनिवाडियमिठो निरंकुसो सबओ परिभमंतो । कदलीथंभसमाओ जणकीलाओ विलोलंतो॥४१५॥ हल्लोहलए वटुंतयम्मि कुलवालिया भउभंता । गहिया एगा तेणं करिणा करुणं विलवमाणी ।। ४१६ ॥ दिट्ठा सा तेण गइंदघोरकरगोयरा कुमारेण । उबिल्लमाणकोमलवाहुमुणाला कमलिणिव ॥ ४१७॥ चिलुलंतकेसपासा भयतरलनिहित्तसयलदिसिनयणा । नियरक्खमपेच्छंती सुमरियमरणंतकरणीया ॥४१८॥ हा माइ!
SASSASASCAISHIRIQLINAIRES
Page #44
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ १८ ॥
माइ ! गहिया रक्ख करिरक्खसा इमं तुरियं । चिंतियमण्णं तु मए विहिणा अन्नं समादत्तं ॥ ४१९ ॥ तत्तो कुमरे - णावि य करुणारसपरवसंतकरणेण । अभिधाविऊण पुरओ सधीरमुक्कोसिओ हत्थी ॥ ४२० ॥ रे दुट्ठ करिण्णाहम ! कुजाय ! संभंतजुवइगहणेण । निक्किव ! निययस्सवि किं न लज्जिओ थूलकायस्स १ ॥ ४२१ ॥ अइदुब्बलाइ ! निग्घिण ! सरणविहीणाइ निरवराहाए । एयाइ मारणाओ जहत्थनामासि मायंगो ! ॥ ४२२ ॥ सावभत्तणधीरसद्द पडिसद्दभरियनहविवरं । सुणिऊण कुमरहकं तस्साभिमुहं पलोएइ ॥ ४२३ ॥ तं बालं मुत्तूर्णं रोसारुणनयणजुयलदुप्पेच्छो । धावइ कुमराभिमुहं तबयणुक्कोविओ हत्थी ॥ ४२४ ॥ तडवियकन्नजुयलो गहीरसुक्कारभरियनहविवरो । दीहपसारियहत्थो कुमराणुवण सो लग्गो ॥ ४२५ ॥ कुमरोवि तस्स पुरओ ईसीसि वलंतकंधरो धाइ । करपजंत निवेसियनियपाणिविदिनपच्चासो ॥ ४२६ ॥ कमजणिय कुमारग्गलगइपयपसरंत कोवबहुवेगो । एसेस पाविओ इय मईए सो धावइ गईदो ॥ ४२७ ॥ विवरीयभमणवसओ कुमरेणावि य समं तहा नीओ। चित्तलिहिओघ जाओ खणेण सो मत्तमायंगो ॥४२८॥ उवलद्धनिसिय अंकुसहत्थो करिकंधरं समारूढो । कुमरो नीलुप्पललोयणाहिं महिलाहिं दीसंतो ॥४२९|| तह महुराहिं गिराहिं पण्णत्तो सो करी जहा रोसो । तस्सोसरिओ आलाणखंभलीणो च सो विहिओ ॥ ४३० ॥ उच्छलिओ जयसद्दो अहो परकमनिही इमो कुमरो । जेण जियाण दुहत्ताण ताणकरणम्मि पगुणमणो ॥ ४३१ ॥ कहमवि तन्नगरपहू राया अरिदमणनामगोतम्मि । समए समागओ नियइ कुमरवुत्तं तमियरूवं ॥ ४३२ ॥ विम्हियमणो य पुच्छर को एसो कस्स निवइणो पुत्तो ? । तत्तो तबइयरजाणगेण सचिवेण सो कहिओ ॥ ४३३ ॥ निहिलाभाओ समहियमाणंदमपुबभागओ
१ चोलक - | निदर्शनम्.
॥ १८ ॥
Page #45
--------------------------------------------------------------------------
________________
संतो । नेइ नियो नियभवणं कारावर मज्जण्णाईणि ॥ ४३४ ॥ भुतत्तरम्मि दिण्णाउ अट्ठ कण्णाउ तेण कुमरस्स । सुपसत्यवामरम्मिय विहिओ वारिज्जओ तासिं ॥ ४३५ ॥ कइवयदिणा जहासुहमिय चिताण अन्नया एगा । महिला | आगम्म कुमार अंतियं इय समुहबइ ॥ ४३६ ॥ कुमर ! त्थि इहेव पुरे वेसमणो नाम सत्थवाहसुओ । धूया तस्स सिरिमई मा य मए बालभावाओ ॥ ४३७ ॥ आरम्भ पालिया जा तुमए करिसंभमा सुहय! तइया । रक्खियपुधा सा तुज्झ | घरिणिभावं अभिलसइ ॥ ४३८ ॥ तइयच्चिय जीवियदायगोत्ति तं साहिलास दिट्टीए । अवलोइओ चिरं तीए किज्जउ ता मगरम पियं ॥ ४३९ ॥ वोलीणे हत्थिभए णीया कहकहवि परियणेण गिहं । तत्थवि न मज्जणाई देहठि काउमभिल| मइ ॥ ४४० || कीलियमुव केवलमच्छर परिचत्तवयणवावारा । पुत्ति ! अकंडे तं कीस एरिसं पाविया वसणं ? ॥ ४४१ ॥ इय भणिए सा साहइ तुझं सर्व पयासणिजं मे । लज्जा इत्थवरज्झइ जइवि तहावि य भणामि अहं ॥ ४४२ || रक्खसरू - वाउ तओ करिणो नियपाणदाणओ जेण । परिरक्खिया समं तेण पाणिगहणं जइ न होही ॥ ४४३ ॥ ता मे अवस्स| मरणं सरणंति तओ निसामि कहिओ । पिउणो इमीइ सद्यो वृत्तंतो तेणवि समीवे ॥ ४४४ ॥ तुम्हमहं पेसविया बालमिमं ता पडिच्छसु तुमं ति । कालोववन्नमेयंति मन्निया सावि वरघणुणा ॥ ४४५ ॥ तहमच्चेणवि दिण्णा कण्णा नंदाभिहाणगा विहियं । वीवाहमंगलं जंति वासरा दुहवि सुहेण ॥ ४४६ || सबकलंकविमुक्का उच्छलिया सबओ विय पत्ती । जह पंचालनित्रसुओ सवत्थ जयं उवलभंतो ॥ ४४७ ॥ हिमवंतकाणणगओ जहा गइंदो निरंकुसो भमइ । वरघणुणा धणकुलनंदणेण अणुगम्ममाण हो ॥ ४४८ ॥ वाणारसिं गया ते अहन्नया ठाविडं वहिं कुमरं । कडयाभि
Page #46
--------------------------------------------------------------------------
________________
श्रीउपदे
६ हाणपंचालरायमित्तस्स पासम्मि ॥ ४४९॥ वरधणुणा गमणं कयमेसो कमलायरो व सूरुदए । जाओ हरिसपरवसो १चोल्लकशपदे , विलोयणे तस्स पुट्ठो य॥ ४५० ॥ कुमरपउत्ति, तेणावि साहियं जह समागओ इहई । नियबलवाहणसहिओ से नि-से निदर्शनम्,
5 गओ संमुहो तस्स ॥ ४५१ ॥ दिवो कडएण निवाउ भनामाउ निविसेसेण । जयकुंजरमारोविय सियचामरवीइओ
संतो॥ ४५२॥ पडिपुन्नचंदमंडलनिभेण छत्तेण उवरिं धरिएण। उग्गिजमाणचरिओ पए पए चारणगणेण ॥ ४५३ ॥ नीओ सो नयरभंतरम्मि नियमंदिरम्मि ठविओ य । कडगवई नियधूया पणामिया तीइ वीवाहो ॥ ४५४ ॥णाणाविहयगयरहवराइसामग्गियापयाणेण । जुत्तो पसत्थदिवसे पवत्तिओ तीइ विसयसुहं ॥ ४५५ ॥ सेवंतो जा चिट्ठइ ता दूयाकारिओ समणुपत्तो। नरनाहपुप्फचूलो धणुमंतिकणेरुदत्तो य॥ ४५६ ॥ तह सीहो नरनाहो भवदत्तोऽसोयचंदमाईया। वहवो नराहिवा मिलिय तेहिं तो वरधणू विहिओ॥ ४५७॥ अभिसिंचिय सेणावइपयम्मि चउरंगविउलबलकलिओ। दीहस्स पेलणकए कपिल्लपुरम्मि पेसविओ॥ ४५८ ॥ अणवरयं जा गंतुं स पवत्तो ताव दीहनरवइणा ।
कडगाइनरवईणं दूओ संपेसिओ, भणियं ॥ ४५९ ॥ तेण जह दीहराया तुम्होवरि अमरिसं परं पत्तो। जं एस बंभदत्तो * तुन्भेहिं पुरस्सरो विहिओ ॥ ४६० ॥णूणं तुम्ह न कल्लाणमस्थि दीहे समोत्थरंतम्मि । पलयानिललोलियजलहिसलिल
सारिच्छविउलबले ॥ ४६१॥ ता एत्तो विनियत्तह खमणिजो भे इमोऽवराहो मे । सप्पुरिसा विणयपरे नरम्मि निम्मच्छरा जेण ॥४६२॥ कयउभडभिउडीभंगपयडअइरुदरोसपसरेहिं । निव्भच्छिओ स दूओ सयं च पंचालविसयम्मि *॥ ४६३ ॥ जा पत्ता ताव पुरं पलीवियासन्नगामसंदोहं । बहिनिग्गालियसरजलमंतो य पविठ्ठबहुधणं ॥ ४६४ ॥ संग
SCRETARIANGRESEASE
Page #47
--------------------------------------------------------------------------
________________
हियपउरजवसिंघणं च निस्सारनिग्गयजणं च । निष्पंकविहिय चिरवाविकूवनइदुग्गपागारं ॥ ४६५ ॥ अपमत्तपुरिसकीरंतपोलिरक्खं निरुद्धसंचारं । सययभमंततुरंगमसेणामुञ्चंतपज्जंतं ॥ ४६६ ॥ ठावियपागारोवरिविचित्तजंतं कथं नरिंदेण । |दीहेण रोहसज्झं अमज्झपरवलभयवसेण ॥ ४६७ ॥ एत्तो अणुगम्मंतो स बंभदत्तो नरिंदचकेण । कंपिल्लपुरं रुंभइ समं| तओ मंभमुतं ॥ ४६८ ।। तलभागसंठियाणं सालोवरितलगयाण य भडाणं । अण्णोण्णागयदुस्सहमच्छर विसवेगवि| हुराणं ॥ ४६९ || अघोर विहिय संहारत्राणनीरंधवलवरिसाणं । कयनिद्दयपहय पहाणतूर रक्कायर भडाणं ॥ ४७० ॥ | जंत विणिक्सित्तसुतत्ततिल्लविहडंतपत्तिबंधाणं । फरगतिरोहियरक्खण्णमण्णपागारमूलाणं ॥ ४७१ ॥ रोसपरबसदट्ठोट्ठत्रंधमुचंतनिठुरगिराणं । दित्ततणमूलपक्खेवजलियकरिसारिसूराणं ॥ ४७२ ॥ निसियकुहाडयताडियवियडपओलीकवाउधाणं । कयरोलजणालोइज्ज माणविहडिय करिघडाणं ॥ ४७३ ॥ भीमाणि कुकहलकारगाणि हासावहाणि जायाणि । आओहणाणि पइदिणमड़दारुणरोसपसराणि ॥ ४७४ || दीहभडेसुं निवेयमागएसुं पुरस्सरो होउं । अलहंतो अन्नमुवा| यमत्तणो जीवियवस्स ॥ ४७५ ॥ दीहो उग्घाडियपुरकवाडपुडओ झडत्ति नयराओ । निक्खंतो विउलवलो अवलंबियपोरियुकरिसो || ४७६ ॥ ताण सेणाण संगाम सुमहलओ, ठाणठाणम्मि निवडंतसियभलओ । लग्गु मग्गेसु उच्छलिय| रयमंडलो, पोढधाणुककिज्जंतधणुकुंडलो ॥ ४७७ ॥ भेरिभंकारस्वभरियभवणोयरो, कुंतसिल्लासिसर भीरुभुय कायरो । | मत्थ संघ उच्छ लिय विज्जुच्छडो पाणनिरवेक्ख पहरंतसंमुहभडो ॥ ४७८ ॥ वद्धकंधारनच्चंतवेयालओ, साइणीलोयपिज्जतकीलालओ । सत्यसंपाय छिज्जतछत्तज्झओ, निन्नगावेगवहमाणभडरत्तओ ॥ ४७९ ॥ वियडविचलंत बहुसूरजणभंडओ,
Page #48
--------------------------------------------------------------------------
________________
श्रीउपदे-15
शपदे
॥२०॥
वारस वासाणि चार मुकाउ कुसुमबुट्टीओ। वर्तमायरस । तखणखितेणं तर
लक्खसंखोवलक्खिजभडमुंडओ। जाउ जमनयरलोयाण परमूसवो, भीसणो ताण दुन्हवि बलाणाहवो ॥४८॥ तत्तो
१चोल्लकमुहत्तमेत्ता दई भंग बलस्स निययस्स । धिद्वत्तणेण दीहो पहाविओ बंभदत्तस्स ॥ ४८१॥ वावल्लभल्लसेल्लाइएहिं सिरि
निदर्शनम्. बंभदत्तदीहाण । वटुंते समरभरे अच्छेरकरे सुरनराणं ॥ ४८२॥ नवरविमंडलसन्निभमईवनिसियग्गधारमइघोरं । परचक्कक्खयकारगमारूढं करयले चकं ॥ ४८३ ॥ जक्खसहस्साहिट्ठियमह पंचालाहिवंगजायस्स । तक्खणखित्तेणं तेण दीहसीसं तओ छिण्णं ॥ ४८४ ॥ गंधवसिद्धखेयरनरेहिं मुक्काउ कुसुमवुट्ठीओ.। वुत्तं जहेस चक्की वारसमो इण्हिमुववन्नो ,
॥४८५॥ कंपिल्लपुरस्स बहिं बारस वासाणि चक्कवट्टिमहो । जाओ य अइमहंतो चोदसरयणाहिनाहस्स ।। ४८६ ॥ ६ नवनिहिपहुणो तस्सन्नया उ भोगे निसेवमाणस्स । देसाहिंडणदिवो समागओ माहणो एगो ॥ ४८७ ॥ सो तस्स अणे-4
गेसु ठाणेसु विहियविविहसाहेजो। अच्चंतभत्तिमंतो य आसि परमं पणयठाणं ॥ ४८८ ॥रायाभिसेयमहिमाइ वट्टमारणीइ वासबारसगं । चक्की तेण न दिट्ठो अलद्धदारप्पवेसेणं ॥ ४८९ ॥ तप्पजते वाढं निसेवमाणेण दारपालनरं । तय
गुग्गहेण दिवो वारसमे वासरे राया ॥४९०॥ अण्णे भणंति जाहे न लहइ सो दंसणंपि चक्किस्स । तो जिण्णुवाहणाओ वंसे दीहम्मि विलएइ ॥ ४९१॥ वहिनिग्गमसमए सो रण्णो जे चिंधवाहया तेसिं । मिलिओ नियचिंधकरो पहाविओ उग्गवेगेण ॥ ४९२ ॥ निज्झाइओ य रण्णा किमियं चिंधंति चिंतियं तेण । पुट्ठो य तेण भणियं तुह सेवाकालमाणमिणं ॥ ४९३ ॥ एत्तियउवाहणाओ घटाओ तं निसेवमाणस्स । न य दसणमुवलद्धं कहिंचि तुह देव ! चलणाणं
॥२०॥ ॥४९४ ॥ सकयण्णुयाइ तेणं पुन्वयारे मणे सरंतेणं । भणिओ संतुट्ठमणेण भद! मग्गाहि वरमेगं ॥ ४९५॥ आपु
Page #49
--------------------------------------------------------------------------
________________
दिय नियभज पच्छा मग्गामि जंपियं तीसे । इय भणिऊणमइगओ नियगेहं, पुच्छिया सा य ॥ ४९६ ॥ अइनिउणबुद्धिजुत्ता पाएण हवंति (इत्थ) नारीओ। तो चिंतियमेईए वहविहवो परवसो होही ॥ ४९७॥ एकेकम्मि गिहम्मी पइदिवम भोयणं तुमं मग्ग। दीणारदक्खिणं तह पजत्तं एत्तिएणावि ॥ ४९८॥ इय भणिओ सो तीए रायाणं विन्न
र तह चेव । राया भणइ किमेवं अइतुच्छं मग्गियं तुमए? ॥ ४९९ ॥ मइ तुढे मग्गिजइ रजं चलधवलचामराडो । विष्पकुलुप्पन्नाणं किमम्ह रज्जेण सो भणइ ॥ ५०० ॥ पढमं नियंगेहम्मि य तो रण्णा भोयणं सदीणारं । दिण्णं तओ कमेणं अंतेउरिगाइलोएणं ॥५०१॥ बत्तीस सहस्सा नरवईण वहुया कुडुंबकोडीओ । तत्थ निवसंति नयरे तप्पज्जतं नमो जाइ ।। ५०२॥ छण्णवई गामाणं कोडीओ तत्थ कुलसहस्साई । कइया भारहपज्जंतमेस संजाहिहि वराओ? ॥ ५०३ ॥ तइया वाससहस्सं संभवई आउयं नराण परं। कह एयकालजीवी नयरस्सवि लहइ पजंतं? ॥ ५०४॥ एवं पुणरवि दुलहं जह चकिगिहम्मि भोयणं तस्स । तह मणुयत्तं जीवाण जाण संसारकतारे॥५०५॥ | अयं चात्र पूर्वाचार्यकृतो विशेषोपनयो दृश्यते; यथा स साधितसकलभरतो ब्रह्मदत्तश्चक्रवर्ती, तथा निखिलजीवलोकमध्यसमुज्जृम्भितधर्मचक्रवर्तित्वसाम्राज्यस्तीर्थकरः । यथासौ महाटवीपर्यटनपटुर्वटुः, तथा नरनारकादिपर्यायभाजि अनर्वापारे संसारेऽनेकधा भ्रान्तपूर्वोऽयं जीवः । यथा स चक्रवर्तिदर्शनदायको द्वारपालः, तथा मिथ्यात्वमोहादिधातिकर्मवियरः। यथा चासावन्यभार्यासक्तं तमनिच्छन्ती भोजनमात्र एव संतुष्टं चकार ब्राह्मणी, तथाऽमुं
1फ 'नियगेई चिय।
15255555
Page #50
--------------------------------------------------------------------------
________________
श्रीउपदे
२-३ पाशजीवमैकान्तिकमात्यन्तिकं च मुक्तिवधूसुखं प्रति कृतोत्साहमुपस्थितराज्यसमसंयमलाभमपि कर्मप्रकृतिभार्या भोजनशपदे
क-धान्यमात्रतुल्ये वैषयिकसुखे प्रतिबद्धं करोति । यथा च तस्य चक्रवर्तिगृहप्रभृतिषु सर्वेषु भरतक्षेत्रगृहेषु कृतभोजनस्य पुन
निदर्शने। श्चक्रवर्तिगृहे भोजनमसंभावनीयम् , तथास्य जीवस्याकृतसम्यग्धर्मस्य सम्यग्दर्शनादिमुक्तिबीजलाभफलं मानुषं जन्मेति॥ र अथ संग्रहगाथाक्षरार्थः,-'चोल्ल'त्ति भोयणमिति, प्रागुक्तदृष्टान्तद्वारगाथायां यश्चोल्लक इति पदमुपन्यस्तं तद्देशीव18 शाद् भोजनस्य वाचकमित्यर्थः। तच्च भोजनं 'परीवारभारहजणम्मि'त्ति सूचनात् सूत्रमिति न्यायात् प्रथमं तावद्
ब्रह्मदत्तगृहे, ततोन्तःपुरादिपरिवारवेश्मसु, ततोऽपि भारतवासिलोकमन्दिरेषु कररूपतया प्रागुक्तब्राह्मणस्य निरूपितं राज्ञा, तावद्भोजनपर्यन्ते च स्वयमेव तस्यैव ब्राह्मणस्य न पुनः पुत्रपौत्राद्यपेक्षया पुनर्द्धितीयवारं दुर्लभं दुरापं तन्निरूपितभोजनं यथा येन प्रकारेण तत्र चक्रवतिगृहे, तथैव प्रस्तुतं मनुजत्वमिति ॥ ६॥ ___ अथ द्वितीयदृष्टान्तसंग्रहगाथा;है जोगियासिच्छियपाडरमणदीणारपत्तिजूयम्मि । जह चेव जओ दुलहो धीरस्स तहेव मणुयत्तं॥७॥
चाणकस्सुप्पत्ती वत्तवा पढमयाइ जा नंदो। पाडलिपुत्ते नयरे समूलमुम्मूलिओ ताव ॥१॥ सयमेव नवरि है भणिही न य तेण पवित्थरो इहं गहिओ। रजमि चंदगुत्ते ठियम्मि चिंतेइ चाणको ॥२॥ लद्धा न नंदलच्छी समु-5 ॥२१॥ द्धरा काइ तीइ विरहम्मि । रज केरिसमेवं करेसुवायं तदजणणे ॥३॥ तो जंतपासया तेण निम्मिया, केइ बिति अण्णे
KOSCARSA
Page #51
--------------------------------------------------------------------------
________________
उ। देवयपसायलद्धा तओ सुदक्खो नरो एगो॥४॥ भणिओ तेण जहेए पासे दीणारथालमेगं च। गिण्हित्तु भणाहि
नुमं तियचचरचउमुहाईसु॥५॥ जो मं जिणाइ जूए सो दीणाराण जिणइ थालमिणं । अह कहवि जिणामि अहं तो दादीणारो ममं एगो॥६॥ एवं च सो पयट्टो निरंकुसो जूयमुद्धरं रमिउं। न कयाइ सो जिणिज्जइ जिणइ चिय सो
परं अण्णे ॥७॥जह तस्स जओ दुलहो अइदक्खेणावि केणइ नरेण । तह मणुयत्तणभट्ठो दबो तस्स लंभम्मि
॥८॥ इति ॥ 181 अथ गाथाक्षरार्थः । यौगिको यन्त्रप्रयोगनिष्पन्नौ देवतावितीणों वा पाशको अक्षौ-ताभ्यामीप्सितपातेन रमणं क्रीलाउन प्रारब्धं, तथा दीनारपात्रीपणः कृतश्चाणक्यनियुक्तपुरुषेण, द्यूते तादृशे यथा चैव जयो दुर्लभोऽन्यस्य पुरुपस्य 2 धीरस्य बुद्धिमतो मानवस्य तथैव मनुजत्वं दुर्लभं प्रतिभासत इति ॥ ७॥ 51 अथ तृतीयदृष्टान्तसंग्रहगाथा;धणे त्ति भरहधण्णे सिद्धत्थगपत्थखेव थेरीए । अवगिंचणमेलणओ एमेव ठिओ मणुयलाभो ॥८॥
फिल कप्पणाइ केणवि सुरेण कोऊहलेण सवाई। धन्नाई मेलियाई भारहवासस्स तणयाई ॥१॥ एगो सरिसवपत्थो पक्तित्तो ताण मज्झयारम्मि । आलोडियाई ताई भणिया एगा तो थेरी ॥२॥ दुबलदेहा दालिदामिया किंचि
1 मिलिया।
Page #52
--------------------------------------------------------------------------
________________
है
श्रीउपदे
शपदे
४-५द्यूतरत्न-निदर्शने।
॥२२॥
रोयविहुरंगी । तं सुप्पसणाहकरा विगिंचए ताई धन्नाई॥३॥ ता जा सरिसवपत्थो पुन्नो सो चेव सा तहा काउं। पारद्धा मेलेजा किं तं पत्थं सरिसवाण? ॥४॥ एमेव मणुयजम्मो अणेगजोणीसु परिभमंताणं । पत्तो भट्ठो मणुयाण दुल्लहो मोहमलिणाण ॥५॥ ___ अथाक्षरार्थः। 'धन्ने' त्ति द्वारपरामर्शः, 'भरधन्नेत्ति भरतक्षेत्रधान्येषु मध्ये केनापि देवेन दानवेन वा कुतूहलिना & सिद्धार्थानां सर्षपाणां प्रस्थस्य सेतिकाचतुष्टयात्मकस्य क्षेपः कृतः। ततः स्थविरयात्यन्तवृद्धया स्त्रिया कर्तृभूतया 'अवगिचण'त्ति अववेचनेनाशेषधान्येभ्यः पृथक्करणेन यद् मीलनं प्रस्तुतसर्पपलाभो मनुष्यप्राप्तिरिति ॥८॥ ___ अथ चतुर्थदृष्टान्तसंग्रहगाथा;
जूयम्मि थेरनिवसुयरजसहट्ठसययंसिदाएण। एत्तो जयाउ अहिओ मुहाइ नेओ मणुयलाभो ॥९॥ ___ इह अत्थि वसंतउरं नयरं नामेण धणकणसमिद्धं । पोढपरक्कमकलिओ जियसत्तू आसि तत्थ निवो ॥१॥ भज्जा य
धारिणी से नियरूवविणिज्जियामरवहूया। जाओ तेसिं तणओ पुरंदरो रजभारसहो ॥२॥चविहबुद्धिसमेओ अइ६ निम्मलविउलकुलसमुप्पन्नो। आसि अमच्चो सच्चो निच्चं सज्जो निवइकजे ॥३॥ खंभट्ठसयणिविट्टा सुसिणिद्धाणेगरूव
कलिया य । नरवइणो तस्स सहा अहेसि रिउचित्तखोभसहा ॥४॥ तत्थेक्केके थंभे अस्सीण सयं समत्थि अट्ठहियं । इय अस्सीण सहस्सा एगारस छ सय चउसट्ठा ॥ ५॥ एवं कालम्मि गए बहुम्मि रजं निसेवमाणस्स । नरवइणो तस्स र
॥२२॥
Page #53
--------------------------------------------------------------------------
________________
| सुभ अण्णया चिंतइ कुचित्तो ॥ ६ ॥ रजं जहा कहंचि वि संपत्तं सोहणं ति जणवाओं । ता धविरं नियपियरं मा| रिय गिण्ठामि रज्जमिणं ॥ ७ ॥ नाओ य तस्स भावोऽमच्चेण निवेइयं तओ रण्णो । आहओ तेण सुओ भणिओ य कमं पक्खिाहि ॥ ८ ॥ अह तोरसि रज्जकए दाएणेगेण अट्ठसयवारे । जिणसु निरंतरमस्सिं एक्केक, देमि तो रज्जं ॥९॥ ॠ नामिं अस्सीणं तस्स जओ दुल्हो चिरेणावि । तह मणुयत्तं जीवाण जाण भवगहणलीलाणं ॥ १० ॥ ( इति )
अथाक्षरार्थः । 'जूए 'त्ति द्वारपरामर्शः - स्थविरनृपस्योक्तनामकस्य सुतो नन्दनः राज्याकाङ्क्षी संपन्नस्ततोऽसौ पित्रा प्रोक्तः, यथा - 'सहदुसययंसिदाएणेति' इयं सभा त्वया तदा जिता भवति यद्यष्टशतं वारान् एकैकाश्रिरेकेन दायेन जीयते, ततश्च राज्यं लब्धुमर्हसि नान्यथा इतो संभावनीयात् 'जयाउ'त्ति सभाजयात् - अधिकः समधिको दुर्लभतया 'मुहाए' त्ति मुधिकया शुद्धधर्माराधनतया महामूल्य विरहेणेत्यर्थः नेयो ज्ञातव्यो मनुजलाभ इति ॥ ९॥
अथ पथमदृष्टान्तसंग्रहगाथा: -
| रयणे ति भिन्नपोयस्स तेसिं नासो समुद्दमज्झम्मि । अण्णेसणम्मि भणियं तल्लाहसमं खु मणुयत्तं १०
रण कयाणगवस उच्छलंत कित्तीइ तामलित्तीए । आसि अमुद्दियचित्तो समुद्रदत्तोत्ति नाइत्तो ॥ १ ॥ सो अन्नया या नाणा विवत्थभरियवोहित्थो । रयणद्दीवमइगओ विहिओ रयणाण संजोगो ॥ २ ॥ पूरियमणोरहो सो वलिओ जा पर जलहिमज्झम्मि । नयरीइ तामलित्तीइ संमुहो ताव तं पोयं ॥ ३ ॥ पुण्णक्खएण भिन्नं अइगहिरे तम्मि सागर
Page #54
--------------------------------------------------------------------------
________________
*
श्रीउपदे-
शपदे ॥२३॥
शेने।
**
जलम्मि । सबोवि रयणरासी दिसोदिसिं विप्पइण्णो य॥४॥ सो वि य समुद्ददत्तो पाविय फलगं कहिंचि तीरम्मि । ५-६ रत्नलग्गो विसन्नचित्तो खारजलासीणसवंगो ॥५॥ पारद्धं रयणाणं गवेसणं तेण पउणदेहेण । जह तस्स रयणनिवहोस्व म-निद. दुलहो, तह एत्थ मणुयत्तं ॥ ६॥ इति ॥
अक्षरार्थः। 'रयणे'त्ति द्वारपरामर्श:-भिन्नपोतस्य समुद्रदत्तवणिज इति शेषः, तेषां रत्नानां रत्नद्वीपोपात्तानां नाशः समुद्रमध्येऽभूत् , ततस्तेन वणिजा अन्वेषणे रत्नानां प्रारब्धे यादृशो रत्नलाभो, भणितं पूर्वमुनिभिस्तल्लाभसमं, खुरेवार्थः, ततस्तल्लाभतुल्यमेव मनुजत्वं प्रस्तुतमिति ॥ ___ आवश्यकचूर्णौ त्वन्यथापि दृश्यते रत्नदृष्टान्तः, यथा-आसि सुकोसलनयरे नयरहिरपउरजणसमाइण्णे । इन्भो।
अच्चन्भुयभूइभायणं धणयदत्तो ति॥१॥ तस्स पियपणइणी धणसिरित्ति जाया सुयाओ ताणह। बहुरयणरासिसारो ६ घरसारो अगणिओ तह य ॥२॥ जायम्मि वसंतमहे तम्मि पुरे जस्स जत्तिया अस्थि । धणकोडीउ, पडाया तावइया
सो समुस्सेइ ॥३॥ सो पुण इन्भो कोडीहिं रयणमुल्लं करेउमसमत्थो । तेसिमणग्यत्तणओ नो उब्भइ तो पडायाओ। ॥४॥ कालेण तम्मि वुढे जायम्मि गयम्मि कत्थवि य समए । कत्तोवि कज्जवसओ वहिया देसंतरं दूरं ॥५॥ तो तरुणबुद्धिणो ते तणया कोऊहलं पडागाण । काऊण मणे रयणाण विक्कयं काउमारद्धा ॥ ६॥ विहिया धणकोडीओ है पत्तेयमहम्मि पंचवण्णाओ। पवणपणोल्लिरकणकणिरकिंकिणीजालकलियाओ ॥७॥ नियपासायस्सुवरि सयसंखा ।
ऊसिया पडायाओ। एवं वटुंताणं तेसिं ताओ समायाओ॥८॥ भणिया तेण किमेयं चेट्ठियमसमंजसं, जओ ताणि ।
65
Page #55
--------------------------------------------------------------------------
________________
रयणाणि मोहरहियाणि विक्कओ ताण कह विहिओ?॥९॥ मोल्लाणि पडिसमप्पिय तेसिं वणिजारयाण लहु चेव ।। जह इंति मज्झ गेहं ताई तुम्भेहिं तह कजं ॥१०॥ तो ते अट्ठवि अट्ठसु दिसासु तेसिं गवसणनिमित्तं । पारसकूलाईसुंद पत्ता देसंतरेमु कमा ॥ ११ ॥ सवायरेण ताई गवेसियाई, न सवसंजोगो । संजाओ वणियाणं कहिंपि केसिंचि गमण-1 यमा ॥ १२॥ रयणाण तेसिं दुलहो समागमो जह तहेव जीवाण । मणुयत्ताउ चुयाणं पुणोवि माणुस्सओ जम्मो॥१३॥ इति ॥१०॥ __ अथ पष्ठदृष्टान्तसंग्रहगाथा:सुमिणम्मि चंदगिलणे मंडगरजाई दोण्ह वीणणओ।नाएऽणुताव सुमिणे तल्लाहसमं खु मणुयत्तं११ ।
अस्थि अवंतीविसए समुज्जया जा जिणेउममरपुरिं। अइनिम्मलविभववसा उज्जेणी नाम पवरपुरी ॥१॥ उग्गपर-18 द्रा कमवसविजियसयलदिसिमंडलो कलानिउणो। नामेणं जियसत्तु नरनाहो तं च पालेइ ॥२॥ तत्थत्थि सत्थवाहो समत्यदेमेसु पत्तववहारो। अयलो अयलो व थिरो चागी भोगी महाभागो॥३॥ तत्थ वि य देवदत्ता लायण्णमहोयही कमलनयणा । गणिया गणियागयलोयमाणसा निवसइ धणड्डा ॥४॥ तहा,-धुत्ताणं तेणाणं वसणीणं कोउगीण कुस
लाणं । विउसाण धम्मियाणं जो मूलसलाहणं लहइ॥५॥ रायन्नकलप्पन्नो संपन्नो रायलक्खणस तदेवो धुत्तो पत्तो परं कित्तिं ॥६॥ सम्भावसारमणहं विसयसुहं तस्स सेवमाणस्स । गणियाइ देवदत्ताइ दिन्नतोसस्स
SHASISESEOSISEOSASEADUSELOG
Page #56
--------------------------------------------------------------------------
________________
श्रीउपदेश
॥ २४ ॥
जंति दिणा ॥ ७ ॥ अह अन्नया महूसवसमए उज्जाणकीलणनिमित्तं । अयलेण देवदत्ता दिट्ठा सह मूलदेवेण ॥ ८ ॥ सिवियारूढा, पोढं पणयं तक्खणमुवागओ तीए । चिंतेइ सत्थवाहो ता घण्णाणं घडइ एसा ॥ ९ ॥ ता केण उवाएणं मज्झ समीहियकरा भवेज्जेसा ? । आढत्तो दाणाई उवयारोऽणेगहा तीए ॥ १० ॥ उवयारमेत्तगज्झा गणियाओ जेण तेण सोती । आणीओ बहुमाणस्स गोयरं दावियसिणेहो ॥ ११ ॥ वरचित्तभित्तिकलिए निम्मलमणिभूमिए सउल्लोचे । पज्जलियरयणदीवयपहा गलत्थियतिमिरपूरे ॥ १२ ॥ कयब्भडसिंगारो पओससमए य वासभवणे सो । पत्तो पडिवो आसणाइदाणेण सो तीए ॥ १३ ॥ एवं तेण समं सा गमेइ कालं विसालभोगपरा | परमंच्चंतसिणेहा णिच्चं चिय मूलदेवम् ॥ १४ ॥ अक्काभरण एसा न पवेसइ तं नियम्मि गेहम्मि । खिज्जेइ किंचि चित्ते णाओ जणणीइ तन्भावो ॥ १५ ॥ भणिया पुत्ति ! पवेससु जो रुचइ तुज्झ झूरसि किमेवं ? । समए पवेसिओ सो भणिओ अक्काइ तो एवं ॥ १६ ॥ “अपात्रे रमते नारी गिरौ वर्षति माधवः । नीचमाश्रयते लक्ष्मीः प्राज्ञः प्रायेण निर्धनः ॥ १ ॥” पभणेइ देवदत्ता नाहं लुद्धा धणम्मि किंतु गुणे । सो उ गुणो सबो च्चिय निवसइ इह मूलदेवम्मि ॥ १७ ॥ भणिया जणणीए सा अणेगगुणगणसमणिओ अयलो । तत्तो तुह पियाओ सा पभणइ कीरज परिच्छा ॥ १८ ॥ तो अयलस्स समीवे दासी संपेसिया जहा भणसु । तुह वल्लहाइ जायं उच्छूणं भक्खणे चोजं ॥ १९ ॥ तप्पत्थणाइ सोहग्गियाणमग्गेसरं मुणंतो सो । अप्पाणमणेगाई संपेसइ उच्छुसगडाई ॥ २० ॥ भणिया जणणीए सा अचलरसोदारयं तुमं पिच्छ । एक्कवयणेण जेणं
१ घ 'मचत्तसिणेहा' |
| ६ स्वम-नि| दर्शनम् ।
॥ २४ ॥
Page #57
--------------------------------------------------------------------------
________________
महामओ एरिमो विहिओ॥ २१॥ सविसायं सा भासइ किमहं करिणी जमेवमुवणेइ । असमारइयाउ इमा समूलडालाउ लट्ठीओ ॥ २२ ॥ तो भणसु मूलदेवं किं काही सोवि ताव पिच्छामो । पहिया चेडी जाणाविओ य सो जुयखलयम्मि ।। २३ ॥ तत्तो तेण कवडे घेत्तूणं दस दुगेण तम्मज्झा । गहिया दो लट्ठीओ दुगेण दो अहिनवसरावे ॥ २४ ॥ मेमेण चाउजायं तिक्खेण छरेण ताउ घडिऊण । तह गंडली कयाओ सूलासुं पोइयाओ य ॥ २५ ॥ चाउज्जाएणं वासिऊण ठवि सरावद्गमज्झे । चेडीकरप्पियाओ काउं संपेसिया तीसे ॥ २६ ॥ जणणीइ दंसियाओ पेच्छसु विन्ना
अंतरं दोण्हं । अकिलेसेणं भक्खणरिहाउ संपेसिया तेण ॥ २७ ॥ अयलेण पुण महतो अत्थवओ कारिओ न उण मम्झ । एकावि उच्छुलट्ठी जहोवजुज्जइ तहा विहिया ॥ २८ ॥ एगंतेणेव गुणे एसा पेच्छेइ मूलदेवस्स । इय सविसाया
जणणी चिंते एवमारद्धा ॥ २९॥ को नाम सो उवाओ जेणेसो निग्गहं लहेजाहि । अयलाउ जेण न पुणो पविसेज्जा KIमरस गेहम्मि ॥ ३०॥ अह अण्णवासरे अयलसत्यवाहो भणाविओ तीए । छउमेण गामगमणं करेत्तु एजाहि संझाए
॥ ३१ ॥ तेण तहच्चिय विहिए गमणे तुहाइ देवदत्ताए । गेहम्मि मूलदेवो पवेसिओ जाव अभिरमइ ॥ ३२ ॥ विज्जु
उप्पो प तओ आवडिओ झत्ति अयलसत्याहो । गिहमज्झे य अइगओ इयरो सेज्जायले लीणो ॥ ३३ ॥णाओ य तेण, भणिया गणिया, पहायचं मज्झ इत्थेव । सेज्जाए, सा पभणइ निरत्थं किं विणासेसि ॥ ३४ ॥ मज्झं चेव विणस्सइ
ण उणो तुह किंपि किं विसूरेसि? पारद्धो पहाणविही अभंगुबट्टणाईओ॥ ३५॥ कलसपलोट्टणसमए पारद्धो चिं5/ ति तओ इयरो।ही ही वसणाण वसा वसणाई जओ भवंतेवं ॥ ३६॥ "कोऽर्थान् प्राप्य न गर्वितो विपयिणः क
OSASSA SISSEASTIESASIAS
-म.
Page #58
--------------------------------------------------------------------------
________________
25
स्वप्न-निदर्शनम् ।
श्रीउपदे- स्यापदोऽस्तं गताः स्त्रीभिः कस्य न खण्डितं भुवि मनः को नाम राज्ञां प्रियः। कः कालस्य न गोचरान्तरगतः कोऽर्थी शपदे ८ गतो गौरवं को वा दुर्जनवागुरासु पतितः क्षेमेण यातः पुमान् ? ॥१॥"
विड व सलिलभिन्नो निग्गच्छइ जाव ताव अयलेण। अयलग्गकरण सिरे गिव्हिय केसेसु सो भणिओ॥३७॥ किं ते करेमि इण्हि, जं रुच्चइ तं करेसु, सो भणइ । नियदुच्चरियवसाओ जमहं तुह गोयरे जाओ॥ ३८॥ वयणपउत्तिं सो तस्स सोउमक्खित्तमाणसो भणइ । ही देवपरिणईए सुयणावि जमावई इंति ॥ ३९ ॥ नासियनीसेसतमो जगचूडामणिपयं पवन्नो य । पावइ रवीवि वसणं गहकल्लोला हि कालवसा ॥ ४०॥ मज्झ करेज कयाइवि साहेजं भद! वसणपडियस्स । सकारिऊण मुक्को अयलेणं मूलदेवो त्ति ॥४१॥ अपत्तपुव्वनिग्गहकलंकलज्जाविलक्खभावेण । विनायडपुरसंमुहमारद्धो एस अह गंतुं ॥४२॥ संबलमत्तेणवि वजिओ य पत्तो महाडवीइ मुहे । वायासहायगं किंचि जाव अव
लोयए पहियं ॥४३॥ लोभभुयंगमडक्को ढक्को जाईए सद्धडो नाम । भग्गो मग्गपयट्टो ससंबलो तेण तो दिट्ठो॥४४॥ ६ एयरस संवलवलेण जामि इण्हि न वंचणं काही । मज्झ इमो ते चलिया परोप्परं विहियसंभासा ॥ ४५ ॥ पत्तो दिणप
हरतिगे निग्गामपहाइ तीइ अडवीए । कत्थ वि सजलपदेसे विस्सामं काउमारद्धा ॥ ४६॥ नीहारिऊण वइयाइ सतुया तेण पत्तपुडियाए । आलोडिय सलिलेणं भुत्ता एगागिणा चेव ॥४७॥ वायामेत्तेणं पि य इयरो न निमंतिओ समीवेवि । बट्टतो निठुरमाणसेण ही किविणचरियाई ॥४८॥ विस्सरियमिणं नूणं एयस्स णिमंतणं न तेण कयं । कल्ले दाहिइ इय चिंतिऊण तेणेव सह चलिओ॥४९॥ एवं वीएवि दिणे न तेण संभासिओ मणागपि । तो पत्ते तइ
585555
॥२५॥
Page #59
--------------------------------------------------------------------------
________________
FACAS
C
-
यदिणे तं अडविमइच्छिया दोषि ॥५०॥ पत्ते वसिमसमीवे आसासंपायणेण मम एसो। दूरमुवयारकारि त्ति चिंतिउं मुलदेवेण ॥५२॥ भणिओ भद्द! पयट्टसु नियकजे संभलाहि मं जइया। संपत्तरजमेजसु तइया जं देमि ते गामं ॥५२॥ दिणपहरदुगे गामं समागओ तत्थ भिक्खणहाए । करकलियपत्तपुडओ अकिलिट्ठमणो पविट्ठो सो॥ ५३ ॥ कुम्मासे हिं निय केवलेहि लद्धेहि परिओ पुडओ। चलिओ तलागतीरे अच्चंतमणुस्सुओ सणियं ॥ ५४॥ एत्थंतरम्मि मासोववासतववसविमोसियसरीरो । उज्जाणाओ एंतो गामाभिमुहो मुणी एगो ॥ ५५ ॥ पारणगकए दिट्टो अणेण पप्फुल्ललोयणमणेण । तो चिंतिउं पयट्टो अबो मे पुण्णपरिवाडी ॥५६॥ चिंतामणीवि लभइ लभइ कइयावि कप्परुक्खोवि । भोयणममए एमो न लभए भागहीणेहिं ॥ ५७ ॥ इह जं जम्मि खणे संपजई दाउमइमहग्धं तं । ता कुम्मास चिय| मज्झनो अन्नं संपयं दाणं ॥५८॥ अइवहलपुलयकलिओ हरिसंसुयउल्ललोयणजुगल्लो । पभणइ भयवं! गेण्हसु मम करुणं काउं कुम्मासे ॥ ५९ ॥ मुणिणावि दीक्खित्ताइएहिं परियाणिऊण संसुद्धिं । पज्जत्तं ते पत्ते गहिया महियाभिमागेण ॥ ६०॥ धण्णाणं खु नराणं कुम्मासा हुंति साहुपारणए । इय भणइ मूलदेवो जा परितुट्टो तओ गयणे ॥६१॥ मुणिभत्तदेवयाए मग्ग वरं पभणिओ वरेइ तओ। गणियं च देवदत्तं दंतिसहस्तं च रज्जं च ॥ ६२॥ कुम्मासेहिं अव
मेसरहिं विहियं च भोयणं तेण । अमयमयभोयणेण व वाढं संपाविओ तित्तिं ॥ ६३ ॥ वेन्नायडवरनयरं पओसकाहालम्मि पावि तत्थ । देसियसहाइ सुत्तो पभायसमयम्मि पासेइ ॥ ६४॥ पडिपुन्नचंदमंडलमइधवलपहापहासियदि
मोहं। पिज्जंतमप्पणा देसिओवि तं पेच्छए अन्नो ॥६५॥ पडिबुद्धा ते जुगवं हलवोलं उदिओ तओ काउं । अइम-1
-
ॐॐॐॐॐ
--
--
Page #60
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ २६ ॥
भागधेओ तेसिं सो देसियाण पुरो ॥ ६६ ॥ जा पन्नवेइ सुविणयफलं च पुच्छेइ ताव एक्केण । घयगुलसमग्गमंडय - लाभो तुज्झति वाहरियं ॥ ६७ ॥ पत्तो य बीयदिवसे छाइजंतम्मि किंचिवि गिहम्मि । गिहपहुणा निद्दिट्ठो संपत्तो मंडण ॥ ६८ ॥ इनिउणत्तणमइणा उ चिंतियं ताव मूलदेवेण । एत्तियफलो न एसो सुविणो, अवियाणगा एए ॥ ६९ ॥ अह उग्गयम्मि रविमंडलम्मि काउं पभायकिच्चाई । कुसुमभरियंजली सो पत्तो सुविणन्नुयसयासे ॥ ७० ॥ परिपूजितच्चरणो काऊण पयाहिणं पणयमउली । वद्धंजली निवेएइ चंदपाणं सुविणयम्मि ॥ ७१ ॥ तो सुविणपाढएवं रज्जफलं निच्छिऊण तं सुविणं । लायण्णामयपुण्णं कन्नं परिणाविओ पढमं ॥ ७२ ॥ एसो ते रज्जफलो सत्तदिणव्यंतरे धुवं सुविणो । एवं ति मउलियंजलिपुडेण पडिवण्णमेण ॥ ७३ ॥ पत्तो कमेण विनायडम्मि परिचिंतियं तओ ते । अचंतनिद्धणो हं भमामि कह नयरमज्झम्मि ॥ ७४ ॥ तो रयणीए ईसर गिहम्मि एगम्मि खणियखत्तो सो । आरक्खहिं गहिओ बद्धो य नीओ य करणम्मि ॥ ७५ ॥ चोरस्स वहो दंडोत्ति नीइसत्थं सरंतओऽमच्चो । तं वज्झमाईनिज जावज्झभूमीए ॥ ७६ ॥ ता चिंतेइ किमेयं सबं पुब्वुत्तमलियगं होही ? । तस्सेबुदयागयपोढपुण्णवसओ पुरे तत्तो ॥ ७७ ॥ उग्गाढसूलवियणो विहरसरीरो अपुत्तओ मरइ । नरनाहो दिवाई अहिवासिज्जंति तो पंच ॥ ७८ ॥ बेरमो तुरंगो छत्तं चामरजुगं च तह कलसो । तो देवयाउ लहु ओयरंति एएस रजस्स ॥ ७९ ॥ मग्गिज्जइ नररयणं जोगं रजस्स चच्चराईसु । दिवेहिं तेहिं नयरीइ सबओ हिंडमाणेहिं ॥ ८० ॥ दिट्ठो य खरारूढो छित्तरछत्तो सरावमालगलो । रत्तंदणकयराओ मसि मुद्दयमुद्दियसरीरो ॥ ८१ ॥ संमुहमेंतो सो मूलदेवतेणो तओ गईदेण । पारुद्धा गल
६ स्वप्न नि. दर्शनम् |
॥ २६ ॥
Page #61
--------------------------------------------------------------------------
________________
गजी हरण हेसारवो गरुओ ॥ ८२ ॥ घेतून करी कलसं अहिसिंचिय नेइ निययखंधम्मि । ढलियार चामराओ छत्तं उचरिष्टियं झत्ति ॥ ८३ ॥ पूरियस यलनहंगणमग्गं ताहे पवाइयं तुरं । अइमुहलो जयसद्दो पओजिओ वंद्विविंदेहिं ॥ ८४ ॥ | पत्तो रायसहाए मुत्तामणिमंडिए चउक्कम्मि | सीहासणोवरिगओ पणओ सामंतचक्केण ॥ ८५ ॥ जाओ महानरवई पयापरिभूयवेरिनरनाहो । सो रज्जं रंजियसुयणमाणसो माणइ जहिच्छं ॥ ८६ ॥ जाओ जणे पवाओ जह इमिणा चंदमंउलं सुमिणे । पीयं तस्स पसाएण पावियं एरिसं रज्जं ॥ ८७ ॥ सुणियं च तेण देसियनरेण किं एरिसं न मे जायं । नरनाहत्तं वीणणदोसाओ जणेण सो भणिओ ॥ ८८ ॥ एतो जमन्नमेवं सुमिणं लब्भामि तं कहिस्सामि । निउणस्स करमई जेण होज इय रज्जसंसिद्धी ॥ ८९ ॥ दहितकपउरभोयणपरायणो सोविरो जहिच्छाए । सुविणं मग्गंतो सो कि - लिस्मिओ कालमबहुयं ॥ ९० ॥ जह तस्स एयसुविणयलाभो अइदुलहो तहा भट्टं । मणुयत्तं मणुयाणं अपारसंसार| नीरहरे ॥ ९१ ॥ एसो सेस कहाणयले सो पत्थावमागओ जेण । तेण भणिज्जइ सो अन्नया उ चिंतेइ नरनाहो ॥ ९२ ॥ उद्धं रजां मय मंडणाण वरवारणाण य सहस्सो । एगित्थ देवदत्ता ण अस्थि तो णूणमाभाइ ॥ ९३ ॥ यतः
“नेहलिनिग्ग मेलइ निकारण रसी, वसणसएवि अमूढइ विहवि अणुलसी । सज्जणि सरलसहावइ तेहवि सोमथिरि, माणुममंगमि सग्गु कि सग्गह सिंगु सिरि ? ॥ १ ॥”
उज्जेणिसामिणा दाणमाण गहिएण विहियपणएण । अम्भस्थिरण बहुहा समप्पिया देवदत्ता से ॥ ९४ ॥ विसुयं सद्ध
घ 'सूहवि' ।
Page #62
--------------------------------------------------------------------------
________________
श्रीउपदे-
शपदे
दर्शनम्।
SSHOREORDERSBEREICHE STOCK
डभट्टेण मूलदेवो समजिणियरजो। विण्णायडम्मि नयरे समागओ तत्थ लहु चेव ॥ ९५॥ दिवो राया, दिण्णो पहा६ णगामो विसजिओ तत्तो । मह नयणगोयरे जह न एहि तह कुणसु इय भणिओ ॥ ९६॥ अह अन्नया कयाइ उज्जे-
णीओ धणज्जणनिमित्तं । देसंतरं पवण्णो अयलो बहुलोयपरियरिओ॥ ९७॥ तत्थोवजियबहुविहवभरियसगडो य दिवजोएण । विनायडम्मि पत्तो सुकं पाडेउमारद्धो ॥९८॥ मंजिट्ठाइकयाणंतरेसु गोवियमहग्घबहुरूवो । णाओ सुंकियलोएण दंसिओ नरवइस्स तओ ॥ ९९ ॥ तो तेण संभमुभंतलोयणेणं पलोइओ अयलो। कह एत्थ सत्थवाहो अबो । अञ्चन्भुयं एयं ॥१००॥ परियाणेसि महायस! को हं पडिभणइ देव! केण तुम। नो नजसि सरयससंककंतकित्तीभरि-8 यभवणो ? ॥१०१॥ साहियनियवुत्तंतो नरनाहो दुक्कर करेऊण । सक्कारमस्स समए तं तुट्ठमणं विसजेइ ॥१०२॥ पत्तो उजेणीए अयलो मिलिओ य बंधवजणस्स । कहिया य मूलदेवेण जा कया तस्स पडिवत्ती॥ १०३ ॥ अह विनायड
नयरे चोरेणेगेण चउरचरिएण । पइदिवसं ईसरमंदिरेसु पाडिजए खत्तं ॥ १०४ ॥ दक्खो वि य आरक्खियलोओ पयॐ ओवि तं न लक्खेइ । नरवइणो तेण निवेइयं च नो देव ! दीसइ सो॥ १०५॥ णूणमदिस्सीकरणं तेणं विहियं सुरो ६ व खयरो वा । सो होज अन्नहा कह केणावि कहिंपि नो दिवो ॥ १०६॥ तो नीलपडावरणो पर्यडअसिदंडमंडियकसे रग्गो । सयमेव मूलदेवो पढमपवेसे विणिक्खंतो ॥१०७॥ देवलपवासहासुन्नगेहउजाणमाइठाणेसु । उवलढुं पारद्धो 8
बहुएहिं सो उवाएहिं ॥ १०८॥ अह एगाइ पवाए रयणीए मज्झभागसमयम्मि । निब्भरतिमिरभरवसा निरुद्धदिहिप्पयारम्मि ॥ १०९॥ सुत्तम्मि सहालोए कइयववसओ य मूलदेवो वि । तत्थेव संपयट्टो सोउं अह आगओ. तत्थ.
*
**
Page #63
--------------------------------------------------------------------------
________________
॥ ११०॥ मंडियनामा चोरो सणियं उद्याविओ य सो तेण । भणिओ य भद्द! को तं सो भणइ अणाहपहिओ हं ॥१११ ॥ मं अणुगच्छसु जेणं सिद्धी ते होइ वंछियत्थाण । आमं ति भणिय लग्गो सो राया तस्स मग्गेण ॥१२॥ कत्थइ ईमरगेहे खणियं खत्तं विणिग्गओ तत्थ । अइपउरो घरसारो दिन्नो रन्नो य खंधम्मि ॥ ११३ ॥ जिण्णुजाणभंतरदेउलमढमझभूमिहरयम्मि । नीओ य तत्थ दिवा तभगिणी रूवरयणखणी ॥ ११४ ॥ सा मंडिएण भणिया सोयं चलणाण कुणसु एयरस । कूवसमीवे सा तस्स ठाविडं फुसइ जा चरणे ॥ ११५ ॥ फंसाणुमाणजाणियनिवचरणा पणयमागया तम्मि । ता जाणावइ तं तह जह सो तुरियं विणिक्खंतो॥ ११६ ॥ जो उण अन्नो सो पायसोयछउमेण तत्थ कूवम्मि । अञ्चंतगहीरतले खिप्पइ तीए गयदयाए ॥ ११७ ॥ कोलाहले कए एस जाइ इह निग्गओ ममाहिंतो। तो सो खग्गसहाओ अणुलग्गो मग्गओ तस्स ॥ ११८॥ नाओ य मूलदेवेण एस जहा एइ तुरियपयचारो। तो नयरचच्चरसिवंतरम्मि परिसंठिओ भीओ ॥ ११९ ॥ रोसावेसभमाओ खग्गेण सिवं विहाडिय कयत्थं । अप्पाणं मन्नंतो स नियत्तो पिट्टओ झत्ति ॥ १२० ॥ गयखंधम्मि विलग्गो वीयदिणे जा पुरे भमइ राया। ता कवडविहियपट्टगसंछयतणू तओ तेणो॥ १२१॥ दिट्ठो रन्ना कंथाइ सेवणं चच्चरे कुणेमाणो । विनाओ तक्खणमेव तो य भवणं लह नीओ॥ १२२ ॥ निसियवहारो पयडीकओ य मिलियाई दोण्हवि मणाई । ठविओ पयम्मि अइनिउणवुद्धिणा मूलदेवेण ॥ १२३ ॥ भणिओ भइणिं मम देहि तेण दिन्ना सगउरवं तस्स । एवं वच्चइ कालो तीइ समं विसयसत्तरस ॥ १२४ ॥ विनायभवणसारेण राइणा तेण तेणुवाएण । संपाडियविस्सासो कओ य उवभुत्तसवस्सो ॥ १२५ ॥ सरि
MEIGNESCAMPRESSNESS
Page #64
--------------------------------------------------------------------------
________________
श्रीउपदे- पुरवराहे तहाविहं पाविउ छलं किंचि । सूलासिरम्मि आरोविऊण पंचत्तणं नीओ ॥ १२६ ॥ एत्थ विसेसोवणओ एसो राधावेध शपदे दंसिज्जए जहा राया। तह एस धम्मियजणो जह सो चोरो तह य देहो ॥१२७ ॥ जह तस्स धणुवओगो विहिओ निदर्शनम्।
विविहेहिं तेणुवाएहिं । तह देहाउ इमाओ कजो सामत्थउवओगो ॥ १२८ ॥ जह सो तेणो तेणं धणरहिओ एस इइ ॥२८॥
मुणेऊणं । आरोविय सूलाए पुचिल्लवराहदोसेण ॥ १२९ ॥ नीओ जीवियपज्जतमेस देहोवि झीणसामत्थो । सूलासमारणअणसणविहिणा अंतम्मि मोत्तवो ॥ १३० ॥ इति ॥ ____ अथ गाथाक्षरार्थ:-स्वप्ने इति द्वारपरामर्शः, चंद्रग्रसने स्वप्ने इव चन्द्रपानलक्षणे सति मण्डकराज्ये उक्तरूपे संपन्ने द्वयोर्देशिकमूलदेवयोः, कुत इत्याह-'वीणणओ'त्ति स्वमफलव्यञ्जनात् कार्पटिकफलस्वप्नपाठककृतात् ततो देशिकेन ज्ञातव्यञ्जनप्रस्तुतस्वप्ने राज्यफलेऽवबुद्धेऽनुतापः पश्चात्तापः कृतः, 'सुविणे' इति ततः पुनरपि प्रस्तुतस्वमलाभाय स्वप्ने शयने प्रक्रान्ते सति तल्लाभसमं प्रस्तुतस्वमलाभसदृशं, खुरवधारणे, मनुजत्वं प्रस्तुतमिति ॥११॥ ___ अथ सप्तमदृष्टान्तसंग्रहगाथा;
चक्केणवि कण्णहरण अफिडियमच्छिगहचकनालाहे। अन्नत्थ णद्वतच्छेदणोवमो मणुयलंभो ति॥१२॥ ॐ ६ इंदपुरे इव रम्मे इंदपुरवरम्मि आसि नरनाहो । नामेण इंददत्तो इंदो इव विबुहमहणिज्जो ॥१॥ सिरिमालिपमुह
॥२८॥ पुत्ता वावीसमणंगचंगरूवधरा । बावीसाए देवीणमत्तया तस्स य अहेसि ॥२॥ एगम्मि य पत्थावे अमच्चधूया रइवर पञ्चक्खा । दिवा तेणं गेहे कीलंती विविहकीलाहिं ॥३॥ ता पुच्छिओ परियणो कस्सेसा तेण जंपियं देव। मंतिसुया,
985-CSROGRESS
NSSSSSS 2R5R1
Page #65
--------------------------------------------------------------------------
________________
अह रण्णा तदुवरिसंजायरागेण ॥ ४ ॥ विविपयारेहिं मग्गिऊण मंतिं सयं समुबूढा । परिणयणाणंतरमवि खित्ता अंतंउरे सा उ ॥ ५ ॥ अन्नन्नपवर मापसंगवासंगओ य नरवइणा । विस्सुमरिया चिरेण य दहुं ओलोयणगयं तं ॥ ६ ॥ पियमणेण समहरसरिच्छपसरंत कंतिपव्भारा । का एसा कमलच्छी लच्छी विव सुंदरा जुबई ? ॥ ७ ॥ कंचुइणा संलत्तं ना एसा देव! मंतिणो धूया । जा परिणिऊण मुक्का तुम्भेहिं पुचकालम्मि ॥ ८ ॥ एवं भणिए राया तीइ समं तं निसीहिणिं वुत्थो । नउ पहाय त्ति तहच्चिय पाउन्भूओ य से गन्भो ॥ ९ ॥ अह सा पुचममच्चेण आसि भणिया जया तुहं पुत्ति ! | पाउन्भवेज गव्भो जं व नरिंदो समुबइ ॥ १० ॥ तं साहेजसु तइया तहत्ति तीएवि सङ्घवृत्तंतो । सिट्ठो पिउणो, तेणावि भुज्जखंडम्मि लिहिओ सो ॥ ११ ॥ पञ्चयकएणमच्चो पइदियहं सारवेइ अपमत्तो । जाओ तीए पुत्तो सुरिंददत्तो कथं नाम ॥ १२ ॥ तम्मि य दिणे पसूयाणि तत्थ चत्तारि चेडरुवाणि । अग्गियओ पचयओ बहुली तह मागरयनामो ॥ १३ ॥ उवणीओ पढणत्थं लेहायरियस्स सो अमचेण । तेहिं चेडेहिं समं कलाकलावं अहिज्जेइ ॥ १४ ॥ नेवि सिरिमालिपमुद्दा रन्नो पुत्ता न किंचिवि पढंति । थेवपि कलायरिएण ताडिया निययजणणीए ॥ १५ ॥ साहिति रोयमाणा एवं एवं च तेण भणिय म्ह । अह कुवियाहिं भणिजइ उज्झाओ रायमहिलाहिं ॥ १६ ॥ हे कूडपंडिय, सुए अम्हाणं कीम हृणसि निस्संकं । पुत्तरयणाई जह तह न होंति एयंपि नो मुणसि १ ॥ १७ ॥ हा होउ तुज्झ पाढणविहीए अचंतमूढविहलाए। जो न सुए थोपि हु ताडंतो वहसि अणुकंपं ॥ १८ ॥ इय ताहिं फरुसवयणेहिं तजिएणं उवेहिया गुरुणा । अचंतमहामुक्खा ताहे जाया नरिंदसुया ॥ १९ ॥ रायावि वइयरमिणं अयाणमाणो मणम्मि चिंतेइ । अच्चं -
Page #66
--------------------------------------------------------------------------
________________
राधावेध निदर्शनम्।
श्रीउपदे- 5 विणिवेसिय पयंपियं जायतोसेण ॥४९॥ पूरेसु तुम मम वच्छ! वंछियं विधिऊण राहं च । परिणेसु निव्वुई रायकशपदे एण्णगं अजिणसु रजं ॥५०॥ ताहे सुरेंददत्तो नरनाहं नियगुरुं च नमिऊण । आलीढट्ठाणठिओ धीरो घणुदंडमादाय
॥५१॥ निम्मलतेल्लाऊरियकुंडयसंकंतचक्कगणछिदं । पेहंतो अवरेहिं हीलिजतोवि कुमरेहिं ॥५२॥ अग्गिययप्पमुहेहिं ॥३०॥
रोडिज्जंतोवि तेहि चेडेहिं । गुरुणा निरूविएहिं पासहिएहिं च पुरिसेहिं ॥ ५३॥ आयड्डियखग्गेहिं जइ चुक्कसि ताव तं
हणिस्सामो । इइ जंपिरेहिं दोहिं तन्जिजंतोवि पुणरुत्तं ॥ ५४ ॥ लक्खुम्मुहकयचक्खू एगग्गमणो महामुणिंदो व । उव8 लद्धचक्कविवरो राहं विंधइ सरेण लहुं ॥ ५५ ॥ विद्धाइ तीइ खित्ता वरमाला निव्वुईइ से कंठे । आणदिओ नरिंदो
जयजयसद्दो समुच्छलिओ ॥५६॥ विहिओ वीवाहमहो दिण्णं रजं च से महीवइणा । जह तेण चक्कछिदं लद्धं, ण हु सेसकुमरेहिं ॥ ५७ ॥ तह कोइ पुण्णपन्भारभारिओ माणुसत्तणं लहइ । एयं अणोरपारं भवकंतारं परियडंतो ॥ ५८ ॥ ___ अथ गाथाक्षरार्थः,-चक्रेणाप्युपलक्षिते कन्याहरणे निवृतिसंज्ञराजकन्यकादृष्टान्ते राधावेधे प्रक्रान्ते सतीत्यर्थः, - अस्फिटितेन लक्ष्यादन्यत्राव्याक्षिप्तेन अक्षणा दृष्या ग्रहोऽवधारणं चक्राष्टकोपरिव्यवस्थितराधासंज्ञयन्त्रपुत्रिकावामाक्षि
लक्षणस्य लक्ष्यस्येति गम्यते, 'चक्कनालाहिं'ति चक्रनालस्य चक्राधारस्तम्भस्याधःस्थितेन सुरेन्द्रदत्तेन कृतः, तदनु सज्जितशरेण तत्क्षणमेव राधा विद्धेति सामर्थ्याद् गम्यते । अन्येषां तु द्वाविंशतेः श्रीमालिप्रभृतीनामशिक्षितहस्तत्वेनालब्ध'राधावेधच्छिद्राणां अन्नत्थ नत्ति अन्यत्र लक्ष्याद् वहिस्तान्नष्टाः शराः । ततः प्रस्तुते किमायातमित्याह-तच्छेदनोपमो राधावेधाक्षिच्छेदोपमानो दुराप इत्यर्थः, मनुजलंभो मानुष्यप्राप्तिः, इतिशब्दो गाथापरिसमात्यर्थः ॥ १२॥
FARSHAN
Page #67
--------------------------------------------------------------------------
________________
अमर
अथाष्टमदृष्टान्तसंग्रहगाथा;चम्मावणवदहमज्झछिड्दुलिगीवचंदपासणया । अण्णत्थ बुडणगवेसणोवमो मणुयलंभो उ ॥१३॥
किल कत्यद वणगहणे अणेगजोयणसहस्सवित्थिन्नो । आसि दहो अइगहिरो अणेगजलयरकुलाइन्नो ॥ १॥ अइबहलनिविडसेवाडपडलसंछाइओवरिमभागो । माहिसचम्मेण व सो अवणद्धो भाइ सबत्तो॥२॥केणवि कालवसेणं चलगीवो दुली परिभमंतो। संपत्तो उपरितले गीवा य पसारिया तेण ॥३॥ सेवालपडलछिह अह समए तम्मि तत्थ संजायं। दिट्टो तेण मयंको पडिपुण्णो कोमुइनिसाए ॥४॥ जोइसचक्काणुगओ निरव्भगयणस्स मज्झभागम्मि । खीरमहोयहिलहरीसमजोण्हाण्हावियदिसोहो ॥५॥ आणंदपूरियच्छो तो चिंतइ कच्छवो किमेयं ति । किं नाम एस सग्गो किंवा गच्चन्भुयं किंचि ॥६॥ किं मम एगस्स पलोइएण दंसेमि सयणलोगस्स । इय चिंतिय नियुड़ो तेसिं अन्नेसणनिमित्तं ॥७॥ आणीयसयलसयणो जाव पलोएइ तं किल पएसं । नो पासइ वाउवसेण पूरियं तत्थ तं छिई ॥८॥ पत्तेवि कोमुई तम्मि दुलहा ससहरो व नहमज्झे । अभकओवववन्जिओ य जह दुल्लहं एयं ॥९॥ तह संसा-5 रमहदहमज्झे बुलाण सयलजंतूण । पुणरवि माणुसजम्मो अइदुलहो पुण्णहीणाण ॥१०॥ अतिबलत्वनिविडत्वभावाभ्यां चर्मेव चर्म सेवालसंचयस्तेनावनद्धः सर्वथाच्छादितो यो इदस्तस्य मध्ये यत् कथं1क 'महोददि।
उ.प.म.६
Page #68
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
|॥२९॥
तकलाकुसला मममेव सुया परं एत्थ ॥ २०॥ सो पुण सुरिंददत्तो कलाकलावं अहिजिओ सयलं । अगणेतो समव-18 राधावेध यसा चेडरूवंपि पचूहं ॥ २१॥ अह महुरानयरीए पचयनगराहिवो निययधूयं । पुच्छइ पुत्ति ! तुह वरो जो रोयइ तं निदर्शनम्। पणामेमि ॥ २२॥ तीए पयंपियं ताय! इंददत्तस्स संतिया पुत्ता । सुवंति कलाकुसला सूरा धीरा सुरूवा य ॥२३॥ तेसिं एक सुपरिक्खिऊण राहाइ वेहविहिणा है। जइ भणसि ता सयं चिय गत्तूण तहिं वरेमि त्ति ॥२४॥ (ग्रं० १०००) -पडिवन्नं नरवइणा ताहे पउराए रायरिद्धीए । सा परिगया पयट्टा गंतुं नयरम्मि इंदपुरे ॥२५॥ तं इंति सोऊणं तुटेणं तेण इंदनरवइणा । कारविया नियनयरी उब्भवियविचित्तधयनिवहा ॥ २६ ॥ अह आगयाइ तीए दवाविओ सोहणो य आवासो । भोयणदाणप्पमुहा विहिया गुरुउचियपडिवत्ती ॥ २७॥ विन्नत्तो तीइ निवो राहं जो विधिही सुओ
तुज्झ । सो च्चिय में परिणेहि एत्तो च्चिय आगया हमिह ॥ २८ ॥ रण्णा भणियं, मा सुयणु! एत्तिएणावि तं किलिस्सि-है। र' हसि । एक्केवपहाणगुणा सबेवि सुया जओ मज्झ ॥ २९ ॥ उचियपएसे य तओ सब्वेयरभमिरचक्कपंतिल्लो। सिरिरइय
पुत्तिगो लहु महं पइट्ठाविओ थंभो ॥ ३० ॥ अक्खाडओ य रइओ बद्धा मंचा कया य उल्लोया । हरिसुल्लसंतगत्तो 8 आसीणो तत्थ नरनाहो ॥ ३१॥ उवविट्ठो नयरिजणो आहूया राइणा निययपुत्ता । वरमालं घेत्तूणं समागया सावि * रायसुया ॥ ३२ ॥ अह सबपुत्तजेट्ठो सिरिमाली राइणा इमं वुत्तो। हे वच्छ! मणोवंछियमवंझमेत्तो कुणसु मज्झ॥३३॥ धवलेसु नियकुलं परममुन्नई नेसु रजमणवजं । जिण्हाहि जयपडागं सत्तणं विप्पियं कुणसु ॥ ३४॥ एवं रायसिरि पिव २९॥
क घ 'निययधूवं'।
Page #69
--------------------------------------------------------------------------
________________
पञ्चसं निव्वुई नरिंदसुयं । परिणेमु कुसलयाए राहावेहं लहुं काउं ॥ ३५॥ एवं च वोत्तु सो रायपुत्तु संजायखोहु निन्नमोह। पस्मेयकिण्णु अइचित्तसुन्न दीणाणणच्छु पगलंतकच्छु ॥ ३६॥ विच्छायगत्तु नयलच्छियत्तु लज्जायमाणु विहलाभिमाणु । हेवउ नियंतु पोरिसु मुयंतु थिउ थंभिउब दढजंतिउ च ॥ ३७॥ पुणरवि भणिओ रण्णा संखोहं वजिजण हे पुत्त । कुणसु समीहियमत्थं कित्तियमेत्तं इमं तुज्झ ॥३८॥ संखोहं पुत्त! कुणंति ते परं जे कलासु न वियड्डा । तुम्हारिमाण स कहं अकलंककलागुणनिहाण? ॥ ३९ ॥ इय संलत्तो धिटिममवलंविय सो मणागमवियतो । कहकहवि: घj गेण्हइ पपिरणं करग्गेणं ॥४०॥ सबसरीरायासेण कहवि आरोविऊण कोयंडं । जत्थ व तत्थ व वच्चउ मुक्को सिरिमालिणा वाणो ॥४१॥ थंभे आभिट्टित्ता झडत्ति सो भंगमुवगओ तयणु । लोगो कयतुमुलरवो निहुयं हसिउ स-15 मारद्धो॥ ४२ ॥ एवं सेसेहिवि नरवइस्स पुत्तेहिं कलविउत्तेहिं । जह तह मुक्का बाणा न कजसिद्धी परं जाया ॥ ४३ ॥ लज्जामिलंतनयणो वज्जासणिताडि उघ नरनाहो । विच्छायमुहो विमणो सोगं काउं समाढत्तो ॥४४॥ भणिओ य अ
सु विसायमनोवि । अत्थि सुओ तुम्हाणं ता तंपि परिक्खह इयाणिं ॥४५॥ रपणा भणियं को पुण| ममप्पियं मंतिणा तो भुजं । तं वाइऊण रण्णा पयंपियं होउ तेणावि ॥ ४६ ॥ अञ्चंतपाढिएहिं इमेहिं पावेहि जं स-6 मायरियं । सो वि हु तमायरिस्सइ धीधी एवंविहसुएहिं ॥४७॥ जइ पुण तुह निबंधो विन्नासिज्जउ तया सुओ मोवि । तो मंतिणोवणीओ मुरिंददत्तो सउज्झाओ॥४८॥ अह तं भूमीवइणा विचित्तपहरणपरिस्समकिणक। उच्छंगे|
क 'नपलछिमतु।
STESSORTSSKOROSCOS
Page #70
--------------------------------------------------------------------------
________________
श्रीउपदे- विणिवेसिय पयंपियं जायतोसेण ॥४९॥ पूरेसु तुम मम वच्छ ! वंछियं विधिऊण राहं च । परिणेसु निव्वुई रायक- राधावेध शपदेण्ण गं अजिणसु रज्जं ॥५०॥ ताहे सुरेंददत्तो नरनाहं नियगुरुं च नमिऊण । आलीढट्ठाणठिओ धीरो घणुदंडमादाय निदर्शनम्।
४॥५१॥ निम्मलतेल्लाऊरियकुंडयसंकंतचक्कगणछिदं । पेहंतो अवरेहिं हीलिजंतोवि कुमरेहिं ॥५२॥ अग्गिययप्पमुहेहिं ॐ रोडिजंतोवि तेहि चेडेहिं । गुरुणा निरूविएहिं पासहिएहिं च पुरिसेहिं ॥ ५३॥ आयड्डियखग्गेहिं जइ चुकसि ताव तं
हणिस्सामो । इइ जंपिरेहिं दोहिं तजिजतोवि पुणरुत्तं ॥५४ ॥ लक्खुम्मुहकयचक्खू एगग्गमणो महामुणिंदो व । उव-४ लद्धचक्कविवरो राहं विंधइ सरेण लहुं ॥५५॥ विद्धाइ तीइ खित्ता वरमाला निव्वुईइ से कंठे । आणंदिओ नरिंदो जयजयसदो समुच्छलिओ॥५६॥ विहिओ वीवाहमहो दिण्णं रजं च से महीवइणा । जह तेण चक्कछिदं लद्धं, ण हु सेसकुमरेहिं ॥ ५७ ॥ तह कोइ पुण्णपन्भारभारिओ माणुसत्तणं लहइ । एयं अणोरपारं भवतारं परियडंतो ॥५८॥ ___ अथ गाथाक्षरार्थः;-चक्रेणाप्युपलक्षिते कन्याहरणे निवृतिसंज्ञराजकन्यकादृष्टान्ते राधावेधे प्रक्रान्ते सतीत्यर्थः, अस्फिटितेन लक्ष्यादन्यत्राव्याक्षिप्तेन अक्षणा दृष्ट्या ग्रहोऽवधारणं चक्राष्टकोपरिव्यवस्थितराधासंज्ञयन्त्रपुत्रिकावामाक्षिलक्षणस्य लक्ष्यस्येति गम्यते, 'चक्कनालाहिं'ति चक्रनालस्य चक्राधारस्तम्भस्याधःस्थितेन सुरेन्द्रदत्तेन कृतः, तदनु सज्जितशरेण तत्क्षणमेव राधा विद्धेति सामर्थ्याद् गम्यते । अन्येषां तु द्वाविंशतेः श्रीमालिप्रभृतीनामशिक्षितहस्तत्वेनालब्ध। राधावेधच्छिद्राणां अन्नत्थ नदृत्ति अन्यत्र लक्ष्याद् बहिस्तान्नष्टाः शराः । ततः प्रस्तुते किमायातमित्याह-तच्छेदनोपमो राधावेधाक्षिच्छेदोपमानो दुराप इत्यर्थः, मनुजलंभो मानुष्यप्राप्तिः, इतिशब्दो गाथापरिसमाप्त्यर्थः ॥ १२ ॥
२०
Page #71
--------------------------------------------------------------------------
________________
उ. प. म.६
अष्टमद्दष्टान्तसंग्रहगाथा; -
चम्मानणद्वदह मज्झछिडदुलिगीवचंदपासणया । अण्णत्थ बुड्डणगवेसणोवमो मणुयलंभो
॥१३॥
किल कत्थइ वणगहणे अणेगजोयणसहस्सवित्थिन्नो । आसि दहो अइगहिरो अणेगजलयरकुलाइन्नो ॥ १ ॥ अइबहलनिविडमेवाड पडलसंछाइ ओवरिमभागो । माहिसचम्मेण व सो अवणद्धो भाइ सबत्तो ॥ २ ॥ केणवि कालवसेणं चड्डुलगीवो दुली परिभमंतो । संपत्तो उवरितले गीवा य पसारिया तेण ॥ ३ ॥ सेवालपडलछि अह समए तम्म तत्थ संजायं । दिट्टो तेण मयंको पडिपुण्णो कोमुइनिसाए ॥ ४ ॥ जोइस चक्काणुगओ निरव्भगयणस्स मज्झभागमि । सीरमेहोयहिलहरीसमजोन्हाण्हावियदिसोहो ॥ ५ ॥ आनंदपूरियच्छो तो चिंतइ कच्छवो किमेयं ति । किं नाम एस मग्गो किंवा अच्चभूयं किंचि ॥ ६ ॥ किं मम एगस्स पलोइएण दंसेमि सयणलोगस्स । इय चिंतिय निव्युड्डो तेसिं | अन्नेसणनिमित्तं ॥ ७ ॥ आणीयसयलसयणो जाव पलोएइ तं किल पएसं । नो पासइ वाउवसेण पूरियं तत्थ तं छिद्द ॥ ८ ॥ पत्तेवि कोमुई तम्मि दुलहा ससहरो व नहमज्झे । अव्भकओवद्दववज्जिओ य जह दुलहं एयं ॥ ९ ॥ तह संसारमहद्दहमज्शे बुडाण सयलजंतूण । पुणरवि माणुसजम्मो अइदुलहों पुण्णहीणाण ॥ १० ॥
अतित्रहृलत्वनिचिडत्वभावाभ्यां चर्मेव चर्म सेवालसंचयस्तेनावनद्धः सर्वथाच्छादितो यो इदस्तस्य मध्ये यत् कथं
१ क 'महोदति' ।
Page #72
--------------------------------------------------------------------------
________________
- श्रीउपदेशपदे
॥ ३१ ॥
चित् तुच्छप्रमाणं छिद्रं संजातं तेन विनिर्गतया दुलेः कच्छपस्य ग्रीवया गलदेशेन चन्द्रस्य नभोमध्यभागभाजो मृगाङ्कस्य 'पासणय'त्ति लोचनाभ्यां कदाचिद्विलोकनमभूत् । ततस्तेन स्वकुटुम्बप्रतिबन्धविडम्बितेन ग्रीवामवकृष्य 'अन्नत्थ बुड्डण'त्ति अन्यत्र तत्स्थानपरिहारात् स्थानान्तरे ब्रुडनेन निमज्जनेन कथंचित् कुटुम्बस्य मीलने कृते 'गवेसणोवमुत्ति या गवेषणा प्रागुपलब्धरन्ध्रस्य तदुपमस्तत्तुल्यो दुर्लभतया मनुष्यलाभो मनुष्यजन्मप्राप्तिः । तुः पूरणार्थः ॥ १३ ॥ अथ नवमदृष्टान्तसंग्रहगाथा; -
उदहि जुगे पुवावरस मिलाछिडुप्पवेसट्टिंता । अणुवायं मणुयत्तमिह दुल्लहं भवसमुद्दमि ॥ १४ ॥
जह के दुन्नि देवा अच्चन्भुयचरियकोउहल्लेण । जुगछिड्डाओ समिलं विजोजइत्ता लहुं चेव ॥ १ ॥ कह एसा जुगछिडुं पुणोवि पाविजय मणे धरिडं । पत्ता सुमेरुसिहरे एक्को जूयं करे काउं ॥ २ ॥ अवरो उण तं समिलं पहाविया
अवरजलहीसु । खित्तं जुगं च समिला य पेच्छिउं ते तओ लग्गा ॥ ३ ॥ सायरजले अपारे सा समिला तं च जुगमहोगाढं । अइचंडचडुलपवणप्पणोल्लियाई भमंताई ॥ ४ ॥ थक्काई तत्थ बहुकालमागओ न उण तेसि संजोगो । संजो| गेवि न जाओ छिड्डुपवेसो य समिलाए ॥ ५ ॥ जह तीए समिलाए छिड्डपवेसो अईव दुल्लभो । तह मोहमूढचित्ताण माणुसत्तंपि मणुयाण ॥ ६ ॥
अथ गाथाक्षरार्थः;—‘उदहि'त्ति उदधौ 'जुगे'त्ति युगं यूपं 'पुव' त्ति पूर्वस्मिन् क्षिष्ठं, 'अवर'त्ति अपरस्मिन् जलधावेव
९ युगसमिलानि -
दर्शनम् ।
॥ ३१ ॥
Page #73
--------------------------------------------------------------------------
________________
समिला प्रतीतरुपा क्षिप्ता काभ्यांचित् कौतुकिकाभ्यां देवाभ्यां, ततस्तस्याः समिलायाः 'छिड्डप्पवैसदिटुंता' इति, तत्र | युगच्छिद्रे यःप्रवेशः स एव दृष्टान्तस्तस्मात् अनुपायं तनुकपायत्वादिमनुष्यजन्महेतुलाभविकलं मनुजत्वमिह दुर्लभ
भवसमुद्रे भवभाजामिति ॥ १४ ॥ A अथ दशमदृष्टान्तसंग्रहगाथा;
परमाणु खंभपीसणसुरनलियामेरुखेवदिटुंता । तग्घडणेवाऽणुचया मणुयत्तं भवसमुद्दम्मि ॥ १५॥ | 40 इह केणं तियसेणं एगो खंभो अणेगखंडाई । काऊण चुन्निओ ताव जाव अविभागिओ जाओ॥१॥ भरिया महा
पमाणा नलिया (एगा) करेण सा तेण । पत्तो सुमेरुचूलासिहरे सा फूमिया तत्तो ॥२॥ उइंडपवणवसओ महापयासत्तओ य तियसस्स । अविभागिमत्तणेण य दिसोदिसिं ते गया अणवो ॥३॥ पिच्छामि, कयावि पुणो मिलिज तेऽणू हवेज सो थंभो । इय पेच्छंतस्सवि से वाससहस्साई गाई ॥ ४॥ वोलीणाणि, ण तेर्सि अणूण जोगो, ण यावि सो
भो । संजाओ, तह एसो मणुयाण चुओ मणुयभावो ॥५॥ R अथ गाथाक्षरार्थः -'परमाणु'त्ति परमाणव इति द्वारपरामर्शः। खंभपीसण'त्ति स्तम्भस्य काष्ठादिमयस्य पेषणं चूर्णनं 8
केनचित् कौतुकिना सुरेण कृतम्। ततश्च 'नलियामेरुखेवदिटुंता' इति तस्य पिष्टस्तम्भस्य नलिकायां प्रवेशितस्य मेरौ मेरुत शिरसि क्षेपो दशसु दिक्षु यद् विकिरणं देवेन कृतं तदेव दृष्टान्तस्तस्माद् दुर्लभं मनुजत्वमिति गम्यते । किमुक्तं भव
9534364SASSASSASSICHOSDOS
Page #74
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ ३२ ॥
तीत्याह-‘तग्घडणेवाणुचय'त्ति - तस्य पिष्टस्तम्भस्य घटना इव निर्वर्त्तनावत् अणुचयात् तस्मादेव नलिकाप्रक्षिप्तपिण्डात् सकाशाद् मनुजत्वं भवसमुद्रे दुर्लभमिति ।
अयमपि परमाणुदृष्टान्त आवश्यकचूर्णावन्यथापि व्याख्यातो दृश्यते; यथा-इह काइ सहा महई अणेगखंभसयसंनिवेसिल्ला । कालेण जलणजालाकरालिया पाविया पलयं ॥ १ ॥ किं सो होज्ज कयाइ वि इंदो चंदोऽहवा मणुसिदो । जो तं तेहिं अहिं पुणोवि अइदुग्घडं घडिही ? ॥ २ ॥ जह तेहिं चिय अणुएहिं सा सभा दुक्करा इह घडे । तह जीव विहडियमित्त मणुयत्तणं जाण ॥ ३ ॥ इति । दिट्टंतभावपत्ता अवि ते होज दसावि पुण अत्था । दद्वंतियभावयं न उणो मणुयत्तणं सोम ! ॥ १ ॥ इय दुल्लहलंभं माणुसत्तणं पाविऊण जो जीवो । न कुणइ पारत्तहियं सो सोयइ संकमणकाले ॥ २ ॥ जह वारिमज्झछूढो व गयवरो मच्छउ व गलगहिओ । वग्गुरपडिउ व मओ संवट्टइओ जह व पक्खी ॥ ३ ॥ सो सोयइ मच्छुजरासमत्थओ तुरियनिद्दपक्खित्तो । ता पासइ विंदतो कम्मभरपणोलिओ जीवो ॥ ४ ॥ काऊणमणेगाई जम्मणमरणपरियट्टणसयाई । दुक्खेण माणुसत्तं जइ लहइ जहिच्छियं जीवो ॥ ५ ॥ तं तह दुल्लहलंभं विज्जुलयाचंचलं च मणुयत्तं । लद्भूण जो पमायइ सो काउरिसो न सप्पुरिसो ॥ ६ ॥ १५ ॥
अथ यदुक्तं—भावार्थसारयुक्तान्युपदेशपदानि वक्ष्ये इति, तत्प्रस्तुतमनुजत्वदुर्लभत्वमधिकृत्यागमसिद्धोपपत्त्या
दर्श
यन्नाह -
एयं पुण एवं खलु अण्णाणपमायदोसओ नेयं । जं दीहा कायठिई भणिया एगिंदियाईणं ॥ १६ ॥
मनुष्यत्वदुर्लभता ।
॥ ३२ ॥
Page #75
--------------------------------------------------------------------------
________________
MALSECRECALCCTAGRECICLES
एतन्मनुजत्यं, पुनःशब्दो विशेषणार्थः। ततश्चायमर्थः-प्राक् सामान्येन मनुजत्वदुर्लभत्वमुक्तं, सांप्रतं तदेवोपपत्तिभिः साध्यत इति । 'एवं खलु'त्ति एवमेव दुर्लभमेव । कुत इत्याह-अज्ञानप्रमाददोपतः अज्ञानदोपात् सदसद्विवेचनविरहापराधात् प्रमाददोपाच विषयासेवनादिरूपाज्ज्ञेयमवगन्तव्यम् । एतदाविष्टो हि जीव एकेन्द्रियादिजातिषु दूरं मनुजत्वविलक्षणासु अरघट्टघटीयन्त्रक्रमेण पुनःपुनरावर्तते । एतदपि कथं सिद्धमित्याह-यत्कारणाद्दीर्घा द्राधीयसी कायस्थितिः पुनःपुनः मृत्वा तत्रैव कार्य उपादलक्षणा भांणेता प्रतिपादिता सिद्धान्ते एकेन्द्रियादीनां एकेन्द्रियद्वीन्द्रियादिलक्षणानां जीवानामिति ॥ १६॥
तानेवैकेन्द्रियभेदान् पृथिवीकायिकादीन् पञ्चैव प्रतीत्य दर्शयन्नाह;अस्संखोसप्पिणिसप्पिणीउ एगिदियाण उ चउण्हं । ता चेव उ अणंता वणस्सईए उ बोद्धवा ॥१७॥ | 'अस्संखोसप्पिणिसप्पिणीउत्ति प्राकृतत्वादविभक्तिको निर्देशस्तेनासंख्याता उत्सर्पिण्यसवर्पिण्यः । तत्रोत्सर्पयति प्रथदामसमयादारभ्य निरन्तरं वृद्धिं नयति तैस्तैः पर्यायैर्भावानित्युत्सर्पिणी । तथा च पञ्चकल्पभाष्यं-"समए समएऽणंता
परिवर्ल्डता उ वण्णमाईया। दवाणं पज्जायाऽहोरत्तं तत्तिया चेव ॥१॥" तद्विपरीता त्ववसर्पिणी। तुरेवकारार्थों भिन्नक्रमस्ततोऽसंख्याता एवैकेन्द्रियाणां, तुरप्यर्थे भिन्नक्रमः, चतुर्णामपि पृथिव्यप्तेजोवायुकायिकानां कायस्थितिर्वोद्धव्येति संवन्धः । 'ता चेव उ' इति ता एव चोत्सर्पिण्यवसर्पिण्योऽनन्ताः वनस्पती तु वनस्पतिकाये पुनर्वोद्धव्या कायस्थितिरु
Page #76
--------------------------------------------------------------------------
________________
मनुष्यत्वदुर्लभता।
श्रीउपदे-8
त्कृष्टेति । किमुक्तं भवति? पृथिव्यतेजोवायुकायिकेषु जीवो मृत्वा पुनःपुनरुत्पद्यमान एकैककाये ‘असंख्याता उत्सर्पिण्यवसर्पिणीर्यावदास्ते, वनस्पतिकायिकेषु तु प्राणिपूत्पद्यमानस्ता एवोत्सर्पिण्यवसर्पिणीरनन्ता गमयत्युत्कृष्टतः, जघन्यतस्त्वन्तर्मुहुर्तमेवेति । अथोत्सर्पिण्यवसर्पिण्योः किं प्रमाणम् ? उच्यते-द्वादशारकालचक्रमुत्सर्पिण्यवसर्पिण्यौ । तत्स्वरूपं यथा-दस कोडाकोडीओ सागरनामाण हुंति पुन्नाओ । उस्सप्पिणीपमाणं तं चेवोसप्पिणीए वि॥१॥छच्चेव कालसमया हवंति ओसप्पिणीए भरहम्मि । तासिं नामविहत्तिं अहक्कम कित्तइस्सामि ॥२॥ सुसमसुसमा य सुसमा तइया पुण सुसमदुस्समा होइ । दुसमसुसमा चउत्थी दूसम अइदूसमा छट्ठी ॥३॥ एए चेव विभागा हवंति उस्सप्पिणीइ छ च्चेव । पडिलोमा परिवाडी नवरि विभागेसु नायवा ॥४॥ सुसमसुसमाइ कालो चत्तारि हवंति कोडिकोडीओ। तिणि सुसमाइकालो दुन्नि भवे सुसमदुसमाए ॥५॥ एक्का कोडाकोडी बायालीसाइ जा सहस्सेहिं । वासाण होइ ऊणा दूसमसुसमाइ सो कालो ॥६॥ अह दूसमाए कालो वाससहस्साई एकवीसं तु । तावइओ चेव भवे कालो अइदूसमाए वि ॥ ७॥ इत्यादि । एवं द्वाभ्यामुत्सपिण्यवसर्पिणीभ्यां कालचक्रं द्वादशारं विंशतिसागरोपमकोटाकोटिप्रमाणम् । तत्र च यथोत्तरं कालानुभावस्वरूपं ग्रन्थान्तरादवसेयम् । विकलेन्द्रियाणां पञ्चेन्द्रियतिरश्चां मनुष्याणां च कायस्थितिरनया गाथया ज्ञेया, यथा-"वाससहस्सासंखा विगलाण ठिई उ होइ बोद्धवा । सत्तह भवा उ भवे पणिदितिरिमणुय उक्कोसा ॥१॥" ॥ १७॥ इति ।
भवतु नामैकेन्द्रियादीनां दीर्घा कायस्थितिस्तथापि किंनिमित्ताऽसाविति वक्तव्यमित्याशयाहा
PRESSRSRSRSRSRSRSRSREG
ROSS
5
॥३३॥
Page #77
--------------------------------------------------------------------------
________________
RECA
RRIERGREERS
एसा य असइदोसासेवणओ धम्मवज्झचित्ताणं । ता धम्मे जइयवं सम्मं सइ धीरपुरिसेहिं ॥१८॥ 2 एपा चेयं पुनर्दोघीयसी स्थितिः असकृदनेकवारान् अनेकेषु भवेष्वित्यर्थः दोषासेवनतः दोषाणां राहुमण्डलवत्
शशधरकरनिकरवातस्पर्द्धिस्वभावस्य जीवस्य मालिन्याधायकतया दूपकाणां निविडवेदोदयाज्ञानभयमोहादीनां यदासेवन मनोवाकायैः कृतकारितानुमतिसहायैराचरणं तस्मात् । केषामित्याह-धर्मवाह्यचित्तानां श्रुतधर्माच्चारित्रधर्माच्च सथा बाह्यचित्तानां स्वप्नायमानावस्थायामपि तत्रानवतीर्णमानसानामित्यर्थः । यत एवं, 'ता' इति तस्माद्धर्मे उक्तलक्षणे | एव एकान्तेनैवैकेन्द्रियादिजातिप्रवेशनिवारणकारिणि भवोद्भवभूरिदुःखज्वलनविध्यापनवारिणि यतितव्यं सर्वप्रमाद। स्थानपरिहारेणोद्यमः कार्यः सम्यग् मार्गानुसारिण्या प्रवृत्त्या स्वसामर्थ्यालोचनसारं सदा सर्वास्ववस्थासु धीरपुरुषैद्धिमद्भिः पुम्भिः ॥ १८॥ | सम्यग् धर्मे यतितव्यमित्युक्तमथ सम्यग्भावमेव भावयन्नाह;
सम्मत्तं पुण इत्थं सुत्तणुसारेण जा पवित्ती उ। सुत्तगहणम्मि तम्हा पवत्तियत्वं इहं पढमं ॥ १९॥ ___ सम्यक्त्वमवितथरूपता पुनरत्र धर्मप्रयत्ने का इत्याह-सूत्रानुसारेण या प्रवृत्तिः, तुशब्दोऽवधारणार्थो भिन्नक्रमश्चेति, ततः सूत्रानुसारेणैव सर्वज्ञागमानुसरणेनैव या चैत्यवन्दनादिरूपा प्रवृत्तिश्चेष्टा सम्यक्त्वम् । एवं सति यद् विधेयं तदाह 8 |-सूत्रस्य परमपुरुपार्थानुकूलभावकलापसूचकस्याऽसारसंसारचारकावासनिर्वासनकालघण्टाकल्पस्याऽऽवश्यकप्रविष्टादिभे-Tal
Page #78
--------------------------------------------------------------------------
________________
औउपदे- दभाजः श्रुतस्य ग्रहणे नष्टदृष्टेस्तल्लाभतुष्टिदृष्टान्तेनांगीकरणे तस्मात् कारणात्प्रवर्तितव्यम्, इह यले विधेयतया उप- विनय-वि. शपदे
दिष्टे, प्रथममादौ । यतः, “पढमं णाणं तओ दया एवं चिट्ठइ सबसंजए । अण्णाणी किं काही किं वा णाही छेयपावगं? ४पये श्रेणिक
॥१॥ सोचा जाणइ कल्लाणं सोचा जाणइ पावगं । उभयपि जाणई सोचा जं छेयं तं समायरे ॥२॥" ॥ १९॥ निदर्शनम्। ॥३४॥
है तच्च सूत्रग्रहणं विनयादिगुणवतैव शिष्येण क्रियमाणमभीप्सितफलं स्यान्नान्यथेति समयसिद्धदृष्टान्तेन स्पष्टयन्नाहा
देवीदोहल एगत्थंभप्पासाय अभयवणगमणं । रुक्खुवलद्धहिवासण वंतरतोसे सुपासाओ ॥ २०॥ 18 कथानकसंग्रहगाथासप्तकम् । रायगिहम्मि य नयरे राया नामेण सेणिओ आसि । सम्मत्तथिरत्तपहिहसक्कविप्फारिदयपसंसो॥१॥ सयलंतेउरपवरा देवी नामेण चेल्लणा तस्स । चउविहबुद्धिसमेओ मंती पुत्तो य अभओ त्ति ॥२॥
एगम्मि य पत्थावे देवीए जायदोहलाइ निवो। भणिओ पासायं मे एगक्खंभं करावेह ॥ ३॥ दुन्निग्गहेण इत्थीगहेण संताविएण नरवइणा । पडिवणं तबयणं अभयकुमारो य आइट्ठो॥४॥ तो वहइणा समग थंभनिमित्तं महाडवीइ. गओ। दिहो तेहिं च रुक्खो सुसणिद्धो अइमहासाहो ॥५॥ साहिडिओ सुरेणं होहि त्ति विचित्तकुसुमधूवेहिं । अहि
वासिओ स साही कओववासेण अभएण ॥ ६॥ अह बुद्धिरंजिएणं तरुवासिसुरेण निसि पसुत्तस्स । सिटुं अभयस्स ६. महाणुभाव! मा छिदिहिसि एयं ॥ ७॥ वच्चसु सगिहम्मि तुम काहमहमेगखंभपासायं । सबोउयतरुफलफुल्लमणहरारा: त। मपरिकलियं ॥८॥ इय पडिसिद्धो अभओ वहइणा सह गओ सगेहम्मि । देवेणवि णिम्मविओ आरामसमेयपासाओ ॥३४॥
॥९॥ तम्मि य देवीइ समं विचित्तकीलाहिं कीलमाणस्स । रइसागरावगाढस्स राइणो जंति दियहाई ॥१०॥ अह %
एण नरवाच रुक्खो सुसणिण ॥६॥ अहम तुम काहमहादेवणवि णि
सुरेणं होहिया समग धानगहेण इस
को अभावाचसु सगिहानि रिजिएणं
दियहाई ॥
Page #79
--------------------------------------------------------------------------
________________
तनयरनिवासिस्स पाणवइणो कयाइ गम्भवसा । भजाइ समुप्पन्नो दोहलओ अंवयफलस्स ॥ ११॥ तों तम्मि अपुजते | पइदियहं खिजमाणसवगिं। तं दणं पुढे तेण, पिए! कारणं किमिह? ॥ १२॥ परिपक्कंवयफलदोहलो य तीए विवेइओ ताहे। पाणाहिवेण भणियं चूयफलाणं अकालोऽयं ॥ १३ ॥ जइवि हु, तहावि कत्तोवि सुयणु, संपाडिमो थिरा होसु । निसुओय तेण रनो सवोउयफलदुमारामो ॥ १४ ॥ तं चारामं वाहिं ठिएण पेहतएण पक्कफलो। दिवो अंवयसाही ताहे जायाइ रयणीए ॥ १५॥ ओणामणीइ विजाइ साहिमोणामिऊण गहियाई । अंवयफलाई पुणरवि पच्चोणामिणिसुविजाए ॥ १६ ॥ साहं विसजिऊणं समप्पियाई पियाइ हिडेण । पडिपुन्नदोहला सा गम्भं वोढुं समाढत्ता ॥ १७ ॥ अह अवरावरतरुवरपलोयणं राइणा कुणंतेणं । पुवदिणदिट्ठफलपडलवियलमवलोइडं चूयं ॥ १८॥ भणिया रक्सगपुरिसा रे केणाऽसो विलुत्तफलभारो। विहिओ त्ति, तेहिं भणियं देव! न तावेत्थ परपुरिसो॥१९॥ नूण पविट्ठो न य नीहरंतपविसंतयस्स य पयाणि । कस्सवि दीसंति महीयलम्मि ता देव चोजमिणं ॥ २०॥ जस्सामाणुससामत्थ| मेरिसं तस्स किं पकरणिज । नत्थि त्ति य चिंतंतेण राइणा सिट्ठमभयस्स ॥२१॥ एवंविहत्वकरणक्खमं लहुं लहसु पुत्त! |चोरं ति । जह हरियाई फलाई तहण्णया दारमवि हरिही ॥ २२ ॥ भूमीयलनिहियसिरो महापसाउ त्ति जंपिओ अहै भो। तियचच्चरेसु चोरं निरूविउं वाढमाढत्तो ॥ २३ ॥ वोलीणाई कइवयदिणाई पत्ता न तप्पउत्तीवि । चिंतावाउशलचित्तो ताहे अभओ दढं जाओ ॥ २४ ॥ पारद्धमहिंदमहे नडेण नयरीइ वाहि पेच्छणयं । मिलिओ पउरनरगणो अ
S
Page #80
--------------------------------------------------------------------------
________________
श्रीउपदे
भएणवि तत्थ गंतुणं ॥ २५ ॥ भावोवलक्खणटुं पयंपियं, भो जणा! निसामेह । जाव नडो नागच्छइ ताव मम कहा-8| विनय-विशपदे
रणगं एगं ॥ २६ ॥ तेहिं पयंपियं नाह! कहह, कहं तो कहेउमारद्धो । नयरम्मि वसंतपुरे आसि सुया जुण्णसेहिस्स हापये श्रेणिक ॥ ३५॥
६॥२७॥ दारिदविदुयत्तेण नेव परिणाविया य सा पिउणा । वडकुमारी जाया वरत्थिणी पूयए मयणं ॥ २८॥ आरा- निदर्शनम्। माओ सा चोरिऊण कुसुमुच्चयं करेमाणी । पत्ता मालायारेण जंपियं किंपि सवियारं ॥ २९ ॥ तीए वुत्तं किं तुज्झ भगिणिधूयाउ मह सरिच्छाओ। नेवत्थि जं कुमारिपि में तुम एवमुल्लवसि? ॥३०॥ संलत्तं तेण, तुम उव्वूढा भत्तुणा अभुत्ता य। एसि समीवे जइ मे मुंचामी अन्नहा नेव ॥३१॥ एवं ति पडिसुणित्ता गया गिह सा, कयाइ तुटेण । मयणेणं से दिण्णो मंतिस्स सुओ वरो पवरो ॥ ३२ ॥ सुपसत्थे हत्थग्गहजोग्गे लग्गम्मि तेण उन्बूढा । एत्थंतरम्मि अत्थगिरिमुवगयं भाणुणो बिवं ॥ ३३ ॥ कज्जलभसलच्छाया वियंभिया दिसिसु तिमिररिंछोली । हयकुमुयसंडजडुं समुग्गयं मं६ डलं ससिणो ॥३४॥ अह सा विचित्तमणिमयभूसणसोहंतकंतसवंगी।वासभवणम्मि पत्ता भत्ता एवं च विष्णत्तो ॥३५॥ है तबेलुन्बूढाए आगंतवं ति मालियस्स मए । पडिवन्नमासि पिययम! ता जामि तहिं विसज्जेसु ॥३६॥ सच्चपइण्णा एस ८
त्ति मण्णमाणेण तेणऽणुन्नाया । वच्चंती परिहियपवरभूसणा सा पुराउ वहिं ॥ ३७ ॥ दिवा चोरेहि, तओ महानिही सो है १ इमो त्ति भणिरेहिं । गहिया नवरं तीए निवेइओ निययसभावो ॥ ३८ ॥ चोरेहिं जंपियं सुयणु जाहि सिग्धं परं वलि-5
जाहि । मुसिऊणं जेण तुमं जहागयं पडिनियत्तामो ॥ ३९॥ एवं काहंति पयंपिऊण संपट्टिया अहद्धपहे । तरलतर-दा तारयाउलसमुच्छलंतच्छिविच्छोहो ॥४०॥ रणझणिरदीहदंतो दूरपसारियरउद्दमुहकुहरो। चिरछुहिएणं लद्धा सि एहि ।"
MOBLOSSBOX
Page #81
--------------------------------------------------------------------------
________________
4-950-540
एहि त्ति जपंतो॥४१॥ अच्चंतभीसणंगो समुट्टिओ रक्खसो सुदुप्पेच्छो । तेणावि करे धरिया कहिओ तीए य सउभावो ॥ ४२ ॥ पम्मुक्का, आरामे गंतूणं वोहिओ सुहपसुत्तो। मालागारो भणिओ य सुयणु! सा है इहं पत्ता ॥४३॥ एवंविहरयणीए सभूसणा कह समागया तं सि । इय तेणं सा पुट्टा सिढे तीए य जहवित्तं ॥४४॥ अवो सचपइण्णा महासईम त्ति भावमाणेण । चलणेसु निवडिऊणं मालागारेण तो मुक्का ॥४५॥ पत्ता रक्खसपासे सिट्ठो से मालियस्स |वृत्तंतो। अबो महप्पभावा एसा, जा उज्झिया तेण ॥ ४६॥ इइ भावितेणं निवडिऊण पाएसु तेणवि विमुक्का । चोरसमीवे य गया सिहो तह पुषवुत्तंतो॥४७॥ तेहिं वि अणप्पमाहप्पदंसणुप्पन्नपक्खवाएहिं। सालंकारच्चिय वंदिऊण स
गिहम्मि पट्टविया ॥४८॥ अह आभरणसमेया अक्खयदेहा अभग्गसीला य । पत्ता पइस्स पासे कहियं सर्व जहावित्तं hin४९ ॥ परितुट्ठमणेण समं तेण पसुत्ता समत्थरयणिपि । जाए पभायसमए चिंतियमिय मंतिपुत्तेण ॥ ५० ॥ छंदहियं ६
सुरुवं समसुहदुक्खं अणिग्गयरहस्सं । धपणा सुत्तविबुद्धा मित्तं महिलं च पेच्छंति ॥५१॥ इय भातेण कया घरस्स सा सामिणी समग्गरस । किं वन कीरइ निकवडपेम्मपडिबद्धहिययम्मि? ॥५२॥ इय पइतक्कररक्खसमालागाराण मज्झओ केणं । तच्चागेणं कय दुक्करं ति भो मज्झ साहेह? ॥ ५३॥ ईसालुएहिं भणियं सामी! पइणा सुदुक्करं विहियं।
परपुरिससमीवे जेण पेसिया सबरीइ पिया ॥५४॥ भणियं छहालुएहिं सुदुकरं चेव रक्खसेण कयं । जेण चिरं छुहिदएण वि न भक्खिया भक्खणिजावि ॥ ५५ ॥ अह पारदारिएहिं पयंपियं देव! मालिओ एक्को । दुक्करकारी जेणं चत्ता 1 सा निसि सयं पत्ता ॥ ५६ ॥ पाणेण जंपियं होउ ताव चोरेहिं दुकरं विहियं । पइरिकेवि विमुक्का ससुवन्ना जेहिं सा
SURGERMER
Page #82
--------------------------------------------------------------------------
________________
VES
श्रीउपदेशपदे
तइया ॥ ५७॥ एवं वुत्ते चोरो ति निच्छिओ सोऽभएण मायंगो। गिहाविऊण पुट्ठो कहमारामो विलुत्तो त्ति ॥५८॥ ॐ विनय-वि६ तेणं पयंपियं नाह! नवरं विज्जाबलेण नियएण । कहिओ य वइयरो सेणियस्स एसो समग्गोवि ॥ ५९॥रण्णावि संसियंषये श्रेणिक
देइ मज्झ जइ कहवि निययविज्जाओ। सो पाणो तो मुंचह इहरा से हरह जीयं ति ॥६०॥पडिवन्नं पाणेणं विजादा- निदर्शनम्। णंपि, अह महीनाहो । सीहासणे निसन्नो विज्जाए पढिउमाढत्तो ॥ ११॥ पुणरुत्तपयत्तुक्कित्तियावि रण्णो न ठंति जा विजा । सो ता तजइ रुट्ठो न रे तुमं देसि सम्म ति ॥ १२ ॥ अभएण भणियमिह देव ! नत्थि एयस्स थेवमवि दोसो। विणयगहियाउ विजाउ ठंति फलदा य जायंति ॥ ६३ ॥ ता पाणमिमं सीहासणम्मि ठविऊण सयमवि महीए । होऊण विणयसारं पढसु जहा ठंति इण्हिपि ॥ ६४॥ तह चेव कयं रण्णा संकेताओ लहुं च विजाओ। सक्कारिऊण मुक्को पाणो अच्चंतपणइ व ॥ १५॥ इय जइ इहलोइयतुच्छकजविजावि भावसारेण । पाविज्जइ हीणस्सवि गुरुणो अचंतविणएण & ॥६६॥ ता कह समत्थमणवंछियत्थदाणक्खमाए विजाए। जिणभणियाए दाईण विणयविमुहो बुहो होजा? ॥६७॥ इति॥2 __अथ संग्रहगाथाक्षरार्थः-'देवीदोहल'त्ति देव्याश्चेल्लनाभिधानायाः कश्चित् समये दोहदः समपादि। एगत्थंभप्पासायत्ति एकस्तम्भप्रासादक्रीडनाभिलाषरूपाः। ततो राजादिष्टस्य-"अभय'त्ति अभयकुमारस्य-वनगमनं महाटवीप्रवेशः समजायत । तत्र च 'रुक्खुवलद्धहिवासण'त्ति विशिष्टवृक्षोपलब्धिरधिवासना च वृक्षस्यैव । ततो 'वंतरतोसे'त्ति तदधिष्ठाय-2 कव्यन्तरेण तोषे समुत्पन्ने सति सुप्रासादो व्यधीयत ॥२०॥
है ॥३६॥ १क 'फलदाउ'।
Page #83
--------------------------------------------------------------------------
________________
उ. प. म.७
उउसमत्राए अंवग अकालदोहलग पाणपत्तीए । विजाहरणं रण्णा दिट्ठे कोवोऽभयाणत्ती ॥ २१ ॥
तस्य च प्रासादस्य चतसृष्वपि दिवारामे पण्णामृतूनां वसन्तग्रीष्मप्रावृशरद्धेमन्त शिशिर लक्षणानां समवायो मीलनं नित्यमेवाभवद् व्यंतरानुभावादेव । एवं च प्रयाति काले कदाचित् 'अंबग'त्ति आम्रफलेण्वकाले आम्रफलोत्पत्य| नवसरे दोहदकः पाणपत्याश्चण्डालकलत्रस्य समुदभूत् । ततो विद्यया आहरणमादानमक्रियत चूतफलानां चण्डालेन तत्रारामे । तदनु राज्ञा श्रेणिकेन दृष्टे फलविकलैकशाखे चूतशाखिनि विलोकिते सति कोपः कृतः । अथाभयस्याज्ञप्तिः चोरगवेपणगोचरा आज्ञा वितीर्णा ॥ २१ ॥
| चोरनिरूवण इंदमह लोगनियरम्मि अप्पणा ठिअओ । चोरस्स कए नहिय वडकुमारिं परिकहिंसु ततश्चरनिरूपणे प्रक्रान्ते सति इन्द्रमहे समायाते लोकनिकरे जनसमूहमध्ये आत्मना स्वयं स्थितक ऊर्ध्वस्थित एव | चोरस्य कृते चोरोपलम्भनिमित्तं 'नट्टिय' त्ति नाव्येन नटने प्रस्तुते सति 'वड्डुकुमारिं'त्ति बृहत्कुमारिकाख्यायिकां पर्यकथयद् निवेदितवानभयकुमारः ॥ २२ ॥
कथमित्याह ;
काइ कुमारी पड़देवयत्थमाराम कुसुमगहमोक्खो । नवपरिणीयम्भुवगम पइकहण - विसज्जणा गमणं काचित् कुमारी स्त्री 'पइदेवयत्थं' इति पत्युः कृते देवतापूजानिमित्तं ' आरामकुसुम'त्ति आरामे मालाकारस्य संव
Page #84
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे
॥३७॥
RSॐॐकर
न्धिनि कुसुमान्यवचिन्वाना 'गहमोक्खो'त्ति मालाकारेण कदाचिद् गृहीता, ततो मोक्षो मोचनं कृतं तस्या एव । 'नवपरि- चोरोपलणीयम्भुवगम'त्ति नवपरिणीतया त्वया प्रथमत एव मत्समीपे समागन्तव्यमित्यभ्युपगमे कृते सति बृहत्कुमार्या, "पइकह- म्भनार्थमणविसज्जणागमणं'ति ततः कालेन तया परिणीतया पत्युर्यथावस्थितवस्तुकथनमकारितेनापि विसर्जनं व्यधायि तस्याः। भयकुमारतदनु गमनं मालाकारसमीपे तया प्रारब्धम् ॥ २३ ॥
कथिततेणगरक्खसदसण कहण मुयणमेव मालगारेण । अक्खयपञ्चागय दुकरम्मि पुच्छाइ नियमावो २४/६
हत्कुमारि
काख्या। मार्गे च गच्छन्त्यास्तस्याः स्तेनानां चौराणां राक्षसस्य च दर्शनं संजातम् । 'कहण'त्ति तयापि तेषां तस्य च यथावद्ध
यिका. स्तुतत्त्वकथनं कृतम् । ततो 'मुयणं'इति चौरै राक्षसेन च तस्या मोचनमधिष्ठितम् । एवमालगारेण'त्ति मालाकारेणापि निवेदिते प्राच्यवृत्तान्ते मुक्ता इत्यर्थः । तत अक्षता मालाकारेणाप्रतिस्खलिता स्फटिकोपलोज्वलशीला राक्षसेनाभक्षिता चौरैरविलुप्ता च सती प्रत्यागता प्रत्युः पार्थे । ततः 'दुक्करम्मि पुच्छाइ नियभावो'त्ति केन तेषां मध्ये दुष्करमाचरितमिति पृच्छायां कृतायामभयकुमारण, सर्वैः सामाजिकजनैर्निजभावः स्वाभिप्रायः प्रकाशितः॥२४॥ ईसालुगाइणाणं चोरग्गह पुच्छ विज कहणाओ । दंडो तदाणासणभूमी पाणस्सऽपरिणामो ॥२५॥
ईर्ष्यालुकादीनां ईष्यालुकभक्षकचौराणां ज्ञानं संपन्नमभय कुमारमहामन्त्रिणः । ततश्चौरत्य ग्रहः । 'पुच्छत्ति पृष्टश्चासावभयकुमारेण यथा भोः! त्वया कथं बहिरवस्थितेनैव गृहीतान्यास्रफला नि ? तदनु 'विज'त्ति विद्याप्रसादत इति निवे
PIERRERASPERSAUDACRISPIGA
२७॥
Page #85
--------------------------------------------------------------------------
________________
सफर
3 दितं पाणेन । अथ 'कहणाओ' अभयकुमारेण श्रेणिकाग्रतः पुनः कथना अस्य वृत्तांतस्य विहिता। ततः दण्डश्चण्डालस्य दानदाण'त्ति तस्या एवं विद्याया दानलक्षणः कृतः। प्रतिपन्नं च तत्तेन । प्रारब्धं च श्रेणिकाय विद्याप्रदानम् । 'आसण-151
भूमी पाणरस'त्ति आसनं भूमौ पाणस्य दत्तं, आत्मना तु सिंहासने निपण्णः। ततश्चापरिणामः सम्यगपरिणमनं विद्यायाः 1 श्रेणिकत्य ।। २५॥ रणो कोवो णेयं वितहं अभयविणउ त्ति पाणस्स।आसण भूमी राया परिणामो एवमपणत्थ ॥२६॥
ततः राज्ञः कोपः प्रोद्भूतः, यथा-न त्वं करोपि मम सम्यग् विद्याप्रदानम् । ततः प्राह पाणः-नेदं वितथं विधीयते मया विद्यादानम् । तदनु भणितवानभयकुमार:-अविणउ'त्ति अविनय इत्येवमात्मना तु सिंहासनाध्यासनलक्षणस्त्वया राजन् ! क्रियते इत्यपरिणामो विद्यायाः। ततश्च "पाणस्स आसण'त्ति सिंहासनं वितीर्णम् , 'भूमी राया' इति राजा स्वयं वसुंधरायामुपविष्टः । तदनन्तरं यथावत् परिणामो विद्यायाः संपन्न इति। एवमन्यत्रापि विद्याग्रहणे विनयः कार्य इति । यतः पठ्यते,-"विणएण सुयमहीयं कहवि पमाया विसुमरियं संतं । तमुवढाइ परभवे केवलणाणं च आवहइ ॥१॥ विज्जावि होइ बलिया गहिया पुरिसेण विणयमंतेण । सुकुलपसूया कुलवालियव पवरं पई पत्ता॥२॥"॥२६॥ ___ अमुमेवार्थमन्वयव्यतिरेकाभ्यां भावयन्नाह;द विहिणा गुरुविणएणं एवं चिय सुत्तपरिणई होइ। इहरा उ सुत्तगहणं विवजयफलं मुणेयवं ॥२७॥
C6500-500-5054-550-550-565
Page #86
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे
विधिना मण्डलीप्रमार्जननिषद्याप्रदानकृतिकर्मकायोत्सर्गकरणादिना सिद्धान्तप्रसिद्धन, तथा गुरोः सूत्रार्थोभयप्र
सूत्रग्रहणदातुः सूरेविनयोऽभ्युत्थानासनप्रदानपाद परिधावनविश्रामणाकरणोचितान्नपानौषधादिसंपादनलक्षणश्चित्तानुवृत्तिरूपश्च
विधावन्वगृह्यते, अतस्तेन गुरुविनयेन, 'एवं चिय'त्ति एवमेव श्रेणिकमहाराजन्यायेनैव सूत्रपरिणतिगृह्यमाणागमग्रन्धानामात्मना यव्यतिरेसहकीभावो भवति संपद्यते । न हि सम्यगुपायः प्रयुक्तः स्वसाध्यमसाध्यैवोपरमं प्रतिपद्यते इतरथा त्वन्यथा पुनरवि
कभावना. धिना गुरोरविनयेन चेत्यर्थः सूत्रग्रहणं प्रस्तुतमेव विपर्ययफलं विपरीतसाध्यसाधकं मुणितव्यं विज्ञेयम् । सूत्रग्रहणफलं हि यथावस्थितोत्सर्गापवादशुद्धहेयोपादेयपदार्थसार्थपरिज्ञानं तदनुसारेण चरणकरणप्रवृत्तिश्च । अविधिना गुरुविनयविरहेण च दूषितस्य पुनः प्राणिनः सूत्रग्रहणप्रवृत्तावप्येतद्वितयम पि विपरीतं प्रजायत इति ॥ २७ ॥
विपर्ययफलमेव दृष्टान्तद्वारेण भावयति;समणीयंपि जरुदये दोसफलं चेव हंत सिद्धमिणं। एवं चिय सुत्तं पि हु मिच्छत्तजरोदए णेयं ॥२८॥ __ शमयत्युपशमयति शमनीयं पर्पटका दि तदपि, किंपुनरन्यत्तत्प्रकोपहेतुघृतादि, ज्वरोदये पित्तादिप्रकोपजन्ये ज्वरोद्भवे । किमित्याह-दोषफलं चैव सन्निपातादिमहारोगविकारहेतुरेव, 'हंत'त्ति सन्निहितभव्यसभ्यामन्त्रणम् , सिद्धं प्रत्यक्षादिप्रमाणप्रतिष्ठितमिदं पूर्वोक्तं वस्तु । इत्थं दृष्टान्तमुपदय दान्तिकयोजनामाहा एवं चिय'त्ति एवमेव 'सुत्तपिहु'त्ति सूत्रमप्युक्तलक्षणं मिथ्यात्वज्वरोदये। मिथ्यात्वं नाम सर्वज्ञप्रज्ञप्तेषु जीवाजीवादिभावेषु नित्यानित्यादिविचित्रपर्यायपरम्परापरिगतेषु विपरीततया श्रद्धानम् । तच्च सवधा, ऐकान्तिकसांशयिकवैनयिकपूर्वव्युगाह विपरीतरुचिनिसर्गमूढ६-४ ॥२८॥
POSTUSPARIUS
Page #87
--------------------------------------------------------------------------
________________
टिभेदात् । यथोक्तम्-"पदार्थानां जिनोक्तानां तदश्रद्धानलक्षणम् । ऐकान्तिकादिभेदेन सप्तभेदमुदाहृतम् ॥१॥ क्षणिकोऽक्षणिको जीवः सर्वथा सगुणोऽगुणः । इत्यादि भाषमाणस्य तदैकान्तिकमुच्यते ॥२॥ सर्वज्ञेन विरागेण जी
चाजीवादि भापितम् । तथ्यं नवेति संकल्पे दृष्टिः सांशयिकी मता ॥३॥ आगमा लिनिन्नो देवा धोः सर्वे सदा 13ासमाः । इत्येपा कथ्यते बुद्धिः पुंसो वैनयिकी जिनैः॥ ४ ॥ पूर्णः कुहेतुदृष्टान्तैर्न तत्त्वं प्रतिपद्यते । मण्डलश्चर्मकारस्य
भोज्यं चर्मलवैरिव ॥ ५॥ अतथ्यं मन्यते तथ्यं विपरीतरुचिर्जनः। दोषातुरमनास्तिक्तं ज्वरीव मधुरं रसम्॥६॥ दीनो निसर्गमिथ्यात्वस्तत्त्वातत्त्वं न बुध्यते । सुन्दरासुन्दरं रूपं जात्यन्ध इव सर्वथा ॥७॥ देवो रागी यतिः सङ्गी धर्मः
प्राणिनिशुम्भनः । मूढदृष्टिरिति ब्रूते युक्तायुक्ताविवेचकः॥ ८॥” तदेव दुर्निवारवैधुर्याधायकतया ज्वरो रोगविशेषस्तपास्योदय उद्भवस्तत्र ज्ञेयम् । अयमत्र भावा-यथा ज्वरोदये शमनीयमप्यौपधं प्रयुज्यमानं न गुणाय, किन्तु महते दोपाय संपद्यते । एवं सूत्रमपि संसारव्याधिवाधानिरोधकारकतया परमौषधसममपि दुर्विनीतप्रकृतेरविधिप्रधानस्य च जीवस्य महति मिथ्यात्वज्वरोदये योजनीयम् । अन्यत्राप्युक्तम्-"सप्तप्रकारमिथ्यात्वमोहितेनेति जन्तुना। सर्व विपाकुलेनेव विपरीतं विलोक्यते ॥ १॥" तथा,-अप्रशान्तमतौ शास्त्रसद्भावप्रतिपादनम् । दोपायाभिनवोदीणे शमनीयमिव ज्वरे ॥२॥ पठन्नपि वचो जैन मिथ्यात्वं न विमुञ्चति । कुदृष्टिः पन्नगो दुग्धं पिवन्निव महाविषम् ॥३॥॥२८॥
इत्थं शिप्यविषयमुपदेशमभिधाय सांप्रतं तमेव गुरुगोचरमाहगुरुणावि सुत्तदाणं विहिणा जोग्गाण चेव कायवं। सुत्ताणुसारओ खलु सिद्धायरिया इहाहरणं ॥२९॥
AARAKARSAARCA
Page #88
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥३९॥
ॐ गृणाति शास्त्रार्थमिति व्युत्पत्त्या प्राप्तयथार्थाभिधानः स्वपरतन्त्रवेदी पराशयवेदकः परहितनिरतो यातविशेषो गुरुः, विनेयसूत्र
तेनापि, न केवलं शिष्येण, विधिना विनयेन च सूत्रं ग्रहीतव्यमित्यपिशब्दार्थः, सूत्रदानं श्रुतरत्तवितरणं विधिना "सु-8 दाने गुरुत्तत्थो खलु पढमो" इत्यादिना आवश्यकनियुक्तिनिरूपितेन क्रमेण, 'जोग्गाण चेव'त्ति योग्यानामेव विनयावनामादि- कर्तव्यता. गुणभाजनत्वेनोचितानामेव कर्त्तव्यं, न पुनरयोग्यानामपि । यथोक्तम्-"विणओणएहिं पंजलिउडेहिं छंदमणुवत्तमाणेहिं । आराहिओ गुरुजणो सुयं बहुविहं लहुं देइ ॥१॥" तथा, "उवहियजोगबो देसे काले परेण विणएण । चित्तण्णू अणुकूलो सीसो सम्म सुयं लहइ ॥२॥" कथमित्याह-सूत्रानुसारतः सूत्रस्य व्यवहारभाष्यस्यानुसारोऽनुवतनं तस्मात् । खलुरवधारणे । ततः सूनानुसारादेव तदतिक्रमेण सूत्रदाने तद्वेपित्वमेव कृतं स्यात् । यथोक्तम्-"तकारी स्यात् स नियमात्तद्वेपी चेति यो जडः। आगमार्थे तमुल्लञ्चय तत एव प्रवर्तते ॥१॥ आगमात्सर्व एवायं व्यवहारो व्यवस्थितः। तत्रापि हाठिको यस्तु हन्ताज्ञानां स शेखरः॥२॥" सूत्रानुसारश्चायम्-"तिवरिसपरियागस्स उ आचारपकप्पनाम अज्झयणं । चउवरिसस्स उ सम्मं सूयगडं नाम अंगं ति ॥ १॥ दसकप्पचवहारा संवच्छरपणगदिक्खियस्सेव । ठाणं समवाओ च्चिय दो अंगे अट्ठवासस्स ॥२॥ दसवासस्स विवाहो एक्कारसवासयस्स उ इमे उ। खुल्लियविमाणमाई अज्झयणा पंच नायथा ॥ ३ ॥ वारसवासस्स तहा अरुणुववायाइ पंच अज्झयणा । तेरसवासस्स तहा उहाणसुयाइया चउरो॥४॥ चोदसवासस्स तहा आसीविसभावणं जिणा विति । पन्नरसवासगस्स य दिट्ठीविसभावर्ण तह य ॥५॥ सोलसवासाईसु य एगुत्तरवडिएसु जहसंखं । चारणभावण-महसुविणभावणा तेयगनिसग्गा ॥६॥
Page #89
--------------------------------------------------------------------------
________________
एगणवामगस्स उ दिट्टीवाओ दुवालसममंगं । संपुन्नवीसवरिसो अणुवाई सबसुत्तस्स ॥७॥" इति। श्रमणीस्तु प्रतीत्याकालचारित्वादिपरिहारलक्षणः सूत्रानुसारः। अकालचारित्वलक्षणं चेदम्-“अहमीपक्खिए मोत्तुं वायणाकालमेव उसेसकालमइंतीओ नायबा कालचारिओ ॥१॥" सिद्धाचार्याः सिद्धाभिधानसूरय इह सूत्रानुसारतः सूत्रदाने,
आहियते आक्षिप्यते प्रतीतिपथेऽवतार्यते दार्टान्तिकोऽर्थो येन तदाहरणं दृष्टान्तः ॥२९॥ । तदेवाहीचंपा धण सुंदरि तामलित्ति वसु णंद सड्ड संबंधो । सुंदरि णंदे पीई समए परतीरमागमणे ॥३०॥ जाणविवत्ती फलगं तीरे उदगत्थि सीह वाणरए। सिरिउररण्णो सुंदरिगहरागे निच्छ कहधरणा ॥३१॥ चित्तविणोए वाणरणहम्मी जाइसरणसंवरणं । देवपरिच्छा नियरूवकहण रणो उ संबोही ॥३२॥ सावत्थी सिद्धगुरूविउबदिक्खा परिच्छ सामइए । आलावगा णिमित्ते अदाण कोवेतरा देवे ॥३३॥ लोगपसंसा सव्वण्णुसासणं एरिसं सुदिलृ ति । वोहीबीयाराहण एवं सवत्थ विष्णेयं ॥ ३४ ॥
एत्थेव जंबुदीवे भारहवासम्मि वासवपुरि छ । विवुहजणहिययहरिणी अणवरयपयट्टपरममहा ॥१॥ सिरिवासुपुज्जजिणवरवयणिंदुविवुद्धभवियकुमुयवणा। लच्छीए सोहिया चक्रपाणिमुत्ति व जयपयडा ॥२॥ चंपा णामेण पुरी आसी, परिहवियधणवइधणोहो। वत्थवो तत्थ धणो अहेसि सेट्ठी गुणविसिट्ठो ॥३॥ तस्स य वसुनामेणं निवासिणा तामलि
२ॐॐॐॐॐॐॐॐॐॐ
Page #90
--------------------------------------------------------------------------
________________
स
श्रीउपदेशपदे
॥४०॥
SSC
त्तिनयरीए । वणिएण समं मित्ती संजाया निरुवचरियत्ति ॥ ४॥ जिणधम्मपालणपरायणाण सुस्समणचलणभत्ताण । सूत्रदाने तेसिं वच्चंतेसुं दिणेसु एगम्मि पत्थावे ॥५॥ अवोच्छिन्नं पीइं पवंछमाणेण निच्चकालंपि । सुंदरिनामा धूया नियगा नंदसुंदरीधणसेविणा दिन्ना ॥६॥ नंदस्स वसुसुयस्स को विवाहो य सोहणमुहुत्ते । दावियभुवणच्छरिओ महया रिद्धीसमुद-ॐ कथागर्मिएणं ॥७॥ अह सुंदरीइ सद्धिं पुवजियपुन्नपायवस्सुचियं । नंदस्स विसयसुहफलमुव जंतस्स जंति दिणा ॥८॥ तसिद्धाअच्चंतविमलबुद्धित्तणेण विन्नायजिणमयस्सावि । तस्सेगम्मि अवसरे जाया चिंता इयसरूवा ॥९॥ ववसायविभववि- चार्योदागलो पुरिसो लोगम्मि होइ अवगीओ। काउरिसो त्ति विमुच्चइ पुबसिरीएवि अचिरेण ॥ १०॥ ता पुबपुरिससंतइस
हरणम्. मागयं जाणवत्तवाणिज । पकरेमि पुवधणविलसणेण का चंगिमा मज्झ॥११॥ किं सोवि जीवइ जए नियभुयजुयलजिएण दवेण । जो वंछियं पयच्छइ न मग्गणाणं पइदिणंपि? ॥ १२॥ विज्जाविक्कमगुणसलहणिज्जवित्तीइ जो धरइ जीयं । तस्सेव जीवियं वंदणिजमियरस्स किं तेण? ॥ १३ ॥ उपजति विणस्संति णेगसो के जयम्मि नो पुरिसा । जलबुब्बुउ व परमत्थरहियसोहेहि किं तेहिं ॥ १४ ॥ कह सोवि पसंसिज्जइ न जस्स सप्पुरिसकित्तणावसरे । चागाइगुणगणेणं पढम च्चिय जायए रेहा ॥ १५ ॥ इय चिंतिऊण तेणं परतीरदुल्लभभंडपडहत्थं । पारे पारावारस्स झत्ति पगुणी- 3 कयं पोयं ॥ १६॥ गमणुम्मणं च तं पेच्छिऊण अइविरहकायरत्तेण। अच्चंतसोगविहुराइ सुंदरीए इमं भणिओ ॥ १७॥ हे अजउत्त! अहमवि तुमए सह नूणमागमिस्सामि । पेमपरायत्तमिमं चित्तं न तरामि संठ विउं ॥१८॥ इय भणिएर
१ क 'समुदाएण'।
५
॥४०॥
Page #91
--------------------------------------------------------------------------
________________
-
RRRRRRRRRASACRICA
दढतरपणयभाववक्खित्तचित्तपसरेणं । पडियन्नमिणं नंदेण तयणु जायम्मि पत्यावे॥ १९॥ आरूढाई दोनिवि ताणि
विसिम्मि जाणवत्तम्मि । पत्ताणि य परतीरं खेमेणाणाउलमणाणि ॥२०॥ विणिवद्रियं च भंडं उवजिओ भूरिकणकायसंभारो। पडिभंडं घेत्तूण य इंताण समुहमज्झम्मि ॥२१॥ पुवकयकम्मपरिणइवसेण अच्चंतपवलपवणेण । विलुलिज्जती
नावा खणेण सयसिकरा जाया ॥ २२॥ अह कहवि तहाभवियवयाइ उवलद्धफलगखंडाणि । एकम्मि चेव वेलाउलम्मि लग्गाणि लहु ताणि ॥ २३ ॥ अघडंतघडणसुघडियविहडणवावड विहिस्स जोगेण । जायं परोप्परं दंसणं च गुरुविरहविहराणं॥ २४ ॥ ता हरिसविसायवसुच्छलंतदढमण्णुपुण्णगलसरणी। सहसत्ति सुंदरी नंदकंठमवलंवि दीणा ॥२५॥ रोविउमारद्धा निधिरामनिवडंतनयणसलिलभरा । जलनिहिसंगुवलग्गंवुविंदुनिवहं मुयंति व ॥२६॥ कहकहवि धीरिमं धारिऊण नंदेण जंपियं ताहे। सुयणु। किमेवं सोगं करेसि अचंतकसिणमुही? ॥२७॥ को नाम मयच्छि ! जए जाओ जो जस्स नेव वसणाई। पाउन्भूयाणि न वा जायाणि य जम्ममरणाणि? ॥ २८ ॥ कमलमुहि ! पेच्छ गयणंगणेकचूडामणिस्सवि रविस्स । उदयपयावविणासा पइदियसं चिय वियंभंति ॥ २९ ॥ किं वा न सुयं तुमए जिणिंदवयणम्मि जं सुरिंदावि । पुवसुकयक्खयम्मी दुत्थावत्थं उवलहंति ॥ ३०॥ कम्मवसवत्तिजंतूण सुयणु ! किं एत्तिएवि परितावो । जेसि छायव समं भमडइ दुक्खाण दंदोली ॥ ३१ ॥ इय एवमाइव यणेहिं सुंदर सासिउँ, वसिमुहुत्तं । तीइ समं चिय
चलिओ नंदो तोहाछुहकिलंतो ॥ ३२ ॥ अह सुंदरीइ भणियं पिययम ! एत्तो परिस्समकिलंता । अच्चंततिसाभिहया पयकामवि न तरामि गंतुमहं ॥ ३३॥ नंदेण जंपियं सुयणु ! एत्थ वीसमसु तं खणं एक। जेणाहं तुज्झ कए सलिलं कत्तोवि
Page #92
--------------------------------------------------------------------------
________________
॥४१॥
ORGRESPERORS
सूत्रदाने नंदसुंदरी६ कथागर्भि
तसिद्धाचार्योदाहरणम्.
आणेमि ॥ ३४॥ पडिसुयमणाए ताहे नंदो आसन्नकाणणुसे । सलिलावलोयणत्थं तं मोत्तूणं गओ सहसा ॥ ३५॥ दिडो व कयंतेण व विगिंचिउन्भडमुहेण सीहेण । तिबछुहाभिहएणं अइचवलललंतजीहेणं ॥ ३६॥ तत्तो भयसंभंतो विस्सुमरियअणसणाइकायबो। अदृज्झाणोवगओ निहओ सोऽसरणओ तेण ॥३७॥ उववन्नोयतहिं चिय वणसंडे बाल मरणदोसेण । चुयसम्मत्तसुयहगुणो सो नंदो वानरत्तेण ॥ ३८॥ एत्तो य सुंदरीए परिपालतीइ अइगयं दिवसं । तहवि हुन जाव नंदो समागओ ताव संबुद्धा ॥ ३९॥ णिच्छइयतविणासा धसत्ति सा निवडिया धरणिवट्टे । मुच्छानिमीलियच्छी मयब ठाऊण खणमेगं ॥४०॥ वणकुसुमसुरहिमारुयमणागउवलद्ध चेयणा दीणा । रोविउ मारद्धा निविडदुक्खपम्मुक्कपोकारा ॥४१॥ हा अजउत्त! हा जिणवरिंदपयपउमपूयणासत्त ! हा सद्धम्ममहानिहि! कत्थ गओ देहि पडिवयणं ॥ ४२ ॥ हा पाव दइव! धणसयणगेहनासेवि किं न तुट्ठो सि? । जमणज! अजउत्तोवि निहणमिहि समुवणीओ ॥४३॥ हे ताय! सुयावच्छल! हा हा हे जणणि! निकवडपेम्मे! । दुहजलहिनिवडियं कीस निययधूयं उवेहेह? ॥४४॥ इय सुचिरं विल वित्ता निविडपरिस्समकिलामियसरीरा। करयलनिहित्तवयणा सुतिक्खदुक्खं अणुहवंती ॥४५॥ तुरगपरिवाहणत्थं तत्थोवगएण सिरिउरनिवेण। दिट्ठा कहवि पियंकरनामेणं, चिंतियं च इमं ॥४६॥ सावभट्ठा किमिमा तियसवहू, मयणविरहिया व रई। वणदेवया व विज्जाहराण रमणि व होज त्ति ॥४७॥ विम्हि* यमणेण पुट्ठा सुयणु ! का तं सि किमिह आवससि?। कत्तो य आगया, कीस वहसि संतावमेवं ति ? ॥४८॥ अह
सुंदरीइ दीहुण्हमुकनीसासतरलियगिराए । सोगवसमउलियच्छीइ जंपियं भो महासत्त!॥४९॥ वसणपरंपरनिवत्तणेक
SSSSS
॥४१॥
Page #93
--------------------------------------------------------------------------
________________
पदविहिविहाणवसगाए । मज्झ पउत्तीए अलमिमाइ दुहनिवहहेऊए ॥ ५० ॥ आवइगया वि उत्तमकुलप्पसूयत्तणेण णो Talसाहिस्सइ नियवत्तं विचिंतिऊणं महीवइणा ॥५१॥ अणुणइऊणं मंजुलगिराहिं नीया कहिंपि नियगेहे । काराविया है।
गादीवरोहओ भोयणाइविहिं ॥ ५२ ॥ मणवंछियं च सवं संपाडइ तीइ मेइणीनाहो । अणुराएणं सप्पुरिसवित्तिभावेवि सयावि ॥ ५३॥ सम्माणदाणसप्पणयसंकहारंजियत्ति मुणमाणो । महुरगिराइ नरिंदो एगते सुंदरिं भणइ॥५४॥ मसिमहि सरीरमणनिव्वुईहरं पुवकालवुत्तंतं । मोतूण मए सद्धिं जहिच्छियं भुंज विसयसुहं ॥५५॥ पइदिणसोगोवया सुकुमारा सुयणु ! तुज्झ कायलया। दीवयसिहोवतत्ता मालइमाल व पमिलाइ ॥५६॥मा सुयण ! जुबणं पवणिंदविवं व जणमणाणंदं । सोयविडप्पकडप्पुप्पीडियमुवचिणइ सोहगं ॥ ५७ ॥ अच्चंतसुंदरंपि हु मणोभिरामंपि मुवणदुलहपि । पभद्रं न वा वत्थु सोयंति नो कुसला ॥ ५८॥ ता होउ भूरिभणिएण कुणसु मह पत्थणं तुम सहलं । पत्थावुचियपवित्तीड चेव जुत्तं कुणंति वुहा ॥ ५९॥ अच्चंतकण्णकडुयं अस्सुयपुवं च तीइ सोचेमं । वयभंगभयवसट्टाइ गाढदुक्खाउलमणाए॥ ६० ॥ भणियं भो नरपुंगव ! कुलप्पसूयाण जयपसिद्धाण । नयमग्गदेसगाणं तुम्हारिसपवरपुरिसाणं ॥६॥ अचंतमणुचियं उभयलोगविद्धंसणेकपडुयं च। पररमणिरमणमेयं अवजसपडहो तिहयणेवि ॥६॥ रणा पयंपियंसे कमलवयणि! चिरपुण्णविहवउवणीयं । रयणनिहिमणुसरंतस्स होज किं दूसणं मज्झ? ॥६३॥ तो नरवइनिरुवक्कमनिबंधं मणिय तीइ पडिभणियं । जइ एवं ता नरवर! चिरगहियाभिग्गहो जाय ॥ ६४॥ पुजइ ता पडिवालेसु मज्झ तं केत्तियपि नणु कालं। पच्छा य तुज्झ वंछाणुरूवमहमायरिस्सामि ॥६५॥ एवं सोचा तद्रो भ्र
505045350045515
Page #94
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
ईणि । चित्तविणोयत्थं से दा
नलं ॥ ६६ ॥ अह पुवभणियनंदो वानरभावेण वट्टमाणो सो । गहिओ सूत्रदाने मकडखेडावगेहिं उचिउत्ति ।
पट्टवइ बहुकालाओ सिक्खविओ पइपुरं च दंसेत्ता । ते पुरिसा तं घेत्तुं नंदसुंदरीसमागया तप्पुरे कहवि ॥ ६८
मंदिरं च ते रायमंदिरम्मि गया । पारद्धो य तहिं सो पणच्चिउं सब-X कथागर्मि॥४२॥ जत्तेण ॥ ६९॥ अह नच्चंतेण
सन्निहिनिसन्ना । दिवाणेणं चिरपणयभाववियसंतनयणेण ॥७०॥ कत्थ तसिद्धामए दिटेयं विचिंतयंतेण तेण !
सरिया नाओ सबोवि य पुषवुत्तो॥७१॥ तो परमं निवेयं समुबहतेण चार्योदाचिंतियं तेण । हा हा अणथनिह यु संसारवासस्स ॥ ७२ ॥ जेण तहाविहनिम्मलविवेगजुत्तो वि धम्मरागी वि। हरणम्. अणुसमयसमयसंसियविहियाणुढाणक, । वि ॥७३ ॥ तह बालमरणवसओ विसमदसं एरिसं समणुपत्तो । तिरियत्ते वटुंतो य संपयं किं करेमि अहं ? ॥ ७४॥ अहवा किमणेण विचिंतिएण इय अवसराणुरूवंपि। पकरेमि धम्मकम्म पजत्तं जीवियवेण ॥ ७५ ॥ इय सो परिभातो सुढिओत्ति मुणित्तु तेहिं पुरिसेहिं । नीओ सट्ठाणम्मी तो तेणं अणसणं
गहियं ॥ ७६ ॥ पंचपरमेट्ठिमंतं अणुसमरंतो य सुद्धभावेण । मरिऊणं उववन्नो दिवो देवो महिड्डीओ ॥७७॥ तक्खणर मेव पउत्तो ओही अवलोइया सिरिपुरम्मि । अविचलियसालिसीलालंकारा सुंदरी तेण ॥ ७८ ॥ सीलामलत्तगुणरंजिएण
अप्पा पयासिओ तीसे । कहिओ य वइयरो पुवजम्मविसओ नरवइस्स ॥ ७९ ॥ परिचिंतियं च रण्णा जइ जिणधम्मप्पभावओ एवं । पसुणोवि होति देवा ता किं अम्हारिसा पुरिसा ॥८॥ धम्मत्थकामसाहणसज्जा मज्जायवज्जिया हो। ॥४२॥ व विबुहजणनिंदणिज्जे विसयसुहे गाढमणुरत्ता ॥ ८१ ॥ पविसंति दुग्गईसु?, ताऽवसरो एस धम्मकरणस्स । दूरं विरत्त
Page #95
--------------------------------------------------------------------------
________________
जरअर
ॐॐॐॐॐ
चित्तण तेण देवो इमं भणिओ॥८२॥ किं कायवमओ मे? एक्को च्चिय जिणुवइट्टओ धम्मो। संजायपच्चएणं सत्तणुरूवं पवनो तो ॥ ८३ ॥ भणिया देवेणं सा अह सुंदरि! केरिसं तुम काही? सबंधयारपडिबंधकारए उग्गए सूरे ॥ ८४ ॥ किं | दीवेण पओयणमओ तुम चिय ममं पमाणं ति । इय निच्छियतच्चित्तो देवो सावत्थिनयरीए ॥ ८५॥ तकालमुणिपहाणा सिद्धायरिया गुरू पविहरंति । तेसिं सीलपरिक्खणनिमित्तमह कवडदिक्खाए ॥८६॥ दिक्खित्ता नेइ तयं तेसि समी तहाविहअकाले । एगागिणिं च सामइयसुत्तआलावगनिमित्तं ॥ ८७॥ भणिओ य तीइ सूरी वंदिय भालयलमेलियफराए । भयवं! रोगवसाओ सामइयसुयं वियलियं मे ॥८८॥ होउं दयावरा मे देहालावगमिमं खणं एगं । गुरुणा दिन्नुवओगेण चिंतियं नोचिओ समओ॥ ८९॥ एगागिणी जमेसा तहा अकाले महंतओ अविही। तो कह सामइयसुयस्स देमि आलावगमिमीए? ॥९०॥ पडिसिद्धा सा तेणं अजे! नेवोचियं तुहं एयं । दावियकोववियारा सहसत्ति अदंसणीहया ॥९१॥ विहिपक्खबद्धलक्खं निउणं जाणित्तु सूरिमह देवो। अइभत्तीए संतोसमुवगओ तम्मि सरिम्मि ॥ ९२॥ तो नियरूवं दंसिय वंदिय विणएण धरणिनिहियसिरो। कहिओ सर्व नियपुबजम्मवुत्तंतमप्पेइ ॥१३॥ तं सुंदर गुरूणं, तेवि तहाविहपवित्तिणीइ तओ। सामन्नसमासन्नं काउंसा सग्गमणुपत्ता ॥ ९४॥णाओ इमो वइयरो लोएणं अविहिणा न सुयदाणं । गुरुणा कयं ति अबो समुज्जला जिणमए नीई ।। ९५॥ संपत्तदोहिबीओ कोई अन्नो पवन्नसम्मत्तो। देसेणं सबेण य चरणस्साराहओ जाओ॥ ९६॥ एवं अन्नेणवि सुयहरेण सइ अप्पणो परेसिं च । बाढमणुग्गहमइणा पयट्टियवं विहिपरेण ॥ ९७ ॥ इति ॥
5*5555RSSIRSASRSS
नाइ ॥ ९५ ॥ संपत्तदोसि
र णस्साराहओ जाओ
3.प.म.८
15/च । बाढमणुग्गहमइणा
प
Page #96
--------------------------------------------------------------------------
________________
श्रीउपदे
Roc
शपद
॥४३॥
RECENT
सूत्रदाने नंदसुंदरीकथागर्भितसिद्धाचार्योदाहरणम्.
अवाक्षरार्थः-'चंपाधणसुंदरि'त्ति चंपानगर्या धनो नाम श्रेष्ठी अभूत् , तस्य सुन्दरी तनया। 'तामलित्तिवसुनंद'त्ति | ताम्रलिप्त्यां पूर्वपारावारतीरवर्तिन्यां पुरि वसुश्रेष्ठी, तस्य च नन्दो नन्दनः समुत्पन्नः। 'सडसंबंधोत्ति तौ द्वावपि श्रेष्ठिनौ श्राद्धौ श्रावकाविति। संबन्धः स्वापत्यवैवाह्यलक्षणः कृतस्ताभ्याम् । ततः 'सुंदरिनंदे पीई' इति नन्दसुन्दयोःपरस्पर प्रीतिः प्रकर्षवती संपन्ना । समये क्वापि प्रस्तावे परतीरं जलधिपरकूलं नन्दः ससुन्दरीको ययौ । तदन्वागमने प्रत्यावर्त्तने परतीरात् ॥ ३०॥ यानस्य प्रवहणस्य विपत्तिर्विनाशः संपन्नस्ततः फलकं काष्ठशकलमासाद्य तीरे एकस्मिन्नेव वेलाकूले द्वे अप्युत्तीर्णे । तत उदकार्थी परिक्राम्यन्नन्दः सिंहेन हतः सन् वानरः संजातः। इतश्च, श्रीपुरराजेन सुन्दर्या ग्रहो ग्रहणं कृतम् । रागश्चाभिष्वङ्गस्तस्यामेव तस्य जातः । 'निच्छकहधरणा' इति प्रार्थिता च सा तेन सविकारं, परं तया न इच्छाअभिलाषरूपा दर्शिता, तदनु तस्यास्ताभिस्ताभिः कथाभिविनोदहेतुभिर्धरणं कालयापनं प्रारब्धं भूभुजा ॥ ३१ ॥ 'चित्तविणोए' इति चित्तविनोदमात्रे च तस्य संपन्ने अन्यदा 'वानरनट्टम्मित्ति वानरेण नन्दजीवेन नृत्ये प्रारब्धे | सति 'जातिसरण'त्ति जातिस्मरणमासादितम् । तदनु संवरणमनशनं विहितं तेन। 'देव'त्ति देवस्तदनन्तरमभूद्वानरजीवः।
परीक्षा कृता तेन सुन्दरीशीलस्य । ततोऽथ निजरूपमादर्शितम् । 'कहण'त्ति कथनं च समग्रस्यापि प्राच्यवृत्तान्तस्य । भारण्णो उ संबोहि'त्ति राज्ञः पुनः संबोधिः सम्यग्बोधः प्रादुर्भूतः॥ ३२॥ ततः श्रावस्त्यां नगर्या 'सिद्धगुरू' इति सिद्धा
भिधानसूरीणां 'विउबदिक्खा' इति वैक्रियरूपेण विहितदीक्षा सुन्दरीं विधाय 'परिच्छत्ति परीक्षा 'सामइए आलावगनिमित्ते' द इति सामायिकालापकनिमित्तं विहिता देवेन। 'अदाण'त्ति सामायिकालापकस्याप्रदाने कृते सति गुरुणा, 'कोवेयरा' इति |
प्रवहणस्य विपत्तिर्विनाशापरलं नन्दः ससुन्दरीको ययाति नन्दसुन्दर्योः परस्परं
॥४३॥
Page #97
--------------------------------------------------------------------------
________________
कोपेतरी देवे' इति देवेन विहितौ वहिवृत्त्या कोपः अंतर्वृत्त्या च संतोपः कृत इत्यर्थः ॥ ३३ ॥ ततो ज्ञातवृत्तान्तेन लोकन प्रशंसा कृता-यथा, सर्वज्ञशासनमीदृशं सुदृष्टं निपुणप्रज्ञापकनिरूपितं इत्यनेनोल्लेखेन । ततो 'बोहिवीयाराहजति बोधिः पारगतगदितधर्मप्राप्तिः केपांचिजीवानां समभूत् , अन्येषां च बीजस्य सम्यग्दर्शनादिगुणकलापकल्पपादसपमुलकल्पस्य देवगुरुधर्मगोचरकुशलमनोवाकायप्रवृत्तिलक्षणस्याराधनं सेवनं समपद्यत । एवं प्रस्तुतसूत्रप्रदानवत् सर्वत्र 13) प्रवज्यादानादौ सूत्रानुसारादेव मतिमतां च वर्त्तनं विज्ञेयमिति ॥ ३४ ॥
है अथ सूत्रानुसारप्रवृत्तिमधिकृत्याह;IP आसन्नसिद्धियाणं लिंगं सुत्ताणुसारओ चेव । उचियत्तणे पवित्ती सवत्थ जिणम्मि बहुमाणा ॥३५॥ | आसन्ना तद्भवादिभावित्वेन समीपोपस्थायिनी सिद्धिर्मुक्तिर्येषां ते तथा तेषां भव्यविशेषाणां लिङ्गं चिह्न व्यञ्जकमि-2 त्यर्थः । धूम इव गिरिकुहरादिवर्त्तिनो वह्नः। कासावित्याह-सूत्रानुसारादेवागमार्थानुवृत्तेरेव उचितत्वेन तत्तद्रव्यक्षे-8 त्रकालभावानुरूपेण या प्रवृत्तिः स्वकुटुम्बचिन्तनरूपा द्रव्यस्तवभावस्तवरूपा च। कुत एतदेवमित्याह:-सर्वत्र कृत्ये इत्थं प्रवृत्ती धार्मिकस्य जिने भगवति सर्वत्रौचित्यात् प्रतिपादयितरि बहुमानाद् गौरवात्। स हि सूत्रासुसारेण प्रवर्त्तमानो "भगवतेदमिदमित्थमित्थं चोक्तम्" इति नित्यं मनसाऽनुस्मरन भगवन्तमेव वह मन्यते । संजातभगवद्रहमानश्च पमानविलम्बितमेव भगवद्भावभाक संपद्यते । यथोकम्:-अक्खयभावे मिलिओ भावो तब्भावसाहगो नियमान ह तवं रसविद्धं पुणोवि तंवत्तणमुवेइ॥१॥" इति सर्वत्रौचित्यप्रवृत्तिरासन्नसिद्धेीवस्य लिङ्गमुक्तमिति ॥ ३५॥
AUGHOROSALISESSORSHORROR
Page #98
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ ४४ ॥
एतद्विपर्यये दोषमाहः
आयपरपरिच्चाओ आणाकोवेण इहरहा णियमा । एवं विचिंतियवं सम्मं अइणिउणबुद्धीए ॥ ३६ ॥ आत्मपरपरित्यागः आत्मनः स्वस्य परेषां चानुगृहीतुमिष्टानां देहिनां परित्यागः दुर्गतिगर्त्तान्तर्गतानां प्रोज्झनं कृतं भवति आज्ञाकोपेन भगवद्वचनवितथासेवनरूपेण, इतरथा सूत्रानुसारप्रवृत्तिरूपप्रकारपरिहारेण प्रवृत्तौ सत्यां नियमा दवश्यंभावेन । यथोक्तम् ; - " इहलोयम्मि अकित्ती परलोए दुग्गई धुवा तेसिं । आणं विणा जिणाणं जे ववहारं ववहरंति ॥ १ ॥” यत एवं तत एवमुक्तप्रकारेण विचिन्तयितव्यं विमर्शनीयं सम्यग् यथावद् अतिनिपुणबुद्ध्या कुशाग्रादपि तीक्ष्णतरया प्रज्ञया, अनिपुणवुद्धिभिर्विचिन्तितस्याप्यर्थस्य व्यभिचारसंभवात् ॥ ३६ ॥
अत एवाहः
बुद्धा एवं तत्तं बुज्झति, ण उण सवेवि । ता तीइ भेयणाए वोच्छं तव्वुडिउत्ति ॥ ३७ ॥
बुद्धियुता अतिनिपुणोहापोहरूपप्रज्ञासमन्विताः । खलुरवधारणे । ततो वुद्धियुता एव एवमुक्तरूपेण तत्त्वं सूत्रानुसारेण प्रवृत्तिरासन्नसिद्धिकजीवानां लक्षणमित्येवंरूपं बुध्यन्ते । व्यवच्छेद्यमाह - न पुनः सर्वेऽपि बुद्धिविकला अपीति भावः, बहुबुद्धिबोध्यस्यार्थस्य सामान्यबुद्धिभिः कृतप्रयत्नशतैरपि वोद्धुमपार्यमाणत्वात् । तदुक्तम् ; - " महतां न बुद्धि१ क 'परलोय दुग्गई' ।
आसन्न सि द्धिजीव
स्यौचित्यानौचित्यप्रवृत्तौ गुण
दोषौ तत्त्व
बोधे निपु
बुद्धिरा
यिकी -
॥ ४४ ॥
Page #99
--------------------------------------------------------------------------
________________
विभवः कृतप्रयलेरपीतरैर्लभ्यः । यत्त्रशतैरपि ताडय यदि सूची भवति पाराची ॥ १ ॥” यत एवं तत्तस्मात्तस्या बुद्धेभेदज्ञातानि भेदानोत्पत्तिक्यादीन्, ज्ञातानि च रोहकादिदृष्टान्तान् वक्ष्ये भणिष्यामि । किमर्थमित्याह - ' तच्वुड्डिहेड' त्ति तद्वृद्धिहेतोर्बुद्धिप्रकर्षनिमित्तम् । इतिर्वाक्यपरिसमाप्त्यर्थः । वुद्धिप्रकर्षयोग्या हि पुरुषा बुद्धेर्भेदांस्तज्ज्ञातानि च धीमत्पुरुपाभ्यर्ण सम्यक् समाकर्णयन्तो निश्चयेन तथाविधवुद्धिधननिधानभूताः संपद्यन्ते । यदवाचिः - " विमलस्पष्टात्मानः | सांगत्यात् परगुणानुपाददते । उपनिहितपद्मरागः स्फटिकोऽरुणिमानमातनुते ॥ १ ॥ ॥ ३७ ॥
यथोद्देशं निर्देश इति न्यायात् बुद्धिभेदानाह;
| उप्पत्तिय वेणइया कम्मय तह पारिणामिया चेव । बुद्धी चउविहा खलु निदिट्ठा समयकेऊहिं ॥३८॥
उत्पत्तिः प्रयोजनं कारणं यस्याः सा औत्पत्तिकी । आहः- क्षयोपशमः प्रयोजनमस्याः, सत्यम्, किन्तु स खल्वन्तरगत्वात् सर्ववुद्धिसाधारण इति न विवक्ष्यते । न चान्यच्छास्त्रकर्मादिकमपेक्ष्यत उत्पत्तिं विहाय । यदत्र 'उत्पत्तिगी 'ति निर्देष्टव्ये 'उत्पत्तिय' इति निर्देशः स प्राकृतत्वात् । एवमन्यत्राप्यन्यथानिर्देशे हेतुर्वाच्यः (१) 'वेणइया' इति विनयो गुरुशुश्रूपा, स च कारणमस्यास्तत्प्रधाना वा वैनयिकी (२) 'कम्मय'त्ति इह कर्मशब्देन शिल्पमपि गृह्यते । तत्र अनाचार्य कं कर्म, साचार्यकं शिल्पम्, कादाचित्कं वा कर्म, शिल्पं नित्यव्यापारः । ततः कर्मणो जाता कर्मजा ( ३ ) तथाशब्दः समुच्चये 'पारिणामिया' इति परि समन्ताद् नमनं परिणामः सुदीर्घकालं पूर्वापरार्थावलोकनादिजन्य आत्मधर्म इत्यर्थः,
Page #100
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ ४५ ॥
स कारणमस्यास्तत्प्रधाना वा पारिणामिकी (४) चैवशब्दस्तथाशब्दवत्, बुध्यतेऽनयेति बुद्धिर्मतिः सा चतुर्विधैव खलुशब्दस्य निर्धारणार्थत्वात् । निर्दिष्टोक्ता समयकेतुभिः सिद्धान्तप्रासादचिह्नभूतैस्तीर्थ करगणधरादिभिरित्यर्थः ॥ ३८ ॥ I औत्पत्तिक्या लक्षणं प्रतिपादयन्नाहःपुवमदिट्ठमसुयमवेइयतक्खणविसुद्धगहियत्था । अवाहयफलजोगी बुद्धी उत्पत्तिया नाम ॥ ३९ ॥ 'पु' इत्यादि पूर्व बुद्ध्युत्पादात् प्राग् अदृष्टः स्वयमनवलोकितः, 'मसुय' इति मकारस्यालाक्षणिकत्वादश्रुतोऽन्यतोऽपि नाकर्णितः, 'मवेइय'त्ति अत्रापि मकारः प्राग्वत्, ततोऽवेदितो मनसाऽप्यनालोचितः, तस्मिन्नेव क्षणे विशुद्धो यथावस्थितो गृहीतोऽवधारितोऽर्थोऽभिप्रेतः पदार्थों यया सा तथाऽदृष्टाश्रुतावेदिततत्क्षणविशुद्धगृहीतार्था । 'अवाहयफलजोगी' इति इहैकान्तिकमिहपरलोकाविरुद्धं फलान्तरावाधितं वाडव्याहतमुच्यते, फलं प्रयोजनं अव्याहतं च तत् फलं च अव्याहतफलं योगोऽस्या अस्तीति योगिनी, अव्याहतफलेन योगिनी; योगिणीति पाठे प्राप्ते योगीति निर्देशः प्राकृतत्वात् । अन्ये तु 'अबाहयफलजोगा' इति पठन्ति - अव्याहत फलेन योगो यस्याः साऽव्याहतफलयोगा बुद्धिः औत्पत्तिकी नाम औत्पत्तिक्यभिधाना बोद्धव्या ॥ ३९ ॥
सांप्रतमेतज्ज्ञातान्याहः—
भरहसिलपणियरुक्खे खड्डगपडसरडकायउच्चारे । गयघयणगोलखंभे खुड्डगमग्गित्थिपइपुत्ते ॥ ४० ॥
बुद्धिचतुष्टये प्रथमबुद्धिलक्षणम्.
॥ ४५ ॥
Page #101
--------------------------------------------------------------------------
________________
द्वारगाथा | अस्यां सप्तदशोदाहरणानि तद्यथा- 'भरहसिल 'त्ति भरतशिला ( १ ) 'पणिय'त्ति पणितं (२), वृक्षः (३), 'खड्ग'त्ति मुद्रारलं ( ४ ), 'पडसरडकायउच्चारे' इति पटः ( ५ ), सरडः ( ६ ), काकः ( ७ ), उच्चारः ( ८ ), 'गयघयणगोलखंभे ' इति गजः ( ९ ), 'घयण'त्ति भाण्डः ( १० ), गोल: ( ११ ), स्तम्भ : (१२), 'खुड्डगमग्गित्थिपत्ते' इति - | छकः (१३), मार्गः (१४), स्त्री ( १५ ), द्वौ पती (१६), पुत्रः ( १७ ) इति एतानि सप्तदश पदानि । तत्र ज्ञातसूचामात्रफलान्येवेति न सूक्ष्मेक्षिका कार्या ॥ ४० ॥
तत्राद्यज्ञातसंग्रह गाथा -
| भरहसिल मिंढ कुक्कुड तिल वालुग हत्थि अगड वणसंडे । पायस अइया पत्ते खाडहिला पंच पियरो य ।
'भरह सिल' इत्यादि भरतो नटस्तद्वृत्तान्तगता शिला भरतशिला १, मेंढो मेषः २, कुक्कुटस्ताम्रचूडः ३, 'तिल'त्ति तिलाः ४, 'वालुग'त्ति वालुकायाः संवन्धिनी वरत्रा ५, हस्ती, ६, 'अगड'त्ति अवढं कूपः ७, वनखण्डः ८, पायसं ९, 'अइया' इति अजिकाया छगलिकायाः पुरीपगोलिका १०, 'पत्ते' इति पिप्पलपत्रं ११, 'खाडहिल 'त्ति खिलहडिका १२, पञ्च पितरश्च तव राजन् पच जनकाः १३ ॥ इयं च संग्रहगाथा स्वयमेव सूत्रकृता व्याख्यास्यत इति न विस्तार्यते ॥ ४१ ॥ तथा, -
| महुसित्थमुद्दियंके णाणए भिक्खुचेडगनिहाणे । सिक्खा य अत्थसत्थे इच्छा यमहं सय सहस्से ॥४२॥
Page #102
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ ४६ ॥
ऊऊ
'महुसित्य'त्ति मधुसिक्थकं मदनं १, मुद्रिका २, अंकश्च ३, ज्ञानकं व्यवहारार्हरूपकलक्षणं ४, 'भिक्खुचेडगनिहाणे' इति भिक्षुः ५, चेटकनिधानं ६, शिक्षा च ७, अर्थः ८, शस्त्रं ९, 'इच्छा य महं'ति इच्छा च मम १०, शतसहस्रं ११ एतान्यपि स्वयमेव सूत्रकृता व्याख्यास्यन्ते । एवं चाद्यसंग्रहगाथायाः संबन्धीनि सप्तदश एतानि चैकादश मीलितानि अष्टाविंशतिर्मूलज्ञातानि औत्सत्तिक्यां बुद्धाविति ॥ १ ॥ ४२ ॥
अथ वैनयिकीस्वरूपमाहः -
भरनित्थरणसमत्था तिवग्ग सुत्तत्थगहियपेयाला । उभओलोगफलवई विणयसमुत्था हवइ बुद्धी ४३
इहातिगुरुकार्य दुर्निर्वहत्वाद् भर इव भरस्तस्य निस्तरणे पारप्रापणे समर्था भरनिस्तरणसमर्धा, त्रयो वर्गास्त्रिवर्ग लोकरूढेर्धर्मार्थकामास्तदर्जन परोपायप्रतिपादनमेव सूत्रं तदन्वाख्यानं तदर्थः पेयालो विचारः सार इत्येकोऽर्थः, ततस्त्रिवर्गसूत्रार्थयोर्गृहीतं पेयालं यया सा त्रिवर्गसूत्रार्थगृहीतपेयाला, 'उभओलोगफलवइ' त्ति उभय लोकफलवती ऐहिकामुष्मिकफलप्राप्तिप्रगुणा, विनयसमुत्था विनयोद्भवा वैनयिकी इत्यर्थः भवति बुद्धिः ॥ ४३ ॥
अथैतज्ज्ञातानिः
णिमित्ते अत्थसत्थे य लेहे गणिए य कूव आसे य । गद्दभलक्खणगंठी अगए गणिया य रहिए य ४४ सीआसाडी दीहं च तणं अवसव्वयं च कुंचस्स । निवोदए य गोणे घोडगपडणं च रुक्खाओ ॥४५॥
औत्पत्तिक्यां ज्ञाता
नां संग्रहः
वैनयिकी -
स्वरूपंच.
॥ ४६ ॥
Page #103
--------------------------------------------------------------------------
________________
निमित्तं १, अर्धशास्त्रं च २, 'लेहे' इति लेखनं ३, गणितं च ४, कूपः ५, अश्वश्व ६, गर्दभः ७, लक्षणं ८, ग्रन्थिः ९, अगदः १०, गणिका च रथिकश्चेति ११ ॥ ४४ ॥ शीतसाठी दीर्घं च तृणं, अपसव्यकं च क्रौञ्चस्य इत्येकमेव १२, नीत्रोदकं च १३, गौः घोटक: पतनं च वृक्षादित्येकमेव १४ । एवं वैनयिक्यां सर्वाग्रेण चतुर्दश ज्ञातानि । एतान्यपि स्वयमेव शास्त्रकृता व्याख्यास्यन्त इति नेह प्रयत्नः ॥ २ ॥ ४५ ॥
अथ कर्मजायाः स्वरूपमाह; -
उवओगट्टिसारा कम्मपसंगपरिघोलणविसाला । साहुकारफलवई कम्मसमुत्था हवइ बुद्धी ॥ ४६ ॥
उपयोजनमुपयोगो विवक्षितकर्मणि मनसोऽभिनिवेशः, सारस्तस्यैव कर्मणः परमार्थः, उपयोगेन दृष्टः सारो यया सा उपयोगद्दष्टसारा अभिनिवेशोपलब्ध कर्म सामर्थ्येत्यर्थः कर्मणि प्रसङ्गोऽभ्यासः, परिघोलनं विचारः, आभ्यां विशाला | कर्मप्रसङ्गपरिघोलन विशाला अभ्यासविचार विस्तीर्णा इति यावत् । साधुकृतं सुष्ठु कृतमिति विद्वद्भ्यः प्रशंसा साधुकारस्तेन फलवतीति समासः साधुकारेण वा शेषमपि फलं यस्याः सा तथा । कर्मसमुत्था कर्मजा भवति बुद्धिः ॥ ४६ ॥ अर्थतज्ज्ञातानि;
| हेरपिणए करिस कोलियडोवे य मुत्तिव्यपवए । तुण्णायवढई पूइए य घडचित्तकारे य ॥ ४७ ॥ हैरण्यिकः सौवर्णिकः १, कर्पकः कृषीवलः २, 'कोलिय'त्ति कोलिकस्तन्तुवायः ३, 'डोवे य'त्ति दवकरच परिवेषक
Page #104
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ ४७ ॥
इत्यर्थः ४, 'मुत्ति'त्ति मौक्तिकप्रोता ५, 'घय'त्ति घृतप्रक्षेपकः ६, लवकः ७, 'तुन्नाय'त्ति तुन्नवायः तुन्नं त्रुटितं वयति सीव्यति यः स तथा ८, वर्द्धकिः ९, 'पूइए य' इति पूतिकः कान्दविकः १०, 'घडचित्तगारे य' त्ति घटकारः कुम्भकारः ११, चित्रकारश्चित्रकर्मविधाता १२ । एवं द्वादश दृष्टान्ताः कर्मजायां मतौ । एतानपि स्वयं सूत्रकृद्भणिष्यतीति नेह कृतो विस्तरः ॥ ३ ॥ ४७ ॥
अथ पारिणामिकीस्वरूपमाहः— अणुमाणहेउदिट्टंतसाहिया वयविवक्कपरिणामा । हियनिस्सेसफलवई बुद्धी परिणामिया णाम ॥ ४८ ॥ अनुमानहेतुदृष्टान्तैः साध्यमर्थं साधयतीत्यनुमानहेतुदृष्टान्तसाधिका इह लिङ्गिज्ञानमनुमानं स्वार्थमित्यर्थः । तत्प्रतिपादकं वचो हेतुः परार्थमित्यर्थः । अथवा ज्ञापकमनुमानं, कारको हेतुः, साध्यव्याप्तिप्रदर्शनविषयो दृष्टान्तः । अनुमानग्रहणादेवास्य गतत्वाद् व्यर्थमुपादानमिति चेत्, न, अनुमानस्य तत्त्वतोऽन्यथानुपपन्नत्वलक्षणैकरूपत्वान्न गतार्थत्वं दृष्टान्तस्य । कालकृतो देहावस्थाविशेषो वय इत्युच्यते, ततस्तेन विपक्कः पुष्टिमानीतः परिणामोऽवस्थाविशेषो यस्याः सा वयोविपक्कपरिणामा । तथा 'हियनिस्सेसफलवई' इति हितमभ्युदयस्तत्कारणं वा पुण्यं, निःश्रेयसो मोक्षस्तन्निबन्धनं वा सम्यग्दर्शनादि, ततस्ताभ्यां फलवती बुद्धिः पारिणामिकी नाम ॥ ४८ ॥
अथैतज्ज्ञातानि गाथात्रयेणाहः
| अभए सेट्ठिकुमारे देवी उदिओदए हवइ राया । साहू य णंदिसेणे धणदत्ते सावग अमचे ॥ ४९॥
कर्मजायां
दृष्टान्ताभिधाना
| पारिणामिनिकीस्वरूपंच.
॥ ४७ ॥
Page #105
--------------------------------------------------------------------------
________________
1 खमए अमच्चपुत्ते चाणके चेव थूलभदे य । नासिकसुंदरीणंद वइर परिणामिया बुद्धी ॥ ५० ॥ 181 'अभए' इति अभयकुमारः १, 'सिढि'त्ति काष्ठश्रेष्ठी २,'कुमार' इति क्षुल्लककुमारः ३, देवी पुष्पवत्यभिधाना ४, उदि
तोदयो भवति राजा ५, साधुश्च नन्दिषेणः श्रेणिकपुत्रः ६, धनदत्तः सुंसुमापिता ७, श्रावकः ८, अमात्यः ९॥४९॥ शमकः १०, अमात्यपुत्रः ११, चाणक्यश्चैव १२, स्थूलभद्रश्च १३, 'नासिक्कसुंदरीनंद'त्ति नासिक्यनाम्नि नगरे सुंदरी
नन्दो वणिक १४, वइर इति वैरस्वामी १५, पारिणामिकी बुद्धिरित्यनेन वाक्येनात्र पारिणामिकीबुद्धियुक्ता ब्राह्मणी दादेवदत्ता च गणिका गृह्यते १६ ॥५०॥
चलणाहण आमंडे मणी य सप्पे य खग्ग थूभिंदे । परिणामियबुद्धीए एमाई होंतुदाहरणा ॥५१॥ PI चरणाहननं १७, 'आमंड' इति कृत्रिमामलकं १८, मणिश्च १९, सर्पश्च २०, 'खग्ग'त्ति खड्गः २१, स्तूपेन्द्रः २२ ।
पारिणामिक्यां बुद्धौ ‘एवमाइय'त्ति एवमादीनि भवन्त्युदाहरणानि । एवं च पारिणामिक्यां बुद्धौ सूत्रोपात्तानि द्वाविंशतिर्जातानि । एतान्यपि स्वयमेव सूत्रकृता भणिष्यन्त इति नेहाश्रितो विस्तरः॥५१॥ | सांप्रतमुद्दिष्टज्ञातानां स्वरूपं विभणिपुरादावेव भरहसिलेतिज्ञातसंग्रहगाथां भरहसिलमेंढकुक्कुडेत्यादिकामष्टाविंशतिगाथाभिाचष्टे:उज्जेणिसिलागामे छोयर रोहण्णमाउवसणम्मि । पितिकोवेतरगोहे छायाकहणेणमब्भुदओ ॥ ५२॥
PA
Page #106
--------------------------------------------------------------------------
________________
शपदे
॥४८॥
मालवमंडलमंडणभूया नयरी समुद्धरधणोहा । नामेणं उजेणी समत्थि वित्थिण्णसुरभवणा ॥१॥ तत्थ रिउपक्स- औत्पत्तिविक्खोहकारओ सइ गुणी सुदढपणओ। आसी जियसनुनामा नरनाहो नयगुणसणाहो ॥२॥ सो भुंजइ निरवजंक्यां 'भरके नियरजं चोजकारगं भुवणे। धम्मत्थकामपुरिसत्वसुंदराराहणपहाणो ॥३॥ नाडयनट्टकहाणयगीयाइसु कोसलं परं तशिला'
पत्तो। कोऊहलतरलमणो सविज्जजणजोग्गकज्जेसु ॥४॥ अह उज्जेणिसमीवे अत्थि सिलासंगओ सिलागामो । गुणनिष्फा- प्रभृति ज्ञाइयनामो गामो भरहो य तत्थ नडो॥५॥ सो नाडयविज्जाए लद्धपसंसो पहू य तग्गामे । णामेण रोहओ सोहओ य% तानारोहगामस्स तस्स सुओ॥६॥ अह अन्नया कयाइवि रोहयमाया मया, तओ भरहो। अण्णं तज्जणणिं संठवेइ घरकजकर- कनिदर्शनणकए ॥७॥ बालो य रोहओ सा य तस्स हीलापरायणा हवइ । उप्पत्तियबुद्धिसमन्निएण तो तेण सा भणिया ॥८॥ गर्भितसप्रअम्मो! ममं न वद्दसि जं सम्म, सुंदरं न त होही । तह काहमहं एत्तो जह तं पाएसु मे पडसि ॥९॥ एवं वच्चइ कालो 9 पञ्चविवअहण्णया ससिपयासधवलाए । रयणीइ जणगसहिओ पासुत्तो एगसिजाए ॥ १०॥ तो रयणिमज्झभागे उद्वित्ता उन्भ
रणम्. 5 एण होऊणं । दट्टण नियं छायं काउं परपुरिससंकप्पं ॥११॥ उच्चसरेणं जणओ उहाविय भासिओ जहा ताय । ६ पेक्खसु परपुरिसो एस जाइ सहसुट्टिओ कोइ ॥ १२॥ जाव स निद्दामोक्खं काऊणं लोयणेहिं जोएइ । ताव न दिट्ठो
पुट्ठो य वच्छा! सो कत्थ परपुरिसो? ॥ १३ ॥ भणिओ तेण इमेणं दिसाविभागेण तुरियतुरियं सो। गच्छंतो मे दिट्टो है 8 मा मण्णसु अण्णहा तायः ॥ १४॥ परिकलिय नहसीलं महिलं सिढिलायरो तओ तीए। भरहो सम्भावपयंपणाइर-ॐ॥४८॥ हिओ तओ जाओ ॥१५॥ पच्छायावपरिगया सा भासइ कुणसु वच्छ! मा एवं । सो भणइ न मम लट्ठ वट्टसि, साल
Page #107
--------------------------------------------------------------------------
________________
बेइ वहिस्सं ॥१६॥ तह कुणसु जहा एसो तुह जणओ मज्झ आयरं कुणइ । पडिवन्नमिमं रोहण सावि तह वहिउँ लग्गा ॥ १७ ॥ तह चेव रयणिमज्झे कयावि सुत्तुढिओ भणइ जणगं । सो एस एस पुरिसो कहिंति पुट्ठो य पिउणावि
॥ १८ ॥ तो निययं चिय छायं दंसित्ता भणइ पेच्छह इमं ति । स विलक्खमणो जाओ पुच्छइ किं एरिसो सोवि? P॥१९॥ आमंति तेण भणिए अवो वालाण केरिसुल्लावा । इय चिंतिऊण भरहो घणराओ तीइ संजाओ॥२०॥ तो विसपयाणभीओ पिउणा सह रोहओ सया जिमइ । अह उज्जेणिमगओ कयाइ जणएण सद्धिं सो ॥ २१॥ दिट्ठा न
यरी तियचच्चराइदेसोवसोहिया सवा । दिवसावसाणसमए गामाभिमुहं पडिनियत्ता ॥ २२॥ सिप्पानईइ पत्ता वालुहायपुलिणम्मि तो सुयं ठविउं । पम्हुट्टगहणहेउं पुणोवि नयरिं गओ जणओ ॥ २३ ॥ तो रोहेण अइनिउणवुद्धिणा
तम्मि वालुयापुलिणे । तियचच्चराइकलिया लिहिया नयरी सपायारा ॥ २४ ॥ अह जियसत्तू राया नयरीवाहिं गओ पडिनियत्तो। पंसुभएणेगागी तुरयारूढो तहिं देसे ॥ २५ ॥ जावेइ तुरियवेगो भणिओ ता रोहगेण मा वच्च । पुरओ किं न नियच्छसि रायउलं तुंगपासायं ॥२६॥ कत्तो रायउलं इह जा भणइ नराहिवो तओ जाओ। सउणो अइभूरिगुणो सवियको तो निवो जाओ ॥ २७ ॥ तो रोहएण नयरी सवित्थरं तं च राउलं कहियं । तुभं क |णिओ रन्ना, तओ भणइ ॥ २८॥ इत्थेव सिलागामे भरहस्स सुओ वसामि कज्जेण । पिउणा सद्धिं इह आगओम्हि, संपइ तहिं जामि ॥ २९॥ रण्णो पंच सयाई मंती एगणगाई अह संति । जो चूडामणिसरिसो तेर्सि तं मग्गए एकं॥३०॥|| तत्तो सणमेत्ताओ काओ कज्जाई आगओ भरहो। तेण समं संपत्तो स रोहओ निययगामम्मि ॥ ३१॥ आरद्धं नरव
उ.प.म.९
Page #108
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे ॥ ४९ ॥
इणा बुद्धीइ परिक्खणं तओ तस्स । भणिओ गामो वाहिं सिला विसालत्थि जा तीए ॥ ३२ ॥ मंडियपरिसरदेसं मंडमुद्दंडथंभपव्भारं । कुणहत्ति एव भणिए गामो सो आउलीहूओ ॥ ३३ ॥ पडिया भोयणवेला स रोहगो नो जिमेइ पियरहिओ। मा मे विससंजोगं विराहिया दाहिही जणणी ॥ ३४ ॥ अह सो पसण्णवयणो उस्सूरसमागयं भणइ पियरं । मज्झं महलवेला छुहापिवासापरद्धस्स ॥ ३५ ॥ सुहिओ सि पुत्त ! अइदारुणेत्थ आणा समागया रण्णो । तो तीए वाउलमाणुसाण संजायमुस्सूरं ॥ ३६ ॥ सुणियाए आणाए लद्धरहस्सेण तेण संलत्तं । भुंजह ताव जहिच्छं पच्छा जुत्तं करिस्सामि ॥ ३७ ॥ भुत्तत्तरेण भणिओ सो गामो रोहएण जह खणह । हेट्ठा सिलातलं तह थंभे उत्थंभ देह ॥ ३८ ॥ एवं विहिए संते स मंडवो तेसिं तक्खणं जाओ । आवेइओ य रण्णो कह केण कओ ? निवो भणइ ॥ ३९ ॥ तलभूमीखणणेणं थंभयउत्थंभणेण य कओ सो । भरहतणयस्स रोहगनामस्स मइप्पभावेण ॥ ४० ॥ विहिओ संवाओ से अन्नं आपुच्छिऊण संनिहियं । इय रोहगस्स बुद्धी भणिया उप्पत्तिया नाम ॥ ४१ ॥ एवं अण्णेसुवि मेंढगाइनाएसु जोयणा कजा । उप्पत्तियबुद्धीए जा एयकहापरिसमत्ती ॥ ४२ ॥
अथ पूर्वोक्तसंग्रहगाथाचतुष्टयस्याक्षरार्थः;
| उज्जेणिसिलागामे छोयररोहण्णमाउवसणम्मि पितिकोवेतर गोहे छायाकहणेणमब्भुदओ' ॥ ५२ ॥
१ इयं प्राग्-४८-तमेपत्र आगता, तथापि पुनरप्यत्रो लिखितादर्शपुस्तकेषु प्रायः सर्वत्रैवं दृश्यतेतोत्रापि तथैवन्यस्तेति ।
औत्प
भरत०
रोह०
निद० वि०
॥ ४९ ॥
Page #109
--------------------------------------------------------------------------
________________
पितिसममुजेणीगमणिग्गम पम्हुट्ठणदिणियत्तणया । सइ दिट्ठनयरिलिहणं रायणिसेहो णियघरम्मि 51 पुच्छा साहु निमित्तं मंतिपरिच्छा सिलाइ मंडवए । आदण्णेसुं पिति जगमण खणणेगथंभो उ५४ कहणे चालण संवद्धभासगो तसि अण्णहा णेयं ।माणुसमेत्तस्सुचियं तयपुच्छण पुच्छ रोहेणं॥५५॥ ___ उज्जयिन्याः समीपे शिलाग्रामे 'छोयररोह'त्ति छोकरो मृतस्वमातृका रोहकनामा भरतसुतः समभूत्। तस्य च अन्यमात्रा व्यसनेऽसम्यगुपचाररूपे क्रियमाणे सति पितुः कोप इतरश्च संतोपोऽन्यमातृगोचर एव तेन संपादितः। कथमित्याह-गोहस्य परपुरुषस्य प्रथम, पश्चात्स्वदेहच्छायाया गोहत्वेन परिकल्पितायाः कथनेन पितुर्निवेदनेन ततोऽभ्युदयः सम्यगुपचाररूपोऽन्यमात्रा संपादितोऽस्य ॥ ५२ ॥ पित्रा सममुज्जयिनीगमो रोहकस्य कदाचिदभूत् । तदनु दृष्टोजयिनीवृत्तान्तस्य निर्गमः पित्रैव सह । ततः 'पम्हुत्ति विस्मृतस्य कस्यचिदर्थस्य निमित्तं 'णइनियत्तणया' इति नदीपुलिनात् पित्रा निवर्त्तनं कृतम् । तत्र च सकृद्दृष्टनगरीलेखनं रोहकेण तदनु तद्देशागतस्य राज्ञो निषेधो निजगृहे आ|लिराितराजकुलमध्ये प्रविशतः सतः कृतः ॥ ५३॥ ततो राज्ञा पृच्छा कृता । अत्रान्तरे साधु निमित्तं शोभन कुनरूपं संजातम् । तदनु 'मंतिपरिच्छा' इति मन्त्रिपदनिमित्तं तस्य परीक्षा प्रारब्धा यथा शिलाया मण्डपः कार्यः। त 'आदण्णेमु'त्ति आकुलेषु ग्रामवृद्धेषु सत्सु 'पिइ जगमण'त्ति रोहकपितुर्भोजनार्थमुत्सूरे गृहगमनं संपन्नम् । ततो रोहकबुद्धरा सनने संपादिते एकमहामूलस्तम्भः शिलामण्डपः संपादितः। तुः पादपूरणार्थः ॥ ५४ ॥ ततो राज्ञस्तद्राम
55555555555
REKHERICA
म
950-
54-
Page #110
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे
निदर्शक
६ वासिना केनचित् कथने कृते सति 'चालण'त्ति चालना विहिता पार्थिवेन यथाऽसंबद्धभाषकस्त्वमसि । तेनाप्युक्तम् अ
मंढ-कुकुट न्यथा नेदम् । ततो भूभुजा काका प्रत्यपादि 'माणुसमेत्तस्सुचियति मानुषमात्रस्योचितं किमेवंविधार्थकरणम् ? । ततः 'तदपुच्छण पुच्छ रोहेणं ति तस्य प्रथमनिवेदकस्य पुरुषस्यापृच्छनेन तमपृच्छयमानं कृत्वेत्यर्थः अन्यस्य कस्यचिन्मध्यस्थस्य पृच्छा कृता । तेनाप्यावेदितं यथा रोहकेणायमाश्चर्यभूतो मण्डपः कारित इति ॥ ५५ ॥१॥ ___ अथ मेंढेत्ति द्वारम्तत्तो मेडगपेसणमण्णूणाहियमहद्धमासेण । जवसविगसण्णिहाणा संपाडण मो उ एयस्स ॥ ५६ ॥
ततस्तदनन्तरं मेण्डकप्रेषणं मेण्ढकस्य मेषस्य प्रेषणं कृतं राज्ञा ग्रामे । उक्ताश्च ग्रामवृद्धा यथामु मम मेषमन्यूनाधिक च धारयेध्वम् , अथार्द्धमासेन समर्पयेध्वमिति । ततस्तै रोहकादिष्टैर्यवसवृकसन्निधानाद् यवसस्य यवहरितकलक्षणस्य वृकस्य चाटव्यजीवविशेषस्य समीपस्थानात् “संपाडणत्ति संपादनम्। 'मो उत्ति पादपूरणार्थः, एतस्यादेशस्य कृतम् । मेण्ढो हि यवसं चरन यावद् बलं लभते, सततं वृकदर्शनोत्पन्नभयात्तावदसौ मुञ्चतीति अन्यूनाधिकबलता संजाताऽस्येति॥५६॥२॥ ___ अथ कुक्कुडेत्ति द्वारम् - जुज्झावेयवो कुकुडोत्ति पडिकुक्कुडं विणा आणा । आदरिसगपडिबिंबप्पओगसंपादणा णवरं ॥ ५७॥
Hal॥५०॥ योधयितव्यो युद्धं कारणीयोऽयं मम कुक्कुटस्तानचूडा, इतिशब्दो भिन्नक्रम उत्तरत्र योज्यते, प्रतिकुकुटं द्वितीयकु
Page #111
--------------------------------------------------------------------------
________________
-
कट विनान्तरेण इत्येपा आज्ञा राज्ञा प्रहिता। तत आदर्शके दर्पणे यन्निजमेव प्रतिविम्वं प्रतिकुक्कटतया संभावितं तेन तस्य प्रयोगो व्यापारः तेन संपादना घटना आज्ञायाः कृता रोहकेण, नवरं केवलं नान्यप्रयोगेणेत्यर्थः। स हि मुग्धनया निजप्रतिविम्वमेव प्रतिकुकुटतया संभावयन् संपन्नतीव्रमत्सरतया संजातोत्साहो युध्यति, न च कथंचिद् भज्यत
इति ॥ ५७ ॥ ३ ॥ है तिल्लसममाणगहणं तिलाण तत्तो य एस आदेसो।आदरिसगमाणेणं गहणा संपाडणमिमस्स ॥५॥
तलममेन मानेन ग्रहणं तिलानाम् , इदमुक्तं भवति-येन मानेन मदीयानेतांस्तिलान् कश्चिद् गृह्णाति तेनैव तैलम
प्यस्य दातव्यम् , आत्मवञ्चना च रक्षणीया ततश्च पूर्वोक्तादेशानन्तरं पुनरेप आदेशः प्रेपितो महीपालेन । रोहकबुद्ध्या 11च आदर्शकमानेन दर्पणलक्षणेन प्रमाणेन ग्रहणात्तिलानाम् , उपलक्षणत्वात्तैलप्रदानाच्च संपादनमस्यादेशस्य कृतं ग्राम
वृद्धः। आदर्शकेन हि तिलेषु गृह्यमाणेषु दीयमाने च तैले ग्रामेयकाणां न कदाचिदात्मवञ्चना संपद्यते, यदि परं तिल
स्वामिनो राज्ञः ॥ ५८ ॥ ४॥ 13 वालुगवरहाणत्ती अदिट्ठपुवोत्ति देहपडिछंदं । किं एस होइ कत्थइ, भणह, इमं जाणइ देवो॥५९॥
ततो वालुकावरहस्य सिकतामयवरत्रालक्षणस्य आज्ञप्तिराज्ञा, दत्ता राज्ञा-यथा, वालुकावरहकः कूपसलिलसमुद्धरणार्थमिह प्रेषणीयः, रोहकव्युत्पादितैश्च तैर्भणितम् , यथा, अदृष्टपूर्वोऽयमस्माकमीदृशो वरहकः इत्यस्मात्कारणात् दत्त
SARKARMIRECIRCAREER
Page #112
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे ॥५१॥
SHORTS S
* समर्पयत देव! यूयं प्रतिच्छन्दं वालुकावरहकप्रतिविम्बकम् । एवमुक्तो राजा प्रतिभणति यथा-किमेष प्रतिच्छन्दो | गजादिद्द०
भवति कुत्रापि इति भणत यूयमेव ग्राम्याः। ततो रोहकशिक्षितैरेव तैरुक्तम् , यथेदं वालुकावरहकः कुत्रापि भवति । द नवेत्येवंरूपं वस्तु जानाति देवः ॥ ५९॥५॥ अप्पाउहत्थिअप्पण पउत्ति अणिवेयणं च मरणस्स।आहारादिनिरोहा पउत्तिकहणेण पडिभेदो॥६०॥8
ततः 'अप्पाउहत्थिअप्पण'त्ति अल्पायुषः पारप्राप्तप्रायप्राणस्य हस्तिनो गजस्यार्पणं ढौकनं तेषां राज्ञा कृतं, इदं चोक्तं
-यथा, प्रयुक्तिर्वार्ता प्रतिदिनमस्य देया, अनिवेदनं चाकथनमेव मरणस्य-एष मृतः सन्न कथनीय इत्यर्थः। तथेति , प्रतिपन्नमेतत्तैः । अन्यदा च मृतो हस्ती । व्याकुलीभूतश्च ग्रामः । रोहकादेशेन आहारादिनिरोधाद् आहारादिनिरोध-5 । माश्रित्येत्यर्थः, प्रयुक्तिकथनेन प्रतिभेदः प्रत्युत्तरं ग्रामेण कृतम् यथा देव! युष्मदीयो हस्ती, नो जानीमः किं त
कारणमद्य नोत्तिष्ठति, न निषीदति, न समर्पितमपि चरणं चरति, जलं च न पिवति, नोच्छसिति, न निःश्वसिति, है नाक्षिभ्यां निरीक्षते, नच पुच्छादि चालयतीति । ततो भूमीभुजोक्तम्-किमसौ मृतः? तैरुक्तम्-एवंविधब्धतिकरे 8 * यद्भवति तद्देव एव जानाति, किं वयं ग्रामीणा विद्मः॥६०॥६॥ * आणेह सगं अगडं उदगं मिटुंतिमीइ आणाए । आरण्णगोत्ति पेसह-कूवियमाकरणमित्तीओ ॥६१॥ ___तत आनयत स्वकमवदं कूपं अत्र कुतः उदकं जलं तत्कूपसंवन्धि मिष्टं मधुरमित्यस्माद्धेतोः । अत्र हि नगर्यामतिसं
BOSHIROPRACTISESSOS
HOP
Page #113
--------------------------------------------------------------------------
________________
भारजनवासवशेन आलादिरससंक्रमाद्विरसानि कूपजलानीति कृत्वा ग्रामावटानयनमादिष्टं भवतामिति । अस्यामाज्ञायां पतितायां सत्यां तैर्ग्रामेयकः आरण्यकोऽरण्योद्भवोऽज्ञ इत्यर्थ इत्यस्माद्धेतोः प्रेषयत एतदाकर्षिकां कूपिकां नगरीसंवन्धिनीं सुदक्षामेकां, तेन तदनुमार्गलग्नोऽसावस्मदीयकूपः पुरीं समभ्येतीति अनेन प्रकारेण निवर्त्तनमस्या आज्ञायाः । यथा न राजा कूपिकां प्रेपयितुं पट्टस्तथा तेऽपि स्वकमवटमित्यनपराधतैव तेषामितिभावः ॥ ६१ ॥ ७ ॥ गामावरवणसंडं पुत्रं कुणहत्ति मीयय इमं तु । तत्तोऽवरेण ठवणं तेण निवेसेण गामस्स ॥ ६२ ॥
ततः ग्रामादपरस्यां दिशि यो वनपण्डस्तं पूर्वं पूर्वदिग्भागवर्त्तिनं ग्रामात् कुरुत । इत्येवंरूपायामस्यां च नृपाज्ञायां पुनः इदं त्विदमेव वक्ष्यमाणलक्षणमुत्तरं तैः कृतम्, यथा, ततो वनपण्डादपरेण पश्चिमायां दिशि स्थापनं कृतं तेन निवेशेनवाकारेणेत्यर्थी ग्रामस्य । एवं हि कृते पूर्वेण वनपण्डो ग्रामात्, अपरेण ग्रामश्च वनपण्डात् संपन्नः ॥ ६२ ॥ ८ ॥ अरिंग सूरं च विणा चाउलखीरेहिं पायसं कुणह । आदेसे संपाडणमुक्कुरुडुम्हाइ एयस्स ॥ ६३ ॥
अग्निं वैश्वानरं सूरं चादित्यं विना अन्तरेण 'चाउलखीरेहिं' ति चाउलक्षीरैः चाउलैस्तण्डुलैः क्षीरेण च पयसा पायसं परमान्नं कुरुत । अस्मिन्नादेशे राजाज्ञारूपे आपतिते सति संपादनं कृतम् । कथमित्याह - उत्कुरुटिकोष्मणा उत्कुरुटिका नाम बहुकालसंमिलित गोमयादिकचवरपुञ्जस्तस्योष्मा उष्णस्पर्शलक्षणस्तेन एतस्यादेशस्य । रोहकादिष्टैस्तैर्निबिडं
१ क 'क्षेत्रादि-' । २ क ' - माज्ञाया सत्यां' ।
Page #114
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥५२॥
SAR
मृण्मयभाजनं मध्यनिक्षिप्तसमुचिततन्दुलदुग्धं विधायागाधे उत्कुरुटिकाक्षेत्रे निक्षिप्तम् । ततः कतिपयमहरपर्यन्ते सुपर स्वसमीपापायसं संजातं राज्ञश्च निवेदितमिति ॥ ६३ ॥९॥
नयनार्थएमाइ रोहगाओ इमं ति नाऊण आणवे राया । आगच्छउ सो सिग्धं परिवजंतो इमे थाने ॥६४॥ तृप्राज्ञी ___ एवमादि शिलामण्डपसंपादनप्रभृति रोहकात्सकाशादिदं पूर्वोक्तं कार्य संपन्नमित्येवं ज्ञात्वा आज्ञापयत्यादिशति राजा
जितशत्रुः । कथमित्याह-आगच्छतु मम समीपे स रोहकः शीघमविलम्बमेव, परं परिवर्जयन् परिहरन्निमानि स्थानानि || 5 एतानानित्यर्थः ॥ ६४॥
तान्येवाह;पक्खदुगं दिणराई छाउण्हे छत्तणह पहुम्मग्गे । जाणचलणे य तह पहाणमइलगो अण्णहागच्छ ६५ __पक्षद्विकं शुक्लकृष्णपक्षद्वयलक्षणं, दिनरात्री प्रतीतरूपे, छायोष्णौ छायामातपाभावरूपामुष्णं च चण्डकरकिरणलक्षणं, छत्रनभसी छन्नमातपवारणं नभश्च शुद्धमाकाशं, तथा पन्था मार्ग उन्मार्गश्चोत्पथः, मार्गमुन्मार्ग च परिहत्येत्यर्थः, यानचलने च यानं गळ्यादि चलनशब्देन चरणचेष्टा परिगृह्यते ततस्ते परिहत्येत्यर्थः, तथाशब्दः समुच्चये, स्नानमलिनकः स्नाने सत्यपि मलिनको मलिनदेहः स्नातो मलाविलकलेवरश्च सन्नित्यर्थः। अन्यथा पक्षद्वयादिपरिहारवता प्रकारेणागच्छतु मत्समीपमिति ॥६५॥
MSRS545528655295%
Page #115
--------------------------------------------------------------------------
________________
ततोऽमा रोहरु एवमाज्ञापितो नरपतिना तदादेशसंपादनार्थमागन्तुं प्रारब्धः यथा;--
अमवस्सासंधीए संझाए चकमज्झभूमीए । एडक्कगाईणंगोहलिं च काऊण संपत्तो ॥ ६६ ॥
ग्रह चन्द्रमासस्य द्वौ पक्षी, तत्राद्यः कृष्णो द्वितीयश्च शुक्लः । तत्र च कृष्णपक्षोऽमावास्यापर्यन्तः, शुक्लश्च पौर्णमासीपरिनिष्ठितः । एवं चामावास्या पक्षसंधितया व्यवह्रियते । पौर्णमासी च माससंधितया ततोऽमावास्यैव संधिरमावास्या - मंधिरयेतन पक्षात्यन्तसन्निधानलक्षणस्तस्मिन् संप्राप्त इति योगः । एवं च किल तेन पक्षद्वयं परिहृतं भवति । संध्यायामादित्यास्तमयलक्षणायाम्, अनेन दिनरात्रिपरिहारः । चक्रमध्यभूम्या चक्रयोर्गन्त्री संबन्धिनोर्गच्छतोर्या मध्यभूमिः प्रसिद्धरूपा तथा एतेनापथमार्गपरिवर्जनम् । सो हि न पन्था नाप्युत्पथः । तथा 'एडकगायणंगोहलिं च काऊण'त्ति एडकादिना एडकेन आदिशब्दाद्दिनावसानसंभूतातपेन चालनिकाछत्रेण चोपलक्षितः सन् । अनेन यानचलनयोरछायोष्णयोः छत्रनभसोश्च परिहारो विहितः । अंगोहलिमङ्गावक्षालनम्, चः समुच्चये, कृत्वा विधाय सर्वाङ्गप्रक्षालने हि स्ना| नमिति लोकरूढिः शिरःप्रक्षालन परिहारेण चाङ्गावक्षालनम् । ततोऽङ्गावक्षालनमात्रे कृते न स्नातो नापि मलिनकः संप्राप्तो राजभवनद्वारे ॥ ६६ ॥
राजभवनद्वारप्राप्तेन च तेन " कथं रिक्तहस्तो राजानं द्रक्ष्यामि यत इत्थं नीतिविद्वचनम् ; - " रिक्तहस्तो न पश्येत राजानं दैवतं गुरुम्” इति । नच नटानामस्माकमन्यत् पुष्पफलादि राजोपनयनयोग्यं मङ्गलभूतं किंचिदस्तीति विचिन्त्य -
Page #116
--------------------------------------------------------------------------
________________
2561
करणं
वाक्योचायणचितप्रतिपक्षी वा' इति ततो गृहीत्या
श्रीउपदे-16 पुढवीदरिसणविउलंजलीइ घेत्तुं नरिंदवंदणया । आसणदाणावसरे चडुपाढो मणहरसरेण ॥ ६७ ॥ प्राभृतादिशपदे 'पुढवीदरिसण'त्ति पृथिव्याः कुमारमृत्तिकालक्षणाया दर्शनं पश्यतः सतो राज्ञः प्रयोजनं विपुलाञ्जलिस्थितायाः तेन
कृतम् । 'घेत्तुं नरिंदवंदणया' इति ततो गृहीत्वा करेण नरेन्द्रेण वन्दना प्रणामः कृतो मृत्तिकायाः। तदनन्तरं च प्रणामादिकायामुचितप्रतिपत्ती विहितायां सत्यां रोहकस्यासनदानस्य विष्टरवितरणस्यावसरे प्रस्तावे रोहकेण चटुपाठः प्रियवाक्योचारणं मनोहरेण स्वरेण मधुरगम्भीरध्वनिना कृतमिति ॥ ६७॥
घटुपाठमेव दर्शयति;गंधवमुरवसदो मा सुवउ तुह नरिंद! भवणम्मि । चंकम्मतविलासिणिखलंतपयणेउररवेण ॥ ६८॥
गन्धर्वस्य गीतस्य मुरवस्य च मृदङ्गस्य शब्दो ध्वनिर्मा श्रूयतां समाकर्ण्यतां केनापि कृतावधानेनापि तव भवतः हे नरेन्द्र राजन् ! भवने प्रासादे एवमुच्चरिते राजा यावत् किंचित् सवितर्कमनाः संजातस्तावदनेन झगित्येव लब्धराजाभिप्रायेण पठितम्,-चक्रमतीनां कुटिलगत्या भृशं संचरन्तीनां विलासिनीनां स्खलन्तो विसंस्थुलभावभाजो ये पदाः पादास्तेषु यानि नुपुराणि तेषां यो रवः शिंजितलक्षणस्तेन चंक्रमद्विलासिनीस्खलत्पदनूपुररवेण । व्याजस्तुतिनामकोऽ-8 यमलंकारः॥ १८॥ सकारतियसोवणविउद्घनिवकंबिपुच्छजग्गामि। किं चिंतिसि अझ्यालिंडिवयं सा कुतो जलणा ॥६९
RECORGAREERSEASSES
ORIGOROSAISISSESSOS
Page #117
--------------------------------------------------------------------------
________________
एवं च रोहकेण पठिते तुष्टमना नरनाथः 'सक्कारंतियसोवण'त्ति सत्कारं वस्त्रपुष्पभोजनादिप्रदानरूपं तस्य चकार । रात्रिमत्तान्तोपलम्भनिमित्तमन्तिके स्वस्यैव समीपे स्वप्नं निद्रालाभरूपमनुज्ञातवान् । ततोऽसौ मार्गखेदपरिश्रान्ततया प्रथमयामिन्यामेव निर्भरनिद्राभाक् संपन्नः। 'विउद्धनिवकवि'त्ति प्रथमयामिनीयामान्ते च तदुत्तरदानकृतकौतुकेन वि
बढेन कृतनिद्रामोक्षेण नृपेणाविवुध्यमानोऽसौ कविकया लीलायष्टिरूपया स्पृष्टः, तदनु 'पुच्छत्ति जागरितश्च सन् पृष्टः 16"किं स्वपिसि त्वमिति" स च किल निद्रापराधभीरुतया प्राह-"जागर्मि, को हि मम तव पादान्तिकस्थस्य देव शय
नावकाशः?” राजा, यदि जागर्षि तर्हि कृतालापस्यापि मम झगिति किमिति नोत्तरं दत्तं त्वयेति? रोहकः,-देव! पिन्तया व्याकुलीकृतत्वात् । राजा,-किं चिन्तयसि? रोहकः,-'अइयालिंडियवट्टयंति अजिकानां छगलिकानां या लिण्डिकाः पुरीपगोलिरूपास्तासां वृत्ततां वर्तुलभावं चिन्तयामि । राजा,-सा वृत्तता कुतो निमित्तादिति निवेदयतु भ
वानेय । रोहकः,-देव, ज्वलनादुदरवैश्वानरात् । स हि तासामुदरे ज्वलंस्तथाविधवातसहाय उपजीवितमाहारं खण्डशो है विधाय तावत्तत्रैवोदरमध्ये लोलयति यावत् सुपक्काः सवृत्ताश्च पुरीपगोलिकाः संपन्ना इति ॥ ६९ ॥ १०॥ एवं पुणोवि पुच्छा आसोत्थपत्तपुच्छाण किं दीहं?। किं तत्तमित्थ, दोण्णिवि पायं तुल्लाणि उ हवंति
प्रथमप्रहरपर्यवसाने इव द्वितीययामान्ते पुनरपि कम्बिकास्पर्शद्वारेण प्रतिवोध्य तं, राज्ञा पृच्छा कृता, यथा-किं चिंतयसीति? रोहकः,-'आसोत्थपत्तपुच्छाण किं दीह'इति अश्वत्थः पिष्पलस्तपत्रस्य तत्पुच्छस्य च किं दीर्घमिति । हाराजा,-किं तत्त्वमति कथयतु भवानेव । रोहका-द्वे अपि प्रायो बाहुल्येन तुल्ये एव भवतः । प्रायोग्रहणं कस्य
Page #118
--------------------------------------------------------------------------
________________
}
श्रीउपदेशपदे
1148 11
শশ
चित् कदाचित् किंचिदतुल्यभावेऽपि न विरोध इति ख्यापनार्थम् । इयं च गाथा प्रथमार्द्ध पंचमात्रसप्तमांशा एव "वहुला विचित्रा" इति वचनान्न दुष्यति, बहुलेति पंचमात्रगणयुक्ता इति ॥ ७० ॥ ११ ॥
एवं पुणोवि पुच्छा खाडहिलाकिण्हसुक्करेहाण | का बहुगा का तुल्ला ? पुच्छसरीराणमन्ने उ ॥ ७१ ॥
एवं पुनरपि तृतीयप्रहरान्ते पृच्छा पूर्ववत् । रोहकः - खाडहिलायाः खिल्लहडिकेति लोकप्रसिद्धनामकस्य भुजपरिसजीवविशेषस्य शरीरे कृष्णरेखाणां शुक्लरेखाणां च मध्ये का अधिका बहुव्यः । राजा, का इति कास्तत्र बहुका इत्यभिधेहि त्वमेव । रोहकः —- तुल्याः समानसंख्याः कृष्णाः शुक्लाश्च रेखाः । अत्रैव मतान्तरमाह, - 'पुच्छसरीराणमन्ने उ' इति, अन्ये पुनराचार्याः पुच्छशरीरयोः खाडहिलाया एव संबन्धिनोः कतरद्दीर्घमिति चिन्तितं रोहण । राज्ञा पृष्टेन च तेनैव द्वे अपि समे इति प्रतिपादितमित्याहुः ॥ ७१ ॥ १२ ॥
चरमा कइ पिया ते के पण के रायधणयचंडाला । सोहगविच्चुग जणणी पुच्छा एवंति कहणा य७२
'चरिमाइ' इत्यादि चरमायां यामिन्यां पश्चिमप्रहरपर्यन्तभागरूपायां पूर्वरात्रिबहुजागरणाल्लब्धातिस्वादुनिद्रो रोहकः कविका स्पर्शनातिरेकवशेन प्रतिबोधितः सन्नवदत्, यथा- 'कइ पिया ते' इति कति कियन्त पितरो जनकास्तव हे रा जन् ! वर्त्तन्त इति चिन्तयामि । राजा के इति कति मे जनका इति निवेदयितुमर्हसि त्वमेव । रोहक : - ' पण 'त्ति पञ्च । राजा के इति किंरूपाः । रोहकः :- राजघनद चण्डालाः 'सोहगविच्चुग'त्ति शोधको वस्त्रप्रक्षालको वृश्चिकश्चेति ।
खाड०
रेखा ०
राजपितृसंख्याच
॥ ५४ ॥
Page #119
--------------------------------------------------------------------------
________________
CICICALCA
ततो राजा मंदेवापन्नचेतसा जननीपृच्छा कृता यथा किमेवं मे पञ्च पितरः ? तयापि एवमिति यथा रोहकः प्राह कथना || च तथैव निवेदनं कृतं पुनः ॥ ७२ ॥ १३ ॥
तानेव महेतुकान् सा दर्शयति;राया रइवीएणं धणओ उउण्हायपुज्जफासेणं । चंडालरयगदसण विच्चुगमरहस्सभक्खणया ॥७३॥ __ 'राया' इत्यादि राजा ताबद्रतिवीजेन सुरतकाले वीजनिक्षेपरूपेण १, धनदः कुवेरः 'उउण्हायपुज्जफासेणं ति ऋतुस्ना|तया चतुर्थदिवसे तस्य पूजायां कृतायां मनोहरतदाकाराक्षिप्तचित्तया यः स्पर्शस्तस्यैव सर्वाङ्गमालिङ्गनं तेन २, 'चंडालरयगदंसणत्ति चण्डालरजकयोः ऋतुस्नाताया एव तथाविधप्रघट्टकवशादर्शनमवलोकनं मनासंयोगाभिलापश्च मे संपन्न इति तावपि पितरी ३-४, 'विचगमरहस्सभक्खणया' इति अत्र मकारोऽलाक्षणिकः ततो वृश्चिको रहस्यभक्षणेन रह।
एकान्तस्तत्र भवं रहस्यं तच्च तद्भक्षणं च तेन जनकः संपन्नः मम हि पत्र! त्वय्युदरगते वृश्चिकभक्षणदोहदः समजनि । कामंपादितश्चासी रहसि कणिकामयस्य तस्य भक्षणेनेत्यसावपि मनाग् जनकत्वमापन्नः ॥ ७३ ॥
कारणपुच्छा, रज्जं णाएणं दाणरोसदंडेहिं । कविच्छिवणा य तहा रायादीणं सुतोसित्ति ॥ ७ ॥ । एवं जनकसंख्यासंवादे संपन्नविस्मयेन राज्ञा कारणगोचरा पृच्छा कृता, यथा केन कारणेन त्वयाऽयमर्थोऽत्यन्तनिपुणधियामपि बुद्धेरगोचरो ज्ञात इति। रोहकः-राज्यं प्रतीतरूपमेव न्यायेन नीत्या सामादिप्रयोगरूपया यत् परि
ACANCE
उ.प.म.१०
Page #120
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे
राज्ञःपञ्चपितृताबीजप्र०
पालयसि, तथा दानरोपदण्डैर्दानेन कृपणादिजनस्वविभववितरणरूपेण कुवेरधनत्यागानुकारिणा, रोषेण क्वचिदविनयवतिनि जने चण्डालचाण्डिक्यकल्पेनासहिष्णुतालक्षणेन, दण्डेन पूर्वराजनिरूपितनीतिपथप्रमाथिनो जनस्य सर्वस्वापहाररूपेण वस्त्रशोधकविधीयमानवस्त्रक्षालनतुल्येन, 'कम्बिच्छिवणा य'त्ति कम्बिकाच्छोपनाच्च कम्बिकया लीलायष्ट्या पुनः पुनर्मम विघटनाच्च, तथाशब्द उक्तसमुच्चये, राजादीनां सुतोऽसि त्वं हे राजनिति । नयेनैवंविधप्राज्यराज्यपरिपालनाज्ज्ञायसे यथा राजपुत्रस्त्वम्, न हि अराजजाता एवंविधानवद्यराज्यभारधुराधरणधौरेया भवितुमर्हन्ति । एवं दानेन द धनदजातः, रोषेण चण्डालपुत्रः, दण्डेन वस्त्रशोधकप्रसूतः, कम्बिकाघातेन च वृश्चिकापत्यम् , कारणस्वरूपानुकारिM त्वात् सर्वकार्याणाम् ।। ७४ ॥
साहुपरिग्गह संधण कोवो अण्णेणऽसज्झ पेसणया।धम्मोवायणसाहण वुग्गह णिवकियगकोवो उ७५ है 8 ततस्तदीयबुद्धिकौशलावर्जितेन नृपतिना 'साहुपरिग्गह'त्ति साधुः शोभनोऽयमिति मत्वा परिग्रहः स्वीकारः कृतस्तस्य।
तमिश्च समये केनचिदनन्तरभूमिवासिना भूपालेन सह कुतोऽपि निमित्ताद्वैरं लग्नमासीन्नृपस्य । तत्रच 'संधण'त्ति संधानं र कर्तुमभिलषितं राज्ञा । न चासौ तत् प्रतिपद्यत इति तं प्रति 'कोवो'त्ति कोपः समजनि जितशत्रोः। ततः 'अण्णेणसज्झ
पेसणया' इति अन्येन रोहकव्यतिरिक्तेनासावसाध्यः साधयितुमशक्य इति कृत्वा रोहकस्य तत्र प्रेषणं कृतं भूभुजा। प्राप्तश्च तत्र रोहकः । पृष्टश्च स प्रत्यर्थी नृपः । समये च 'धम्मो वायणसाहण'त्ति यदासौ तैस्तैरुपायैरुच्यमानोऽपि अविश्वासान्न संधानमनुमन्यते तदा धर्म एवोपायनं ढौकनीयं तेन साधनं स्ववशीभावकरणं रोहकेण तस्य कृतम् । अयमत्र
Page #121
--------------------------------------------------------------------------
________________
ACCURRENERASACROCRACRX
भावः-इदमुफ रोहकेण तं प्रति, यदि स मदीयो नृपो भवद्भिः सह संधाय पश्चात् किंचिद् व्यभिचरति तदा तेन यस्तीर्थगमनदेवभवनसंपादनद्विजादिप्रदानवापीतडागादिखननादिना विधानेनोपार्जितो धर्मः स सर्वो मया भवते दत्तः, तद्रहितश्चासाविहलोकपरलोकयोन किंचित्कल्याणमवाप्स्यतीति करोतु भवांस्तेन सह संधानम् । न ह्येवंविधां प्रतिज्ञा कश्चिद् भनक्ति । एवं विश्वासिते तस्मिन् 'बुग्गह'त्ति व्युग्रहोऽवस्कन्दो धाटिरित्यर्थः छलेन तत्र गत्वा राज्ञा संपादितः।। स्वहस्तगृहीतश्चासौ कृतो द्विपन् । आनीतश्चोज्जयिन्याम् । तत्र च चिन्तितं तेन, कथमनेन राज्ञा आत्मीयधर्मस्य मत्प्रदानेन व्ययः कृतः । इति तस्य मिथ्याविकल्पापनोदाय 'निवकियगकोवोत्ति नृपेण जितशत्रुणा रोहकं प्रति कृतकः कृ-हा त्रिमः पुनः कोपः कृतः ॥ ७५ ॥ धम्मो मे हारविओ काऊणन्नतणओ तओ दिपणो।कह होइ मज्झ एसोजह तुह तणओ उ तस्सेव७६ ॥
ततो रोहकेणाभ्यधायि–किमर्थमस्मान्निरपराधानपि प्रतीत्य देवेन इयान् कोपः कृत इति । तत्रोक्तं पृथिवीपतिना 'धम्मो मे हारविओ काऊण'त्ति धर्मो मम हि यस्त्वया हारित इति कृत्वा । ततो रोहकेणान्यसत्को महर्षेः कस्यचित् सं-1 वन्धी तको धर्मो दत्तो राज्ञे । अयमभिप्रायः-देव! यदि मया दत्तो धर्मस्त्वदीयोऽन्यत्र प्रयाति, तदाऽनेन महर्षिणा आचालकालाद् यदनुष्ठितो धर्मः स मया तुभ्यं वितीर्ण इति नास्ति मयि कोपस्यावकाशः प्रभोः । राजा;-कथं भवति । मम एप धर्मो महर्पिसत्को यतो मया न कृतो नापि कारित इति? रोहकः, यथा तवतनकस्त्वत्संवन्धी पुनर्धर्मः तस्यैव विपक्षभूपतेरभून्मया वितीर्णः सन्निति ॥ ७६ ॥
OFRASESORIASISARTRESS
Page #122
--------------------------------------------------------------------------
________________
श्रीउपदे- शपदे
ASSESEA RCH
जीवणदाणे पेसण-तदण्णवुग्गहगहाण, तेसिं तु । अपुत्तग्गहगोग्गहनिमित्ततित्थं तओ धाडी॥७७॥ ॐ रोहकबुद्धे६ ततः सुप्रसन्नमानसेन जितशत्रुणा रोहकाय जीवनदाने परिपूर्णनिर्वाहस्थानवितरणे कृते सति 'पेसण'त्ति प्रेषणं कृतं रतिमपरी.
रोहकस्यैव । किमर्थमित्याह,-'तयन्नवुग्गहगहाण'त्ति व्युद्भहे विवादे कुतोऽपि हेतोरुपन्ने सति ग्रहो लोकप्रसिद्ध एव उज्जयिनीविषयमध्यवर्तिनो द्विपदचतुष्पदादेरर्थस्य येषां ते व्युनहग्रहाः पर्वतवनादिव्यवस्थितपल्लिवासिनो लोकास्तस्मान्पादन्ये च तदन्ये ते च व्युद्ग्रहाश्च तदन्यव्युद्धग्रहास्तेषां संग्रहनिमित्तमिति गम्यते । यदा च ते सुखेन संग्रहीतुं न शक्यन्ते तदा तेषां तु संग्रहनिमित्तं पुनरपुत्रग्रहगोग्रहनिमित्ततीर्थ प्रज्ञप्तमिति गम्यते, यथा-"अपुत्रस्य गृहीतस्य शत्रुभिर्गवां च यन्मोचनं तन्महत्तीर्थमिति पूर्वमुनयो व्याहरन्ति" इति प्रज्ञप्ते उज्जयिनीराजबलेन रोहकप्रयुक्तेन बलघातिना पल्लिसंबन्धिनीषु गोषु गृहीतासु तन्मोचनाय पल्लीभिल्लेषु निर्गतेषु शून्यासु पल्लीषु ततो धाटी निपातिता । बहिनिर्गताश्च ते गृहीता इति ॥ ७७॥
ततःवीसासाणण पुच्छा सिटुं हियएणमप्पमत्तो उ। तह धम्मिगो सपुण्णो अभओ परचित्तनाणी य ७८3 _ विश्वासानयने सर्वेषां सामन्तमहामात्यादीनामात्मविषये विश्वासे समुत्पादिते सति रोहकेण, पृच्छा राज्ञा तेषां कृता, % यथा-कीदृशो रोहको भवतां चित्ते वर्तत इति? । तैश्च शिष्टं हृदयेन भावसारमित्यर्थः, यथा देव! एकान्तेनैव देवका
+5+5+5+5+5+5+5+5+5+5+5
Page #123
--------------------------------------------------------------------------
________________
KIRANCRECAKRACTICA-CHANNo
यमनमत्तत्त्वप्रमत्त एव । तथाशब्दः समुच्चये, धार्मिकः स्वपक्षपरपक्षयोरप्यनुपद्रवकरः। सपुण्यः पुण्यवान् । अभयो है निर्भयो निःशङ्ख विपक्षमध्ये प्रवेशात् । परचित्तज्ञानी च अन्यानध्यवसेयपराभिप्रायपरिज्ञानवांश्च ॥ ७८ ॥
तुदो राया सबेसिमुवरि मंतीण ठाविओ एसो। परिपालियं च विहिणा तं बुद्धिगुणेण एएणं॥७९॥ | एवं तस्य विचित्रश्चित्रीयितविद्वजनमानसैश्चरितैस्तुष्ट आक्षिप्तचेता राजा जितशत्रुः संपन्नः । ततस्तेन सर्वेषामेकोनपयशतप्रमाणानामुपरि अग्रेसरतया शिरसि नायकत्वेनेत्यर्थः, मन्त्रिणाममात्यानां स्थापितः प्रतिष्ठितः एप रोहकः। 8 परिपालितं च निष्ठां नीतं पुनर्विधिना स्वावस्थौचित्यरूपेण मन्मन्त्रिनायकत्वं बुद्धिगुणेन औसत्तिकीनामकमतिसामयेन करणभूतेन एतेन रोहकेण, सर्वगुणेषु वुद्धिगुणातिशायित्वात् । यतः पठ्यते;-"श्रियः प्रसूते विपदो रुणद्धि | यशांसि दुग्धे मलिनं प्रमाटिं। संस्कारशीचेन परं पुनीते शुद्धा हि बुद्धिः कुलकामधेनुः॥१॥ उदन्वच्छन्ना भूः स च निधिरपां योजनशतं, सदा पान्थः पूषा गगनपरिमाणं कलयति । इति प्रायो भावाः स्फुरदवधिमुद्रामुकुलिताः, सतां प्रज्ञोन्मेपः पुनरसमसीमा विजयते ॥२॥" इति ॥ ७९ ॥१॥
व्याख्यातं सप्रपञ्चं भरहसिलेत्ति द्वारम् । अथ पणियत्ति द्वारम् ;पणिए पभूतलोमसि भक्खणजय दारणिप्फिडगमोए । चक्खण खद्धा विक्कय भुयंग दारे अणिप्फेडो | _ 'पणिए' इति द्वारपरामर्शः । कश्चिद् ग्रामेयकः स्वभावत एव मुग्धबुद्धिः क्वचिन्नगरे धूर्तलोकबहुले 'वहूयलोमसि'त्ति है।
OSRASTOSESSIESEOSSASASA
Page #124
--------------------------------------------------------------------------
________________
श्रीउपदे
'पणिय
शपदे
है यमर्थ इतक, यथा- 'भक्खणजयतिका समादाय विक्रयार्थं गतवान,
॥५७॥
बहुकाः शकटभरप्रमाणा लोमसिकाः कर्कटिकाः समादाय विक्रयार्थ गतवान् । तासु च विपणिपथावतारितासु केनचिदुर्तेन स उक्तः, यथा-'भक्खणजय'त्ति यदि कश्चिदेताः सर्वा भक्षयति तदा त्वं किं तेन जीयसे? तेन चासंभाव्योs| यमर्थ इति मनसि मत्वाऽसंभवनीयमेव पणितकं निवद्धं, यथा 'दारणिप्फिडगमोए' इति यो नगरद्वारेण मोदको न निर्गच्छति तं तस्य प्रयच्छामि । ततस्तेन तल्लोमसिकाशकटमारुह्य 'चक्खण'त्ति दन्तनिर्भेदमात्रेण 'खद्ध'त्ति सर्वासामपि तासां भक्षणं कृतम् । 'विक्कय'त्ति विक्रेतुमारब्धश्चासौ ताः, नच लोको गृह्णाति 'भक्षिताः केनाप्येताः' इति प्रवदन सन् । ततो धून लोकप्रवादसहायेन जितो ग्रामेयकः। तदनु तं मोदकं याचितुमारब्धः। ग्रामेयकश्च अशक्यदानोऽयं मोदक इति कृत्वा तस्य रूपकं प्रयच्छति, स नेच्छति, एवं दे त्रीणि यावच्छतमपि नेच्छत्यसौ । चिन्तितं च ग्रामेयकेण-नैतस्मा
तन्मिम कथंचिन्मुक्तिरस्ति इति निपुणबुद्धिपरिच्छेद्योयं व्यवहारः, 'चतुरवुद्धयश्च प्रायो द्यूतकारा एव भवन्तीति तानेवावलगामि । तथैव च कृतं तेन । पृष्टश्चासौ तैः, यथा-भद्रक! किमर्थमसान्निरन्तरमासेवसे त्वं? । भणितं च तेने, यथा-ममैवंविधं व्यसनमायातमिति । ततो 'भुयंग दारे अनिफेडो'इति भुजङ्गै तकारैरसावेवं शिक्षितो यथा + पूतिकापणे मुष्टिप्रमाणमेकं मोदकं गृहीत्वा तद्भूर्तसहायः शेषनगरलोकसहायश्च प्रतोलीद्वारे गत्वा इन्द्रकीलस्थाने तं विमुच्य प्रतिपादय यथा निर्गच्छ भो मोदक! इति । विहितं च तेनैवं, परं द्वारे मोदकस्य अणिप्फेडो निष्काशनाभावः संपन्नः । प्रतिजितश्चासौ तेन । एवं च द्यूतकाराणामौत्सत्तिकीबुद्धिरिति ॥८॥
अथ रुक्खे इति द्वारम्
Page #125
--------------------------------------------------------------------------
________________
मक्खे फलपडिवंधो वाणरएहिं तु लेटुफलखेवो।अण्णे अभरकणिज्जा इमे फला पंथवहणाओ॥८१॥
रुपये' इति द्वारपरामर्शः । फलानां गृह्यमाणानां प्रतिवन्धः प्रतिस्खलना । केभ्य इत्याह-वानरकेभ्यस्तु कपिभ्य एव । इदमुक्तं भवति-कचित् पथि फलप्रारभारनम्रशाखासंभारः कश्चिदानादिर्महादुमः समस्ति । तत्समीपेन च निरन्तरं तत्तत्प्रयोजनाक्षिप्तः पथिकलोको गच्छन्नागच्छंश्च पक्वान्यवलोक्य तत्फलानि बुभुक्षाक्षामकुक्षितया गृहीतुमारभते । परं तच्छासाममारूढातिचपलकपिकुलेन प्रतिस्खलितो न तानि गृहीतुं शक्नोति 'लेढुफलखेवो'त्ति-अन्यदा च केनचिनिपुणबुद्धिना पथिकेन लेटुक्षेपः कृतो मर्कटाभिमुखं, तदनु कोपावेगव्याकुलीकृतमानसैस्तैस्तत्प्रतिघाताय तानि फलानि 2 शितानि । एवं च परिपूर्णमनोरथः समजनि पथिकः । इति तस्यौत्पत्तिकी बुद्धिरिति । अत्रैव मतान्तरमाह-अन्ये आचार्या वृक्षद्वारमित्थं व्याख्यान्ति-यथा कैश्चिसथिकैः क्वापि प्रदेशे केनाप्यनुपजीवितफलान् वृक्षानालोक्य चिन्तितम्, यथा-अभक्षणीयानि इमानि फलानि वत्तेन्ते कुतः, 'पंथवहाणाओ' इति पान्थवहनात् पथिकलोकस्यानेन मार्गेण गमनादागमनाच्च । यदि ह्येतानि फलानि भक्षयितुं योग्यान्यभविष्यंस्तदा केनाप्यवश्यमभक्षयिष्यन्त, न च केनापि | भक्षितानि तन्नूनमभक्ष्याणि । इति पथिकानामौत्पत्तिकी बुद्धिरिति ॥ ८१ ॥
अथ सङगत्ति द्वारम् ;खगमंतिपरिच्छा सेणियगम सुमिण सेट्ठि णंद भए।मुद्दा कूवतडग्गह छाणुग जणणीपवेसणया ८२
HERRASTOSHOSSA Stea
Page #126
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
1146 11
প
रायगिहं इह नयरं समत्थि नयरम्मपरिसरुद्देसं । राया तत्थ पसेणइयनामगो पालई य रज्जं ॥ १ ॥ सेणियनामा पुत्तो जुत्तो निवलक्खणेहिं सधेहिं । सयलसुएसु पहाणो तस्सासि सहावओ गुणवं ॥ २ ॥ पोरिससज्जं रज्जं पुन्ने संतेवि एस जणवाओ । तो काहामि परिक्खं सुयाण इय चिंति रण्णा ॥ ३ ॥ अन्नदिणे सबेवि हु भणिया तणया जहा मिलियहिं । तुभेहिं भोत्वं एवं पीई कया हवई ॥ ४ ॥ जं भणइ महाराओ तं काय ति मउलियकरेहिं । पडिसुयमिमेहिं सम उवविट्ठा भोयणस्स कए ॥ ५ ॥ तत्तो य भायणाई पायसभरियाई तेसिं दिन्नाई । जाव पवत्ता भोक्तुं मुक्का पारद्धिसुगाओ ॥ ६ ॥ सद्दलरुद्दचरणा थालाभिमुहं समागया जाव । सेणियवज्जकुमारा ताव भएणं पलाया ते ॥ ७ ॥ सेणियकुमरेण पुणो घेणं तेसिं ताई थालाई । खित्ताइं अभिमुहाई लग्गा ते पायसे तम्मि ॥ ८ ॥ भुक्तं नियथालगयं पायसमेएण धीरचित्तेण । दिट्ठो एस वइयरो निवेण तो तम्मि संतुट्टो ॥ ९ ॥ नूणं सुनिउणबुद्धी एस कुमारो जमेव वसणेवि । नो चुक्को नियकज्जा धरिया सुणगावि संतोसे ॥ १० ॥ एवं रज्जाउ इमो खोहिज्जतोवि अन्नराईहिं । नो रज्जपरिच्चायं काही दाणप्पयाणाओ ॥ ११ ॥ ता संपइ नो गोरवजोग्गो एसो जओ इमे कुमरा । उप्पन्नमच्छरा मारिहिंति एयंति मुणिऊण ॥ १२ ॥ दिट्ठो अवधूयगईए सेणिओ तो न जुत्तमिह मज्ज । इय चिंतिय परिचलिओ कुमरो देसंतरा - भिमुह ॥ १३ ॥ पत्तो विन्नाइ नईइ तीरभागप्पइट्ठियत्तेण विन्नायडाभिहाणे पुरम्मि परपउरजणकलिए ॥ १४ ॥ परिमियनियभिच्चेहिं – पसंगओ संगओ पविट्ठो य । अभितरम्मि तत्तो पत्तो एगस्स सेट्ठिस्स ॥ १५ ॥ खीणविहवस्स हट्ट - म्मिं तत्थ लद्धासणी समुंबइट्ठो । दिट्ठो आसि निसाए जहाssगओ मम गिहे जलही ॥ १६ ॥ सुविणो मणोहरो इय
'खड्डग' द्वारम्,
तन्त्राभय
कुमारनिद०
11 46 11
Page #127
--------------------------------------------------------------------------
________________
गूगं तष्फलमिमं ति चित्तेण । संतुट्टो सो सेट्ठी तम्मि दिणे तस्त पुन्नेहिं ॥ १७ ॥ पट्टणसंखोहकरो महो पयट्टो तओ जणो ऋहुआ। कुंकुमचंदणधूयाइकिणणकजेण हट्टम्मि || १८ || ओइन्नो अइबहुयं विढत्तमसढाए तेण नीईए । पच्छा भोयणकाले कामेण सो पुट्टो ॥ १९ ॥ कस्स इहं पाहुणगा तुम्हे, तेणावि तुम्ह भणियमिणं । नीओ घरम्मि उचिया विहिया सत्यपविती ॥ २० ॥ तो तस्स वयणकोसलसुभगत्तणविणयसुयणभावेहिं । अक्खित्तमणो सिट्टी धूर्य नंद नियं देव || २१ || परिणाविओ पबंधेण भूरिणा जणियजणपमोएणं । तक्कालोचियसंपन्नसद्यकज्जो समं तीए ॥ २२ ॥ अचंतणुरत्ताए सुचिणम्मिवि विप्पियं मुणंतीए । एत्तो चिय विणयपरायणाए मिउमहुरवयणाए || २३ || लग्गो भोगे | भोत्तुं मोत्तुं सवाओ सेसचिंताओ । अइजामाज्यवच्छल ससुरजणाणीयसम्माणो ॥ २४ ॥ सुहपासुत्ता पेच्छइ अहन्नया | सुविणयंम्मि सा नंदा हरहासकासधवलं चउदसणं ऊसियकरं च ॥ २५ ॥ नियवयणे पविसंतं मत्तंगयकलहमेगमह बुद्धा तक्सणमेत्र निवेइय पइणो तेणावि सा भणिया ॥ २६ ॥ उचियसमएण होही ते पुत्तो पुन्नलक्खणो दइए! । सुरवासा चविकणं सपुन्नसेसो सुरो एगो ॥ २७ ॥ तो मुहलग्गे लग्गे सुपसत्थे वासरम्मि संलग्गो । गन्भो तीए अइपोढ पुन्नपव्भा| मोति ॥ २८ ॥ एवं बच्चइ कालो जा तात्र पसेणईय नरनाहो । जाओ असमत्थतणू गवेसणा सेणियस्स कया | ॥ २९ ॥ नाओ जहा विन्नायडपुरम्मि सो संपयं सुहं वसइ । तो तस्साणयणकए विसज्जिया तक्खणं चरया ॥ ३० ॥ पत्ता तस्स समीचे निवेइयो वइयरो य रायगओ । गमणुम्मणो य जाओ तो तक्खणमेव सो कुमरो ॥ ३१ ॥ अह आपुच्छर सेहिं नियजणगगिहं पओयणवसाओ । वच्चामि संपइ अहं संतुट्टमणा विसज्जेह ॥ ३२ ॥ भणिया य तेण नंदा
Page #128
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
श्रीअभयकुमारनि.
॥ ५९॥
SESSORASORIASISISTA
* अम्हे रायग्गिहम्मि गोवाला । वाले! पंडुरकुड्डा जइ कजं तत्थ एजाहि ॥ ३३ ॥ पत्तो जणयसमीवम्मि सेणिओ पा-
वियं च तं रज । सबो आणासज्जो सज्जो जाओ परियणोवि ॥ ३४॥ नंदाए पुण तइए मासे गब्भाणुभावओ जाओ। ४ अइविमलो दोहलओ कहिओ तीए य सेहिस्स ॥ ३५ ॥ जइ ताय! हत्थिखंधारूढा छत्ते धरिजमाणम्मि । नयरे सबा
हिरभंतरम्मि हिंडामि अभयं च ॥ ३६॥ घोसिजंतं महया सरेण निसुणामि तो ममं तोसो । संपज्जइ अइबहुओ अ-द नह मे जीवियच्चाओ ॥ ३७॥ तो सुडतुद्दचित्तेण सेट्ठिणा भरियरयणभाणेण । दिवो राया तेणावि मनिओ कुणह जह
इच्छं॥३८॥ वरकरिखंधगया सा सियछत्तच्छन्ननहयलाभोगा । निसुणंती अभउग्घोसणं च परिहिंडिया नयरिं ॥३९॥ & समाणियदोहलया निच्चमणुधिग्गमाणसा धणियं । सा साहियनवमासावसाणसमयम्मि य पसूया ॥४०॥ देवकुमारा
गारं दारगमइरेगलोयणाणंदं । विहिओ जम्ममहो सेटिणावि तत्कालजोग्गो जो ॥४१॥ पत्तम्मि पवित्तदिणे विहियं नाम सुयस्स अभओ त्ति । संजाओ जणणीए इमस्स जं अभयमोहलओ ॥ ४२ ॥ तो सुक्कपक्खससिमंडलं व सो वडिओ समाढत्तो । जाओ य अट्ठवरिसो बहुबंधुरबुद्धिरिद्धिलो ॥ ४३ ॥ पुच्छइ पत्थाववसा अम्मो! मे कत्थ परिवसइ ताओ? भणियं रायगिहपुरे सेणियनामा स नरनाहो ॥४४॥ ताहे भणिया जणणी अम्मो! नो एत्थ अस्थि जुत्तं । सुपसस्थसत्थसहिओ पिउगेहं पत्थिओ तत्तो ॥ ४५ ॥ पत्तो रायगिहवहिं सिविरनिवेसेण ठाविया जणणी । तत्थप्पणा पुण गओ नगरस्सन्भंतरं अभओ ॥ ४६॥ तम्मि समयम्मि राया अच्चन्भुयभूयबुद्धिसंपन्नं । मंतिं मग्गइ सवायरेण तो तस्स लाभकए ॥ ४७ ॥ निययं अंगुलिमुद्दारयणं खित्तं महावडे गहिरे । अञ्चंतं सुक्कसिरत्तणेण जलवज्जियतलम्मि ॥४८॥
Page #129
--------------------------------------------------------------------------
________________
13भणिोय मयललोगो तडे निविट्टो करेण जो गहिही । एयं तस्स जहिच्छिय वित्तिपयाणं करेमि अहं ॥४९॥ लग्गो Iोओ लाओ विविहोवायप्पओगसंजुत्तो। न य फुरद उवाओ कोवि तारिसो, जेण तग्गहणं ॥ ५० ॥ पत्तो अभयकु
मारो तहस, पुच्छियं किमेयं ति? कहिओ जणेण सबो वुत्तंतो जो कओ रन्ना ॥ ५१॥ फुरिओ तक्खणमेयस्स एयप
डिग्गाहगो उवाओ त्ति । सित्तो य अल्लगोमयपिंडो तस्सोवरि सहसा ॥५२॥ खुत्तं तं झत्ति तहिं जलंतगो तणमओ IF/तो पलो सित्तो तस्सुण्हाए सुको सो गोमओ सबो ॥ ५३॥ तीरट्ठियकुवंतरसारणिसलिलेण पूरिओ अगडो। तो 12 तेण मो गोमयपिंडो उच्छालिओ दूरं ॥ ५४॥ पत्तो उवरिपएसे गहिओ अभएण तडनिविटेण । आयड्डियं च तत्तो तं
खित्तं मुद्दियारयणं ॥ ५५ ॥ नीओ रायसमीचे तकजनिउत्तगेहिं पुरिसेहिं । आपुच्छिओ य रण्णा पयपणओ को सि |वच्छ! तुम? ॥५६॥ सो भणइ तुम्ह पुत्तो किह कत्थ व पूच्छिओ निवेएइ । सवं विनायडनयरसंतियं पुषवुत्तंते ॥ ५७ ॥ हरिमजलपूरियच्छो उच्छंगेऊण निययवच्छम्मि । पुलयंकुरपरियरिओ पुणो पुणो तमवगृहेइ ॥ ५८॥ पुट्ठो कत्व तहवा? सो भणई देव! नयरवाहिम्मि । चलिओ सपरियरो तप्पवेसहे तओ राया ॥ ५९॥ विन्नायवइयराए नंदाए मंडिओ तओ अप्पा । अभएणं सा विनिवारिया य नो अंव! जुत्तमिणं ॥ ६०॥ पइविरहियाउ सुकुलुग्गमाउ रामाउ जेण नेवत्थं । अशुभडं न गिण्हति किंतु सुपसत्थमेव त्ति ॥६१॥ तो तक्खणाउ तीए वयणं पुत्तस्स मन्नमाजीए । गहिओ सो च्चिय वेसो जो पुर्वि आसि परिभुत्तो ॥ ६२ ॥ संपाडियपवरमहं ऊसियणाणापडायरेहिल्लं । अभओ रना नयरं पवेसिओ जणणिसंजुत्तो ॥ ६३ ॥ लद्धो पवरपसाओ ठविओ सधेसि उवरि मंतीणं । उप्पत्तियवुद्धिगुणेण
-
Page #130
--------------------------------------------------------------------------
________________
'पड'
श्रीउपदे- 5 एस एवं सुही जाओ ॥ ६४ ॥ इति ॥ अथ संग्रहगाथाक्षरार्थः-'खड्ग'त्ति द्वारपरामर्शः । 'मंतिपरिच्छा' इति मन्त्रिणः चतुर्थद्वारशपदे
परीक्षायां प्रक्रान्तायां अभयो दृष्टान्तः । कथमयं जात इत्याह-'सेणियगम'त्ति श्रेणिकस्य कुमारावस्थायां पित्रावज्ञा- गाथार्थः, तस्य विन्नातटे गमो गमनमभूत् । 'सुमिणसेट्टिनंदभए' इति तत्र चैकेन श्रेष्ठिना निशि स्वप्नो दृष्टो यथा रत्नाकरो मद्हमागतः। ततस्तेन नन्दाभिधाना दुहिता तस्मै दत्ता । तस्यां चासावभयकुमार पुत्रमजीजनत् । प्रस्तावे च श्रेणिका द्वारञ्च. स्वराज्यं गतः। अभयकुमारोऽपि समये स्वजननी बहिर्व्यवस्थाप्य राजगृहं प्रविशन् सन् 'मुद्दाकूव'त्ति मुद्रां खडुकमङ्ग
लीयकमित्यर्थः कूपे पतितं ददर्श, लोकं च पप्रच्छ । स चावोचत्-यस्तटस्थित इदमादत्ते तस्मै राजा महान्तं प्रसाद* माधत्ते इति । ततोऽभयकुमारेण 'छाणुग'त्ति छगणको गोमयस्तदुपरि प्रक्षिप्तः, उदकं च प्रवेशितम् । ततः कथानकोत
क्रमेण गृहीतं तत् । राज्ञा च दृष्टः । तदनु 'जणणीपवेसणया' इति जनन्या अभयकुमारसवित्र्याः प्रवेशनं नगरे कृतं राज्ञा इति ॥ ८२॥
पड जुण्णादंगोहलि वच्चय ववहार सीसओलिहणा। अपणे जायाकत्तण तदण्णसंदसणाणाणं ॥८॥ द 'पट' इति द्वारपरामर्शः। 'जुन्नादंगोहलि'त्ति-किल कौचित् द्वौ पुरुषौ, तयोरेकस्य जीर्णः पटोऽन्यस्य चादिशब्दादि
तरः प्रावरणरूपतया वर्तते । तौ च क्वचिन्नद्यादिस्थाने समकालमेवाङ्गावक्षालं कर्तुमारब्धौ । तदेवं मुक्तौ पटौ । 'वच्च-8 य'त्ति तयोर्जीर्णपटस्वामिना लोभेन विपर्ययो व्यत्यासश्चके नूतनपटमादाय प्रस्थित इत्यर्थः। द्वितीयश्च तं निजं पट याचितुमारब्धः। अवलप्तश्चानेन । संपन्नश्च तयो राजभवनद्वारे कारणिकपुरुषसमीपे व्यवहारः । (ग्रं० २०००) कार-14
Page #131
--------------------------------------------------------------------------
________________
जिंकैच किमत्र तत्त्वमित्यजानद्भिः 'सीसओलिहणा' इति शीर्पयोस्तन्मस्तकयोः कहतकेन अवलेखना पररोमलाभार्थ कृता । लब्धानि च रोमाणि। ततस्तदनुमानेन यो यस्य स तस्य वितीर्ण इति कारणिकानामौत्पत्तिकी बुद्धिरिति । अव मतान्तरमाह;-अन्ये आचार्या त्रुवते, 'जाया कत्तण'त्ति तो पुरुपौ कारणिकैः पृष्टौ यथा केनैती भवतोः पटौ
कतिती? पाहतु:-निजनिजजायाभ्याम् । ततो द्वयोरपि जाये कर्त्तनं कारिते। ततस्तदन्यसंदर्शनाद् व्यत्ययेन सूत्रकर्त13 नोपलम्भाज्ज्ञानं निश्चयः कारणिकानां संपन्नो, वितीर्णश्च यो यस्य स तस्येति ॥८३ ॥
अथ सरडेत्ति द्वारं;सरडहिंगरणे सन्नावोसिरदरि वाहि दंसणावगमो।अण्णे तवण्णिगचेल्लणाण पुच्छाइ पुरिसादी ॥४॥
इह फिल कश्चिद्वणिक् क्वचिद् वहुरन्ध्रायां भुवि पुरीपमुत्स्रष्टुमारब्धः। तत्र च दैवसंयोगात् 'सरडहिगरणे' इति द्वयोः सरटयोरधिकरणं युद्धमभूत् । तत्र चैकः 'सन्नावोसिरदरि'त्ति संज्ञां व्युत्सृजतो वणिजः पुच्छेनापानरन्ध्रमाच्छोव्य तदधो- 8 भागवर्तिन्यां दयाँ प्रविष्टः । अन्यस्तु तद्दष्ट एव पलाय्यान्यत्र गतः । एवं च तस्यात्यन्तमुग्धमतेः शङ्का समुत्पन्ना;यदयमेकः सरटो नोपलभ्यते तन्नूनं ममापानरन्ध्रेणोदरं प्रविष्टः इत्येवं शङ्कावशेन 'वाहित्ति व्याधिस्तस्याभूदुदरे । निवेदितं च तेन तथाविधवैद्याय यथा ममायं वृत्तान्तः संपन्नः। वैद्येनापि स प्रतिपादितः-'यदि मम दीनारशतं वितरसि तदा त्वामहं नीरुजं करोमि' इति । अभ्युपगतं चैतत्तेन । ततो वैद्येन लाक्षारसविलिप्तमेकं सरटं विधाय घटमध्ये च प्रक्षिप्य विरेचकाफ्धमयोगेण पुरीपोत्सर्गमसौ कारितस्तत्र । ततः 'दसणावगमो' इति पुरीपवेगाहतसरटस्य घटान्निर्गतस्य
ॐरॐॐॐॐॐ
94955863960SS009)
Page #132
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे
'सरट 'काक' द्वा०
दर्शनेऽपगमो विनाशः संपन्नो व्याधेरिति । अत्रैव मतान्तरमाह । अन्ये आचार्या एवं ब्रुवन्ति–तव्वन्निगचेल्लणाण पु|च्छाए' इति तृतीयवर्णिकः शाक्यभिक्षुः क्षुल्लकश्च लघुश्वेताम्बरबती, तयोः परस्परं पृच्छायां प्रवृत्तायां सत्यां क्षुल्लकेन पुरुषादि इति किमयं पुरुषः उत स्त्रीत्युत्तरं दत्तम् । अयमत्र भावः-क्वचित् प्रदेशे केनापि शाक्यभिक्षुणा सरटो नानाविकारैः शिरचालयन्नुपलब्धः । तदनु कथंचित् तत्पदेशे समागतः क्षुल्लकः । तेन सोपहासमेवं पृष्टः-"भो भोः क्षुल्लक, सर्वज्ञपुत्रकस्त्वं, तत्कथय किं निमित्तमेष सरटः शिरो धूनयत्येवं ?" तदनु तत्क्षणोत्पत्तिकीबुद्धिसहायः क्षुल्लकस्तस्यैवमुतरं दत्तवान् , यथा-"भो भोः शाक्यवतिन्नाकर्णय-अयं सरदो भवन्तमालोक्य चिन्ताक्रान्तमानसः सर्वमधश्च हू निभालयति, किं भवान् भिक्षुरुपरि कूर्चदर्शनात् , उत भिक्षुकी लम्बशाटकदर्शनादिति ॥८४॥ कागे संखे वंचिय विण्णायड सट्ठि ऊण पवासाई।अण्णे घरिणिपरिच्छा णिहिफुद्दे रायणुण्णाओ॥८५॥5 | 'काक' इति द्वारपरामर्शः 'संखे वंचिय'त्ति संख्याप्रमाणं एवमेव प्राच्यकज्ञाते इव रक्तपटेन क्षुल्लकः पृष्टः, यथा-विनाय
डसवित्ति' विन्नातटे नगरे कियन्तः काका वर्तन्ते ततः क्षुल्लकेनोक्तम्-अहो भिक्षो षष्टिः काकसहस्राणि अत्र नगरे वतन्ते। | भिक्षुः-ननु यद्यूना अधिका वा काका भविष्यन्ति तदा का वार्तेति ? क्षुल्लकः-ऊणपवासाई' इति ऊना उपलक्षणत्वाद् अभ्यधिका वा यदि भवतो गणयतः काकाः संपद्यन्ते तदा प्रोषितादयः प्रोषिता देशान्तरं गताः, आदिशब्दादन्यतो वा देशान्तरात् प्राघुर्णकाः आगताः इदमुकं भवति-यदि ऊनाः संजायन्ते तदान्यत्र गता इति ज्ञेयम् , अथा
9 भ्यधिकास्तहि प्राधुर्णकाः समायाता इति । तदनु निरुत्तरी बभूव शाक्यशिष्यः। अत्रैव मतान्तरमाहा-अन्ये आचार्या
॥६१॥
Page #133
--------------------------------------------------------------------------
________________
वते, यथा-केनचिद्वणिजा तथाविधाभुतपुण्यप्राग्भारोदयेन वापि विविक्ते प्रदेशे निधिदृष्टो गृहीतश्च। तदनु 'घरि&! णिपरिच्छाणिहि'त्ति-गृहिण्या भार्यायाः परीक्षा तेन निधिरक्षणार्थं कृता, किमियं रहस्यं धारयितुं शक्नोति न वेति है कुशा । इदमत्रैदंपर्यम् । तेन निजजायैवं प्रतिपादिता, यथा-मम पुरीपोत्सर्ग कुर्वाणस्य श्वेतवायसोऽपानरन्धं प्रविष्ट इति । तया तु स्त्रीत्वचापल्योपेतया निजसख्याः ख्यापितोऽयं वृत्तान्तः । तथाप्यन्यस्याः । एवं यावत् परम्परया राज्ञापि ज्ञातपा वार्ता । 'ततः फुट्टे रायणुनाओ' इति स्फुटिते प्रकटं गतेऽस्मिन् व्यतिकरे पार्थिवेन समाहूय पृष्टोऽसौ,
यथा-वणिक् ! किमिदं सत्यम् , यतः श्रूयते, त्वदधिष्ठानं पाण्डुराङ्गो ध्वासः प्राविक्षदिति ? ततो निवेदितं तेन, यथा 5/-देव, मया निधिः प्राप्तस्ततो महिलापरीक्षणार्थमिदमसंभाव्यं मया तस्याः पुरतः प्रतिपादितं, यदीयमिदं रहस्यं धारयिष्यति तदा निधिलाभमस्या निवेदयिष्यामि इति मत्वानेनेति । एवं च सदभावे निवेदिते राज्ञा तस्य निधिः पुनरनुज्ञात इति ॥८५॥
उच्चार बुद्धतरुणी तदण्णलग्गत्ति नायमाहारे । पत्तेयपुच्छ सकुलि सण्णावोसिरण णाणं तु ॥८६॥ sो 'उच्चार' इति द्वारपरामर्शः। 'बुद्धतरुणी' इति कस्यचिद् वृद्धब्राह्मणस्य तरुणी जाया समजनि । अन्यदा चासौ तथा-| है। विधप्रयोजनवशात्तया सह ग्रामं गन्तु प्रवृत्तः । सा चाभिनवतारुण्योन्मत्तमानसा तस्मिन्ननुरागं स्वमेऽप्यकुर्वाणा 'तदन्न
लग्गत्ति' तस्मान्निजभर्तुरन्यस्मिंस्तरुणे धूर्ते लग्नाऽनुरागं गता स्वं भर्तारं परिमुच्य तेन सह प्रस्थिता इत्यर्थः। इति वाक्यपरिसमाप्ती । 'नाय'त्ति ततो न्यायो व्यवहारः क्वापि ग्रामे तयोत्राह्मणधुत्तेयोरभ्रत।'आहारे पत्तेय पुच्छ
JOGOSTOSSSEIS
Page #134
--------------------------------------------------------------------------
________________
श्रीउपदे
'गज'द्वा.
15णिकैः प्रत्येकं त्रीण्यपि तान्यतीतदिवसाहाराभ्यवहारं पृष्टानि। 'सकुलि'त्ति ततो ब्राह्मणेन तद्भार्यया च सत्कुलिकालक्षण शपदे एक एवाहारः कथितः, 'तदनु सन्नावोसिरण णाणं तु' इति विरेचकप्रदाने कृते तेषां द्वितयस्यैकाकारसंज्ञाव्युत्सर्गोपल
म्भाज्ज्ञानं पुनरजायत कारणिकानां यदुतास्यैव ब्राह्मणस्येयं भार्या, नास्य धूर्तस्येति ॥८६॥ ॥६२॥
___ अथ गज इति द्वारम्६ गयतुलणा मंतिपरिक्खणत्थ नावाइ उदगरेहाओ । पाहाणभरणतुलणा एवं संखापरिणाणं ॥८७॥
गजस्य कुञ्जरस्य तुलना प्रारब्धा मन्त्रिपरीक्षणार्थम् । अयमभिप्रायः-क्वापि नगरे मन्त्रिपदप्रायोग्यविशदबुद्ध्युपेतपुरुषोपलक्षणार्थ राज्ञा पटहप्रदानपुरस्सरमेवमुद्घोषणा कारिता, यथा-यो मदीयमतंगजं तुलयति तस्याहं शतसहस्रं दीनाराणां प्रयच्छामीति । 'नावाए उदगरेहाओ' इति । ततः केनापि निपुणधिषणेन नावि द्रोण्यां गजं प्रक्षिप्यागाधे उदके नीतासौ नौर्यावच्चासौ गजभाराकान्ता सती बुडिता तावति भागे रेखा दत्ता। ततो गजमुत्तार्य 'पाहाणभरण'त्ति पाषाणानां भृतासौ तावद्यावत्तां रेखां यावज्जलमध्ये निमग्ना । ततस्ते पाषाणास्तुलिताः। एवं संख्याया गजगोचरभारपलादिप्रमाणलक्षणायाः परिज्ञानमभूत्तस्य यावती संख्या पाषाणप्रतिवद्धभारादीनां तावत्येव गजस्यापीति ज्ञातं तेनेति भावः । ततः परितुष्टमानसेन धराधिराजेन मन्त्रिपदमस्सै वितीर्णमिति ॥८७॥ घयणोऽणामयदेवी रायाह ण एव गंधपारिच्छा। णाते हसणा पुच्छण कह रोसे धाडुवाह ठिती॥८॥
SHOCESSORREARS*
SHOSHIRISHABHIRUCHIGRISAUR
॥
५
॥
Page #135
--------------------------------------------------------------------------
________________
घयण' इति द्वारपरामर्शः। 'अणामयदेवी रायाह'त्ति कोऽपि राजा सर्वराहसिकप्रयोजनवेत्तुः स्वकीयभाण्डस्याग्रत इदं ताप्राज्यदुत मम देवी पदराज्ञी अनामया नीरोगकायलतिका कदाचित् सरोगतासूचकं वातकर्मोदि कुत्सितं कर्म न विधत्त इति घयणः, 'न एव'त्ति देव! नैवायमर्थः संभवति यन्मानुपेषु वातादि न संभवतीति । ततो राज्ञोक्तम्,-कथं
त्सि? घयणः,-'गंधपरिच्छा' इति महाराज! यदा देवी तव गन्धानुपलक्षणत्वात् पुष्पादि च सुरभिद्रव्यमपंयांतील तदा परीक्षणीया सम्यग् वातकर्म विधत्ते नवेति ? कृतं चैवमेव धराधिपेन । ततो ज्ञाते देव्याः शठत्वे 'हसणा 'इति राज्ञा हमनं कृतम् । 'पुच्छण'त्ति तथाप्यकाण्ड एव हसन्तमालोक्य तं पृष्ठोऽसौ, यथा किमर्थ देव! हसितं त्वयाऽप्रस्ताव ए
वृत्तं निवेदितं देव्या नरनाथेन अथ 'रोसे धाडवाहत्ति भाण्डं प्रति रोपे जाते देव्या धाटितो निाटितो घयणः । ततो महती वंशयष्टिं निवद्धप्रभूतोपानद्भरामादाय देवीप्रणामार्थमुपस्थितोऽसौ । पृष्टश्च तया, यथा-किरे एता उपानहस्त्वया वंशे निवद्धाः? तेनाप्युक्तं तावकी कीति निखिलां महीवलये ख्यापयित्वा एता घर्ष
णीया इति । ततो लज्जितया देव्या स्थितिस्तस्य कृता विधृतोऽसावित्यर्थः॥८८॥ 1 गोलग जउमयणके पवेसणं दूरगमणदुक्खम्मि । तत्तसलागाखोहो सीयल, गाढत्ति कड्ढणयाः॥८९॥ स 'गोलग'त्ति द्वारपरामर्शः। 'जउमयनके पवेसणं' इति जतुमयस्य लाक्षामयस्य गोलकस्य नक्के नासिकायां क्रीडतः कस्य
चिच्छिशोः प्रवेशनमभूत् । 'दूरगमणदुक्खम्मि'त्ति दूरं गते च गोलके तस्य गाढं दुःखमुत्पन्नम् । तस्मिन् सति तपित्रा वार्ता कथिता कलादाय । तेनापि 'तत्तसलागाखोहोत्ति तप्तयाऽयःशलाकया क्षोभो भेदः कृतो गोलकस्य नासिकामध्य
Page #136
--------------------------------------------------------------------------
________________
लक'द्वा०
श्रीउपदे-२ गतस्यैव । तदनु 'सीयल'त्ति पानीयं क्षिप्त्वा शीतला कृता शलाका । ततश्च 'गाढत्ति कडूणया' इति जलावसिक्का सती है शपदे
६ गाढा लग्ना सा शलाका गोलके इति कृत्वा आकर्षणं कृतं शलाकायाः । तदाकणे च गोलकोऽप्याकृष्टः। तदनु सु- खितः समजनि दारकः॥८९॥ खंभे तलागमझे तब्बंधण तीरसंठिएणेव । खोटग दीहा रज्जू भमाडणे बंधणपसिद्धी ॥ ९०॥
'स्तंभ' इति द्वारपरामर्श केनचिद्राज्ञा कचिन्नगरे सातिशयबुद्धिमन्त्रिलाभार्थ राजभवनद्वारे पत्रमवलम्बितम् , यथा -तडागमध्ये इति नगरपरिसरवर्तिनोऽस्य तडागस्य मध्ये य स्तम्भो वर्तते, 'तब्बंधण'त्ति तस्य स्तम्भस्य बन्धनं निय
त्रणं येन केनचित् सुबुद्धिबलेन तीरस्थितेनैव तडागजलमध्येऽनवगाढेनैव क्रियते दीनारशतसहस्रमहं तस्मै प्रयच्छामि । 5 एवं च सर्वत्र प्रवादे प्रवृत्ते केनचिन्मतिमता 'खुंटय'त्ति तडागतटभुवि खुण्टकः स्थाणुरेको निखातः, तत्र च दीघों तडाFगायामव्यापिनी रजःप्रतीतरूपा बद्धा । ततस्तस्या भ्रमाटनेन भ्रमणेन प्रवृत्त्याऽटने सति बन्धनप्रसिद्धिः स्तम्भगोचरा
संपन्ना । लब्धं च तेन यदाज्ञा प्रतिपन्नमासीत् तथा मन्त्रिपदमपीति ॥ ९॥ खुडुग पारिव्वाई जो जं कुणइत्ति काइगापउमं । अण्णे उ कागविट्ठा पुच्छाए विण्डमग्गणया ॥९१॥ है
'खुड्डग' इति द्वारपरामर्शः। पारिव्वाई जो जं कुणइत्ति' काचित् सदर्पप्रकृतिः परिव्राजिका प्रसिद्धरूपा, यो यत्किंचित् । कुरुते ज्ञानविज्ञानादि तत् सर्वमहं करोमीत्येवं प्रतिज्ञाप्रधानपटहकं नगरे दापितवती । क्षुल्लकेन केनचिद् भिक्षार्थ नग
SSAGARAAR
॥६३॥
Page #137
--------------------------------------------------------------------------
________________
रमध्ये प्रविष्टेन श्रुतोऽयं वृत्तान्तः । चिन्तितं च तेन 'न सुन्दरावधीरणाऽस्याः । स्पृष्टश्च पटहकः । गतश्च राजकुलम् । दृष्टा च तत्र सा राजसभोपविष्टा । तया च तं लघुवयसं क्षुल्लकमवलोक्य भणितम्, कुतस्त्वां गिलामि १ नूनं त्वं मम भक्षणनिमित्तमेव दैवेन प्रेषितोऽसि । तेन चानुरूपोत्तरदानकुशलेन झगित्येव स्वमेहनं दर्शितम् । एवं च प्रथमत एव जिता सा । तथा, 'काइया पउमं'ति कायिकया प्रतीतरूपया शनैः शनैस्तद्द्वाररूपं भुवि पद्मं विलिखितम्, भणिता च | 'पृष्टे ! संप्रति सर्वसभ्यपुरुपप्रत्यक्षं स्वप्रतिज्ञां निर्वाहय यदि सत्यवादिनी त्वमसि । न च सा तल्लिखितुं शक्नोति, अत्यन्त लज्जनीयत्वात् सामग्र्यभावाच्चेति मतान्तरमाह :- अन्ये पुनराचार्या ब्रुवते, यथा - ' कागविट्ठापुच्छाए' इति काकः कश्चित् कचित् प्रदेशे विष्ठां विकिरन् केनचिद् भागवतेन दृष्टः । तत्कालदृष्टिगोचरापन्नश्च क्षुल्लकस्तेन पृष्टः, यथा - भो | लघुश्वेताम्बर । किमिदं काको विष्ठां 'विक्षिपन्नितस्ततो निभालयती 'ति वद, सर्वज्ञपुत्रको यतस्त्वम् । अस्यां च पृच्छायां भणितं सुलकेन, यथा- 'विण्डुमग्गणया' इति एप हि काकः "जले विष्णुः स्थले विष्णुर्विष्णुः पर्वतमस्तके | ज्वालामालाकुले विष्णुः सर्व विष्णुमयं जगत्" ॥ १ ॥ इति श्रुतस्मृतिशास्त्रः संपन्न कौतुहलश्च किमत्र विष्णुर्विद्यते न वेति संशयापनोदाय तं मार्गयितुमारब्धः ॥ ९१ ॥
| मग्गम्मि मूलकंडरि अज्ववाए कुडंगि पसवत्थं । जायण पेसण रमणे आगम हासे पडग्गहणं ॥९२॥
मार्गे इति द्वारपरामर्श: । 'मूलकंडरि'त्ति मूलदेवकण्डरीकधूत कदाचित्कुतोऽपि निमित्तात् पथि व्रजतः । तत्र चैकः पुरुषस्तरुणरमणीसहायो गन्यारूढः सन्मुखमागच्छन्नवलोकितः । 'अज्झववाए' इति अध्युपपन्नश्च कण्डरीकस्तस्यां यो
Page #138
--------------------------------------------------------------------------
________________
RSS-8
श्रीउपदे
शपदे
॥६४॥
SSSRUSHA***
पिति । निवेदितश्च स्वाभिप्रायो मूलदेवाय । तेन चोक्तम्,-मा विषीद, घटयाम्येनां ते । ततः 'कुडंगिपसवत्थं जाय
मार्गे*ण'त्ति मूलदेवेन कण्डरीक एकस्यां कुडङ्गयां वृक्षगहनरूपायां निवेशितः । स्वयं च मार्गस्थ एवासितुमारब्धः। यावदसौ ५ 'स्त्री'द्वा० ६ पुरुषः सभार्यः तत्प्रदेशमागतः, भणितश्च मूलदेवेन-यथैषा मम भार्याऽत्र वंशकुडङ्गयां प्रसवितुमारब्धाऽऽस्ते, एकाकिनी चासौ, ततस्तस्याः प्रसवार्थ स्वभार्या मुहूर्तमेकं प्रेषयेत्येवं याचनं कृतं तस्याः। 'पेसण'त्ति प्रेषणं च कृतं तेन तस्याः। ततः 'रमणे' इति “अंब वा निंब वा आसन्नगुणेण आरुहइ वल्ली । एवं इत्थीओवि हुजं आसन्नं तमिच्छंति ५ ॥१॥” इति न्यायमनुवर्तमानायास्तस्याः कण्डरीकेन सह क्रीडने रमणे संपन्ने सति, 'आगम हासे पडग्गहणं' इति मूलदेवान्तिकमागत्य सहासमुखी 'प्रिय! तव पुत्रो जातः' इति च वदन्ती मूलदेवमस्तकात् पटग्रहणं कृतवती सा । पठितं च तया निजभर्तारं प्रति:-"खडि गडुडी बइल तुहुँ बेटा जाया तांह । रण्णिवि हुंति मिलावडा मित्त सहाया
जाह" ॥ ९२॥ है। इत्थी वंतरि सञ्चित्थितुल्ल तीयादिकहण ववहारे। हत्थाविसए ठावण गह दीहागरिसणे णाणं ॥९३॥ॐ
स्त्रीति द्वारपरामर्शः। 'वंतरिसञ्चित्थितुल्ल'त्ति कश्चिधुवा गच्यामारूढः सभार्योऽध्वनि व्रजति। भार्या च प्रस्तावे जलनिमित्तमुत्तीर्णा शकटात् । तत एका व्यन्तरी तस्य यूनो रूपे लुब्धा सती सत्यतत्स्त्रीतुल्यरूपमाधाय गच्यामारूढा। प्रस्थितश्चासौ तया सह । तदनु सत्यभार्या पश्चादवस्थिता विलपति, यथा-प्रियतम! किमिति मामेकाकिनी कान्तारे परित्यज्य प्रचलितोऽसि? 'तीयाइकहण'त्ति तेनापि निश्चयार्थ द्वे अपि स्वगृहवृत्तान्तमतीतमादिशब्दाद् वर्तमानं च पृष्टे ५
॥६४॥
Page #139
--------------------------------------------------------------------------
________________
तदनु यथावद् द्वाभ्यामपि कथनं कृतं समग्रस्यापि तस्य । व्यवहारे इति तदनु कारणिकाग्रतः प्रारब्धे व्यवहारे कारराणिकनिपुणासत्तिकीवुद्धियुक्तः 'हत्याविसए ठावण'त्ति हस्तस्याविषयेऽगोचरे स्थापनं कृतं कस्यचित् पटादेवस्तुनः 'गह'त्ति या एतहरस्थितय गृहीष्यति सा एतद्भार्येति वदभिः। 'दीहा गरिसणे' इति तदनु व्यन्तर्या वैक्रियलब्ध्या दीर्घ हस्तं
वा आकर्षणं कृतं तस्य वस्तुनः। तस्मिंश्च सति ज्ञानं संशयापनोदः संपन्नः कारणिकानां यदुतेयं व्यन्तरीति । तदनु निर्घाटिता सा तैरिति ।। ९३ ॥ है अथ पतिरिति द्वारम् -
पतिद्गतुल्ला ण परिच्छ पेसणा वरपियस्स आइओ।इहरासंभव भुजो समगगिलाणे असंघयणी॥९॥
| कचिन्नगरे कुतोऽपि प्रघट्टकात् कस्याश्चित् स्त्रिया द्वौ पती संपन्नौ । भ्रातरौ च तौ परस्परम् । लोके महान् प्रवाद 18 उद्घाटितो यथा;-अहो महदाश्चर्यं यदेकस्या द्वौ पती, तथापि 'पइदुगतुल्लत्ति' पतिद्वयेऽपि तुल्या समानप्रतिवद्धा एका है सी। एष च वृत्तान्तो जने विस्तरन् राजानं यावद् गतः । तुल्योपचारसारा च किल सा तयोर्वर्त्तते । नेति-अमात्ये
नोक्तम्,-न नैवायं वृत्तान्तः संभवति यदुत समानमानसिकानुरागा द्वयोरपीति ततः प्रोवाच महीपतिः,-कथमेतज्ज्ञायते ? मन्त्रिणाप्युक्तम्,-'परीच्छा' इति देव, तस्याः परीक्षार्थमेतामाज्ञां देहि, यथा-अद्य त्वदीयभर्तृभ्यां नगरात् । पर्वापरदिग्भागवत्तिनोमियोर्गन्तव्यमागन्तव्यं चायेव । ततो वितीर्णा चेयमाज्ञा राज्ञा तयापि पेसणा वरपियरस'त्ति यः प्रियः पतिस्तस्यापरस्यां दिशि यो वर्त्तते ग्रामस्तत्र प्रेपणं कृतं, सामर्थ्यादितरस्येतरत्र । ततः प्रोक्तममात्येन-'आइ.
CACARECOMMERCIRCRAGICC
152515251956
Page #140
--------------------------------------------------------------------------
________________
SA
श्रीउपदेशपदे
COSMOSOCHA
म्मो' इति-देव, योऽपरस्यां दिशि प्रहितः स तस्याः समधिकं प्रियः, यतः तस्य गच्छत आगच्छतश्चादित्यः पश्चात् 'पति'भवति, इतरस्य तुभयथापि ललाटफलकोपतापकारीति। राजा-'इहरासंभव'त्ति इतरथाप्यनाभोगतोऽप्येवं प्रेषणसंभवो "पुत्र'द्वा०
घटते । अतः कथं निश्चिनुमो यदुतायमेव प्रेयानिति? ततोऽमात्येन भूयः पुनः परीक्षार्थ ग्रामे गतयोरेव तयोः 'समगहै गिलाणे' इति समकमेककालमेव ग्लानत्वं सरोगत्वं निवेदितम्-तौ तदीयौ द्वावपि पती ग्रामगतौ ग्लानीभूतौ इत्येक
कालमेव तस्या ज्ञापितमिति भावः तस्मिंश्च ज्ञापिते तया प्रोक्तं योऽपरस्यां दिशि गतो मदर्ताऽसौ 'असंघयणीति
असंहनूनी अदृढशरीरसंस्थानबल इति तत्प्रतिजागरणार्थं गच्छामि तावत् । गता च तत्र । ज्ञातं च सुनिश्चितममात्या-18 * दिभिर्यदुतायमेव प्रियो विशेषत इति ॥ ९४॥
पुत्ते सवत्तिमाया डिंभग पइमरण मज्झ एसत्थो।किरियाभावे भागा दो पुत्तो बेइ णो माया ॥१५॥ ___ इह आसि कत्थवि पुरे निवर्मतीसेट्ठिसत्थवाहाण । पुत्ता पवित्तचित्ता चत्तारि कलाकलावविऊ ॥१॥ अन्नोन्नदढप्पणया पत्ता तरुणतणं जणमणुन्नं । खणमेत्तंपि न विरह सहति, तत्तिं चिय वहति ॥२॥पभणंति अन्नया ते परोप्परं एकमाणसा होउं । किं सोवि नरो गणणं लहेइ जणमज्झयारम्मि? ॥३॥ जेण न अप्पा देसंतरम्मि गंतूण तोलिओ | होइ । को मे कज्जारूढस्स अत्थि सामत्थसंजोगो॥४॥ नियसामत्थपरिक्खाहेउं चलिया पभायसमयम्मि । नियतणुमेत्तसहाया एगं देसंतरं सव्वे ॥ ५॥ पत्ता दिणद्धसमए एगम्मि पुरे अनायकुलसीला । ओइन्ना कत्थइ देवभवणट्ठाणे ॥६५॥ अइपहाणे ॥ ६॥ कह अज भोयणं होहित्ति भणिराण सत्थवाहसुओ। अज मए भो भोयणमुप्पाइय देयमिइ भणइ
SHEIGHISOARE
Page #141
--------------------------------------------------------------------------
________________
॥ ७ ॥ ठाचित्तु तिनिवि तर्हि ठाणे णगरंतरं अहेगागी । पत्तो पुराणवणि यस्स आवणे समुवइट्ठो य ॥ ८ ॥ तम्मि दिणे किल कस्सइ देवस्म महसवो अह पयट्टो । लग्गो धूवविलेवणवासाईणं विणिमओ य ॥ ९ ॥ जाहे सो पुडियाणं बंध कार्ड न पारए वणिओ । ताहे सत्थाहसुओ साहेां काउमाढत्तो ॥ १० ॥ पत्ते भोयणकाले भणिओ वणिएण पाहुणो होहि । पडिभणियं तेण कह एगागी होमि जं मज्झ ॥ ११ ॥ अण्णे तिण्णि वयंसा संति वर्हि, तो भणाइ वाणियओ । आकारेजंतु रुहुं तेवि य ते निव्विसेसा मे ॥ १२ ॥ दिष्णं तेसिं भोयणमइगउरवसारमायरं काउं । लग्गं च पंचरूवग| मेमिं किल भोयणवयम्मि ॥ १३ ॥ वीयदिणे सेट्ठिसुओ भोयणदाणे पइण्णमह काउं । निज्जाओ सोहग्गियजणेसु सिररयणसारिच्छो ॥ १४ ॥ पत्तो गणियावाडगमज्झट्टियपवरदेवकुलमेगं । उवविट्ठो तत्थ तया पेच्छणगखणो महं आसि | ॥ १५ ॥ एगाए गणियाए धूया नवजोन्वणुग्भडा पुरिसं । कंपि न इच्छइ रमिओ नियसुभगत्तणमउम्मत्ता ॥ १६ ॥ सा तंद अक्सित्तमाणसा पेच्छिओ समाढत्ता । सकडक्खखेवमइनिद्ध मुद्धदिट्ठी पुणो पुणवि ॥ १७ ॥ मुणिओ एस वइयरो गणियाए तो सतोसचित्ता सा । आमंतिय नियगेहं नेइ पणामइ य सा धूयं ॥ १८ ॥ विहिओ चउन्हवि तओ भोयणतंबोलवत्थमाईओ । स्वगसयमोल्लोऽकिवणभावकलियाइ उवयारो ॥ १९ ॥ तइयदिणेऽमच्चसुओ वुद्धिपहाणो गओ निवघरम्मि । जत्थ विवाया वह्नंति बहुविहा भूरिकाला य ॥ २० ॥ तत्थ य दो महिलाओ एवं पुत्तं उवट्ठिया येत्तुं । भणिओ ताहिं अमच्चो भो सामिय ! सुणसु विणत्तिं ॥ २१ ॥ एत्थागयाणमम्हं दूरा देसंतराज पइमरणं । संजायं, दविणमिमं पुत्तो य इमो समत्थित्ति ॥ २२ ॥ ता जीइ एस पुत्तो दविणंपि हु तीइ निच्छयं होइ । लग्गो य बहु कालो
Page #142
--------------------------------------------------------------------------
________________
'पुत्र'द्वा०
श्रीउपदे- अम्हे तुम्हं सरंतीण ॥ २३ ॥ ता जह अज विवाओ एसो परिच्छिज्जई तहा कुणसु । पुत्तं धणं च दाऊण भासियं तो शपदे अमच्चेण ॥ २४ ॥ अवो! एस अउव्वो कह छिजिस्सइ सुहं विवाउत्ति । इय भणिरम्मि अमच्चे भणियमहामच्चपुत्तेण
॥२५॥ जइ तुम्हाणमणुन्ना विवायमेयं अहं खु छिंदामि । अणुमन्निएण तेणं भणिया महिलाउ ता दोवि ॥२६॥ ॥६६॥
एत्थमुवट्ठवह धणं पुत्तं च, तओ तहा कए ताहिं । उवणीयं करवत्तं धणस्स भागा य दोवि कया ॥ २७॥ पुत्तस्स ६ नाभिदेसे करवत्तं जा दुभागकरणाय । आरोवियं, न अन्नह छिज्जइ एसो विवाउत्ति ॥२८॥ ता सुयजणणी निकित्तिहै मेण नेहेण लंघिया भणइ ॥ दिजउ पुत्तो वित्तं विमाए मा होउ सुयमरणं ॥ २९ ॥ नायममच्चसुएणं जह एस सुओ इB माइ, न इमीए । निग्धाडिया तओ सा पुत्तो य धणं च इयराए ॥ ३०॥ एत्तो नीओ नियमंदिरम्मि तो तीइ सो अम
च्चसुओ। दीणाराण सहस्सं कयन्नुयत्तेण से दिन्नं ॥ ३१॥ पत्ते चउत्थदिवसे रायसुओ निग्गओ नयरमज्झे । भणियं *च संति जइ मज्झ रजसंपत्तिपुण्णाइं ॥ ३२ ॥ तो उग्घडंतु बाढं अह तप्पुण्णोदएण तत्थ खणे । तप्पुरराया अनिमित्त
मेव जाओ मरणसरणो ॥ ३३ ॥ अप्पुत्तो य, पउत्ता गवेसणा रजजोगपुरिसस्स । नेमित्तिओवइट्ठो ठविओ सो तस्स रजम्मि ॥ ३४॥ चत्तारिवि तो मिलिया पभणंति परोप्परं पहिट्टमणा सामत्थमेत्त कित्तियमम्हाणं तो भणंतेवं ॥ ३५॥ दक्खत्तणयं पुरिसस्स पंचगं, सइयमाहु सुंदेरं । बुद्धी सहस्समुल्ला सयसाहस्साई पुण्णाई ॥ ३६ ॥ सत्थाहसुओ दक्खतणेण सेट्ठीसुओ य रूवेण । बुद्धीइ अमच्चसुओ जीवइ पुण्णेहिं रायसुओ ॥ ३७॥ एत्थ य पत्थुयमेयं अमच्चपुत्तस्स तस्स किल बुद्धी । उप्पत्तियत्ति नेया सेसं तु पसंगओ भणियं ॥ ३८॥ इति ॥ अथ गाथाक्षरार्थ:-पुत्त इति द्वारपरा-
Page #143
--------------------------------------------------------------------------
________________
मर्गाह कश्चित् प्रचुरद्रव्यसहायो वणिक भार्यायुगलममन्वितो राष्ट्रान्तरमवागमत् । तत्र चैकस्यास्तपल्याः पुत्रः ममजनि । एवं च 'सबत्तिमायाडिभग'त्ति तस्य डिम्भकस्य बालस्य तयोर्मध्यादेका माता सवित्री अन्या च सपत्नी संपन्ना । 'पइमरण'त्ति देवदुर्योगाच्च लघावेव तस्मिन् पुत्रके यशम्शेषतां ययौ स वणिक् । डिम्भकश्च न जानाति का मम जननी तदन्या वा । तदनु निविडमायासहाया प्राह सपत्नी,-ममैपोऽर्थः पत्युः संवन्धी आभाव्यः, यतो मया जातो|ऽयं पुत्र इति । जातश्च तयोर्द्वयोरपि व्यवहारः प्रभूतं कालं यावत् न च छिद्यतेऽसौ । ततः 'किरियाभावे' इति क्रियाव्यवहाररतस्या अभाव तयोः संपन्ने सति निपुणवुद्धिना प्रागुक्तकथानकोद्दिष्टेन मन्त्रिपुत्रेण प्रोक्तम्-'भागा दो पुत्तो' इति पर नौ पुत्रो द्विभागीक्रियतां करपत्रकेण तदर्द्धमई पुत्रार्थयोर्भवत्यो दास्यामीत्यानीतं च करपत्रम् , यावत् पुत्रकोदरोपरि दत्तं तावत्-'वेइ नो माया' इति-या सत्या माता सा ब्रवीति सस्नेहमानसा सती प्रतिपादयति यथा नो
नैचामात्य ! त्वयैतत् कर्त्तव्यं, गृह्णात्वेपा मत्पुत्रमर्थ च, अहं तु अस्य जीवतो मुखारविन्ददर्शनेनैव कृतार्था भविष्या।मीति । ततो ज्ञातं मन्त्रिनन्दनेन यदुतेयमेव माता, दत्तश्च सपुत्रोऽथे एतस्यै । निघा मसित्थकरुभामिय रयजालीदिवकिणण पतिकहणा।गमणअदंसण तह ठाणपासणा दुट्ठसीलत्ति ९६||
'मधुसित्थ' इति द्वारपरामर्शः। 'करुभामिय'त्ति केनापि राज्ञा सर्वस्मिन्निजदेशे मदनकरः पातितः, यदुत-सर्वेणापि | लोफेन ममतावदु मदनमानीय दातव्यमिति । इतश्च कापि ग्रामे कस्यचित् कोलिकस्य उभ्रामिका कुलटा वत्तेते जाया। 'रयजाली दित्ति अन्यदा च तया केनचिदुपपतिना सह रतं निधुवनमासेवमानया जाल्याः पीलुककुडजया
A:སེམན་པོ་སེན་རུ་མེ°སོ་
TestStSTE SUSHISHSAstersties
Page #144
--------------------------------------------------------------------------
________________
श्रीउपदे-६ मध्ये भ्रामरं दृष्टम् । ततः 'किणणपइकहणा' इति राजदेयमदनं क्रीणतः सतः पत्युः कथनं कृतं तया यथा मा क्रीणीहि मसि' शपदे त्वमेतत् , यतो मया तत्र स्थाने भ्रामरमालोकितमास्ते स्वयमेव, अतस्तदेव गृहाण, किमनेन निष्प्रयोजनेन द्रविणव्य
'मुद्रिका' येन कृतेन प्रयोजनमिति । 'गमणे दसण'त्ति तदनु तेन सभार्येण कुडङ्गयां गमनं कृतं मदनोपलम्भाय यदा चादर्शनं ॥६७॥
६ निपुणं निभालयतोऽपि अनवलोकनं मदनस्य संपन्नं तस्य, तदा भणिता तेन सा, यथा-हले ! न दृश्यते तत् । ततः 'तहठाणपासणा' इति तथास्थानं चौर्यनिधुवनकालभावी आकारस्तया धृतः, दृष्टं च तद्भ्रामरम्, गृहीतं च 'दुट्ठसील'त्ति तदनु ज्ञातं कोलिकेन यदुत दुष्टशीला विनष्टशीला इत्यस्मात् स्थानकरणलक्षणाद्धेतोरिति ॥९६॥ मुदिय पुरोहणासावलाव गह मंति रण्ण परिपुच्छा। सिटे जूए मुदागह लाभ परिच्छय प्पिणणा॥९७॥ ___ मुद्रिकेति द्वारोपक्षेपः 'पुरोह'त्ति पुरोधा पुरोहित इत्यर्थः, तस्य गृहे क्वचिन्नगरे केनचिद् द्रमकेण देशान्तरं यियासुना, 'नास'त्ति-न्यासो निक्षेपो निजद्रव्यस्य कृतः। प्रत्यागतश्च यदासौ याचते तं, तदा पुरोधसा 'अवलाव'त्ति-अप-6 लापोऽपह्नवो-न किञ्चित् त्वया मम समर्पितमेवंलक्षणो विहितः । ततस्तस्य स्वकीयं द्रव्यमलभमानस्य ग्रहो अहिलत्वं
संजातम् । 'मंति'त्ति अन्यदा राजमार्गे ब्रजन्मन्त्री तेन दृष्टः, भणितश्च पुरोहितभ्रान्त्या, यथा-देहि मे पुरोहित! ॐ दीनारसहस्रं यन्मया प्राग् तव समर्पितमासीदिति । चिन्तितं च मन्त्रिणा, नूनं अयं वराकः पुरोहितेन अनाथ इति संभाव्य मुषितः । कृपा चास्य तं प्रति संपन्ना । निवेदितश्चायं वृत्तान्तस्तेन पार्थिवाय । ततः 'रण्ण परिपुच्छा' इति राज्ञा
15 ॥६७॥ * पृष्टः पुरोहितः तदग्रतोऽप्यपदुतमेतेन । द्रमकश्च सर्व सप्रत्ययं दिवसमुहूर्तस्थापनासमयसाक्षिलोकप्रभृति नृपेण निर्वि
Page #145
--------------------------------------------------------------------------
________________
जने पृष्टः । 'सिट्टे' इति शिष्टे कथिते तेन सर्वस्मिन्नपि वृत्तान्ते 'जुए' इति अन्यदा राजा पुरोहितेन सह द्यूतं रन्तुमारब्धः। तत्र चालक्षितमेव केनाप्युपायेन 'मुदागह'त्ति पुरोहितस्य नामाई मुद्रारत्नं गृहीतं भूमीभुजा। तदनु पूर्वमेव व्युत्पादितम्य कस्यात्मपुरुषस्य हस्ते न्यस्तं तत्, भणितश्चासावेकान्ते, यथा-पुरोहितगृहे गत्वा अनेनाभिज्ञानेन पुरोहितेन प्रेषितोऽहमिति निवेदन पूर्व द्रमकर्मबन्धिनं दीनारनकुलकं याचस्व । गतश्चासौ तत्र । 'लाभ'त्ति लब्धश्च नकुलकः । निक्षिप्त
धान्यनकुलकमध्ये। आकारितश्च द्रमकः, भणितश्च,-गृहाणामीपा मध्यात् स्वकीयं नकुलकम् । गृहीतश्च तेन Nम्बकीय एन । 'परिच्छियप्पिणणा' इति एवमौसत्तिकीबुद्धिवलेन परीक्ष्यार्पणं ढौकनं कृतं राज्ञा तन्नकुलस्य । जिह्वा च-15 |च्छिन्ना पुरोहितस्येति ॥ ९७ ॥ अंकेवंचिय पल्लयम्मि तह सीवणा विसंवयणं । अण्णे भुयंगछोहिय अंकियगोचेडिगामुयणं ॥१८॥
'अंकवंचिय'त्ति अंके इति द्वारपरामर्शः । एवमेव प्राच्यज्ञातवत् केनापि कस्यचिद्वेश्मनि खरकदीनारसहस्रभृतो नकु लको निक्षिप्तः । मुद्रा च स्वकीया दत्ता । 'पल्लट्टयम्मि'त्ति तेनापि कूटरूपकभरणेन परिवर्तने कृते, 'तह सीवणा' इति तथैव मीवनं कृतं नकुलस्य । आगतेन स्वामिना याचितोऽसौ नकुलको लब्धश्च । यावन्निभालयति तावत् कूटकाः मर्वे दीनारा इति । कारणिकप्रत्यक्षं च व्यवहारः प्रवृत्तः। तैश्च लब्धदीनारसंख्यैस्तथैव सत्यदीनाराणां स नकुलो भृतः पुटितश्च । तदनु 'विसंवयनं'इति सत्यदीनाराणां द्रव्याधिकत्वेन पुष्टरूपत्वात् तत्र अमानलक्षणं संपन्नं ततो दापितो. मी सरकदीनारान् दण्डितश्चेति । अन्ये आचार्या वते, यथा-केनचित् पुरुषेण निजमित्रगोकुले स्वकीया गावश्चर
Page #146
--------------------------------------------------------------------------
________________
S
श्रीउपदे-
॥ ६८॥
PLORASI ROSAROSS064
णार्थं प्रक्षिप्ताः। मित्रेण च लुब्धेन स्वकीकास्ताश्च गावः स्वनामाङ्काः कृताः । याचितश्च प्रस्तावे तेनासौ, यथा-सम
'अंके' पय मदीया गाः। तेनापि प्रत्युक्तम् , यथा-गृहाण यासां नास्त्यङ्कस्ताः। ज्ञातं च तेन, यथा-वञ्चितोऽस्मीति । ततः
'ज्ञान' 2 'भुयंगछोहिय'त्ति भुजङ्गा द्यूतकाराः छोभितेन परिभूतेन सता बुद्धेलाभार्थमवलगिताः, दत्ता च तैरौसत्तिकीबुद्धिसारै६ बुद्धिा, यथा-तस्य पुत्रीः केनाप्युपायेन स्वगृहमानीयात्मपुत्रिकाभिः सह 'अंकिय'त्ति अदिताः कुरु । कृतं च तथैव
द्वा० तेन । याचितश्च मित्रेण स्वपुत्रीः । प्रतिभणितं च तेन, याः काश्चिदपातिताङ्काः सुतास्ता गृहाण । ततो द्वाभ्यामपि वञ्चितप्रतिवञ्चिताभ्यां 'गोचेडियामुयण'ति गवां चेटिकानां च मोचनं कृतम् ॥ ९८॥ णाणेवंचिय पल्लदृ णासकालेण नवर विण्णाणं । अन्ने नरिंददेवय उढाणं टंकओ झत्ति ॥ ९९ ॥
'नाणेवं चिय'त्ति ज्ञानके इति द्वारोपक्षेपः। एवमेव प्राग्ज्ञाते इव किल केनचित् कस्यचिन्निक्षेपकः समर्पितः। तेन च 'पल्लट्ट'त्ति नकुलकमध्यगतानां पणानां परिवर्तः कृतः। प्रत्यागतेन तेन याचितोऽसौ । लब्धश्च नकुलकः। यावदुद्घाटयति तावन्नवान्निक्षिप्तपणान् पश्यति । विवदमानौ च तौ कारणिकानुपस्थितौ । लब्धवृत्तान्तैश्च तैः संपन्नौसत्तिकीबुद्धिभिः 'नासकालेण नवर विण्णाणं'ति न्यासकालेन निक्षेपसंवत्सररूपेण नवरं केवलं पणानां ज्ञानं कृतं यथान्ये इमे से पणा अल्पद्रव्यत्वात् , निक्षेपकाले च टङ्ककसाम्येऽपि अन्ये आसन् बहुद्रव्यत्वात् । तस्मात्याच्यपणापलापकारी एष ५ इति निगृहीतः। अत्रैव मतान्तरम् । अन्ये ब्रुवते–'नरिंददेवय'त्ति नरेन्द्रेण केनचिद् द्रव्यलोभिना क्वापि पर्वतविषम-8॥१८॥ । प्रदेशे मार्गतटवर्तिनि यन्त्रप्रयोगेण विचित्राभरणभूषिता देवताप्रतिमा कारिता । ततः सार्थवाहादिलोकस्तेन प्रदेशेन 2
Page #147
--------------------------------------------------------------------------
________________
: -
गच्छन् कौतुकेन तदर्शनार्थं देवकुलगर्भगृहे प्रविशति यदा चासौ तद्द्वारि पादनिक्षेपं करोति तदा 'उट्ठाणं टंकओ झत्ति' इति- उत्थानं संमुखं चलनं टङ्कात्ततो विषमपर्वतप्रदेशाज्झगित्येव तस्य देवता करोति । एवं च छलेन प्रतिमाचौरस्त्वमिति कृत्वा गृह्यतेऽसौ प्रच्छन्ननियुक्तराजपुरुपैराच्छिद्यते च सर्वमपि धनं ततः सकाशात् । एवमौत्पत्तिकीबुद्ध्युपायेन राजा द्रव्यसंग्रहं कृतवानिति ॥ ९९ ॥
।
भिक्खुम्मिवि एवं चिय भुयंग तव्वेस णास जायणया । अण्णेऽवाउडवसही खरिचीवरडाह उड्डाहो १०० ' भिक्खुम्मिएवंचिय'त्ति भिक्षाविति द्वारपरामर्शः । एवमेव प्राच्यज्ञातवत् केनापि भिक्षुणा कस्यचित्पुरुषस्य संवन्धिनो न्यायस्यापवः कृत इत्यर्थः । ततस्तेन वश्चितपुरुषेण 'भुयंग' इति भुजङ्गानां द्यूतकारिणां निवेदितं यथाऽयं रक्तपटो मदीयं निक्षेपकमपलप्य स्थित इति । ततस्तैस्तस्योपरि कृपां कुर्वाणैराद्यबुद्धिसहायैः 'तब्वेसनास 'ति तस्य भिक्षोर्वेषं कृत्वा रक्तपदैर्भूत्येत्यर्थः, तस्यैव भिक्षोः समीपे गमनं कृतम् । भणितश्चासौ यथा वयं तीर्थवन्दनार्थं गमिष्याम इत्येनमस्मदीयं सुवर्ण निक्षेपकं गृहाण । प्रत्यागतानामस्माकमर्पयेस्त्वमिति । एवं च ते यावदर्पयितुमारब्धा न चार्पयन्ति तावत्तेन वञ्चितपुरुपेण तत्संकेतितेनैवावान्तरे समागत्य 'जायणया' इति याचनं कृतं स्वकीयनिक्षेपकस्य, यथा-मदीयं प्राग्गृहीतं निक्षेपकं तावदर्पय भो भो भिक्षो ! । ततस्तेन यद्यहमेतस्य न्यासं न ढौकयिष्यामि तदा एते न समर्पयिव्यन्ति मम स्वीकीय निक्षेपकान् वश्यकं मां मन्यमानाः, इति तत्क्षणादेव समर्पितः । द्यूतकारभिक्षुभिरपि मिपान्तरं कृत्वा नार्पिता निक्षेपका इति । अत्रैव मतांतरम्, अन्ये ब्रुवते - यथा कश्चिच्छाक्यभिक्षुः कचित् संनिवेशे संध्याकाले
Page #148
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
'भिक्षु' 'चेड' द्वा०
॥६९॥
GOSTOSOS ROSASDOSHE BEACH
मार्गश्रान्तः सन् 'अवाउडवसही' इति अव्यापूतानां दिगम्बराणां वसतौ मठरूपायां रात्रिवासायोपस्थितः। तत्र च प्रा-6 गेव भिक्षुदर्शनं प्रति संपन्नमत्सरैस्तदुपासकैः सकपाटं सदीपं चापवरकमेकं प्रवेशितः 'खरिचीवरदाह उडाहो' इति, ततो मुहर्त्तान्तरे शयनीयस्थस्य तस्य खरी घ्यक्षरिका प्रवेशिता, द्वारं च स्थगितम् । ततः परिभावितं च तेन 'नूनमेते मामु
ड्डाहयितुमिच्छन्ति । ततो "भावानुरूपफलभाजः सर्वे जीवा” इत्येतेष्वेव पतत्ववसाय इति विमृश्य प्रज्वलनदीपशिखान६ लेन दग्धानि सर्वाण्यपि चीवराणि, अवलम्बितं च नाग्यम् , दैवाच्च प्राप्ताऽपवरकमध्य एव पिच्छिका । प्रभाते च दिग* म्बरवेषधारी गृहीत्वा दक्षिणकरेण खरिका यावन्निर्गन्तुमारब्धस्तावन्मीलितस्तैः सर्वोऽपि तत्संनिवेशलोकः । भणितं च तेनोद्धरकन्धरेणोच्चस्वरेण च भूत्वा-'यादृशोऽहं तादृशाः सर्वेप्येते' इति भिक्षोरौत्यत्तिकी बुद्धिरिति ॥ १०॥ चेडगनिहाणलाभे भद्ददिणंगारगहण पुण्णत्ति । इयरेण लेप्पवाणरणिमंतणा चेडपुण्णत्ति ॥१॥
चेडग इति द्वारपरामर्शः । किल क्वचित् कौचिद् द्वौ वयस्यौ परस्परं प्रणयपरायणौ वसतः। तयोश्च कदाचित् क्वचित् शून्यगृहादौ हिरण्यपूर्णनिधानलाभः समजनि 'भद्ददिणंगारगहणपुन्न'त्ति परिभावितं च तद्ग्रहणोचितं भद्रं दिनं ताभ्याम् । लब्धं च तदिनाद् द्वितीयदिने । गतौ च तौ स्वगृहम् । तत एकनाशुद्धाभिसंधिना तद्रात्रावेवाङ्गाराणां भृत्वा ग्रहणमुपादानं कृतं द्रविणस्य । प्रभाते च यावदागतो तावत् पश्यतोऽङ्गारान् किमिदमित्थमकस्मादेवान्यथा संवृत्तमिति यावत् परस्परं जल्पतस्तावद् भणितं निधिग्राहकेण,-'अहो अपुण्यमावयोरिति रात्रिमात्रान्तरे एव निधिरङ्गाररूपतया परिणतः' इति । ततो ज्ञातमितरेण नूनमस्य मायाविनः कर्मेदम् । ततः 'लेप्पवानरनिमंतणा चेडपुण्ण'त्ति लेप्यं तस्यैव
Page #149
--------------------------------------------------------------------------
________________
कमित्रस्य प्रतिविम्बं मृन्मयं निजगृहमध्ये तेन कारितम्, तन्मस्तके च नित्यमसौ भक्तं मुञ्चति । द्वौ च वानरौ | तन्मम्तकोपरि भक्तं ग्राहयति । तदभ्यासौ च तौ संजातौ । अन्यदा च तथाविधोत्सवप्रवृत्तौ निमन्त्रणा भोजननिमित्तं वयस्यचेङकयोः कृता । गोपितौ च तौ तेन । न समर्पयति च पितुः । उत्तरं च कुरुते - " किं मन्दभाग्या वयं कुर्मः, येन पश्यत एव मे त्वत्सुतौ वानरौ जातौ' । अश्रद्दधानश्च तद्गृहमागतः उपवेशितो लेप्यस्थाने अग्रत एव प्रसारिततत्प्रतिविम्बेन तेन । मुक्तौ च वानरौ किलकिलारावं कुर्वाणावारूढौ तच्छिरसि । भणितञ्च स तेन यथाऽपुण्यैर्निधिः परावृत्तः, तथैतावपि त्वत्पुत्राविति । ज्ञातं च तेन ' शठं प्रति शठं ( शाठ्यं) कुर्यात्' इति वचनमनुष्ठितमेतेन तदनु दत्तो निधिभागः । प्रतिममर्पितावितरेणापि पुत्राविति ॥ १ ॥
सिक्खा य दारपाढे बहुलाहऽवरत्तमारसंवाए । गोमयपिंडणदीए ठितित्ति तत्तो अवकमणं ॥ २ ॥
शिक्षा चेति द्वारपरामर्शः । शिक्षा चात्र धनुर्वेदविषयोऽभ्यासः । तत्र चैकः कुलपुत्रको धनुर्वेदाभ्यासकुशलः पृथ्वीतलनिभालन कौतुहलेन परिभ्राम्यन् क्वचिन्नगरे कस्यचिदीश्वरस्य गृहमवतीर्णः । गृहस्वामिना च सप्रणयं परिपूज्य 'दारपाढे' इति स्वकीयदारकपाठे नियुक्तः । तस्य च तान् पाठयतो बहुलभः संपन्नः । ततः 'अवरत्तमारसंवाए' इति । अपरक्तेन दारकपित्रा तदीयार्थलाभच्छेदनार्थं मारो मरणं संकल्पितं यथा केनाप्युपायेनामुं निर्गमनकाले मारयित्वाऽर्थो ग्रहीष्यत इति । न लभते चासौ गृहान्निर्गन्तुम् । संपादितश्चासौ तेन निजस्वजनानां वृत्तान्तः, यथा - नूनमयं मां मारयितुमभिवाञ्छतीति । तदनु च 'गोमयपिंड नईए ठिइत्ति'त्ति गोमयपिंडेषु सर्वोऽपि निजोऽर्थः संचारितस्तेन । शो
Page #150
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ ७० ॥
षिताश्च ते पिण्डाः, भणितश्च स्वजनलोक:, यथाऽहं नद्यां गोमय पिण्डकान् मध्यसंगोपितार्थान् प्रक्षेप्स्यामि, भवद्भिश्च ते तरन्तो ग्राह्या इति । ततोऽसावस्माकं कुले स्थितिनतिरीतिरेषा इत्युक्त्वा तिथिषु पर्वदिवसेषु च तैर्दारकैः समं तान् नद्यां निक्षिपति । निर्वाहितश्चानेनोपायेन सर्वोऽप्यर्थः ' तत्तो अवक्रमणं'ति तत एवं कृतेऽपक्रमणं ततः स्थानाल्लब्धावसरेण तेन गमनं कृतमिति ॥ २ ॥
अत्थे बालदुमाया ववहारे देविपुत्तकालोत्ति । अण्णे उ धाउवाइयजोगो सिद्धीइ निवणाणं ॥ ३ ॥
अर्थ इति द्वारपरामर्शः । 'बालदुमाया' इति कस्यचिद्वालस्य द्वौ मातरावभूतां । पिता च मृतः । 'ववहारे' इति संपन्नश्च द्वयोरपि जनन्योर्विवादः न चान्यः कोऽपि तत्र साक्षी समस्ति, दूरदेशान्तरादागतत्वात्तयोः ततो राजद्वारे उपस्थिते ते । ‘देविपुत्तकालो'त्ति । तत्र च पट्टमहादेवी गर्भवती श्रुतश्च तयैष वृत्तान्तः उपायान्तरं चापश्यन्त्या प्रतिपादिते यथा ममैष गर्भे यः पुत्र उत्पत्स्यते, सोऽशोकपादपस्याध उपविष्टो व्यवहारं भवत्योः छेत्स्यतीति । तावन्तं च कालं यावद् भवतीभ्यां संतुष्टमानसाभ्यां उचितान्नपानवस्त्रादिभोगपराभ्यां च स्थातव्यम् । तुष्टा च सपली यथा लब्धस्तावदियान् कालः, पश्चात्किं भविष्यतीति को जानीत इति । ज्ञातं च यथावस्थितं देव्या तदीयहर्षावलोकनात् । निर्घाटिता चासौ । समर्पितश्च स्वजनन्या एव पुत्रोऽर्थश्चेति । अन्ये त्वाचार्या एवं ब्रुवते, यथा- ' धाउवाइयजोगो सिद्धीइ निवणणं' इति । कैश्चिद् धातुवादिकैः क्वचित् पर्वतनिकुञ्जे सर्वः सुवर्णसिद्धिसंयोगो विहितः न च सुवर्णसिद्धिः संपद्यते विषन्नाश्वासते ते यावत्, तावदत्रान्तरे प्रागेव शैलासन्नं निवेशित कटकसन्निवेशाद्रात्रौ ज्वलन्तं ज्वलनमवलोक्य कौतुकेन राजा
'शिक्षा' 'अर्थ'
द्वा०
॥ ७० ॥
Page #151
--------------------------------------------------------------------------
________________
नकासी गतः पृष्टाश्च ते किमिदमारब्धं भवद्भिः? कथितं च सप्रपश्चं तैः। ज्ञातं चौत्पत्तिकीवुद्धियुक्तेन राज्ञा-'सत्त्वहामान्योऽयं व्यवहारः-न च तदेतेपु समस्तीति, तत् स्वकीयं शिरश्छित्वा क्षिपाम्यत्र ज्वलने तथैव कर्तुमारब्धो याव
नावदाकृष्टासिस्तम्भितो दक्षिणभुजस्तदधिष्ठायिकया देवतया राजपौरुषाक्षिप्तचित्तया। जातं सुवर्णमिति ॥३॥ सत्थोलग्ग परिच्छा अदाण गम थेवदाणगहणंति ।अण्णे उ पक्खवाया चउसस्थविसेसविण्णाणं॥॥
शरत्र इति द्वारपरामर्शः । किल कस्यचिद्राज्ञः शस्त्रप्रधाना अवलगका अवलगितुमारब्धाः परीक्षार्थ च 'अदाण'त्ति राजा तेषां न किंचिद्ददाति । ततः 'गमत्ति अन्यत्र गन्तुमारब्धं तैः। ततः 'थेवदाणगहणंति' स्तोकदानेन परिमितजी-15 विकावितरणरूपेण ग्रहणं स्वीकरणं कृतं केपांचित् । अन्ये तु स्वपौरुपानुरूपां वृत्तिमलभमाना। अन्यत्र गताः । ज्ञातं चौत्पत्तिकीवुन्डिसारेण राज्ञा-'नूनमेते महापराक्रमाः' इति । अन्ये त्वाचार्या इदमित्थमभिदधति;-पक्षवादात् प्रतिज्ञापूर्वकपक्षवादकरणाच्चतुर्णा शास्त्राणां वैद्यकधर्मार्थकामगोचराणां आत्रेयकापिलवृहस्पतिपाश्चालनामकऋपिविशेषप्रणीतानां विशेषेण परिज्ञानमवयोध औत्पत्तिकीवुझ्या कृतम् । किल क्वचित् पाटलिपुत्रादौ नगरे कस्यचिद्राज्ञः क्वचित्समये | वैद्यकादिशास्त्रहस्ताश्चत्वारः प्रवादिन उपस्थिताः। वभणुश्च यथैतच्छास्त्राववोधानुरूपां प्रतिपत्तिमस्माकं कर्त्तमर्हति महा-8
राजः। परिभावितं च तेन यथा न ज्ञायते कः कीदृशं शास्त्रमवबुध्यत इति । तत्परीक्षार्थ प्रतिज्ञोपन्यासपूर्वक परस्पर | वादं कारयितुमारब्धाः। ज्ञातं च तत्र प्रज्ञाप्रकाप्रकों। कृता च तदनुरूपा प्रतिपत्तिरिति । अत्र च सत्येत्ति निर्देशस्य प्राकृतशलीवशेन शस्त्रशास्त्रयोरविरोधादित्थं व्याख्यानद्वयं न दुप्टमिति ॥४॥
***********
Page #152
--------------------------------------------------------------------------
________________
'
श्रीउपदेशपदे
'इच्छा 'शतसा
द्वा०
॥ ७१॥
RRESEARS
₹ इच्छाइ महं रंडा पइरिण तम्मित्तसाहुववहारे । मंतिपरिच्छा दोभाग तयणु अप्पस्स गाहणया॥५॥ ___ 'इच्छाइ महति द्वारपरामर्शः। किल क्वचिन्नगरे कस्यचित्कुलपुत्रकस्य पत्नी भर्तृमरणे 'रंडे'ति वैधव्यमनुप्राप्ता । सा च 'पइरिण'त्ति पत्युभर्तुः संवन्धि यद्दत्तिप्रयुक्तं धनं लोकस्य च देयत्वेन ऋणतया संपन्नं तद्ग्राहयितुमारब्धा । न चासौ किंचिल्लभते, सर्वपुरुषापेक्षत्वात्सर्वलभ्यानाम् । भणितं च तया तस्य पत्युमित्रं यथोग्रायाधमर्णलोकाद् मे वित्तम् । भणितं च तेन–'कोऽत्र मे भागः?' तया च सरलस्वभावमवलम्ब्य निगदितम्-'उद्ग्राहय तावत् पश्चाद्यत्ते रोचते तन्मे दद्यास्त्वम्' इति । उद्ग्राहितं च तेन तत्सर्वम् । भागवेलायां च 'असाहुत्ति असाधौ वञ्चके तुच्छभागदानात्तस्मिन् संपन्ने व्यवहारो राजद्वारि प्रवृत्तः। लब्धवृत्तान्तेन च 'मंतिपरिच्छा' इति मंन्त्रिणा परीक्षार्थ पृच्छा कृता-कीदृशं त्वं भागमिच्छसि ?" स प्राह महान्तम् । ततो द्रव्यस्य द्वौ भागौ कृतौ अल्पो महांश्च । तदन्वल्पस्य भागस्य गाहणयत्ति अल्पं भागं ग्राहित इत्यर्थः । किलानया प्रागेवेदमुक्तमास्ते यस्ते रोचते स भागो मे दातव्यः, रोचते च ते महानित्ययमेवास्या दातुमुचित इति, प्रतिपन्ननिर्वाहित्वाच्छिष्टानाम् । यतः पठ्यते; "अलसायंतेणवि सजणेण जे अक्खरा समुल्लविया । ते पत्थरटंकुक्कीरियव न हु अन्नहा हुंति ॥” ॥५॥ सयसाहस्सी धुत्तो अपुवखोरम्मि लोगडंभणया । तुज्झ पिया मज्झेवं तदण्णधुत्तेण छलणत्ति ॥६॥ सयसहसत्ति द्वारे शतसहस्री लक्षप्रमाणधनवान् कश्चिद्धतः समासीत् । तेन च 'अउबखोरम्मि लोगडंभणया' इति
॥७१॥
ॐ
Page #153
--------------------------------------------------------------------------
________________
131"यः कश्चिदपर्व किंचन मां श्रावयति तस्याहं खोरकं लक्षद्रव्यमूल्यं कच्चोलकमिदं ददामि" एवं च लोक डम्भयितुमा
रब्धः, यतो यः कश्चिदभिनवकाव्यादि श्रावयति तत्रापि स "पूर्वमेतन्मे" इति मिथ्योत्तरं कृत्वा तं विलक्षीकरोति ।
प्रवर्तितश्चात्मनि प्रवादो यथाऽहं सर्वश्रुतपारग इति । श्रुतश्चैप वृत्तान्तस्तत्रस्थेनैकेन सिद्धपुत्रेण । तत्कालोपन्नबुद्धिना पितेन तदग्रतो भूत्वा पठितं, यथा-"तुज्झ पिया मह पिउणो धारेइ अणूणयं सयसहस्सं । जइ सुयपुवं दिजउ अह मन मुयं खोरयं देहि"। एवमनेन प्रकारेण तदन्यधूर्तेण सिद्धपुत्ररूपेण च्छलना बुद्धिपरिभवरूपा तस्य कृतेति ।।१०६॥
॥समाप्तान्योत्पत्तिकीवुद्धिज्ञातानि ॥
॥ नमः श्रुतदेवतायै ॥ अथ वैनयिकीज्ञातानि विवियन्ते:वेणइयाइ निमित्ते सिद्धसुया हत्थिपय विसेसोत्ति । मुविणिदाहिणपुत्ते थेरी तज्जायणाणादी ॥७॥
वनयिक्या बुद्धी निमित्ते इति द्वारपरामर्शः। 'सिद्धसुय'त्ति कस्यचित् सिद्धपुत्रस्य पार्श्वे द्वौ सुतौ, "पुत्ता य सीसा 5 साय समं विहत्ता" इति वचनात् शिष्यावित्यर्थः, निमित्तशास्त्रं शिक्षितौ, अन्यदा च तृणकाष्ठाद्यर्थमटव्यां प्रविष्टी। ह
टानि च ताभ्यां तत्र 'हत्थिपय विसेसोत्ति'-हस्तिपदानि, आदिष्टश्चैकेन विशेषो, यथा-हस्तिन्या एवैतानि । कथं ज्ञायते इति चेत् ? कायिकोत्सर्गविशेषात् । सा च काणा, एकपार्थेन तृणानां खादनादिति । तथा 'गुविणिदाहिणपुत्त'त्ति तरच कायिकोत्सर्गविशेपादेव एका स्त्रीपुरुपश्च विलग्न इति ज्ञायते । पीवरगर्भाच सा, भूमौ हस्तस्तम्भनेनोत्थानात् ।
Page #154
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे ॥७२॥
द्वा.
RECRUARRECOGRAPHICk
दारकश्च भविष्यति तस्याः, येन दक्षिणपादो गुरुको निविडनिवेशाल्लक्ष्यते दक्षिणकुक्ष्याश्रिते च गर्भे किल पुरुषो भव- द्वितीयबु० ६ तीति । तथा रक्ता दशिका मार्गतटवर्तिनि वृक्षे यतो लग्ना दृश्यते, ततोऽपि ज्ञायते पुत्रोत्पत्तिः। मार्गवृक्षलग्ना हि रक्त-4 निमित्त'
दशिका मार्गगमनप्रवृत्तगर्भवतस्त्रीसंबन्धिनी निमित्तशास्त्रेषु पुत्रोत्पत्तिसूचिका पठ्यत इति । तथा 'थेरी तज्जायणाणाई है इति तावेव सिद्धपुत्रौ नदीतीरे जलमापीय यावत् स्थितावासाते, तावदेकया स्थविरया जलभृतहस्तघटया संपन्ननैमित्तिकसुतत्वज्ञानया चिरप्रोषितप्रियपुत्रया तदागमनं पृष्टी-कदा मे पुत्रः स्वगृहमायास्यतीति?' तस्मिंश्च क्षणे पृच्छा
व्यग्रायास्तस्या हस्तात् स घटो भूमौ पतित्वा भग्नः । भणितं चैकेन-तज्जाएण य तज्जायं तन्निभे य तन्निभं' इत्यादि. 1 श्लोकमुच्चार्य यथा-मृतस्ते पुत्रः । कथमन्यथाऽयं सद्य एव घटभङ्गो जायेत.? इति । द्वितीयेन तु प्रतिपादितं, यथा
गच्छ वृद्धे! सांप्रतमेव स्वगृहमागतस्तिष्ठति तेऽसौ पुत्रः। गता च सा । दृष्टपुत्रा च तुष्टा चेतसि वस्त्रयुगलक रूपकांश्च * गृहीत्वा सगौरवं सत्कारितोऽसौ द्वितीयः सिद्धसूनुस्तया । इतरश्चादेशविसंवादाद्विलक्षीभूतो गुरुमुपस्थितो निगदति, * ॐ यथा-'किं न मम इतरतुल्यं सभक्तिकस्यापि निमित्तशास्त्रसद्भावं कथयसि ?' इति । पृष्टौ च तो तेन । कथितं च / ६ ताभ्यां सर्व यथावृत्तम् । गुरुणा च भणितम्-कथं त्वया तस्य मरणमादिष्टम् ? स प्राह-घटविपत्तिदर्शनात् । द्वियी-4
येन चोक्तम्-'तज्जायेण य तज्जायं' इत्यादिश्लोकमुच्चार्य एव-घटो भूमेरेव सकाशादुत्पन्नो भूम्या एव च मिलितः, 5 एवं स पुत्रो मातुरेव सकाशादुत्पन्नो मातुरेव च मिलित इति निर्णीतं मयेति । भणितश्चासौ गुरुणा यथा भद्र! नाहम६ पराध्यामि, किन्तु भवत एव प्रज्ञाजाड्यं यो विशेषादिष्टमपि न निमित्तशास्त्ररहस्यमवबुध्यसे । किं न श्रुतं त्वया सूक्त
OSE SHESHIROSIS
C
॥७२॥
Page #155
--------------------------------------------------------------------------
________________
मिदम् , यथा-"वितरति गुरुः प्राज्ञे विद्यां यथैव तथा जडे, न तु खलु तयोर्ज्ञाने शक्तिं करोत्यपहन्ति वा । भवति चा पुनर्भयान भेदः फलं प्रति तद्यथा, प्रभवति मणिविम्वग्राही शुचिर्ने मृदादयः" इति । अत्र च येपां सम्यक् शास्त्रं परिणमितं तस्य वैनयिकी बुद्धिरितरस्य तु तदाभासेति ॥ ७॥ पत्थेव अत्थसत्थे कप्पगगंडाइछेदभेदणया। जक्खपउत्ती किच्चप्पओय अहवा सरावम्मि ॥८॥ I सेणियराए तह कोणिए य पंचत्तमुवगए संते । कोणियसुओ उदाई पाडलिपुत्तं पुरमकासि ॥१॥ चंडपयावो दिसिमंडलाइं सव्वाई तविउमारद्धो। मउलावियरिवुकइरवखंडो सो चंडकिरणो व्व ॥२॥ परिपूरियभंडारो गयाइचउरंगसादणमणाहो । सामाइनीइनिउणो परिपालइ रजमणवजं ॥ ३ ॥ तह तन्विहगुरुपायारविंदसेवोवलद्धसंमत्तो। पसमाइगुणमणीणं पच्चक्खो रोहणगिरि व्च ॥ ४॥ तम्मि पुरे कारवियं पुरवाहीए मणोहराकारं। हिमगिरिसिहरुत्तुंगं भुवणं सिरिवीयरायस्स ॥ ५ अट्टाहियाइमहिमानिच्चारंभेण मणभिरामेण । साहुपयपूयणेण यदीणाणाहाइदाणेण ॥६॥ सम्ममणुब्बयपरिपालणेण तह पोसहाइकरणेण । तेण जिणिंदपणीओ धम्मो परमुन्नई नीओ ॥ ७ एत्तो च्चिय जो तित्थयरनामकम्मं तिलोयमहिमंग। बंधेसु जेण भणिया ठाणे तब्बंधिजियसंखा ॥८॥जहा-"सेणिए-सुपास-पोट्टिलदहार-संख-सयगा उदाई य। सुलसा य साविया रेवई य नव वीरतित्थम्मि" (१) सब्वे दंडनिवइणो तेणुग्गाए नि
याए आणाए । आणाविजंता निच्चमेव खिज्जति चित्तेण ॥९॥ कत्तो चिय अवराहा एगो भूमीवई सपरिवारो। उदाRIलियनियदेसो विहिओ देसंतरावासी ॥ १०॥ पत्तो उज्जेणीए जाओ सेवापरो तदहिवइणो। भणियं च अपणया तेण
Page #156
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे
॥७३॥
*IALISTISKOLOSSOMOSHI
| निच्चआणाइभग्गेण ॥११॥ उज्जेणिराइणा नथि एत्थ सो कोइ अंकुसं अम्हं । जो इममुदायिरायं अवणेजा सिरस- अर्थशास्त्रमारूढं ॥ १२॥ तो तस्सेवगरन्नो भणियं पुत्तेण गरुयखारेण । साहेमि इमं कजं जइपिढिवलं तुम वहसि ॥१३॥ तो तेण वा० कल्पअणुनाओ स कंकलोहस्स कत्तियं घेत्तुं । चलिओ पाडलिपुत्ते पत्तो य कमेण तो रन्नो ॥ १४ ॥ विहिया सबाहिरब्भ-18 कमंत्रिक तराइ परिसाइ सेवगजणस्स । उचिया सेवावित्ती नय लद्धो चिंतियावसरो॥ १५॥ सो पुण उदायिराया अट्ठमिचउद- कथा. सिदिणेसु सव्वाई। मोत्तूण रजकजाई पोसह कुणइ उवउत्तो ॥ १६ ॥ सिरिधम्मघोसनामा सूरी अच्चंतखीणजंघवलो। 5 ठाणंतरे विहारं काउँ असहो वसइ तत्थ ॥ १७॥ साहुसमीवे पोसहकरणे रन्नो बहू अवाओत्ति । तत्थेव रायभवणे पो
सहदिवसेसु सो जाइ ॥ १८॥ भणिओ नियपरिवारो रन्ना, साहूण इंतजंताण । रयणीए दिवसम्मि य खलणा केणइ न कायव्वा ॥ १९॥ नाओ एस वइयरो तेणं दुट्ठाभिसंधिणा धणियं । रायसुएणं एए इत्थं अनिवारियप्पसरा ॥२०॥ तो सो वज्जिय सेवावित्तिं आवजिऊण गुरुचित्तं । अइदढसढत्तविणओवयारसारो गहियदिक्खो ॥२१॥ भावसमणो व्व
जाओ विणयरओ त्ति य पइट्ठियं तस्स । नामं वच्चइ कालो एवं छलचिंतणपरस्स ॥ २२॥ सूरीवि य गीयत्थे थिरव्वए N नायजाइकुलसीले । साहू अप्पसहाए अप्पे निवभवणमाणेइ ॥ २३ ॥ सो निच्चं चिय पगुणत्तमप्पणो आयरेण दंसेति। 5 परमहिणवधर्म भाविऊण वारेइ तं सूरी ॥ २४ ॥ अन्नम्मि दिणम्मि मुणी कजेण गिलाणपाहुणाईण । अच्चंतवाउलत्तं पत्ता पउणोय सो जाओ॥ २५॥ बहुदिवसदिक्खिओच्चिय ता सोवि सहायओ गुरुहिं कओ। पत्ता रायकुलब्भंतरा
॥७३॥ लसालाइ रयणिमुहे ॥ २६॥ पडिवनं पोसहमोसह व रोगाउरेण नरवइणा । विहिओ तकालोचियववहारो वंदणाईओ
Page #157
--------------------------------------------------------------------------
________________
॥ २७ ॥ मुत्तेसु झाणसज्झायमाइकिच्चेण खीणदेहेसु । सूरिनिवेसु स पावो समुडिओ कढिया कत्ती ।। २८ ॥ सा पुवं पिय ग्रढा आसि रजोहरणमाइउवहिम्मि । दिन्ना कंठपएसे रन्नो, नट्ठो य संभंतो॥ २९॥ सा रुहिरेण विलग्गा पासेणं घीयगेण निक्समइ । छिन्नो खणेण कंठो तो तीइ अकुंठधाराए ॥३०॥ उवचियतणुत्तणाओ रन्नो रुहिरछडाहिं वियडाहिं। सिसो देहे सुरी सहसा निदक्खयं पत्तो॥ ३१ ।। असमंजसं नियच्छइ सव्वं तं चिंतियं तओ तेण । णूण कुसीसेण कयं
कहाणहाऽदसणं तस्स ॥ ३२॥ कह कल्लाणकलावेकमूलमुस्सप्पणा जिणमयस्स । पगया, कह मालिण्ण अखालणिज्ज इमं पत्तं #॥ ३३ ॥ भणियं च,-"अन्नह परिचिंतिज्जइ सहरिसकं दुज्जएण हियएण । परिणमइ अन्नहच्चिय कज्जारंभो विहिवसेण"
॥३४॥ता किं एत्तो उचियं नूणं नियपाणचागकरणेणं। एसोधम्मकलंको दुरंतओ मे समुत्तरइ॥३५॥काऊणं तकालोचियाई कजाई धीरचित्तेणं । दिन्ना सा नियकंठम्मि कत्तिया कंकलोहस्स ॥३६॥ जाव पभाए सेज्जापालगलोगो निभालए मालं। दिठो राया सूरी दोवि य पंचत्तणं पत्ता ॥ ३७ ॥ तत्तो संखुद्धो सो अम्ह पमाओ इमो त्ति मन्नंतो। तुहिको चिय चिट्ठए जा ता सहसा पुरे तत्थ ॥ ३८॥ जाओ जणप्पवाओ जह एयमणुट्ठियं कुसीसेण । णूणमभव्यो एसो कवडेण वयं पवनो त्ति ॥ ३९॥ पत्ता ते दोवि दिवं इओ य पहावियदुयक्खरो नंदो। न्हावियसालाइ गओ पत्थावादागयस्म वहिं॥ ४०॥ उज्झायरस निवेयइ जहा मए अज सुविणओ दिट्ठो। रयणीविरामसमए जह नगरमिमं समंतेहिं ॥४१॥ आवेढियं समंता एत्तो सुविणयफलं परिकहेहि । सो सुविणयसत्थण्णू तं नेइ घरं तओ तत्थ ॥४२॥ धोयसिरस्स निया मे दिन्ना घूया परेण विणएण । उग्गच्छंतो व्य रवी सहसा सो दिपिउं लग्गो ॥ ४३ ॥ सिवियाइ समारूढो हिंडइ जा
TOSHOOROOSIOS
Page #158
--------------------------------------------------------------------------
________________
पटे
॥७४॥
सो पुरस्स मज्झम्मि । तावंतेउरसज्जावालीहिं मओ निवो दिट्ठो॥४४॥ सहसुक्कूइयमेयाहि रजचिंताकरेण सो आसो। अर्थशा
अहिवासिओ पुरोहियलोएण पुरंतरे णीओ ४५ अवलोइओ स पहावियदुयक्खरो फुरियफारतणुकिरणो । उग्घडियपुव्व- द्वा०कल्प8 पुण्णो आसेणारोविओ पि&ि ॥४६॥ चलियं चामरजुयलं धरियं छत्तंबरं महाछत्तं । सयलाई वाइयाई तूराणिवि भद्दसहाई कमंत्रिक
॥४७॥रायाभिसेयसारं स रज्जचिंताकरेण लोएण। ठविओ उदाइरन्नो पयम्मि सुन्ने मणुन्नम्मि ॥४८॥ तस्स दुयक्खरभावेण
ते य भडा दंडभोइया सव्वे । न करेंति विणयमेसो अह चिंतइ कस्स हं राया ? ॥४९॥ अत्थाणीमज्झगओअहन्नया ४ उद्विफण निक्खंतो। पुण अइगओ न तेहिं एसो अब्भुडिओ किंचि ॥५०॥ दावियकोववियारेण तेण एए हणेह भो है गोहे । भणियमवरोप्परमिमे सोउं हासाउला जाया ॥५१॥ तो तिव्वरोसविसपरवसेण अत्थाणमंडवदुवारे । लेप्पमए
पडिहारे अवलोइय भासियं तेण ॥ ५२ ॥ जइ नामेए विणयं न करेंति, किमंग तुम्ह विणयस्स । संपन्ना परिहाणी समु5हिया ते तओ सहसा ॥ ५३॥ गयपाणा केइ कया हत्थट्ठियनिसियखग्गघाएहिं । ते भडदंडाईया अन्ने नहा भओ तट्ठा ₹ ॥५४॥ तो मउनियकरकमला भूवीढलुठंतमत्थया सव्वे । खामित्ता रायाणं विणीयविणयत्तणं पत्ता ॥५५॥ तस्स कुमारा
मच्चो न कोवि सव्वो तहाविहो अस्थि । तं आयरेण मग्गइ नयलग्गवि कोऽवि से हत्थे ॥५६॥ एयं ता एवं चिय नगर५ वहिं कविलनामगो विप्पो । निवसइ वंभणजणसमुचियाई कज्जाई कुणमाणो ॥५७॥ पत्ता वियालसमए अह केई साहुणो, है दुहं इण्हि । नगरंतो पविसिज्जइ ठिया तओ तस्स होमगिहे ॥ ५८ ॥ सो पंडियाभिमाणी कविलो पुच्छाउ काउमाढत्तो।" ॥७४॥
उवणीओ अइनिउणो विणिच्छओ पुच्छियत्थाण ॥५९॥ जाओ य सावगो सो जिणवयणं चिय परंति मन्नंतो। एवं काले
Page #159
--------------------------------------------------------------------------
________________
है ययंतयम्मि अह अन्नया अन्ने ॥६०॥ वासावासं साह ठिया, सुओ तस्स जायमेत्तोवि। गहिओ दारुणरूवाइ रेवईए वणयरीए
॥६१|| ता माया माहणं भावणकप्पं करेंतियाणमहे । भावेइ तं कयाई कप्पाण पभावओ सज्जो ॥ ६२॥ संजाओ सो, नहाय वणयरी, तयणु मेसजायाणि । सव्वाणि थिरीभूयाणि तेण कप्पोत्ति नाम कयं ॥६॥ अम्मापिइहिं सुपसत्यवासरे विहियसयणमकारं । परिवहिउमाढत्तो देहेण ससिव्य सियपक्खे ॥ ६४ ॥ कालगए जणगजणे विज्जाठाणाणि तेण चउदसवि। माहणजणजोग्गाई पडियाइं विलंबरहियाई॥६५॥ तानि चामूनि:-"अङ्गानि, चतुरो वेदामीमांसा न्यायविस्तरः। पुराणं धर्मशास्त्रं च स्थानान्याहुश्चतुर्दश ॥१॥ शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषं तथा । छन्दश्चेति पडङ्गानि प्राहरेतानि कोविदाः ॥२॥"-सो सब्बमाहणाणं उवरिं नाम लहेइ, नय लेइ । अइसंतो समुवगओ निवदाणं दिजमाणंपि ॥६६॥ पत्तोवि जोयणभरं विजागुणओ य परमसोहागं । कन्नं सुरूवपुन्नपि निच्छए किंपि परिणे ॥६७॥ सोडणेगछत्तसयपरिगओ पुरं हिंडए सयाकालं । अह तस्सागमनिग्गमपहम्मि एगो दिओ वसइ ॥ ६८ ॥ धूया तस्स जलूसगनामगवाहीइ विहुरियसरीरा। थूलत्तणमणुपत्ता अईव रूवस्सिणी, तं च ॥ ६९॥ न वरेइ कोवि, एवं वएण सा अइमहल्लिया जाया। जाओ रिऊसमओ सेनायमिणं तीइ जणएण ||७०॥ सो चिंति पवत्तो सत्थे पढिया उबंभवज्झेसा। जं कन्नगा कुमारी रिउरुहिरपवाहमुम्मुयइ ॥७१॥ सच्चपइन्नो एसो कप्पगवडुओ तओ उवाएण । केणावि देमि एयस्स अन्नहा नत्थि वीवाहो ॥ ७२ ॥ नियगिहदारे खणिओ तेणगडो तत्थ ठाविया एसा । महया सहेण तो पकूविओ निवडिया अयडे ॥ ७३ ।। भो भो एसा कविला! जो नित्थारइ तस्स मे दिना। तं सोऊणं करुणापरायणो कप्पगो तत्तो ॥ ७४ ॥ तं
MRISHO GASTOSTASSAG06
Page #160
--------------------------------------------------------------------------
________________
श्रीउपदे
शपद
॥७५॥
उत्तारेइ तओ भणिओ णेण जह सच्चसंधो सि । पुत्त! तओ तेणं अजसभीरुणा कहवि पडिवन्ना ॥७५॥ दाऊण ओ-5 अथशा० ६ सहाई नीरोगसरीरगा कया णेण । निसुयं रन्ना पंडियसिरोमणी कप्पगो एत्थ ॥ ७६ ॥ सदाविय तो भणिओ रन्ना, जहद्वा० कल्प
रज्जचिंतगो होहि । तं कप्पय असरिससेमुहीइ उवहसियगुरुबुद्धी ॥७७ ॥ तह सव्वं चिय रजं तुज्झ वसे जेण भद! 5 कमंत्रिक
मम्हाणं । गासच्छायणमेत्तं मोत्तुं नहु कज्जमन्नेण ॥ ७८॥ कह किविसमेयमहं पडिवजेजा भणेइ सो ताहे। एसोन निर६ वराहो चिंतेइ निवो वसे होही ॥७९॥ भणिओ रन्ना साहीइ तीइ जो धोयगो परिव्वसइ । किं कप्पगवत्थाई तं धोवसि
अहव अन्नोति ॥ ८॥ अहमेव तेण भणिए एत्ताहे जइ समप्पई वत्थे । ता सव्वहावि मा देज एवमेसो पडिनिसिद्धो 5॥ ८१॥ अह इंदमहे पत्ते भज्जाए कप्पगो इमं भणिओ । मम पिययम! वत्थाई चंगाइं तुम रयावेह ॥ ८२ ॥ अइसंतुट्ट६ मणो सो निच्छइ ता जा पुणो पुणो भणइ । नीयाणि ताणि रयगस्स मंदिरे ताणि वत्थाणि ॥ ८३॥ सो भणइ अहं
मोल्लं विणावि रंगेमि ते इमाणि त्ति । सो मग्गिओ छणदिणे अजहिजो समप्पेमि ॥८४॥ इयभणिरो सो कालं गमेइ जा वीयमागयं वरिसं । एवं तइयंपि तओ गाढं सो मग्गिडं लग्गो॥ ८५॥ तहवि न अप्पेइ जया ताहे सो रोसरत्तसव्वंगों। तं भणइ तुज्झ रुहिरेण जइ न रंगेमि वत्थाई ॥८६॥ तो जलियभीमजाउलम्मि पविसामि निच्छयं जलणे। तो पत्तो नियगेहे गहिया असिपुत्तगा निसिया ॥ ८७ ॥ रयगगिहम्मि अइगओ ताहे रयगेण भारिया भणिया । आणेहि देहि वत्थाणि जावे सा तं तहा कुणइ ॥८॥कप्पेण तस्स उदरं फालित्ता ताणि रुहिररत्ताणि। विहियाणि तस्स भजाइ कप्पगो ॥७५॥ भणिउमाढत्तो॥८९॥ किं एस निरवराहो हो तए जेण वारिओ रन्ना। तेणेसो चिरकालो जाओ वत्थाणमप्पिणणे ॥९॥
ॐा
Page #161
--------------------------------------------------------------------------
________________
चितियमिमेण नूर्ण नरवइमाया इमा न उ इमस्स । हा घी कहं असंबद्धमेरिसं चिट्ठियं सहसा ॥ ९१ ॥ जं तइयाऽमबस दिनंतंपि हु पडिच्छयं न मए । तं एयफलं जायं जइ पुण पव्वइगो होतों ॥ ९२ ॥ तो नो एवंविहवसणभायणं क्षेतओ, निवसमीवे । ता वच्चेमि सयं चिय जा नो गोदा बला नेति ॥ ९३ ॥ इय चिंतिय रायउलं गओ तओ सविणयं निवो दिट्ठो । भणिओ संदिसह ममं किं कायव्यं ? निवो भणइ ॥ ९४ ॥ पुव्वंचिय जं भणियं ठिओ तओ रज्जचिंतगपयम्मि । तक्खणमेवोचगया कयारवा राउले रयगा ॥ ९५ ॥ दहुं रण्णा सह भासमाणमेयं परूढपणयं च । नट्ठा दिसोदिसिं ते इयरो बहुभज्जओ जाओ ॥९६॥ जायाणि पुत्तरयणाणि अन्नया पुत्तपाणिगहणम्मि । संतेउरस्स रन्नो भत्तं दारं समादत्तं ॥ ९७ ॥ आभरणाणि घडिजंति तत्थ विविहाणि पहरणाणि तहा । उवलद्धं छिद्दमिणं पुव्वामच्चेण कुद्धेण ॥ ९८ ॥ | सद्भावसरेण नियो विन्नत्तो देव! सुंदरो न इमो । कप्पो जेण विरूवं काउं तुम्हें सुयं रज्जे ॥ ९९ ॥ इच्छइ ठावेउं एव| मेव एयं न अन्नदा किंचि । संगामजोगमुवगरणमन्नहा कह घडावे ? ॥ १०० ॥ सारणिजलसारिच्छा रायाणो होंति जेण पाएण । जत्तो निज्जंति तओ धुत्तेहिं तहिं चिय वलिंति ॥ १०१ ॥ नियपुरिसपेसणेणं सच्चविडं कप्पगो सपरिवारो । सित्तो गभीरकूबे अइकोवपरेण नरवइणा ॥ १०२ ॥ तत्थ ठियस्स य दिज्जइ कोदवकूरस्स सेइगा एगा । जलवाहडिया य तथा निययकुडंचं तओ भणइ ॥ १०३ ॥ पत्तो कुलपलओ मे सत्तो काउं कुलस्स उद्धारं । निजामणं च वेरस्स सो इमं जेमउ न अन्नो ॥ १०४ ॥ भणियं कुडंबलोण णत्थि सत्ती तुमं पमोत्तूग । अन्नस्सेयारिसिया भुंज तुमं चिय इमं
Page #162
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
5
॥७६॥
-
भत्तं ॥ १०५॥ पच्चक्खायं भत्तं सेसेहिं पावियं च देवत्तं । तभत्तभोयणेणं धारेई कप्पगो पाणे ॥१०६॥ जाया पच्च-ला अर्थशा 5 तनराहिवेसु वत्ता जहा गओ निहणं । कप्पो सपुत्तदारो लडुच्छाहा तओ झत्ति ॥ १०७॥ ते रोहंति समंता पाडलिपुत्तं वा० कल्प
महंतसेणाहिं । जाओ य निरवकासो नंदो सहसा निराणंदो ॥ १०८ ॥ अन्नमुवायं सो अलभमाणगो चारगाहिवे भणइ। कमंत्रि. किं कोवि अस्थि कप्पगसंबंधी तत्थ कूवम्मि? ॥ १०९॥ पुत्तो वा महिला वा दासो वा अइपहाणबुद्धिजुओ। जं तस्स परियरो बुद्धिभायणं सुबइ जणम्मि ॥ ११० ॥ भणियं चारगपालगपुरिसेहिं देव ! अत्थि कोवि तहिं । जो भत्तं पडिगाहइ खित्तो आसंदओ तत्थ ॥ १११॥ तम्मि समारोवेत्ता कूवाओ कढिओ किससरीरो । नाणाविहोसहेहिं पउणसरीरो य संजाओ॥११२॥ पागारोवरि काउं गहिओजलवेससुंदरागारो । राईण दरिसिओ सो ते भीयमणा खणे जाया ॥ ११३ ॥ तहवि य नंदं परिहीणसाहणं जाणिऊण सुट्ट्यरं । काउमुवद्दवमहिगं ते पारद्धा, तओ लेहो ॥११४॥ णंदेणेसि दिनो जो तुब्भं सव्वअणुमओ कोइ । तं पेसेह जमुचिवं संधि अन्नं च काहामो ॥११५॥ कप्पो नावारूढो गंगाइ महानईइ मज्झम्मि । तप्पेसिओ य पुरिसो मिलिया थेवंतरेण ठिया ॥ ११६ ॥ करसन्नाए तत्तो कप्पगमंती बहु भणइ तेसि । जह उच्छृण कलावे हेट्ठा उवरिं च छिण्णम्मि ॥ ११७ ॥ एवं च दहियकुंडे हेट्ठा उवरिं च विहियछेयम्मि। सहसत्ति भूमिपडियम्मि होइ त भणसु किं भद्द! ॥ ११८ ॥ वामोहजणगमेयं भासित्ता कप्पगो तेओ झत्ति । पायाहिणीकरेत्ता नियत्तओ आगओ तुरियं ॥ ११९॥ इयरोवि अइविलक्खो नियत्तओ पुच्छिओ सलज्जो य । नय किंचि
क ख 'पाणा'। २ क 'तयं'।
4
Page #163
--------------------------------------------------------------------------
________________
अक्सि तरह भणइ बडुओ पहुं लवइ ॥ १२०॥ मुणियं च तेहिं एसो कप्पेण वसीकओन अम्ह हिओ। कहमन्नह हाइसलो यहप्पलावी को कप्पो ॥ १२१ ॥ संजायचित्तभेया दिसोदिसिं ते पलाइ लग्गा । भणिओ कप्पेण नियो पिच्छा एसिं विलग्गेहि ॥ १२२ ॥ गहिया हत्थी आसा य बहुधणं सिविरसंतियं तेसिं । ठविओ निवेण सो तम्मि चेव
कपो नियपयम्मि ॥ १२३ ॥ सव्वंपि रजकजं वसीकयं तेण निययबुद्धीए । मंती पुरविरुद्धो धणियं च निरुद्धओ विहिओ ॥ १२४ ॥ अइतिक्खोवि दवग्गी दहंतओ मूलरक्खणं कुणइ । मिउसीयलो जलोहो समूलमुम्मूलइ दुमोहं ॥ १२५ ॥ परिभावितेण इमं तेण ततो केवलेण सामेण । नियलच्छिमसहमाणा समूलमुम्मूलिया रिउणो ॥ १२६ ॥ जह जलणार मुवन्नं उत्तिण्णं भूरिभासुरं होई। तह सो वसणाउ तओ पत्तो अइसमहियं तेयं ॥ १२७ ॥ अच्चुग्गयवेरग्गेण तेण परमं समुन्नई नीओ। धम्मो जिणाण जिणचेइयाण पूयाइकरणेण ॥१२८ ॥ सुइ सीलाओ कुलबालियाउ वीवाहियाउ नियवंसो। नीओ विसालभावं परमं तोसं च बंधुजणो ॥ १२९ ॥ तस्सेसा वेणइगी बुद्धी बुद्धाखिलत्थस-13 त्यस्म । कालेण समाराहियजिणवयणो सो दिवं पत्तो ॥ १३० ॥ इति ॥ | आवा सोमडनामो चित्तयरसुओ इमीइ आहरणं । जह तस्सेसा बुद्धी संजाया वोच्छमहमित्तो ॥ १॥ सागेयं । नाम पुरं समधि सव्वत्थसाहणसमत्थं । उत्तरपुरच्छिमाए दिसाइ अइरेगरमणिजं ॥२॥ सुरपियजक्खाययणं तत्थ
द्वियपट्टनिचरम्ममहं । पवणपणोलणचलघवलधयवडाडोवरमणिज्जं ॥३॥ सन्निहियपाडिहेरो सो जक्खो विविहचिजातकम्मेहिं । पइवरिसं चित्तिज्जइ कीरइ य महामहो तस्स ॥४॥ नवरं चित्तियमेत्तो तं चेव य चित्तकारगं हणइ ।
5959--5453504933
Page #164
--------------------------------------------------------------------------
________________
श्रीउपदेशप
11:00 11
जइ पुण नो चित्तिज्जइ मारिमपारं पुरे कुणइ ॥ ५ ॥ पाणभएण पलाया चित्तयरा चिंतियं च नरवइणा । एस अचित्तितो होही अम्हाणवि वहाय ॥ ६ ॥ सव्वे झत्ति निरुद्धा पलायमाणा पहंतरालम्मि । संकलिया गा तेसिं सव्वेसि नामाईं ॥ ७ ॥ लिहियाई पत्तए अह घडम्मि छूढाई मुद्दिओ घडओ । जो जस्स जम्मि वरिसे नामुग्धाडो तओ तमि ॥ ८ ॥ चित्तेइ जक्खमेयं एवं कालो गओ बहू जाव । ता अन्नया कयाई कोसंबीओ वरपुरीओ ॥ ९ ॥ एगो चित्तरसुओ जणगघराओ पलाइओ तत्थ । सागेयचित्तगर गेहमागओ सो य थेरिसुओ ॥ १० ॥ एसो य निव्विसो दिट्ठो थेइ निययपुत्ताओ । मित्तीए जंति दिवसा तेसिं नियकम्मनिरयाणं ॥ ११ ॥ अह कहवि तम्मि रिसे थेरीपुत्तस्स वारओ जाओ । सा अइविच्छायमुही पुणो पुणो रोविडं लग्गा ॥ १२ ॥ भणिया तेण म रोयसु अम्मे ! सच्चं भलामि अद्दमेत्थ । किं मे तुमं न पुत्तो अप्पाणं तेसि जं वसणे ॥ १३ ॥ इय जंपिरीवि थेरी वयणेहिं तेहिं तेण संठविया, । तेणुज्झियसोगभरा जह अंब ! निराकुला चिट्ठ ॥ १४ ॥ नाओ तेण उवाओ विणएण जहा सुरा पसीयंति । तो उत्तमसविण्यसमन्निएण मे इत्थ होयव्वं ॥ १५ ॥ विहियं छट्ठक्खमणं वंभचेराइओ तहा विणओ । वन्नगकुच्चगमल्लगमाइ सव्वं नवं च कथं ॥ १६ ॥ ण्हाओ सदसे वत्थे परिहित्था पोत्तियाइ मुहबंधं । काऊणऽट्ठगुणाए कलसेहिं नवेहिं दावित्ता ॥ १७ ॥ तं चिंतेइ सपणयं पच्छा पाएसु निवडिओ भणइ । खमह जमेत्थऽवरद्धं मए तओ तोसमावण्णो ॥ १८ ॥ जक्खो भणेइ जं तुज्झ रोयए तं वरेहि वरमेगं । सो भणइ लोगमारिं मा कुण एसुच्चिय वरो मे ॥ १९ ॥ भणियं जक्खेण जहाजं तं न हओ हणामि नो अन्ने । तो अन्नं वरमेतो मग्गसु दूरं पसन्नो ते ॥ २० ॥ तो जस्स एग
चित्रकार पुत्रद्द०
॥ ७७ ॥
Page #165
--------------------------------------------------------------------------
________________
दादेमंपि कहवि पासामि दुपयमाइस्स । चित्तेमि तस्स दिवाणुसारिरूवं समग्गंपि ॥ २१॥ इय भणिए तेणेसो एवं होउत्ति
मन्नए सम्मं । तो रत्ना सकारं साहुकारं च सो नीओ॥ २२ ॥ पत्तो कोसंवीए सयाणिओ तत्थ नरवई अत्थि । सो अग्नया मुहासणमारूढो पुच्छए दूयं ॥ २३ ॥ ज राईणं अन्नेसि अस्थि किं तं न अस्थि मह रज्जे? तेणुत्तं चित्तसहा एकचिय देव ते नत्थि ॥ २४ ॥ तो मणसा देवाणं वायाए पत्थिवाण सिझंति । कजाई दुसज्जाइवि आणत्ता तक्खणा मचे ॥ २५॥ नगरीए चित्तयरा तेहिं पुण सा सहा विभजिऊणं। आढत्ता चित्ते सव्वुवगरणोववेएहिं ॥ २६ ॥ लद्ध
रस्म य चित्तयरदारगस्स जओ उ अवरोहो । तदिसिभागो जाओ अहन्नया जालकडगगओ ॥ २७॥ दिवो मिगावघाण पायंगुट्टो वरा य सा देवी । अइपरमपेमपत्तं नरवइणो तस्स निच्चंपि ॥ २८॥ दिवाणुसारिणा तेण तयणु चित्तयर
मुणुणा सवा । आलिहिया सा चक्खुस्स तीइ उम्मीलणावसरे ॥ २९ ॥ तस्सायरसारस्सवि हत्थाओ कज्जलस्स अह चिंद। ऊरंतरे निवडिओ फुसिओ जाओ पुणोवि तओ॥ ३०॥ एवं जा वारतिगं विहियमणेणं विभावियं मणसा। पएणेवं होययमेव ता उवरमो सेओ ॥ ३१ ॥ निम्माया चित्तसहा विन्नतो नरवई जहा देव! पासह चित्तं, सुपसन्नमाणसो पासि लग्गो ॥३२॥ निउणं निबन्नंतेण तेण दिटुं मिगावईरूवं। विंदू य णूणमेएण धरिसिया मज्झ पत्तित्ति ॥३३॥ काऊण मणे रोमं चित्तयरसुओ निरूविओवज्झो। चित्तयराणं सेणी उवढ़िया एस लद्धवरो ॥३४॥ नो जोग्गो मारेउं सामि । निवो भणइ पचओको णु खुज्जयदासीमुहमेत्त दरिसणा पच्चओ विहिओ ॥३५॥ रोसो अवंझओ मज्झ तहवि संडासमस्समवणेद । आणत्तो निविस्सओ गओ य सागेयनयरम्मि ॥३६॥ विहियं पाडिच्चरणं तस्सेव य सुरपियस्स जक्खस्स ।
SHERISAI AIRPLASTIS
S ERING
Page #166
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ ७८॥
-REGNREGARGONECESSASS
पढममुवासरसंते भणिओ वामेणवि लिहेसि ॥ ३७॥ इय पुणरवि लद्धवरो जक्खाओ सो सयाणिए रोसं । अइदुस्सह चित्रकार
पवन्नो वसणुववाएवि चिंतइ य ॥ ३८॥ लिहियं मिगावईए रूवं फलयम्मि अइसयसरूवं । उजेणीए पज्जोयराइणो तं च पुत्रद्द है दरिसेइ ॥ ३९॥ दिढ सिटुं च निवेण पुच्छिए तेण तक्खणा चेव । कोसंबीनरवइणो दुओ अतिदारुणो पहिओ ॥४०॥
एसा मिगावई ते जा भज्जा तं लहुं ममं देहि । अन्नह संगामसहो होज ममं एजमाणस्स ॥४१॥ तो भिउडिभं 5 गभीसणनिडालवट्टो सयाणिओ दूयं । दूरमसकारेत्ता निद्धमणेणं निसारेइ ॥ ४२ ॥ तो दूयवयणपरिकुवियमाणसो ₹ सो अवंतिनरनाहो । सबबलेण सणाहो कोसंबिं पइ समुच्चलिओ॥ ४३ ॥ तं जमदंडागारं सोऊणं इतयं पतूरंतं । अप्प* बलो सो राया मओ अईसाररोगेण ॥ ४४ ॥ अइथिरचित्तत्तणओ मिगावई णूण एस पुत्तोवि । उदयणनामा अइबालॐ गोत्ति मे नासिही सहसा ॥ ४५ ॥ इय परिभाविय पज्जोयगस्स पेसेइ दूयमचिरेण । भणिओ एस कुमारो बालो अम्हेहिं ६ तुज्झ घरे ॥ ४६॥ संपत्तेहिं सामंतराइणो नाम परिभवं बहिही । अन्नेणवि संनिहिएण केणई मा न पेल्लेजा ॥४७॥ तो , संपयं न कालो पत्थुयकजस्स सहसु य विलंब । सो भणइ मए चिंत्तागरम्मि को किं खमो का?॥४८॥ भणियं
मिगावईए सीससमीवम्मि निवसई सप्पो । गारुडिओ पुण जोयणसयम्मि किं कुणउ सोऽवसरे? ॥४९॥ जाहे भणि8 ओवि न गाइ सो दढं रागमागओ ताहे । भणियं जहा सुसज्ज कोसंबिपुरं करावेहि ॥५०॥पडिवन्नं कह कीरउ भ-12
॥७८॥ णिओ उज्जेणिइट्टगा बलिया। कीरउ ताहिं विसालो सालो बलवं इह पुरीए ॥५१॥ पुरिसो मयणविहुरिओ पत्थिजतो
Page #167
--------------------------------------------------------------------------
________________
मणपियजणेण । किं किं न देइ कि कि करेद नह बहुअकजपि? ॥५२॥ तस्स तया रायाणो चोद्दस वसवत्तिणो सपरिधारा ठविया दोण्ड पुरीणं पहम्मि गुरु अंतरालंम्मि ॥ ५३॥ पुरिसपरंपरएणं आणीया इट्टगा तो तेहिं । विहिओ कोसंचीर पायारो हिमनगागारो॥५४॥ तत्तो इमीइ भणियं किमिमीए धण्णमाइरहियाए । सद्धापुन्नेण तओभरिया धणसमाईणं ॥ ५५॥ "उशना वेद यच्छास्त्रं यच्च वेद वृहस्पतिः। स्वभावादेव तत् सर्व स्त्रीणां वुद्धौ प्रतिष्ठितम् ॥५६॥" य वयणमणुमरंतीइ तीए विहिओ विसेससंवाओ। रोहगसज्जा सज्जा संजाया सा पुरी पवरा ॥ ५७॥ परिचितियं चणाए धन्ना ते गामनगरमाईया। सव्यजगजीववच्छलचरिओ चरमो जिणो वीरो॥५८॥ विहरइ जत्थ अणत्थे परचमदकालकालमरणाई। उच्छारितो दूरेण जणियजणमानसाणंदो ॥ ५९ ॥ जइ इज्ज मज्झ पुन्नेहिं एत्थ सामी
करेमि पवजा तो तस्स चलणकमलतियम्मि परिचत्तपडिबंधा ॥६०॥ परउवयारेकरई नाउँ तचिंतियं महाभागो।। ४ उत्तरपुरस्थिमाए दूरा देमंतरागम्म ॥६१ओइण्णो उजाणे सामी चंदावयारनामम्मि । जाओवेरोवसमो समागया चउपिडा देवा-॥३२॥ सव्यजियाणं सरणं व ओसरणं तत्थ निम्मियं तेहिं । आजोयणमेत्तमहीमंडणभूयं खणा चेव ॥३३॥ मणिहेमरुप्पमइयं पागाराणं तिगं समारइयं । ऊसियपडागझयचिंधनियरनिम्महियमिहिरकरं।। ६४॥ सालासएणसंछण्णमहियलो बहलदलहराभोगो। दुविहच्छायाणुगओ असोगनामो य पवरदुमो ॥६५॥ सरयससिकंतरूवं दूरादुम्मुक्कमोनिउनलयं । येरुलियरयणदंडं चंडं छत्तत्तयं च कयं ॥ ६६ ॥ अइभासुररयणकरोहसोहियं हरियतिमिरसंभारं । सीहा
SHRS
SISAS
Page #168
--------------------------------------------------------------------------
________________
श्रीउपदे- शपदे
॥७९॥
SARA SUPORTE PARA SIRAS
सणं च विहियं हिमगिरिसिहरं व अइतुंगं ॥ ६७ ॥ उवविट्ठो तत्थ जिणो सियचामरचारुवीइयसरीरो । ताडियगहीरहुँ- चित्रकारदुहिभंकाराऊरियदियंतो ॥ ६८॥ मिलिओ मिगावईपमुहनयरिलोओ निवो य पज्जोओ । विहिओ पूयापमुहो सकारो पुत्रहरु तित्थनाहस्स ॥ ६८॥ पारद्धा धम्मकहा पीऊसावरिससरिसवाणीए । धम्मे कहिजमाणे सबरसरूवो नरो एगो ॥७॥ - लोयप्पवायवसओ एसो किल कोइ एत्थ सव्वण्णू । निच्छयमिमं धरतो मणम्मि पुच्छेउमाढत्तो ॥ ७१ ॥ ताहे भणिओ)
जयजीववंधुणा भगवया जहा सोम! । वायाइ पुच्छ बहवे सत्ता जं बोहिमुवइंति ॥ ७२ ॥ एवं भणिओवि स लज्जमाणमाणसवसेण पडिभणइ । भयवं! जा सा सा सा आमंति परूविए पहुणा ॥ ७३ ॥ पभणइ गोयमसामी जा सा सा सत्ति किं भणियमिमिणा । उहाणपारियावणियमाह एयस्स तो भयवं ॥ ७४ ॥ जहा;-चंपा णामेण पुरी पुरोगमा पुरवराणमिह अस्थि । इत्थीलोलो परिवसइ तत्थ एगो सुवण्णारो ॥ ७५॥ सो पंच सुवण्णसए दाऊणं कण्णगाण जा जत्थ । रूवगुणमणहराओ सगउरवं ताउ परिणेइ ॥७६॥ एवं पंचसयाई तासिं संपिंडियाई, पत्तेयं । कारेइ अलंकारं है तासिं सो तिलयचउदसमं ॥७७ ॥ जम्मि दिणे जीइ समं भोगं भुंजेउमिच्छइ तम्मि । सव्वमलंकारं देइ तीइ नो अण्णदिवसेसु ॥ ७८ ॥ सो अच्चंतं ईसालुओत्ति गेहं कयाइ नो मुयइ । नय अन्नस्स पवेसं वियरइ मित्तस्सवि गिहम्मि ॥७९॥
अन्नदिणे मित्तगिहे अच्चंतुवरोहपरिगओ संतो। वदंतम्मि पगरणे गओ तओ चिंतियमिमाहिं ॥८॥ पइरिकमज्जमुहै वलद्धमेयमइभूरिकालओ कहवि । ता ण्हामो मंडेमो आविद्धामो अलंकारे ॥ ८१॥ विहियं ताहिं तह चेव सव्वमाद- ॥ ७९ ॥
रिसवग्गहत्याओ। जा पेच्छंति समंगं सहसा सो आगओ ताहे ॥ ८२॥ अइरोसारुणनयणो दणं ताउ अन्नरूवाओ।
CERICASALAESSAGACASSESEX
Page #169
--------------------------------------------------------------------------
________________
.
ॐ
गिन्दद करेण एक पिटेइ य जा गयं जीवं ॥ ८३ ॥ अन्नाहिं चिंतियं नृणमेस अम्हेवि मारिही रुट्टो । ता आदरिसगपुंज एवं कुणिमो तो मुका ॥ ८४ ॥ एगूणा पंचसया अदागाणं तओ मओ सोवि । तक्खणमेव विसण्णाउ ताउ ही
केरिसं जायं ।। ८५॥ पइमारियाउ एया इय असलाहा जणे परिभमिही। तो पत्तकालमेयं जं किज्जइ मरणमिण्हंपि, ४॥८६॥ इय एगीभूयमणाहिं ताहिं दारं घणं पिहित्ता णं । दिन्नो गिहम्मि अग्गी को य नियजीवियच्चाओ॥ ८७॥ पच्छायायेणं साणुकोमभावेण कामनिजरया । लद्धो मणुस्सभावो एयम्मि गिरिम्मि सव्याहिं ॥ ८८॥ सो पुण सुवन्न
गारो अवसट्टो तिरिक्खो जाओ । जा सा पढमं पया सा एगभवंतरंतरिया ॥ ८९ ॥ वंभणकुलम्मि चेडो आयाओ 1 मो य पंचमे वरिसे । जा बद्दर ता सो हेमकारजीवो तिरिक्खत्तं ॥ ९० ॥ उज्झित्तु कुले जाया तम्मि य धूया अईव
म्यबई । बालत्तणेवि वेओ तीए अइउकडो उदिओ ॥ ९१॥ जाओ सरीरदाहो निचं चिय रुयइ नो धिई लहइ । ता चेडेणं तेणं पोप्पयमुअरे कुणंतेणं ॥ ९२ ॥ पहया जोणिदारे हत्थेणं कहवि नो रुयइ ताहे । नायं तेणुवलद्धो चिरा मए परिमोबागो॥१३॥ मो रत्तीइ दिवा वि य लज्जाचाएण तं तहा काउं। आढत्तो जणगेहिं नाओ निद्धाडिओ हणिओ ॥१४॥ भइयवमा अपत्ततरुणत्तणावि सा नट्ठा । सो पुण चेडो अचिरेण दुट्टसीलत्तणं पत्तो ॥९५॥ जाओ य चोरपल्लीइ जत्थ एगृणगाणि चोराण । तेसिं पंच सयाई सिणेहबद्धाई निवसंति ॥ ९६॥ सा पुण माहणधूया पइरिक हिंडमाणिगा
पगं । गामं गया स चोरेहि तेहिं परिमुसिउमारो॥९७॥ गहिया य तेहिं नवजोव्वणत्ति पायडियनियरुई किंचि। दिभुत्ता कमेण सव्वेदिं एवमेसा गमद कालं ॥ ९८ ॥ जाया तेसिं चिंता कह वरई अम्ह सुरयसम्मदं । एगागिणी इमा
-5604
१
55
Page #170
--------------------------------------------------------------------------
________________
S
श्रीउपदेशपदे
ASSISRIGANGANGAstaas*
सहइ बीयमाणेस ता अण्णं ॥ ९९ ॥ आणीया कइयावि बिइया तं च पदछमेईसे । मच्छरवसमुच्छलिया लग्गा छिदे चित्रकार-- निहालेउं ॥१०॥ घडहत्थाओ दुन्नि वि कूवम्मि गया जलाणयणहेउं । भणिया बीया कुवे पेच्छ हला! दीसए किंपि
पुत्रह ॥१०१॥ दटुं सा आरद्धा छुढा तत्थेव पेल्लि पच्छा । गिहमागया भणेइ य ते नियमहिलं गवेसेह ॥ १०२॥ मुणियं तेहिं इमीए एसा जह मारिया न संदेहो। माहणचेडस्स तओ हिययम्मि खुडुक्कियं एयं ॥१०३ ॥ एसा सा मे भइणी पावोवहया न अन्नहा एयं । सुब्वइ भगवं वीरो सम्वन्नू सबदरिसी य ॥१०४ ॥ कोसंबीइ पुरीए समागओ जामि ता अहं तत्थ । आगम्म पुच्छइ इमो जा सा सा सत्ति वयणेणं ॥ १०५॥ एवं भणिए पहुणा संवेगं तिवमागया परिसा। हद्धी मोहवियारो कह विडंबइ भवे भविणो? ॥ १०६॥सो पवइओ भयवंतपायमूले अणाउलो मणसा । संबुद्धा बुद्धिधणा बहवे अन्नेवि भवजिया ॥१०७॥ देवी मिगावईवि य वंदित्ता एवमाह जं नवरं । पुच्छामि अवंतिनिवं तुभंते लेमि तो दिक्खं ॥ १०८ ॥ जा पुच्छइ पज्जोयं मज्झम्मि सभाइ तीइ महईए। तक्खणकिसाणुराओ सो लज्जापरवसो जाओ॥ १०९॥ न तरइ तं वारेउं विसज्जिया तेण सा तओ कुमरं । निक्खेवयनिक्खित्तं काऊण वयं पवजेति ॥११०॥ अंगारवईपमुहाउ अट्ठदेवीउ तस्सवि निवस्स । सहिया मिगावईए तम्मी समयम्मि पवइया ॥ १११॥ चोराण य पंच सया तेणं गंतूण ताइ पल्लीए । संबोहिया, मिगावई अज्जा सा चंदणज्जाए ॥११२ ॥ उवणीया जयगुरुणा साहुसमायारपरिणई जाया। अह अन्नम्मि विहारे रविससिणो नियविमाणेसु ॥११३॥ एसुं चिय आरूढा समागया वंदिलं भुवणनाहं । अवरण्हकालसमए अज्जाओवि हु समग्गाओ॥११४ ॥ नायनियट्टणसमया सेसज्जाओ समागया वसहिं । अज्जा /
Page #171
--------------------------------------------------------------------------
________________
सिगावई पुण उज्जोयपवंधिया संती ॥ ११५ ॥ तत्थेव ठिया जा चंदसूरदंसणमहाइवेगेण । पत्तेसु दूरदेसंतरम्मि जायं गद्दातिमिरं ॥ ११६ ॥ तो मा किंचि विलक्सा जा जाइ उवस्सयम्मि ता विहिया । आवस्सय किरिया साहुणीहिं भणिया य गुरुणीए ॥ ११७ ॥ अकलंककुलपसूया जगसिरमणिणा जिणेण दिण्णवया । एयारिसं तमज्जे । रयणिविहारं कह ना ? ॥ ११८ ॥ तो सा पायनिवडिया पवत्तिणीए खमाविडं लग्गा । एसो ममावराहो मरिसिज्जउ न पुण काहामि ॥ ११९ ॥ एसा महाणुभावा पवत्तिणी सयललोयनमणिज्जा । कह मज्झ पमाएणं एवमसंतोस माणीया ॥ १२० ॥ एवं मंवेगपरा नियदुच्चरियं पुणो पुणो जाव, । गरिहेइ ताव जायं केवलनाणं जयपहाणं ॥ १२१ ॥ निद्दावमाए वाह अजाए चंद्रणाइ सेजाओ। पडिओ बहिं अही पुण तद्दिसिमागंतुमारो ॥ १२२ ॥ ठविओ सेज्जाइ मिगावईड मो जात्र ताव पडिबुद्धा । किं मे बाह चलिओ भणेइ भयवइ ! इहं नागो ॥ १२३ ॥ संचरिओ किह नायं नाणा| मण सोय पडिवाई । किं होजा इयरो वा । सा भगवइ ! भणइ अन्नोति ॥ १२४ ॥ सम्मं मिच्छादुक्कडपरायणाss |मायणा मए विहिया । उत्पन्नकेवलाए इमीइ निद्दापमायाओ ॥ १२५ ॥ इय वेरग्गमुदग्गं खणमेकमुवागया तओ तीए । लोयालोयविलोओ ण णाइसओ समुप्पण्णो ॥ १२६ ॥ निग्घाइयकम्ममला कालेण सिवं अनंतममलं च । सिद्धिगइनामधेयं परमं ठाणं गया दोवि ॥ १२७ ॥ पायं पसंगसारं भणियमिमं पत्थुयं च पुण एत्थं । वेणइयबुद्धिसारेण सोमडेणं न अणं ॥ १२८ ॥ इति अथ गाथाक्षरार्थ:: - अत्रैव वैनयिक्यां वुद्धौ अर्थशास्त्रेऽर्थोपार्जनोपायप्रतिपादके सामोप| प्रदानभेददण्डलक्षणे नीतिसूचके बृहस्पतिप्रणीते शास्त्रे पूर्वमेत्र द्वारतयोपन्यस्ते, 'कप्पगत्ति' कल्पको मन्त्री ज्ञातमिति
Page #172
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
'कप्पग'गाथाक्षरा
गम्यते केनेत्याह-'गंडाइछेयभेयणया' इति गण्डादिच्छेदभेदनेन गण्डादीनामिक्षुयष्टिकलापरूपाणामादिशब्दाधिभाण्डस्य च यथाक्रममुपर्यधस्ताच्च च्छेदेन भेदनेन च प्रतिपक्षमहितप्रधानपुरुषस्य मतिमोहसंपादकेनोपन्यस्तेनेति यक्षप्रयुक्तिः सुरप्रिययक्षवार्ता उक्तलक्षणा ज्ञातम् । कथमित्याह-'किच्चपओय अहवा सरावम्मि'त्ति-कृत्याया नागरिकलोकक्षयलक्षणायाः प्रयोग उपशमनोपायव्यापाररूपः अथवा यदिवा, क्व सतीत्याह-शरावे मल्लके उपलक्षणत्वात् कलशकुर्चिकावर्णिकादौ च प्रत्यग्रे चित्रकरदारकेण यो मल्लकादौ नूतने विहिते सति यक्षोपशमनोपाय उपलब्धः स चात्र ज्ञातमिति भावः। अत्र चार्थशास्त्रत्वभावनैवम् ;-परो ह्यवशीभूतः सामादिभिनीतिभेदैः सम्यक्प्रयुक्तैर्ग्रहीतव्यः, यथा"-अधीष्व पुत्रक! प्रातर्दास्यामि तव मोदकान् । तान् वान्यस्मै प्रदास्यामि कर्णावुत्पाटयामि ते ॥१॥ इति । साम च चित्रकरदारकप्रयुक्तो विनय इति ॥८॥
लेहे लिवीविहाणं वदृक्खेड्डेणमक्खरालिहणं । पिट्ठिम्मि लिहियवायण मक्खरविंदाइ चुयणाणं ॥९॥ 5 लेख इति द्वारोपक्षेपः। तत्र लिपिविधानं लिपिभेदो ज्ञातम् । तच्चाष्टादशधा,-"हंसलिवी भूयलिवी जक्खी तह र रक्खसीय बोद्धवा । उडी जवणि फुडुक्की कीडी दविडी य सिंधविया ॥१॥ मालविणी नडि नागरि लाडलिवी पारसी य
बोद्धबा। तह अनिमित्ताणेया चाणक्की मूलदेवी य ॥२॥ तद्देशप्रसिद्धाश्चैताः। तत्र किल केनचिद्राज्ञा कस्यचिदुपाध्यायस्य 5 निजपुत्रा लिपिशिक्षणार्थं समर्पिताः ते च दुर्ललिततया आत्मानं नियन्त्र्य न शिक्षितुमुत्सहन्ते, अपि तु क्रीडन्त्येव ।
क अधीष्व भो पुत्रक!
ह
Page #173
--------------------------------------------------------------------------
________________
|तनो राजोपालम्भभीरुणा उपाध्यायेन 'चट्टक्खेडेणमक्खरालिहणंति' वृत्तानां खटिकामयगोलकानां खेलनं क्रीडनं तैः म. कृतम् । तेन चाक्षरपातानुरूपतद्गोलकप्रतिविम्बद्वारेणाक्षराणामकारादीनामालेखनं कारितास्ते, ते हि यदा शिक्ष्य-8 माणा अपि न शिक्षामाद्रियन्ते तत उपाध्यायेन तत्क्रीडनकमेवानुवर्तमानेन तथा गोलकपातं शिक्षितं यथा भूमावक्ष
राणि ममुत्पन्नानीति । यद्वा 'पिडिम्मि'त्ति भूर्यपृष्ठादौ लिखितानामक्षराणां यद्वाचनं तद् वैनयिकी बुद्धिः। तथाक्षरविंद्वापादिच्युतज्ञानं अक्षरस्य वर्णरूपस्य विन्दोः प्रसिद्धस्यैवादिशब्दान्मात्रायाः पदादेश्च च्युतस्य पत्रादवलिखितस्य यज्ज्ञानं तदपि बनयिकी। तत्राक्षरस्य च्युतं यथा-"गोमायोर्वदरैः पक्वैर्यःप्रदो विधीयते । स तस्य स्वर्गलाभेऽपि मन्ये न स्यात् कदाचन ॥२॥" विन्दुच्युतं यथा-"सोप्माणं कोमलं नव्यं जनः शीतनिपीडितः। हिमावी हते को न कबलं मार्गमाश्रितः? ॥१॥” इति ॥९॥ गणिए य अंकणासो अण्णे उसुवण्णजायणं दंडे । आयव्वयचिंता तह अपणे उहियायरियसंखा ॥१०॥
गणिते चेति द्वारपरामर्शः इह च चत्वार्युदाहरणानि, तद्यथा-अङ्कनाशः(१), सुवर्णयाचनं (२), आयव्ययचिन्ता (३), हुना भौताचार्याश्चेति (४). तत्राकनाशः संपन्नः पुनर्लब्धः सज्ञातम् ; द्यूतकाराणां द्यूतं रममाणानां तल्लेख्यकं च कुर्वतां यदा कुतोऽपि दुष्प्रयोगात् कस्यचिदस्य नाशो भवति तदा प्रस्तुतबुद्धिवशेन तेपां पुनरप्यसावुन्मीलतीति अन्ये तु जयते-र्णयाचनं चामीकरप्रार्थनं दण्डे राजसंवन्धिनि सर्वनगरसाधारणे पतिते सति ज्ञातम्-किल क्वचिन्नगरे केनचिन्नरनाथेन दण्टः पातितः, कारणिकैश्च चिन्तितं, मा लोक उद्विजतामिति व्युत्पत्त्यासौ ग्राह्यः ततो भणिता
Page #174
--------------------------------------------------------------------------
________________
शपदे
है नागरिकास्तैः परिमितकालव्यवधानेन सुवर्ण द्विगुणत्रिगुणादिलाभमुत्प्रेक्षमाणैर्यथा-"दण्डमूल्यप्रमाणं भवतां विभज्य गणितट्टा श्रीउपदे
सुवर्ण राज्ञो दातुमुचितं, स्वल्पकालादेव तच्च तत्तुल्यरूपमेव द्रव्यं यथा हस्ते भवतां चटिष्यते तथा विधास्यते, न कश्चिदसंतोपो विधेयः" । दत्तं च तत्तैः कालान्तरे चमहर्षीभूतं विक्रीय कारणिकैस्तद्विगुणादिलाभो राजभाण्डागारे निक्षिप्तः,
मूलधनं च तेषामेव समर्पितमिति । अन्ये स्वित्युनुवर्तते;-राज्यचिन्तकानां कुटुम्बचिन्तकानां च प्रस्तुतबुद्धिप्रधानानां है २ पुरुषाणां राज्येषु कुटुम्बेषु च आयस्यापूर्वधनलाभलक्षणस्य व्ययस्य च लब्धधनविनियोगरूपस्य या चिन्ता सा ज्ञातम् । ६ तथेति ज्ञातान्तरसमुच्चथार्थः। मतिमन्तो हि ताम्रालुकावदायव्यययोः प्रवर्तन्ते; तथाहि-ताम्नालुका घृतजलादिमुत्क-%
लेन मुखेन गृह्णाति, व्ययं चातिसंकीर्णमुखेन नालकेन करोति, यतो बहुळयकालोऽल्पश्चायकालः, इतीत्थमेव व्यवहरतां सांगत्यमुत्पद्यते इति । अन्ये तु हृतभौताचार्यसंख्या प्रस्तुतबुद्धिविषयतया वर्तते इति व्याख्यान्ति; यथा-केनचित्कृपालुना केचिद्भौताचार्याः कांचिद्गम्भीरजलां सरितमुत्तरन्तो जलपूरेण ह्रियमाणाः समुत्तारिताः। तेषां च प्रागेव समवधारितदशादिप्रमाणं स्वसंख्यानां समकालमेव जडत्वेनात्मानं विमुच्य परिगणयितुमारब्धानां यदा प्राक्कृतंसख्या न पूर्यते
तदा सविषादमुखास्ते विलपितुमारब्धाः; यथा-एकोऽस्मासु नदीपूरेण हृत इति । भणिताश्च ते संप्रति समीपवर्त्तिना 6 केनचित् , यथा-भो भवतामात्मा विस्मृतो यदेवं गणनमारब्धमिति ॥१०॥ है कूवे सिराइणाणं तुल्ले तत्थवि तिरिच्छमाहणणं । अण्णे णिहाणसंपत्तुवायमोविंति एयं तु ॥ ११ ॥
कूप इति द्वारपरामर्शः। शिराया जलोद्गमप्रवाहरूपाया ज्ञानमवगमः कथमित्याह-भूमिमध्यगततथाविधकूपकारा
Page #175
--------------------------------------------------------------------------
________________
दिष्टपातप्रमाणरूपाराधनेऽपि सातकानां यदा जलं न प्रवर्तते तदा तुल्ये खातप्रमाणसदृशे भागे तत्रापि तस्मिन्नेव कृपे तिर्यग्वामदक्षिणादिरूपे आहननं पाणिप्रहारादिना ताडनं कृतम् । अयमत्र भावः-क्वचित् कैश्चिद् ग्रामेयकादिभिरतीयम्बादुजलार्थिभिरनन्योपायं जलमवबुध्यमानैः कश्चित् कूपकारस्तथाविधाजनवशेन भूमिगतानि जलान्यवलोकमानः पृष्टः,-'किमस्यां भुवि जलमस्ति नवा?' इति । उक्तं च तेन-'निश्चितमस्ति'। तहि कियत्प्रमाणे खाते सति तदभिव्यकिमायास्यतीति? स प्राह-पुरुपदशादी। प्रारब्धश्च तैः कूपः खनितुम् । संपादितं चोकप्रमाणं खातम् , तथापि जलानामनागमने निवेदितमस्य किं जलं नोद्गच्छतीति ? तेनापि स्वाजनावन्ध्यरूपतामवगम्य भणितम्-'खातप्रमाणसंमितं वाम दक्षिणं या कृपभागं पाप्यादिना प्रहतं कुरुत'। विहितं च तथैव तैः । उद्घटितं च विपुलं जलमिति। अन्ये त्रुयते इत्युत्तरेण योगः। एवमेवाञ्जनवशेन भूमिगतानि विधानानि कश्चित् पश्यन् केनापि पृष्टः-'किमस्मदीयं निधानमत्रास्ति न वा?' इति । अस्ति चेत्, कियन्त्यां भुवि ? । ततस्तेनापि कूपे भूविवररूपे प्राग्वत् खानिते 'निहाणसंप
जवायमो' इति निधानसंपत्तेरुपायो हेतुर्वामस्य दक्षिणस्य वा पार्श्वस्य आघातरूपस्तदादिष्टेनैव प्रवत्तितः। लब्धं च निमाधानमिति एतत्विदं पुनः ॥ ११॥ आसे रक्खियधूया धम्मोवलरुक्खधीरजायणया।अण्णे कुमारगहणे लक्खणजुयगहणमाहंसु ॥१२॥
यह अस्थि समुद्दतडे पारसकूलं जणाणुकूलगुणं । एगो अस्साहिबई तत्थासि विसालविहवजुओ ।। १ ।। अह अन्नया के याणं एगो कुलदारओ को रक्खो। अइतिउणविणयसंपाडणेण आणंदिओ तेण ॥२॥ तस्स य धूया अइरूवमण
RSS
Page #176
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ ८३ ॥
हरा तम्म रायमणुपत्ता । पभणेइ जया तुह देइ वेयणं एस मे ताओ ॥ ३ ॥ तइया तुमं विभग्गसु तुरयं काउं परिक्खमणिं । कहिओ य एसुवाओ वीसत्थेसुं तुरंगेसु ॥ ४ ॥ जो तुरओ संतासं नो वच्चइ तत्थ तं विमग्गे । तेणावि पडिसुयं तीइ वयणमाणंदियमणेण ॥ ५ ॥ वेयणदाणावसरे पुबिंपि परिक्खिए दुवे तुरए । सो मग्गइ तो भासइ अस्साहिवईवि सप्पणयं ॥ ६ ॥ एएसिं अस्साणं मज्झे एए तुरंगमा लट्ठा। ता जइ एए गिह्नसि ता सचे किं न गिलेसि ? ॥ ७ ॥ सो भइन सबेर्हि ओयणं मज्झ, चिंतियं ताहे । अस्साहिवेण जह एस दारओ लक्खणनिहाणं ॥ ८ ॥ कहमन्नह
hi अस्से इस वीसमइ दिट्ठी । ता नियधूयादाणेण गेहजामाउओ कज्जो ॥ ९ ॥ कहियं नियभजाए सा नेच्छइ तो भाइ हे मुद्धे ! | लक्खणजुत्तो एसो होही मे गेहवुढिकरो ॥ १० ॥ सुण एत्थमुदाहरणं जह वट्टइ एत्थ दारगो कोवि । नियधुया माउ लगेण तस्स दिन्ना परं गेहे ॥ ११ ॥ न करेइ किंपि कम्मं अडवीइ गओ विरत्तओ एइ । खिंसिज्जइ भज्जाए तमकिंचिकरो कहं होसि १ ॥ १२ ॥ छट्ठे मासे लद्धं तं दारु सलक्खणं हवइ जत्थ । दमसयसहस्समुल्लो sat घडिओ य सो विहिणा ॥ १३ ॥ एगस्स धन्नवणिणो दिन्नो लद्धं जहिच्छियं मुलं । तस्स गिहे तेणेगा जाया तस्साणुभावाओ ॥ १४ ॥ एवं लक्खणजुत्ते गिहे पविट्ठम्मि वड्ढइ कुडुवं । दिन्ना नियया धूया लक्खणजुत्तस्स तस्स तओ ॥ १५ ॥ अहवा वारवईए पुरीए कण्हम्मि रज्जमणुपत्ते, । कइयावि अस्सवाणियहत्थाओं किणिउमाढत्ता – ॥ १६ ॥ हरिणा कुमरेहिं तहा तुरया, कुमरेहिं तत्थ थूलतणू । एए किल बलवंतो कलिकणंगीकया ते उ ॥ १७ ॥ कण्हेणेगो अदुब्बलोवि गहिओ सलक्खणो काउं । तो ते तं हसमाणा भांति कहमेरिसो गहिओ ! ॥ १८ ॥ पडिभणियं अह
अश्व० दृष्टान्त
द्वयम्
॥ ८३ ॥
Page #177
--------------------------------------------------------------------------
________________
గజల
हरिणा जह कजसमत्थओ इमो न इमे । अन्नेसिपि वहणं इमेसिं संपायगो होही॥ १९॥ अस्सवइणो हरिस्सय पत्थयवद्धीट विलसियं एयं । जसो घरजामाया अस्सो य वसित्तणं नीओ॥२०॥ इति ।। । अब गाथाक्षरार्थः अश्व इति द्वारपरामर्शः 'रक्खियत्ति-रक्षकोऽश्वरक्षावान् दारकः 'धूय'त्ति-दुहिता चाश्वपतेरेव तत्प्रेरितेन च तेन 'धम्मोवल'त्ति-धर्मोपलैः कुतपमध्यक्षिप्तपापाणखण्डरूपैर्वृक्षान्मुक्तैः 'धीर'त्ति-धीरयोरनस्तयोस्तुरङ्गयोर्वतनदान काले 'जायणया' इति याचनं कृतम् । शेपस्तु प्रपंच उक्त एव । अन्ये 'कुमारगहण' इति कुमारैः शाम्बादिभिः स्थूलाश्यग्रहणे सति विष्णुना यलक्षणयुतस्याश्वस्य दुर्बलस्यापि ग्रहणं कृतम् , तदाहुईष्टान्ततयेति ॥ १२॥
गदभतरुणो राया तप्पिय वुडढाणऽदंसणं कडगे। पिइभत्तणयण वसणे तिसाड खरमयणसिरसलिलं १३18 द गर्दभ इति द्वारपरामर्शः । इह तरुणः कश्चिद्राजा 'तप्पियत्ति-ते तरुणाः प्रिया यस्य स तप्रियः। अन्यदा चासौ | विजययात्रायां प्रचलितः। भणितश्च तेन सर्वोऽपि लोकः, यथा-'बुड्ढाणदंसणं कडगे' इति मदीयकटके यथा वृद्धानामदर्शनं भवति तथा भवद्भिः कर्त्तव्यं-वृद्धः कोऽपि नानेतव्यो मदीयकटके इति भावः । तथेति प्रतिपन्नं च तैः ।। गतश्च सपरिवारोऽसी विजययात्रायाम् 'पिइभत्तणयण'त्ति-पितृभक्तेन चैकेन कटकवासिना नरेण पितुर्गुप्तस्य नयनं कृतं
फटके 'यसणे तिसाइ' इति। अन्यदाच तथाविधविजलकान्तारान्तर्गतस्य सैन्यस्य दिनमहरद्वयसमये तृपः संवन्धिनि व्यहमने आपतिते सति राजा तांस्तरुणान् प्रपच्छ, यथा-आकर्पयत भोः केनाप्युपायेन सजलां भुवमवगम्य जलमिति । ते
तरणलेनापरिणतबुद्धयो न जानन्ति तदुपायम् । ततो वृद्धगवेपणा कृता । नोपलब्धश्च केनापि कोऽपि । ततः पटह
SCEインジーンズということにイイことになるだろ
గలగలగల
-
Page #178
--------------------------------------------------------------------------
________________
गर्दभ० लक्षण द्वा०
श्रीउपदे- प्रवादनपुरस्सरं समुद्घोषणा कारिता, यथा-आगत्य कोऽपि वृद्धः कथयतूपायम् । ततस्तेनानीतजनकेन छुप्तः। आनीशपदे तश्च तत्र पिता। तेनापि कथितं, यथा-'खरमुयण'त्ति खरान मुञ्चताटवीमध्ये यत्र च ते उत्सिङ्घनं कुर्वन्ति तत्र 'सिर'त्ति
सिराः प्रतीतरूपा एव संभवन्ति । कृतं च तथैव । तदनु सलिलमुपलब्धमिति । अन्ये तु व्याख्यान्ति–ते गर्दभास्ताव॥८४॥
दुत्सिङ्घनं कुर्वन्तो गता यावन्नीरपरिपूर्ण सरः संप्राप्तमिति ॥ १३ ॥ लक्खणरामे देवीहरणे सोगम्मि आलिहे चलणा। उवरिं ण दिट्ठजोगो अत्थित्तासासणे चेव ॥ १४ ॥
ओज्झाउरीइ दसरहराया रघुवंसनंदणो आसि । अच्चब्भुयनियचरणावज्जियसुरखयरपहू ॥१॥ तस्संतेउरसारा तिण्णि 2 अभविंसु पिययमा रम्मा । कोसल्ला य सुमित्ता तहावरा केकई नाम ॥२॥ जाया तिणि पहाणा तासिं पुत्ता कमेण ते
एए । सिरिमं रामो तह लक्खणो य भरहो य नयनिउणा ॥ ३ ॥ तो दसरहराया केकईइ कइयावि तोसिओ , संतो। देइ वरं, तीएवि य समए मग्गिस्समिइ भणिओ॥४॥ वयपरिणामे किल दसरहेण रामो पयम्मि निययम्मि।
आढत्तो ठावे तओ वरो मग्गिओ तीए ॥५॥जह भरहो मज्झ सुओ कीरउ राया, विलक्खओ जाओ। राया, विनायमिणं रामेणं विणयरामेणं ॥६॥ पायप्पणामपुवं जणगं विन्नवइ ताय सञ्चगिरो, । तं होसु, वणविहारं काहमहं
लक्खणसहाओ ॥७॥ सुयवच्छलोवि राया अण्णमुवायं मणे अलभमाणो । अणुमन्नइ सुयविरहे सुन्नं मन्नंतओ पुहविं 5॥८॥ चलिया दोवि कुमारा सीयासहिया दिसाइ जम्माए । अइगरुयं रणरणयं जणयंता सयलनयरीए ॥९॥ पत्ता
१क 'उज्झा'।
MSREENUSROGREGUGRaste
Page #179
--------------------------------------------------------------------------
________________
समरहट्यमंडलगि गहिरे वणंतरे तत्थ । संजाया वद्धठिई हिमगिरिरपणे मइंदच ॥ २०॥ फलफुलकंदभोयणरयाण निझरिजलं पियंताणं । चिंतताणं सहलत्तमप्पणो जणगविणयाओ॥ ११॥ परउवयारे चित्ते तहा तहा निच्चमायरंताण । मीयाविहियमरीरटिईण संतुचित्ताण |॥ १२॥ वचंति वासरा ताण जाव, लंकाहिवेण तो नायं । पुबिंपि य सीयाए
आमददवाणुराएण ॥ १३ ॥ जह रामो जणगनिवंगयाइ जुत्तो वणम्मि परिवसइ । पारद्धो तग्गहणोवाओ छलचारिणा ठानेण ॥ १४॥ कत्थाइ समए अश्वाउलाण तेणेव तेसि विहियाण । पुप्फगएणं सा रावणेण लंकाउरि नीया ॥ १५॥। लानियठाणमागया जाता ते सीयं कहिंवि न नियंति । सवस्सवंचिया इव सोगं च पराभवं च गया ॥ १६॥ सुग्गीवसहा
पहिं इणुवंतचरोयलद्धवृत्तंतो। गंतुं लंकानयरिं सर्वधवो रावणो निहओ ॥ १७॥ उवलद्धा जणगसुया तिलतुसमित्तं अरांडियायारा। चोदसवरिसाणंते समुवज्जियपोढजसपसरा ॥१८॥ उज्झाउरिं च पत्ता परलोगगएण विरहियं पिउणा । भरहेणं निरवज परिचिंतियरजकज्ज ते ॥ १९॥ जाओ रजभिसेओ लक्खणकुमरस्स रामणुनाए । रजसुदमणुरयाणं जा जति दिणा सुहमणाण ॥२०॥ अलिएण य बलिएण य ताहे लोएण जणगतणयाए । आरोविओ महतो सीलक्सलणाको अयसो ॥ २१ ॥ जहा-परमहिला लोलमणे सघत्थेसुवि विरुद्धसंचारे । कह रावणम्मि तग्गिदगयाद मुइमीलमेयाए ॥ २२ ॥ नियजायासुइभावं रामो जाणंतओवि जणवाया। किंचि अवन्नं दंसेइ सा गया वहु शतभो सोगं ॥ २३ ॥ अंतेउरमझगया अहन्नया मच्छरं वहंतीए । होउ खए खारो इय चिंतंतीए सवत्तीए | ॥ २४ ॥ भणिया दले। स रावणराया स्वेण विजियतेलोको । इय वइ जणवाओ ता लिहसु स केरिसो आसि
ज.प.म.?
Page #180
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ ८५ ॥
॥ २५ ॥ निययाणुमाणकप्पियपरासओ सबहा जणो सबो । नीयाण नाऽखलो ना महाणुभावो महंताण ॥ २६ ॥ इय मग्गमणुसरंतीइ तीइ लिहियं पयाण पडिबिंबं । उवरिं मए न दिट्ठो अओ न जाणे किमागारो ? ॥ २७ ॥ तं पडिविंवं संगोविऊण रामस्स दंसियं तीए । अज्जवि इमा न तं पइ पडिबंधं मुयइ इह पेच्छ ॥ २८ ॥ सीयाउवरिं रामस्स विप्पियं तीइ संजणंतीए । किल वेणइया बुद्धि तेणोवाएण सच्चविया ॥ २९ ॥ एवं रामा|यणसंकहाइ अइवित्थरेण पन्नत्तं । तो तत्तो विन्नेयं तयत्थिणा सोवओगेण ॥ ३० ॥ इति । अथ गाथाक्षरार्थः -लक्ष| दर्शनाङ्कनयोरिति वचनात् लक्षयतः पश्यतो रामस्य सीतालिखितचलनप्रतिविम्बं यत् सपत्न्या प्रयोजनं कृतं तल्लक्षण| मित्युच्यते । तत्र च रामे इति रामदेवः, तस्य च देवी सीता हरणे तस्या रावणेनापहरणे कृते प्रत्यागमने च लोकाप| वादभयेन रामेणावज्ञायां कृतायां शोके च संपन्ने कदाचित् सपली प्रयुक्ता सीता, 'आलिहे' इति - आलिखितवती | चरणौ रावणसंबन्धिनौ उपरि पादप्रदेशादूर्ध्वं न दृष्टो मयाऽसावित्ययोगो लेखनस्य सीतया कृतः । ततः सपत्न्या | लब्धच्छिद्रया 'अस्थित्तासासणे चेव'त्ति-अर्थिताया अर्थित्वस्य शासना कथना, चः समुच्चये, एवं पादलेखदर्शनन्यायेन कृता । अत्र च अर्थिताशासने व्याख्यातेऽपि अत्थित्तासासणे इति यः पाठः स प्राकृतलक्षणवशात् तच्चेदं :- “नीया | लोयमभूया य आणिया दोवि बिंदुदुब्भावा । अत्थं वहति तं चिय जो एसिं पुबनिद्दिट्ठो ॥ १ ॥ १४ ॥
गंट्ठी मुरुड गूढं सुत्तं समदंड मयणवहो य । पालित्त मयणगालण लट्ठीतर लावुसिवणया ॥ १५ ॥ ' प्रन्थिरिति द्वारम् । सचात्र गूढाग्रसूत्रपिण्डलक्षणो ग्राह्यः, तत्र पाडलिपुत्रे नगरे मरुण्डो नाम राजा तस्य कुतोऽपि
लक्षण० ग्रंथि - द्वा०
॥ ८५ ॥
Page #181
--------------------------------------------------------------------------
________________
स्थानात कैश्चिज्ज्ञानिनमात्मानं मन्यमानर्मुरुण्डराजपरिपतपरीक्षार्थ 'गूढं'इति गूढाग्रं सूत्रम्, 'समदंड'त्ति समः समवृत्तो मुले उपरि पदण्डकः, मदनवृत्तश्च मदनलेपोपलिप्तवृत्तसमुद्रकश्च प्रेपित इति । दर्शितानि च तानि तथाविधकोविदानाम् । ततः पादलिप्ताचार्यस्य तत्र पर्यायात् कृतविहारस्य दर्शितानि राजकुलागतस्य ततः 'पालित्त'त्ति पादलिप्ताचा
यण 'मयणगालण'त्ति मदनगालना गूढसुत्रे उष्णोदकेन कृता । ततः सूत्राग्रमुन्मीलितम् । 'लहीतर'त्ति यष्टेनदीजले । प्रवहति तारणं कृतं तत्र यो भागो गुरुतर एव वह त्रुडति स मूलमिति ज्ञातम् । मदनवृत्तगोलकश्चात्युष्णे जले निक्षिप्य
मदनगालनेन व्यक्तीभूतद्वारदेशः समुद्घादितः स्वयं च 'लावुसिवणया' इति अच्छिद्रं महाप्रमाणमेकमलावु गृहीत्वा सूक्ष्म नराजिरेसामुत्पाद्य मध्ये रत्ननिक्षेपः कृतः ततो जैनशास्त्रप्रसिद्धचोरसेवन्या स्यूता भणिताश्च ते, यथा-'एतदलावु ६ अपिदारयभिः रसग्रहः कार्यः' । न शकितश्च तैः सोऽर्थः संपादयितुं प्रस्तुतवुद्धिविकलैरिति ॥ १५ ॥ है अगए विसकर जवमेत्त वेज सयवेह हथिवीमंसा। मंतिपडिवक्खअगए दिवे पच्छा पउत्ती उ॥१६॥ 21 अगद इति द्वारपरामर्गः । कश्चिद्राजा निजपुरोपरोधकारि परवलं स्वदेशान्तः प्राप्तं श्रुत्वान्योपायेन तन्निग्रहमनी-1 है धमाणस्तदागममार्गेजलानि विपेण भावयितुमिच्छुः सर्वत्र नगरे, 'विसकर'त्ति विपकरं पातितवान् यथा-पञ्चपलकादिप्रमाणं सर्वेणापि मम भाण्डागारे विपमुपढोकनीयम् । 'जवमित्त'त्ति यवमानं 'विज'त्ति कश्चिद्वैद्यो विपमानीतवान् । पुषितच राजा-'किं त्वमेवं मदाज्ञाभकारी संवृत्तः?' इति । स त्वाह-'तुच्छस्याप्यस्य देव! 'सयवेह'त्ति शतवेधः मात्मनः सकाशात् , उपलक्षणत्वात् सहस्रादिगुणवस्त्वन्तरस्य च वेधः आत्मना परिणमयितुं शक्तिः समस्ति' । ततो
Page #182
--------------------------------------------------------------------------
________________
श्रीउपदे
18 'हत्थिवीमंस'त्ति-हस्तिनि क्षीणायुषि पुच्छैकवालोत्पाटनं कृत्वा तस्मिन्नियोजनेन विमर्शः कृतः। लग्नं च तद्विषं क्रमेण अगद० शपदे हस्तिनमभिभवितुम् । मन्त्रिणा चोक्तम्-'प्रतिपक्षोऽगदः एतस्य निवर्त्तकमौषधं किं किंचिदस्ति न वा?' इति । गणिका
| अस्ति चेत्, प्रयुद्ध । प्रयुक्तं च । ततो यावद्विषेणाभिभूयते तावत् पश्चात्प्रयुक्तेनौषधेन प्रगुणीक्रियते । एवं दृष्टे विष- रथिकवा ॥८६॥ 18 सामर्थ्य पश्चान्मन्त्रिणा प्रयुक्तिस्तु प्रयोगः पुनर्व्यापारणलक्षणः कृतः । अत्र च वैनयिकी बुद्धिर्यन्मन्त्रिणा दृष्टसामर्थ्य
विषं व्यापारितमिति ॥ १६ ॥
गणिया रहिए एकं सुकोस सढित्ति थूलभद्दगुणे । रहिएण अंबलंबी सिद्धत्थगणदृदुक्करया ॥१७॥ ॐ इह नवमनंदकाले कप्पगवंसम्मि आसि सुपसिद्धो । सयसंखावच्चत्तणगुणाउ सयडालगो मंती॥१॥ तस्स पहाहै णकलत्तम्मि दुण्णिजाया सुया सुयवरिट्ठा । सिरिथूलभदनामो पढमो बीओ य सिरिउ त्ति ॥२॥ जक्खा यजक्खदिन्ना भूया तह भूयदिन्नया नाम । सेणा वेणा रेणा तह सत्त इमाउ धूयाओ ॥३॥ एया कमेण इग-दो-तिगाहिं वाराहिं सुणियगहणसहा । जिणवयणरत्तचित्तो एगंतेणेव सड्डालो ॥४॥ तत्थत्थि वररुई नाम ‘माहणो सयलविप्पकुलकेऊ । अट्ठसएण सिलोगाण नंदमुवचरइ सो निच्चं ॥५॥राया सगडालमुहं पासइ मिच्छत्तमिय मुणंतो सो । जा न पसंसइ एसो वि तस्स न पसन्नओ होइ ॥ ६॥ तन्भज्जाए सेवापरायणो सो तओ दृढं जाओ। भणिओ तीइ किमत्थं तमेवमाराहिसि ममंति? ॥७॥ परिकहिए सब्भावे तह काहं जह पसंसए एसो । इय पडिवजिय तीए भणिओ भत्ता ते किमत्थं तं ॥८॥न पसंससि वररुइकवमाह एसोवि मिच्छमिय काउं। अइनिबंधुवरुद्धो महिलाए कारिओ करणिं ॥९॥
SIGIOSAOCRUSHIRISIRERIRE
Page #183
--------------------------------------------------------------------------
________________
अपणदिणे रायपुरो वररुइणा गाहियं नियं कवं। पासहिओ अमच्चो भणाइ अवो! सुपढियं ति ॥१०॥ तो अट्रमयंग्ता दीनाराणं दवावियं तस्स । जाया पइदिवसं चिय एत्तियमित्ता य से वित्ती॥११॥ अत्थक्खयं पलोइय भणियममण देव ? किमिमस्म । देहित्ति तेण वुत्तं सलाहिओ जंतए एसो ॥१२॥ भणियममच्चेण मए अविणहं पढाइ पुगकति, सलहियमेयरस तओ रत्ना पुट्ठो कहं एवं ॥ १३ ॥ तेणं भणियं मझंधूयावि पढंति पढइ जं एसो। उचियममए य पत्तो पढणत्यं सो निवस्संते ॥ १४ ॥ जवणियअंतरियाए धरिया मंतिस्स सत्त धूयाओ। जक्खाइ पढमवाराइ अहिगयं से पढ़तस्स ।। १५ ।। तो तीए नरवइणो पुरओ अविणट्टमुच्चरंतीए । वाराहिं दोहिं अहियं वीआए तीइ नम्मि ॥ १६ ॥ तइयाए वाराए तइयाए अहिगयं च वृत्तं च । एवं वारावुड्ढीइ सेसगाहिपि उवलद्धं ॥ १७ ॥ तो विएणं रना दुवारमवि वारियं वररुइस्स । पच्छा सो गंगाए जंतपओगेण दीणारे ॥ १८॥ ठविऊण लेइ भणइ य शुदतुहा देइ मज्झ गंगत्ति । कालंतरेण रन्ना सोउं सिटुं अमच्चस्स ॥१९॥ तेणं भणियं जइ मह पुरो इमा देइ ता वरं देव15 गचामो य पभाए गंगाए पडिसुयं रन्ना ॥ २०॥ अह मंतिणा वियाले पच्चइओ नियनरो समाइहो । गंगाए पच्छन्नो अमुजं वररुईसलिले ॥२१॥ किंपुण ठवेइ तं गिहिऊण मह भद! उवणमेजासि । गंतुण नरेण तओ आणीया दम्मपोटलिया ॥ २२ गोसम्मि गओ नंदो मंतीइ पलोइओ थुणंतो सो। गंगजलम्मि निवुडो थुइअवसाणे य तं जंतं ॥ २३ ॥ करचरणेहि सुनिरंपि घट्टियं जाव वियरइ न किंपि । अच्चंतविलक्खत्तणमणुपत्तो वररुई ताव ॥ २४ ॥ पायदिया सयालेण रावणो सा य दम्मपोद्दलिया। हसिओ य राइणा सो कुविओ मंतिस्स उवरि तओ ॥ २५ ॥
SCALEGREERUSSSSSSSSSSSAX
Page #184
--------------------------------------------------------------------------
________________
श्रीउपदेक्षपदे
॥ ८७ ॥
आरद्धो छिद्दाई पलोइडं अन्नचा च सवडालो। वीवाहं काउनणो चिरियन नदिजोगाई ॥ २६ ॥ विविहा पच्छण्णं कारवेइ एयं च । उवयरियाए कहियं वररुइणो मंतिदानीए ॥ २७ ॥ पाविवद्वेिण व देणं डिमाणि मोयगे दाउँ । सिंगाडयतियचच्चरठाणेसुं पाढियाणि इमं ॥ २८ ॥ एड लोउ न विचाणइ जं सगडालु करेसइ | नंदु राज मारेविणु सिरिय रज्जि ठेवेसइ” ॥ २९ ॥ सुणियं च इमं रण्णा चरेहिं पेहाविचं च मंतिगिहं । दहूण कीरमाणाई आउहाई पभूयाई ॥ ३० ॥ सिद्धं रन्नो तेहिं कुविओ राया ठिओ पराहुत्तो । सेवागयस्स चलणेसु निवडमाणस्स मंतिस्स ॥ ३१ ॥ कुवियंति निवं नाउं सयडालो मंदिरम्मि गंतूण । कहइ सिरियस्स पुत्तय । राया मारेइ सवाई ॥ ३२ ॥ जड़ न मरिस्साम अहं ता रन्नो पायनिवडियं वच्छ ! । मं मारिज्जासि तुमं ठगिया सिरिएण ता सवणा ॥ ३३ ॥ सडालेण भणियं ताउडे भक्खियम्मि मइ पुवं । निवपायपडणकाले मारेज्जसु तं गयासंको ॥ ३४ ॥ सवविणासासंकियमणेण पडियमिमं च सिरिएण । तहमेव पायपडियस्स सीसमेयस्स छिन्नंति ॥ ३५ ॥ हाहा अहो अकज्जंति जंपिरो
ओ य नंदनिव । भणिओ सिरिएण तओदेव ! अलं वाउलत्तेण ॥ ३६ ॥ जो तुझं पडिकूलो तेणं पिउणावि नत्थि जं । तो सोरणा वृत्तो पडिवज्जसु मंतिपयविं ति ॥ ३७ ॥ तेणं भणियं भाया जेठो मे थूलभद्दनामो त्ति । बारसमं से वरिसं कोसाइ गिहे वसंतस्स ॥ ३८ ॥ सद्दाविओ य रण्णा वृत्तो य भयाहि मंतिपयविं ति । तेणं भणियं चिंतेमि राइणा पेसिओ ताहे ॥ ३९ ॥ सन्निहियअसोगवणे तत्थ यसो चिंतिउं समादत्तो । परकज्जवावडाणं के भोगा किं च सोक्खं ति १ ॥ ४० ॥ भोगेहिंवि गंतवं नरएऽवस्सं अलं तदेतेहिं । इय चिंतिऊण वेरग्गमुवगओ भवविरत्तमणो
गणिकारविकद्रा०
1120 11
Page #185
--------------------------------------------------------------------------
________________
॥ १२॥ काऊण पंचमुट्टियलोयं मयमेव गहियमुणिवेसो । गंतुणं भणइ निवं इमं मए चिंतियं राय! ॥४२॥ उवयूहियो नियेणं नीहरिओ मंदिराउ स महप्पा । गणियाइ गिहे जाहि त्ति पेहिओ राइणा जंतो ॥ ४३॥ दळूण मयकलेवरदग्गंधपदेण गमाणं तं । रत्ना नायं निविनकामभोगो धुवमिमो त्ति ॥४४॥ ठविओ पयम्मि सिरिओ इयरो संभूयविजयपामूले। पयो अच्चुग्गं करेइ विविहं तवच्चरणं ॥४५॥ अहविहरंतो कइयावि पाडलीपुत्तमागओ एसो। संभूयविजयगुरुणा मदि मम्मनिरयमणो ॥ ४६॥ पत्ते वासारत्ते तिणि मुणी तिबभवभउबिग्गा । गिण्हंति कमेणेए अभिग्गहे दग्गहमरूले ॥ ४७ ॥ एगो सीहगुहाए अन्नो दारुणविसाहिवसहीए । कूवफलयम्मि अन्नो चाउम्मासं कयाणसणा ॥१८॥ भय म थूलभद्दो कोसागेहम्मि अतवकम्मरओ। निवसिस्साम्मि स गुरुणा अहिगयसत्तेणऽणुन्नाओ॥४९॥ संपत्तो घरदारे तुगए उठिऊण जह भग्गो । एसो परीसहेहिं भणाहि जं काहमेत्ताहे ॥ ५० ॥ पुधोवभुत्तरइमंदिरम्मि
उजाणमन्सयारम्मि । देसु नियासं, दिन्नो भुत्तो सहिंवि रसेहिं ॥५१॥ पहाणगुणसुइसरीरा सवालंकारभूसिया सिरामो। पत्ता दीपयहत्या कयत्वमप्पाणमिच्छंती ॥५२॥ चाडुपडू पारद्धा सा तं रमिउं न सक्किया जाव । तत्तो
पर्मनमोहा मुयधम्मा साविया जाया ॥ ५३॥रायाभिओगविरहेण कोइ पुरिसो मए न रमियबो । इय सा अवंभविरती पग्विजद वजियवियारा ॥५४॥ उपसमियसीहसप्पा चउमासोवासिया गुरुसयासे। कयकवफलावासो तइओवि मुणी ममायाओ॥५५॥ अन्भुटिया मणागं दुकरकारीण सागयं तुम्भा आभासिया कया जागुरुणा ताथूलभद्दोवि॥५६॥ गणियागिहम्मि पश्वासरम्मि गिव्हिय मन्नमाहारं भुजंतो रम्मतणू समाहिगुणओ य संपन्नो ॥५७॥ अइदुकरदुक
USAISENSSOSSESSEISTOS
Page #186
--------------------------------------------------------------------------
________________
श्रीउपदे- रकारयस्स अन्भुद्विऊण सप्पणयं । भणियं गुरुणा तव सागयं ति ते मच्छर पत्ता ॥ ५८ ॥ तिन्निवि भणंति खमगा!
गणिकाशपदे पेच्छह सूरी कहं इमं भणइ । एस अमच्चस्स सुओ अतवोवि पसंसिओ एवं ॥ ५९॥ मणमज्झठवियरोसेण पाउसम्मी
रथिकद्वा० समागए दुइए। सीहगुहाखमगेणं भणिओ सूरी अहं जामि ॥ ६०॥ उवकोसाइ गिहम्मी कोसावेसाइ लहुगभइणीए। ॥८८॥
तं वोहेमि किमूणो कोवि इह थूलभद्दाओ॥ ६१॥ उवउत्तेणं गुरुणा णायं पारं न पाविही एसो । पडिसिद्धो तहवि गओ तो मग्गियलद्धवसहीओ॥ १२॥ लग्गो वासारत्तं काउं सा भदिगा सुणइ धम्मं । अइफारसरीरा भूसिया यॐ अविभूसिया चेव ॥ ६३॥ सो मयणगोलगो इव जलणसमीवे तओ पलोयंतो । जाओ अईवदढभाववजिओ फुरिय
कामसरो॥ ६४ ॥ वजियलज्जो अज्झोववण्णओ मग्गिउं तओ लग्गो । निउणमईए तीए भणिओ किं देसि तं अम्हं ?* on६५॥ सो भणइ नत्थि मे किंचि जेण णिग्गंथओ अहं भद्दे! । तहवि य भणसु किमिच्छसि लक्खं, निसुयं च तेणेवं
॥६६॥ नेवालजणवए जह रायाऽपुवस्स साहुणो देइ । कंबलरयणं सयसहस्समोल्लमेसो तहिं जाइ ।। ६७ ॥ लद्धं तं तत्थ / महापमाणवंसस्स नूमियं मज्झं । ठइयं छिद्दे जह तं न कोवि किंचिवि वियाणाइ ॥ ६८॥ नगिणप्पाओ जा एइ एक्कओ विस्समं अकुणमाणो । ता कत्थवि य पएसे सउणो वासइ जहा लक्खो ॥ ६९॥ एसो इहेति वुत्तं चोरवई सउणरुयवियारं तु । जा पासइ ता पासइ एक चिय इंतयं समणं ॥ ७० ॥ अवहीरियसउणरुओ जा चिट्ठइ ता पुणोवि वाहरइ । हत्थगओ सयसहसो एसो तुभं अइगओ त्ति ॥ ७१॥ संजायकोउगेणं भणिओ चोराहिवेण सो गंतुं । जं इत्थमस्थि
॥८ ॥ तत्तं भयरहिओ तं कहेसु तुमं ॥७२॥ कहियं कंबलरयणं वंसंतो एत्थ अस्थि तो मुक्को । आगंतुं गणियाए समप्पई
5497739390686380*
Page #187
--------------------------------------------------------------------------
________________
जातानीए ॥ ७३ ॥ गिहखालम्मि निहितं निरिक्खमाणस्स तक्खणं तस्स । भणइ तओ कहमेयं रयणमिणं मइलियं
तुमप? ॥ ७९ ॥ मुद्धो सि तुम सोयसि जमेयमप्पाणगं न उण समण!। एयाओवि विलीणं रयणसमो मं जमणुदागरमि ॥ ७५ ॥ अइनिलियाममेसो तीए पडिचोइओ पडिनियत्तो। इच्छामो अणुसद्धिं भणिय गओ गुरुसमीवम्मि
॥ ७६ ॥ अइदुकरदुकरकारगो त्ति एवं स थूलभद्दमुणी। चिरपरिचिया असद्धी सम्म अहियासिया इमिणा ॥ ७७ ॥ तुमए अदिदोमा उवकोसा जाइया कयवया य । निव्भच्छिओ पवन्नो पच्छित्तं चित्तसारंति ॥ ७८॥ कइयाइ नंदरणा दिन्ना नुटेण नियगरहियस्म । कोसा सा पुण निच्चं पसंसए थूलभद्दमुर्णि ॥ ७९ ॥ कह अन्नो तह इत्थीपरीसह जिण नियमयणपन्भारो । जो न ममाओ तिलतुसतिभागमित्तंपि संखुद्धो ॥ ८०॥ संति च्चिय अच्छेरगकरा जणा भूरिणो र लोए। नए यूलभइसरिसो भूओ होउ च्चिय कयाइ ॥ ८१॥ एवं तग्गुणगउरवखित्तमणा उवचरेइ तं न नहा। नियमोहरगुप्पायणहे मा अन्नया नीया ॥ ८२॥ नियविन्नाणस्स य दंसणथमावाससोगवणियाए । आरोविय
पणुदंदो अंबगपिंडीद कंडाणि ॥८३ ॥ अणखं लायंतो ता खिवइ जाव नियकरभासं । आणीया खिविऊणं काहिना मा अन्न देण ॥ ८४॥ सा भणइ सिक्खियस्सेह दुकरं किंवपेच्छसिमंपि । नट्टविहिं तो सरिसवरासिट्टियसुइयनग्गेमु ॥ ८५॥ कयना हरिसमुही भणाइ भो! कस्स मच्छरो गुणिसु?। तं चिय मणे वहती तह भणइ सुभासिय एयं ॥८६॥ न दुकरं अंचयनितोडणं न दुकरं नच्चय सिक्खियाए। तं दुक्करं तं च महाणुभावं जं सो मुणी पमय
-'पपरो'
ॐॐ95**
Page #188
--------------------------------------------------------------------------
________________
श्रीउपदेतरकारयस्स अब्भुद्विऊण सप्पणयं । भणियं गुरुणा तव सागयं ति ते मच्छरं पत्ता ॥ ५८॥ तिन्निवि भणंति खमगा!
गणिकाशपदे पेच्छह सूरी कहं इमं भणइ । एस अमच्चस्स सुओ अतवोवि पसंसिओ एवं ॥ ५९॥ मणमज्झठवियरोसेण पाउसम्मी
परथिकवाद 8 समागए दुइए । सीहगुहाखमगेणं भणिओ सूरी अहं जामि ॥ ६०॥ उवकोसाइ गिहम्मी कोसावेसाइ लहुगभइणीए। ।।८८॥
तं वोहेमि किरणो कोवि इहं थूलभद्दाओ॥ ६१॥ उवउत्तेणं गुरुणा णायं पारं न पाविही एसो । पडिसिद्धो तहविर गओ तो मग्गियलद्धवसहीओ ॥ १२॥ लग्गो वासारत्तं काउंसा भद्दिगा सुणइ धम्मं । अइफारसरीरा भूसिया य 8 अविभूसिया चेव ॥ ६३॥ सो मयणगोलगो इव जलणसमीवे तओ पलोयंतो। जाओ अईवदढभाववजिओ फुरिय
कामसरो ॥ ६४ ॥ वज्जियलज्जो अज्झोववण्णओ मग्गिउं तओ लग्गो। निउणमईए तीए भणिओ किं देसि तं अम्हं ?*
॥६५॥ सो भणइ नत्थि मे किंचि जेण णिग्गंथओ अहं भद्दे!। तहवि य भणसु किमिच्छसि लक्खं, निसुयं च तेणेवं ५ ६॥६६॥ नेवालजणवए जह रायाऽपुवस्स साहुणो देइ । कंबलरयणं सयसहस्समोल्लमेसो तहिं जाइ ॥ ६७ ॥ लद्धं तं तत्थ है है महापमाणवंसस्स नूमियं ममं । ठइयं छिदे जह तं न कोवि किंचिवि वियाणाइ ॥ ६८॥ नगिणप्पाओ जा एइ एकओ
विस्समं अकुणमाणो । ता कत्थवि य पएसे सउणो वासइ जहा लक्खो ॥ ६९॥ एसो इहेति वुत्तं चोरवई सउणरुयवि- यारं तु । जा पासइ ता पासइ एक चिय इंतयं समणं ॥ ७० ॥ अवहीरियसउणरुओ जा चिट्ठइ ता पुणोवि वाहरइ । ॐ हत्थगओ सयसहसो एसो तुभं अइगओ त्ति ॥७१ ॥ संजायकोउगेणं भणिओ चोराहिवेण सो गंतुं । जं इत्थमथि
४॥८ ॥ तत्तं भयरहिओ तं कहेसु तुमं ॥७२॥ कहियं कंबलरयणं वंसंतो एत्थ अत्थि तो मुक्को । आगंतुं गणियाए समप्पई
Page #189
--------------------------------------------------------------------------
________________
बार ता तीए ॥ ७३ ॥ गिहसालम्मि निहितं निरिक्खमाणस्स तक्खणं तस्स । भणइ तओ कहमेयं रयणमिणं मइलियं नमप? ।। ७४ ॥ मुद्धो मि तुमं मोयमि जमेयमप्पाणगं न उण समण|| एयाओवि विलीणं रयणसमो मं जमणुमरमि ॥ ७५ ॥ अनिपिवाममेसो तीए पडिचोइओ पडिनियत्तो। इच्छामो अणुसहि भणिय गओ गुरुसमीवम्मि ॥ ७६ ।। अदुकरदुकरकारगो त्ति एवं स थूलभद्दमुणी। चिरपरिचिया असद्धी सम्मं अहियासिया इमिणा ॥७७॥ तुमए अदिठदोमा उयकोसा जाइया कयवया य । निव्भच्छिओ पवन्नो पच्छित्तं चित्तसारंति ॥ ७८ ॥ कइयाइ नंद| रण्णा दिना तुहेण नियगरहियस्म । कोसा सा पुण निच्चं पसंसए थूलभद्दमुणिं ॥ ७९ ॥ कह अन्नो तह इत्थीपरीसहं जिणइ जियमयणपन्भारो। जो न ममाओ तिलतुसतिभागमित्तंपि संखुद्धो ॥८०॥ संति च्चिय अच्छेरगकरा जणा भूरिणो इह लोए । नह थूलभद्दसरिसो भूओ होउ चिय कयाइ ॥८१॥ एवं तग्गुणगउरवखित्तमणा उवचरेइ तं न वहा । नियमोहरगुणायणहेरं सा अन्नया नीया ॥ ८२ ॥ नियविन्नाणस्स य दसणथमावाससोगवणियाए । आरोवियघणुदंदो अंवगपिंडीइ कंडाणि ॥८३॥ अणुपुंखं लायंतो ता खिवइ जाव नियकरभासं । आणीया खिविऊणं छिन्ना मा अन्दचंदेण ॥ ८॥ सा भणइ सिक्खियस्सेह दुकरं किं व पेच्छसिमंपि । नट्टविहिं तो सरिसवरासिट्टियसुइय
ग्गेमु॥८५॥ कयना हरिसमुही भणाइ भो! कस्स मच्छरो गुणिसु। तं चिय मणे वहती तह भणइ सुभासियं *पियं ।। ८६ ॥ न दुकरं अंबयलंबितोडणं न दुकरं नच्चय सिक्खियाए । तं दुकरं तं च महाणुभावं जसो मुणी पमय
गर-'पमरो'
....
Page #190
--------------------------------------------------------------------------
________________
45
OCESOS
*
*
वणम्मि वुत्थो॥ ८७॥ पुर्व सर्व चिय से निवेइयं तीइ तस्स वुत्र्ततं । तच्चरियाक्खित्तमणो विहिओ सो सावगो परमो ६ गणिका॥८८॥ जाओ य तम्मि समए दुक्कालो दोय दस य परिसाणि । सबो साहुसमूहो गओ तओ जलहितीरेसु ॥८९॥ रथिकवा तदुवरमे सो पुणरवि पाडलिपुत्ते समागओ विहिया संघेणं सुयविसया चिंता किं कस्स अत्थित्ति ॥९॥ जं जस्स 5 आसि पासे उद्देसज्झयणमाइ संघडि । तं सर्व एकारस अंगाई तहेव ठवियाई ॥९१ ॥ परिकम्म सुत्ताइं पुवगयं चूलियाऽणुओगो य । दिट्ठीवाओ इय पंचहावि नो अत्थि तत्थित्ति ॥ ९२॥ नेपालवत्तिणीए विसए किल भद्दबाहवो ४ गुरवो। विहरति दिहिवायं धरंति इय चिंतियं तेण ॥ ९३ ॥ संघेण साहुजुयलं पहियं तस्संतिए पवाएहि । दिठीवायं जं संति अत्थिणो साहुणो एत्थ ॥ ९४ ॥ कहियम्मि संघकजे पडिभणिय तेण संपइ पयट्टो साहेउं । महापाणज्झाणं पुषिं च ह दुक्कालो ॥ ९५॥ आसि पयट्टो तेण नाहमेयम्मि उवरए संते । दाहामि वायणं जं न जाइ एवम्मि सा दाउं॥९६॥ आगम्म तेण संघस्स साहियं तो पुणोवि संघाडो। तस्सतिए विसट्ठो संघाणं जो न मन्नेइ ॥ ९७ ॥ को तस्स होइ दंडो एयं भणाविओ भणइ तस्स । उग्घाडणं तओ सो तुभं चेवागयामिणं ति ॥ ९८॥ मा उग्घाडह पेसह साहुणो जे | जुया सुमेहाए । दिवसेण सत्त पडिपुच्छणाउ दाहामि जा झाणं ॥ ९९ ॥ एगा भिक्खाउ समागयस्स दिवसद्धकालवेलाए । बीया, तइया सण्णावोसग्गे कालवेलाए ॥१००॥ दिवसस्स भावणीओ चउत्थिगा वासए कए तिन्नि । तो थूलभद्दपमुहा मेहावीणं सया पंच ॥ १०१॥ पत्ता तस्स समीवे पडिपुच्छाए य वायणं लिंति । एक्कसि दोहिं तिहिं वा है
क 'दिति'।
*
*
SOCIALS
Page #191
--------------------------------------------------------------------------
________________
न नरंधारि जाहे ॥ १०२ ॥ ताहे ते ऊसरिया एक मोत्तॄण थूलभदमुणिं । थोवावसेसए सइ झाणे अह पुच्छिओ गुरुणा ॥ १०३ ॥ न किलिम्मसि तं स भणइ न कोवि भगवं ! ममं किलामेत्ति । तो खमसु किंचि कालं तो दिवस आए म ॥ १०४ ॥ पुच्छङ सूरिं भयवं । कित्तियमित्तं मए इहाधीयं । अट्ठासीसुत्ताई उवमा मेरूसरिसवेहिं ॥ १०५ ॥
काळाओ ऊणगेण कालेन पढिहिसि सुहेण । सर्वपि दिठिवायं पढिया य कमेण दस पुधा ॥ १०६ ॥ वत्थूहिं दोहिं ऊणा मथूलभद्दा गुरू विहरमाणा । पत्ता पाडलिपुत्तं ठिया य वाहिं तदुज्जाणे ॥ १०७ ॥ जक्खाइयाउ सत्तवि भइणीओ धूलमदसाहुस्स । गुरुणो जेट्टज्जस्स य समागया वंदणनिमित्तं ॥ १०८ ॥ वंदिय गुरुं कहिं सो जिट्टज्जो | पुच्छिओ गुरु भणइ । देउलियाइ इमाए गुणमाणो चिट्ठइ पहिट्ठो ॥ १०९ ॥ आयंतीओ दट्ठूण ताउ इड्ढीइ दंसणनिमित्तं । मीहागारो जाओ सो तं ताओ नियच्छित्ता ॥११०॥ तट्टाउ गुरुसयासे भणंति सीहेण खइयगो भंते ! । भाया, गुरुणा भणिया थूलभद्दो न सो सीहो ॥ १११ ॥ पडियागया य वंदिय ठिया तओ पुच्छिया कुसलवत्तं । कहियं जह पपइओ सिरिओ पयोववासेणं ॥ ११२ ॥ काराविएण अम्हेहिं सो मओ अमरवासमणुपत्तो । सिरिवज्झाभीयाहिं तवेण वह देवया सित्ता ॥ ११३ ॥ नीया महाविदेहं जह पुट्ठा तत्थ तित्थरायाणो । दो अज्झयणाऽऽणीया एगं भावणविमुतवरं ॥ ११४॥ एवं वंदित्ताणं गयाउ बीए दिणम्मि संपत्ते । नवसुत्तुदेसत्थं उबट्टिओ सो, न उद्दिसइ ॥ ११५ ॥ जा सूरी, को हेक तमजोगोसि त्ति तेणिमं नायं । कल्ले कओ पमाओ जो सो एवं वियंभेइ ॥ ११६ ॥ न पुणो काहामि भणइ सूरिणो जइवि नो तुमं कुणसि । अन्ने कार्हिति तओ किच्छेण कहिंचि पडिवन्नं ॥ ११७ ॥ चत्तारि उवरिमाई पुद्याणि
Page #192
--------------------------------------------------------------------------
________________
गणिका द्वारगाथा
शीताशाटी०
श्रीउपदे- पढावित्रं न उण अन्नं । पाठिजसु, वोच्छिण्णा तो तम्मि दुवे य वत्थूणि.॥ ११८ ॥दसमस्स अंतिमाई सेसं अणुमशपदे नियं सुयं सर्व । इह गणियारहियाणं पगयं वेणइयबुद्धीए ॥११९॥ अथ गाथाक्षरार्थः-गणिका तथा रथिक उक्तरूपः,
एकं ज्ञातं न पुनढे । 'सुकोससड्ढि'त्ति-सुकोशा प्रागेव या कोशानामतयोक्ता-श्राद्धा जिनशासनातिरूढातिशयश्रद्धाना इति अस्माद्धेतोः स्थूलभद्रगुणान्निरन्तरं प्रशंसन्तीं तां दृष्ट्वा रथिकेन तदाक्षेपार्थं आपलुम्बी प्रागुक्तप्रकारेण छिन्ना। तया च सिद्धत्थगरासित्ति सिद्धार्थकराशिस्थितसूच्यग्रेषु नाट्यमादर्शितम् , भणितं च शिक्षितस्य का दुष्करतेति ॥१७॥ सीता साडीकजं दीहं तण गच्छ कुंचपइवाणी। लेहायरियपणामण अवहम्मि तहा सुसिस्साणं ॥१८॥
सीया साडी दीहं च तणं अवसवयं च कुंचस्सत्ति द्वारे-केनचित् कलाचार्येण क्वचिन्नगरे कस्यचिन्नरनायकस्य पुत्रा अतिदानसन्मानगृहीतेन लेख्यादिकाः कला ग्राहिताः संजातश्च कालेनातिभूयान् द्रव्यसंयोगः लुब्धश्च राजा इच्छति तं व्यपरोपयितुं तत्र । ज्ञातं च पुत्रैः । “जनिता चोपनेता च यस्तु विद्यां प्रयच्छति । अन्नदाता भयत्राता पञ्चैते पितरः स्मृताः॥१॥” इति नीतिमद्वाक्यं कृतज्ञतयाऽनुस्मरभिः परिभावितं च तैः (ग्रं. ३०००) यथा केनाप्युपायेन
अक्षतमेवामुमतः स्थानान्निःसारयामः। ततो यदा जेमितुमागतोऽसौ तदा स्नानशाटिकां याचमानस्तैरुक्तः शुष्कायामपि है शाटिकायां यथा शीता शिशिरा शाटी, किमुक्तं भवति-शीतकार्य ते इति । तथा दीर्घ तृणं द्वाराभिमुखं दत्त्वा सूच
यन्ति, यथा-गच्छदीर्घ मार्ग प्रतिपद्यस्वेति तथा कौञ्चस्य मङ्गलार्थ स्नातस्य प्रदक्षिणतयोत्तार्यमाणस्य प्राक् तदानीं 'पइवाणि'त्ति प्रतीपरूपतयोत्तारणं कृतम्-प्रतिकूलं संप्रति ते राजकुलमिति । लेख्याचार्यप्रणामनं कलाचार्यस्य शाव्या
SHREGROGRESSAGARSACROGRA
Page #193
--------------------------------------------------------------------------
________________
दीनां समर्पणांकुर्वतां अवघे अव्यापादने अद्यापि राज्ञा वघेऽक्रियमाणे इत्यर्थः। तथा शीता शाटी इत्यादिना प्रकारेणी मशिष्याणां कृतज्ञतया सुन्दरान्तेवासिभावं प्राप्तानां वैनयिकीवुद्धिः सम्पन्ना । निस्सृतश्चासावनुपहत एव ॥ १८॥ ४ णिवोदे पोसियजार खुरकए रत्तितिसियदगमरणे। उज्झय नावियपुच्छा णाएतयगोणसुलद्धो॥१९॥
'णियोदे' इति नीबोदकेज्ञाततयोपन्यस्ते-पोसियजारखुरकए' इति कयाचित् प्रोषितभर्तृकया जारो विटो गृहे प्रवेशितः, दातस्य चक्षुरकर्म नखाद्युद्धरणादिकृतं । कृतेच 'रत्तितिसियदगमरणे' इति रात्री तृपितस्सन्नुदकं सन्निहितान्यजलाभावे दिनीयसलिलं पायितस्तत्क्षणादेव मरणं तस्य सम्पन्नम् । निश्चिते च तत्र उज्झनं बहिर्देवकुलिकायास्त्यागः कृतः। दृष्टश्च
लोकेन गवेपितश्च कथमसौमृत? इति, सद्भावं चालभमानेन तत्र केनचित् सप्रतिभेनोक्तं-नवमे वास्य क्षुरकर्म नापितविहितं 7च दृश्यते, ततो लोकेनाइय नापितानां पृच्छा कृता-केनास्य क्षुरकर्म विहितम् ? इति, कथितं चैकेन यथा-मयामुकस्य | गेहे इति । ज्ञाते च पृष्टा सा-किं त्वया मारित? इति, सा चाह तृषितो मया नीनोदकमेव केवलं पायितः ततो लोकस्य नीवस्थितत्वग्विषगोनसोपलब्धिः प्रस्तुतबुद्धिप्रभावात् संपन्ना ॥१९॥ गोणे णेत्तुद्धरणं घोडगजीहाइ पडणमो उवरिं । मंदमई ववहारे रिउत्ति मंतिस्स अणुकंपा ॥२०॥ | गोणेति गोणो घोडगपडणं च रुक्खाओ इतिद्वारपरामर्शः। तत्र क्वचिद ग्रामे केनचिन्मन्दभाग्येन निर्वाहोपायान्त-15
रमन्यदलभमानेन मित्राद् याचितैर्वलीवर्दैहलं वाहयितुमारब्धम् । विकाले च तेनानीयते गावो मित्रस्य संवन्धिनि उ.प.म.१६ गोवाटके प्रक्षिप्ताः। तच्च मित्रं तदा जेमितुमारब्धम् । लज्जया चासौ नोपसर्पितः दृष्टाश्च तेन ते वाटके क्षिष्यमाणाः।
4545515
Page #194
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥२१॥
FROSABARROSAROSAM-?
अकृततप्तयश्च निर्गतास्ते । ततो इताश्चौरैः गृहीतश्च मन्दभाग्यो मित्रेण यथा-समर्पय मे बलीवान् । असमर्प- वैनयिकीयमाणश्च राजकुले नेतुमारब्धो यावत्तावत् प्रतिपथेन तुरङ्गमारूढ एकः पुरुषः समागच्छति । स च कथंचित्तुरगेण भूमौ बुद्धिज्ञा० पातितः। पलायमानश्च तुरग आहत आहतेति तदुक्ते तेन मन्दभाग्येन कशादिना ताडितः क्वचिन्ममणि । मृतश्च तत्क्षणादेव गृहीतश्च तुरङ्गस्वामिनाऽप्यसौ । संपन्नश्च गच्छतामेव विकालः । उषिताश्च नगरबहिरेव । तत्र च केचिन्नटा आवासिताः सन्ति सुप्ताश्च ते सर्वेऽपि । चिन्तितं च तेन रात्रौ मम नास्ति जीवतो मोक्ष इति वरं आत्मा उद्बद्धः। इति परिभाव्य दण्डिखण्डेन वटवृक्षशाखायां आत्मा उलम्बित। सा च दण्डिर्बलाझटित्येव त्रुटिता। पतितेन च तेन नटम६ त्तरको मारितः तैरप्यसौ गृहीतः नीतिकरणे । कथितं च यथावृत्तं तैः । पृष्टोऽसावमात्येन । प्रतिपन्नश्च सर्वम् । ततो
मन्त्रिणा निष्प्रतिभोऽयमिति महतीमनुकम्पांतं प्रति कुर्वताप्रस्तुतबुद्धिप्रभावान्यायो दृष्टः, यथा-'नेत्तुद्धरणं'इति-बलीवईविषये नेत्रोद्धरणं लोचनोत्पाटः कर्त्तव्यः। अयमभिप्रायः-बलीवर्दस्वामी मन्दभाग्यश्च भणितौ मन्त्रिणा, यथा-द्वावपि भवन्तावपराधिनौ। तत एकस्य बलीवन वाटके प्रक्षिप्यमाणान् दृष्टवतो नेत्रोत्पाटनम् , द्वितीयस्य च वाचा बलीव
नसमर्पितवतो बलीवर्दप्रदानं दण्ड इति 'घोडगजीहाई' इति-अनेन घोटको दातव्यः। घोटकस्वामिनश्च घोटकमाहताह) तेति भणितवतो जिह्वायाश्छेदो दण्डः। 'पडणमो उवरि'त्ति नटमहत्तरकश्च तथा कश्चित् दण्डी खण्डेनात्मानमुद्वध्य पतनम-८॥९१॥ र स्योपरि करोतु । एवं मन्दभाग्यो व्यवहारे प्रवृत्ते ऋजुरिति कृत्वा मन्त्रिणोऽनुकंपा संपन्ना, न पुनरसौ दण्डित इति १२०
॥ समासानि वैनयिकीवुद्धिज्ञातानि॥
Page #195
--------------------------------------------------------------------------
________________
॥ नमः श्रुतदेवतायै ॥ 8 अध कर्मजावुद्धिज्ञातानि;
कम्मयबुद्धीएवि हु हेरपिणयमातिया तदव्भासा। पगरिसमुवेति तीसे तत्तो णेयम्मि लहु सिद्धी ॥२१॥ र कर्मवुद्धावपि ज्ञातान्युच्यन्ते । तत्र च-'हेरन्नियमाइया' इति-हैरण्यिकादयः सौवर्णिकप्रभृतयः कारवः किमित्याह-10 |-तदभ्यासात् सुवर्णघटनादिकर्मणां पुनःपुनरनुशीलनात् प्रकर्षमतिशयमुपयान्ति प्रतिपद्यन्ते । तस्याः प्रस्तुतबुद्धेस्ततः ।
प्रकर्षाज्ञये सुवर्णादौ लघु झटित्येव सिद्धिः सुवर्णघटनादिगोचरा तेषां संपद्यत इति ॥ २१॥ है। एतदेव भावयितुमाह
हेरण्णिओ हिरणं अन्भासाओ णिसिंपि जाणेइ । एमेव करिसगोवि हु बीयक्खेवाति परिसुद्धं ॥२२॥ है। हैरण्यिकः हिरण्यपण्यप्रधानो वणिग् हिरण्यं दीनारादिरूपकरूप अभ्यासात् पुनःपुनरनुशीलनान्निश्यपि रात्रावपि ।
जानाति, यथेदं सुवर्ण पलादिप्रमाणं च वर्त्तते । 'एमेव'त्ति एवमेव 'करिसगोविह'त्ति कर्षकोऽपि कृषीवललोकः बीजक्षे. पादि बीजक्षेपं मुद्गादिवीजवपनरूपम् , आदिशब्दात् क्षेत्रगुणान् , तुल्यान्तरतया च बीजनिपातमुध्वमुखमधोमुखं पाव |जानाति कीदृशमित्याह-परिशुद्धमविसंवादि, अभ्यासादेव । अत्र चेदमुदाहरणम्:-क्वचिन्नगरे केनचिद् म्लेच्छाचाहरिणा मलिम्लुचेन कस्यचिद्दविणपतेर्वेश्मनि रात्रौ क्षात्रमष्टपत्रपद्माकारं पातितम् । निष्कृष्टश्चार्थसारः। प्रभाते च स्वक
సాకటం
Page #196
--------------------------------------------------------------------------
________________
8 र्मणा विस्मयमागतः। स च शुचिशरीरः कृतशिष्टलोकोचितनेपथ्यश्च तद्देशमागतो जनवादं श्रोतुमारब्धः-'अहो कुश
कर्मजावुन * लता धृष्टता च चौरस्य, य इत्थं प्राणसंकटस्थानप्रविष्टोऽपि व्युत्पत्तिमान् वर्तते । प्रहृष्टश्चासावतीव । समागतश्चात्रा
- ज्ञातानि. न्तराले कर्षकः स्कन्धारोपितकर्षणोचितकुशीयूपादिसामग्रीकस्तदर्शनार्थम् । दृष्ट्वा चोक्तमनेन, '-किं शिक्षितस्य दुष्करम् ? | ॥ ९२॥ इति श्रुतं तस्करण। रुष्टश्चमनसा। लग्नो गृहीतशस्त्रस्तदनु मार्गेण । गतः क्षेत्रम् । गृहीतोऽसौ केशेषु । भणितश्च यथा त्वां
मारयामि। पृष्टश्च तेन निमित्तम् । निवेदितं चानेनात्मकृतपद्माकारक्षात्रावज्ञारूपम् । ततः कृषीवलेन-'मुञ्च क्षणं, दर्शयामि ते कौतुकम्' इत्युक्त्वा पटं प्रस्तार्य स्ववचनं सत्यं कर्तुकामेन वीजानां मुष्टिभृता भणितश्चौरः,-'पराङ्मुखान्यधोमुखानि उर्द्धमुखानि पार्श्वतोमुखानि एकाद्यमुलान्तराणि वा एतानि वीजानि क्षिपामीति वदेच्छानुरूपम् । क्षितानि च
तदिच्छानुरूपेण । तुष्टश्च चौर इति ॥ २२॥ 13 एमेव कोलिगोवि हु पुंजा माणाइ अविगलं मुणइ । डोए परिवेसंतो तुल्लं अब्भासओ देइ ॥ २३ ॥ ___ 'एमेव'त्ति एवमेव 'कोलिगोवि हुत्ति कोलिकोपि पुञ्जात् सूत्रपिण्डरूपाद् दृष्टाद्धस्तगृहीताद्वा मानादि मानं तन्तुप्रमाणम्, आदिशब्दात्तन्निष्पाद्यपटप्रमाणं च अविकलमव्यभिचारि मुणति जानीते । तथा 'डोए' इति दा परिवेषयन् निपुणसूपकारः तुल्यं महत्यामपि पक्तौ समं अभ्यासतो ददाति न पुनहींनमधिकं वा ॥ २३ ॥ हू मोत्तियउक्खेवेणं अब्भासा कोलवालपोतणया। घडसगडारूढस्सवि एत्तो च्चिय कूवगे धारा ॥ २४ ॥
मोत्तिएत्यादि मौत्तिकोत्क्षेपेण मुक्ताफलस्योोत्पाटनेन अभ्यासात् पुनःपुनःमोतनानुशीलनरूपात् 'कोलवालपोतण
ESKUSESSISS4064
RSSPASS
॥१२॥
Page #197
--------------------------------------------------------------------------
________________
या' इति, कोलवाले शूकरकन्धरा केशरूपे प्रोतना प्रवेशनम् । मौक्तिकप्रोतका हि सिद्धतत्क्रिया अधस्तादूर्ध्वमुखं क्रोटकेशं वृत्या उर्ध्वमुखं तथा मौक्तिकं क्षिपन्ति यथा नूनं तत्र प्रवेशं लभत इति । तथा घृतशकटारूढस्यापि निपुणवणिजः, 'एत्तोचिय'त्ति, अत एवाभ्यासादेव कुतपे धारा घृतप्रवाहरूपा उपरिष्टाद् मुक्तवतोऽपि निपतति ॥ २४ ॥
| पत्रए तरंडचागा सम्मं तरणं नहम्मि वा एयं । तुण्णाए पुण तुण्णण मणायसंधिं दुयं चैव ॥ २५ ॥
शुत्रकस्तारकस्तरका उत्यागान्नदीसरोवरादिजलेषु सम्यक् स्वयमनुन्नेव तरणं प्लवनं नभसि वा आकाशे तत्तरणमभ्यासात् करोति । 'तुनाए' इति तुन्नावायस्तुटितवस्त्रादिसंधानकारी पुनः 'तुणण्ण' त्ति तुण्णणं वस्त्रसंधानं अज्ञातसंधि परैरनुपलक्षितविभागं सुतं चैव शीघ्रमेवाभ्यासात् करोति, यथा भगवतः स्कन्धवस्त्रस्यः - तथाहि - भगवान् महावीर : सांवत्सरि| कदान पूर्व प्रतिपन्नव्रतस्तत्कालमेव शक्रारोपितस्कन्धप्रदेश देवदृष्यः कुण्डग्रामाद् वहिर्देशे विहरन् दानकालासन्निहित गृहस्थपर्याय मित्रत्राह्मणेनागत्य प्रार्थनयोपरुद्धः सन् तस्मै देवदूष्यार्द्ध ददौ । साधिकवर्पान्ते च सुवर्णवालुकानदीतटप्ररूढवृक्षकण्टकाक्षेपाद भूमौ पपात द्वितीयमर्द्धम् गृहीतं च तत्तेनैव पृष्ठलग्नेन ब्राह्मणेन । समर्पितं च खण्ड द्वितयमपि तुन्नवायस्य । तेनापि तथा तदज्ञातसंधि योजितं यथा लब्धप्राच्यलक्षप्रमाणमूल्यं संजातमिति ॥ २५ ॥
| वड्ढडुरहाइ दारुगपमाणणाणमह वेहदक्खत्तं । एमेव इयम्मिवि मासाइदले मुणेयव्वं ॥ २६ ॥ वर्द्धके रथकारस्य स्थादिदारुकप्रमाणज्ञानं रथादेः रथशिविकायानयुग्यादेर्घटयितुमारब्धस्य दारुकाणां काष्ठानां
Page #198
--------------------------------------------------------------------------
________________
श्रीउपदे- शपदे
॥९४॥
तत्थ । उम्मुक्कभूसणाओ दटुं अन्भूढिओ अभओ ॥ १८॥ संतुटेणं पुढे सागयमिह हो निसीहियाउत्ति । गिहचेइयाणि पारिणामिपरिदंसियाणि विहियं च वंदणयं ॥ १९॥ तो अभयं वंदित्ता आसीणाओ य आसणेसु कमा। भयवंताणं तित्थंकराणक्यां श्रीजम्माइभूमीसु ॥ २०॥ विणआ ओनमियसरीरा जिणपडिमाओ परेण भावेणं । वंदाविति कहिंति य पुट्ठाओ जहा अवं- अभय ८० तीओ ॥२१॥ अमुगवणियस्स भजाउ तस्स मरणे समुग्गयविरागा। अम्हे पबइउमणा वंदामो चेइयाणि जओ ॥२२॥ पवइयाहिं पढणाइकजवक्खेवओ न तीरंति । ताई वंदिउमभएण भूरिभावेण तो भणिया ॥२३॥ अज्ज महं पाहुणिया होह, पभासंति ता कओवासा। अज म्हे सुचिरं अच्छिऊण कयकोमलालावा ॥ २४ ॥ नियठाणम्मि गयाओ अभओ तासिं गुणेहिं अक्खित्तो । बीयदिणम्मि पभाए एगागी अस्समारूढो ॥ २५ ॥ तासिं समीवमुवगओ एह गिहे मज्झ पारणं कुणह । तुन्भे ताव इह चिय करेह पारणगमिह भणिओ॥२६॥ सो ताहिं, चितइ इमं मम गेहं निच्छियं न एहिंति । जइ न भणियाणुवित्तिं करेमि तो पजिमिओ तत्थ ॥ २७॥ संमोहकारिबहुवत्थुजोतियं पाइयं महुं तत्तो । सुत्तो आसरहेणं पलायमाणो को ज्झत्ति ॥ २८ ॥ अन्नेवि रहा मग्गे पुर्व ठविया परंपरेणेसो। उजेणिं आणीओ पणामिओ सामिणो तीए ॥ २९ ॥ भणिओ तेण कहिं ते पंडिच्चं, जेण जगमिणं नडियं। धम्मच्छलेण छलिओ इमाहिं अइबहलमायाहिं ॥ ३०॥ यतः पठन्तिः-"स्त्रीणामशिक्षितपटुत्वममानुषीषु संदृश्यते किमुत याः प्रतिबोधवत्यः । प्रागन्तरिक्षगमनात् स्वमपत्यजातमन्यद्विजैः परभृतः खलु पोषयन्ति ॥ ३१॥" इय भणिए अभएणं बद्धो सो तेहिं तेहिं वय-27 णेहिं । जहन अमुक्को पयंपि गंतुं निययरजे ॥ ३२॥ पुवाणीया भज्जा उवणीया तस्स तीए उत्पत्ती । सेणियनिवस्स
ieसार पच
॥९४॥
Page #199
--------------------------------------------------------------------------
________________
मित्तो एगो विजाहरो आसि ॥ ३३ ॥ तेण समं मित्तीए थिरत्तमिच्छंतओ नियं भगिणिं । सेणा नाम पयच्छइ करेइ गरुयं निबंधं च ॥ ३४ ॥ जह एसा अन्नासि पुधमहेलाण उवरि ठवेयवा । सुविणेवि विप्पियं परिहरिज्ज एयाए कयपओ ॥ ३५ ॥ सावि य सोहग्गगुणेण तस्स दूरं मणपिया जाया । पुचंतेउर विजाहरीउं पर विहियकोवा ॥ ३६ ॥ भूगोयराए एईए अम्हं माणो कहं खयं नीओ । इय चिंतिय लद्धछला मारिति विसाइजोगेण ॥ ३७ ॥ तीए धूया वाला सा जणगेणं विणासभीएण । उवणीया सेणियनरवइस्स सोयं च सो पत्तो ॥ ३८ ॥ जोवणभरमारूढा दिन्ना अभयस्स मावि तरस पिया । उच्छलियमच्छरा सेसिगाओ छिङ्गं निहालिंति ॥ ३९ ॥ मायंगीओ ओलग्गियाओ बहुसिद्धखुद्द विजाओ । ताओ भणति कां किं अम्हाहिं, तओ ताहिं ॥ ४० ॥ विज्जाहरस्स तणया अम्हं ओहावणं बहुं कुणइ । ता जायह जह न एसा वइत्ति निवेइयं तासि ॥ ४१ ॥ उच्छोभगं पदेमो जहा विरज्जइ पई इमीए लहुं । इय परिभा विय विहिया मारी नयरीए अइघोरा ॥ ४२ ॥ लोगो लग्गो मरिउं मायंगीओऽभएण तो भणिया । लहुं लहह मारिकारणमेयं अंगीकयं ताहिं ॥ ४३ ॥ देवीए तीए सेज्जाहरम्मि माणुसकरंकमाईया । विउवित्ता निक्खित्ता मुहं च विहियं रुहिरलित्तं ॥ ४४ ॥ रन्नो निवेइयं देव ! नियघरे चैव मग्गहा मारिं । जाव गविट्ठा दिट्ठा सा रक्खसरूविणी तेण ॥ ४५॥ | गुणरवि मायंगीओ आइट्ठाओ विहीए घाएह । रत्तीए जह न याणइ कोवि कहंचिवि नयरिलोओ ॥ ४६ ॥ ताहिं पुण सा निद्दोसिग त्ति एवं मणे धरंतीहिं । ईसिं जायदयाहिं नीया तद्देसपज्जंतं ॥ ४७ ॥ भेसित्ता परिचत्ता दिणमुही रोविरी पलायंती | वियडमडविं पविट्टा दिट्ठा तत्तावसजणेण ॥ ४८ ॥ पुट्ठा कओ सि भद्दे ! सिद्धं तीएवि सयलनियचरिअं ।
Page #200
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ ९३ ॥
4345
दलभूतानां यत् प्रमाणं तस्यापि ज्ञानं संपद्यत एव । अथवेति पक्षान्तरे इह रथादौ निर्मापणीये यदक्षत्वं निर्माणशीघ्रत्वमभ्यासाद्भवति 'एमेव'त्ति एवमेव प्रागुक्तहैरण्यकादिवत् पूतिकेत्ति - कान्दविके माषादिदले माषमुद्गगोधूमचूर्णादौ पक्तुमिष्टभोजनयोग्य प्रमाणज्ञानं दक्षत्वं वा मुणितव्यं प्रस्तुतबुद्धिप्रभावादिति ॥ २६ ॥ घडकारपुढविमाणं तह सुक्कुत्तारणं च सयराहं । चित्तकरे एवं चिय वण्णातो विद्धलिहणं च ॥२७॥
घटकारः कुम्भकारः पृथ्वीमानं घटादिदलभूतमृत्पिण्डप्रमाणं जानाति यथा इयता मृत्पिण्डेन इयं घटादिनिष्पत्तिः निपत्स्यते । तथेति समुच्चये 'सक्कुत्तारणं' ति शुष्कस्य मनाक् शोषमुपागतस्य भाण्डस्य घटादेरुत्तारणं चक्राद्दवरकेण पृथक्करणमित्येतत् 'सयराहं'ति शीघ्रं करोति 'चित्तकरे एवं चिय'त्ति चित्रकरोऽप्येवमेव वर्णाद् वर्णकाद्रक्तपीतादेः सकाशात् प्रमाणं लेखनीयचित्रस्य बुद्ध्यते । विद्धस्य जीवत इव गजतुरङ्गमादेर्जीवस्य लेखनं करोति, प्रक्रान्तबुद्धिमाहात्म्यात् । चः समुच्चये ॥ १२७ ॥
॥ समाप्तानि कर्मजाया मतेर्ज्ञातानि ॥
नमः श्रुतदेवतायै ॥ अथ पारिणामिकीज्ञातानि भण्यन्तेः
परिणामिया य अभए लोहग्गासिवणलागिरिवरेसु । पज्जोया जियवज्जणजायणया मोइओ अप्पा ॥ १२८॥ रायहिं नाम पुरं तत्थासि विपक्खरायमय मलणो । खाइगसम्मद्दिट्ठी सेणियराया जयपसिद्धो ॥ १ ॥ चरविबुद्धि
कर्मजा ० ज्ञातानि,
॥ ९३ ॥
Page #201
--------------------------------------------------------------------------
________________
पहाणो पुपंपि पवंचियामलगुणोहो। अभओ य तस्स पुत्तो मंती जणमज्झभमिरजसो ॥२॥ अह उज्जेणिपुरपहू पज्जोयनराहिवो समागम्म । सेणियमुवरोहेई वहुदंडपयंडिमाकलिओ ॥३॥ चित्ते भयं वहतो राया अभएण मंतिणा भणि
ओ।मा संकह भडवाओ निहेडियो मए तस्स ॥ ४ ॥ आगच्छंतं सोऊण तमभओ तस्स दंडराईण । जाणतो सेन्ननिवेसभूमिमेईए दीणारे ॥ ५॥ निहणेइ लोहसंघाडएसु तेसुं अपावमाणेसु । ता संपत्ता सट्ठाणसंठिया जाओ सेणियरण्णो पज्जोएणं सहाहवो सुमहं । कइवयदिवसे पच्छा अभओ अंतरं वियाणित्ता ॥७॥ तव्बुद्धिभेयणकए लेह पन्जोयराइणो देइ । जह सबे तव दंडा उवयरिया सेणिएणेए ॥८॥ अचिरावि मिलित्ताणं काहंति समप्पणो तव इमस्स । अह संसओ मणे होज पेच्छं अमुगस्स दंडस्स ॥ ९॥ अमुगपएसं खणिऊण तेण खाणावियं तओ दिट्ठा। दीणारभरियकलसा लहुं पणट्ठो य सो तत्तो॥१०॥पच्छा वि लग्गसेणियनिवेण सेन्नं विलोलियं तस्स । उज्जेणिपुरि पत्ता कहिंति ते राइणो सबे ॥ ११ ॥ सामि! न अम्हे एयरस कारिणो जाण अभयचरियमिणं । संजायनिच्छओ भणइ
अन्नया सो सभाए गओ ॥ १२॥ सो कोवि नस्थि मज्झं जो आणोज्जा ममंतिए अभयं । गणियाए एगाए पडिवन्नं | दिजउ परं तु ॥ १३ ॥ संजोगो तो दिण्णा मज्झिमगवयाओ सत्त गणियाओ। थेरा य नरा साहिजकारया संवलं च वह ॥ १४ ॥ पुचिं संजयमूले कइयवसवित्तणं गहेऊण । पारद्धा हिंडेउं गामेसु पुरेसु अण्णेसु ॥१५॥ साहू तह सङ्कजणो य जत्थ तहिं एतगा य सुट्टयरं । जायाओ विस्सुयाओ पत्ताओ कमेण रायगिहे ।। १६॥ वाहिं उजाणे संठियाओ तच्चेइयाणि चंदेउं । लग्गाओ घरचेइयाई परिवाडीए य अभयस्त ॥१७॥ घरमइगया निसीहियपुवं विहिए पवेसणे
Page #202
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ ९४ ॥
तत्थ । उम्मुक्कभूसणाओ दहुं अन्भूट्ठिओ अभओ ॥ १८ ॥ संतुट्टेणं पुढं सागयमिह हो निसीहियाउत्ति । गिहचेइयाणि परिदंसियाणि विहियं च वंदणयं ॥ १९ ॥ तो अभयं वंदित्ता आसीणाओ य आसणेसु कमा । भयवंताणं तित्थंकराण जम्माइभूमीसु ॥ २० ॥ विणआ ओनमियसरीरा जिणपडिमाओ परेण भावेणं । वंदाविंति कर्हिति य पुट्ठाओ जहा अवंतीओ ॥ २१ ॥ अमुगवणियस्स भज्जाउ तस्स मरणे समुग्गयविरागा । अम्हे पचइउमणा वंदामो चेइयाणि जओ ॥ २२ ॥ पबइयाहिं पढणाइकज्जवक्खेवओ न तीरंति । ताईं वंदिउमभएण भूरिभावेण तो भणिया ॥ २३ ॥ अज महं पाहुणिया होह, पभासंति ता कओवासा । अज्ज म्हे सुचिरं अच्छिऊण कयकोमलालावा ॥ २४ ॥ नियठाणम्मि गयाओ अभओ तासिं गुणेहिं अक्खित्तो । बीयदिणम्मि पभाए एगागी अस्समारूढो ॥ २५ ॥ तासिं समीवमुवगओ एह गिहे मज्झ पारणं कुह । तुम्भे ताव इहं चिय करेह पारणगमिह भणिओ ॥ २६ ॥ सो ताहिं चितइ इमं मम गेहं निच्छियं न एहिंति । जइ न भणियाणुवित्तिं करेमि तो पजिमिओ तत्थ ॥ २७ ॥ संमोहकारिवहुवत्थुजोतियं पाइयं महुं तत्तो । सुत्तो आसरहेणं पलायमाणो कओ ज्झति ॥ २८ ॥ अन्नेवि रहा मग्गे पुढं ठविया परंपरेणेसो । उज्जेणिं आणीओ पणामिओ सामिणो ती ॥ २९ ॥ भणिओ तेण कर्हि ते पंडिचं, जेण जगमिणं नडियं । । धम्मच्छलेण छलिओ इमाहिं अइबहलमायाहिं ॥ ३० ॥ यतः पठन्तिः - " स्त्रीणामशिक्षितपटुत्वममानुषीषु संदृश्यते किमुत याः प्रतिबोधवत्यः । प्रागन्तरिक्षगमनात् स्वमपत्यजातमन्यद्विजैः परभृतः खलु पोषयन्ति ॥ ३१ ॥ " इय भणिए अभएणं वद्धो सो तेहिं तेहिं वयहिं । जह न अमुको पपि गंतुं निययरज्जे ॥ ३२ ॥ पुद्याणीया भज्जा उवणीया तस्स तीए उत्पत्ती । सेणियनिवस्स
पारिणामिक्यां श्रीअभय ८०
॥ ९४ ॥
Page #203
--------------------------------------------------------------------------
________________
F
मित्तो एगो विजाहरो आसि ॥ ३३ ॥ तेण समं मित्तीए थिरत्तमिच्छंतओ नियं भगिणिं । सेणा नाम पयच्छर करेइ गम्यं निबंधं च ॥ ३४ ॥ जह एसा अश्नासिं पुवमहेलाण उवरि ठवेयषा । सुविणेवि विप्पियं परिहरिण एयाए कयपओ ॥ ३५ ॥ सावि य सोहग्गगुणेण तस्स दूरं मणपिया जाया । पुचंतेउर विजाहरीउं पर विहियकोवा ॥ ३६ ॥ भूगोयराए एईए अम्हं माणो कहं खयं नीओ । इय चिंतिय लद्धछला मारिति विसाइजोगेण ॥ ३७ ॥ तीए धूया वाला मा जणगेणं विणा सभीएण । उवणीया सेणियनरवइस्स सोयं च सो पत्तो ॥ ३८ ॥ जोबणभरमारूढा दिन्ना अभयस्स | मावि तस्स पिया । उच्छलियमच्छरा सेसिगाओ छिदं निहालिंति ॥ ३९ ॥ मायंगीओ ओलग्गियाओ बहुसिद्धखुद्द विजाओ । ताओ भणति कज्जं किं अम्हाहिं, तओ ताहिं ॥ ४० ॥ विजाहरस्स तणया अम्हं ओहावणं बहुं कुणइ । ता | जायह जह न एसा हवइत्ति निवेइयं तासिं ॥ ४१ ॥ उच्छोभगं पदेमो जहा विरज्जइ पई इमीए लहुं । इय परिभा | विय विहिया मारी नयरीए अघोरा ॥ ४२ ॥ लोगो लग्गो मरिजं मायंगीओ भएण तो भणिया । लहुं लहह मारिका| रणमेयं अंगीकयं ताहिं ॥ ४३ ॥ देवीए तीए सेज्जाहरम्मि माणुसकरं कमाईया । विउवित्ता निक्खित्ता मुहं च विहियं रुहिरलित्तं ॥ ४४ ॥ रन्नो निवेइयं देव ! नियघरे चैव मग्गहा मारिं । जाव गविट्ठा दिट्ठा सा रक्खसरूविणी तेण ॥४५॥ | पुणरवि मायंगीओ आइट्ठाओ विहीए घाएह । रत्तीए जह न याणइ कोवि कहंचिवि नयरिलोओ ॥ ४६ ॥ ताहिं पुण | सा निद्दोसिग त्ति एयं मणे धरंतीहिं । ईसिं जायदयाहिं नीया तद्देसपजंतं ॥ ४७ ॥ भेसित्ता परिचत्ता दिणमुही रोविरी पलायंती | वियडमडविं पविट्ठा दिट्ठा तत्तावसजणेण ॥ ४८ ॥ पुट्ठा कओ सि भद्दे ! सिहं तीएवि सयलनियचरिअं ।
Page #204
--------------------------------------------------------------------------
________________
श्रीउपदे- तत्थ । उम्मुकभूसणाओ दई अन्भूढिओ अभओ ॥ १८ ॥ संतुटेणं पुढे सागयमिह हो निसीहियाउत्ति । गिहचेइयाणि पारिणामि__ शपदे । परिदंसियाणि विहियं च वंदणयं ॥ १९ ॥ तो अभयं वंदित्ता आसीणाओ य आसणेसु कमा। भयवंताणं तित्थंकराण ॐ क्या श्री॥९॥
जम्माइभूमीसु ॥ २०॥ विणआ ओनमियसरीरा जिणपडिमाओ परेण भावेणं । वंदाविंति कहिंति य पुट्ठाओ जहा अवं- अभय १० तीओ ॥२१॥ अमुगवणियस्स भजाउ तस्स मरणे समुग्गयविरागा। अम्हे पचइउमणा वंदामो चेइयाणि जओ ॥२२॥ पवइयाहिं पढणाइकज्जवक्खेवओ न तीरंति । ताई वंदिउमभएण भूरिभावेण तो भणिया ॥ २३ ॥ अज्ज महं पाहुणिया होह, पभासंति ता कओवासा । अज म्हे सुचिरं अच्छिऊण कयकोमलालावा ॥ २४ ॥ नियठाणम्मि गयाओ अभओ तासिं गुणेहिं अक्खित्तो । बीयदिणम्मि पभाए एगागी अस्समारूढो ॥ २५ ॥ तासिं समीवमुवगओ एह गिहे मज्झ
पारणं कुणह । तुन्भे ताव इहं चिय करेह पारणगमिह भणिओ॥ २६ ॥ सो ताहिं, चितइ इमं मम गेहं निच्छियं न ६ एहिति । जइ न भणियाणुवित्तिं करेमि तो पजिमिओ तत्थ ॥ २७ ॥ संमोहकारिबहुवत्थुजोतियं पाइयं महुं तत्तो । सुत्तो ॐ
आसरहेणं पलायमाणो कओ ज्झत्ति ॥ २८ ॥ अन्नेवि रहा मग्गे पुर्व ठविया परंपरेणेसो। उज्जेणिं आणीओ पणामिओ
सामिणो तीए ॥ २९॥ भणिओ तेण कहिं ते पंडिच्चं, जेण जगमिणं नडियं। धम्मच्छलेण छलिओ इमाहिं अइबहदलमायाहिं ॥ ३०॥ यतः पठन्तिः-"स्त्रीणामशिक्षितपटुत्वममानुषीषु संदृश्यते किमुत याःप्रतिबोधवत्यः । प्रागन्तरिक्षगमनात् स्वमपत्यजातमन्यद्विजैः परभृतः खलु पोषयन्ति ॥ ३१॥” इय भणिए अभएणं बद्धो सो तेहिं तेहिं वयहिं । जह न अमुको पर्यपि गंतुं निययरजे ॥ ३२॥ पुवाणीया भज्जा उवणीया तस्स तीए उत्पत्ती । सेणियनिवस्स*
Page #205
--------------------------------------------------------------------------
________________
लिस
मित्तो एगो विज्जाहरो आसि ॥ ३३ ॥ तेण समं मित्तीए थिरत्तमिच्छंतओ नियं भगिणिं । सेणा नाम पयच्छइ करेइ गरुयं निबंधं च ॥ ३४ ॥ जह एसा अश्नासिं पुधमहेलाण उवरि ठवेयषा । सुविणेवि विप्पियं परिहरिज्ज एयाए कयपओ ॥ ३५ ॥ सावि य सोहग्गगुणेण तस्स दूरं मणपिया जाया । पुर्वतेजर विज्जाहरीउं पर विहियकोवा ॥ ३६ ॥ भूगोरा एईए अहं माणो कहं खयं नीओ । इय चिंतिय लद्धछला मारिति विसाइजोगेण ॥ ३७ ॥ तीए धूया वाला सा जणगणं विणासभीएण । उचणीया सेणियनरवइस्स सोयं च सो पत्तो ॥ ३८ ॥ जोषणभरमारूढा दिन्ना अभयस्स | सावि तस्स पिया । उच्छलियमच्छरा सेसिगाओ छिदं निहालिंति ॥ ३९ ॥ मायंगीओ ओलग्गियाओ वहुसिद्धखुद्द विजाओ । ताओ भणति कज्जं किं अम्हाहिं, तओ ताहिं ॥ ४० ॥ विज्जाहरस्स तणया अम्हं ओहावणं बहुं कुणइ । ता जायह जहन एसा हवइत्ति निवेइयं तासि ॥ ४१ ॥ उच्छोभगं पदेमो जहा विरज्जइ पई इमीए लहुं । इय परिभाविय विहिया मारी नयरीए अइघोरा ॥ ४२ ॥ लोगो लग्गो मरिडं मायंगीओ भएण तो भणिया । लहुं लहह मारिकारमेयं अंगीक ताहिं ॥ ४३ ॥ देवीए तीए सेज्जाहरम्मि माणुसकरं कमाईया । विउवित्ता निक्खित्ता मुहं च विहियं । रुहिरलित्तं ॥ ४४ ॥ रन्नो निवेइयं देव ! नियघरे चैव मग्गहा मारिं । जाव गविट्ठा दिट्ठा सा रक्खसरूविणी तेण ॥४५॥ पुणरवि मायंगीओ आइट्ठाओ विहीए घाएह । रत्तीए जह न याणइ कोवि कहंचिवि नयरिलोओ ॥ ४६ ॥ ताहिं पुण सा निद्दोसिग त्ति एयं मणे धरतीहि । ईसिं जायदयाहिं नीया तद्देसपजंतं ॥ ४७ ॥ भेसित्ता परिचत्ता दिणमुही रोविरी पलायंती | वियडमडविं पविट्ठा दिट्ठा तत्तावसजणेण ॥ ४८ ॥ पुट्ठा कओ सि भद्दे ! सिद्धं तीएवि सयलनियचरिअं ।
Page #206
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
RIGANGAN
A GAUR-96495ESS
हैं सेणियवंसुप्पन्ना तो तेहिं नत्तुगी अम्हं ॥४९॥ काउं ठविया कइवयदिवसे तत्तो पहाणसत्येण । उज्जेणीए नीया सीवाए पारिणामि२ देवीए उवणीया ॥५०॥ एवं अभओ तीए पहीणनिस्सेसदोससंकाए । संसारसारभूए सद्धिं विसए निसेवेइ ॥५१॥ क्यां श्री६ पज्जोयभूमिवइणो पियाणि चत्तारि संति रयणाणि । देवी सिवा, रहो अग्गिभीरुनामा,ऽनलगिरी य ॥५२॥ हत्थी, अभय ६०'
लेहायरिय लोहजंघनामा चउत्थयं रयणं । सो दिवसेणं मुक्को उज्जेणीए वियालम्मि ॥ ५३॥ भरुयच्छमेइ जोयणपणु
वीस, चिंतयंति रायाणो। तवासिणो जहेयं मारेमो पवणवेगंति ॥ ५४ ॥ जो अन्नो गणिएहिं सो एही वासरेहिं तत्कालं। 8 होमो सुहिया तो तस्स संबलं दाउमारद्धा ॥ ५५॥ सो नेच्छइ वीहीए ताहे य देवावियं तयं तस्स । तत्थवि कुदवमें जोइयमोयगरूवं तयं विहियं ॥५६॥ भरिया संबलथइया गंतूण पहम्मि जोयणे कइति । आरद्धो जेमेउं जा ता सउणो
निवारेइ ॥ ५७ ॥ उद्वित्ता गंतूणं पुणोऽतिदूरं पखाइओ जाव । तत्थवि य स पडिसिद्धो एवं तइयपि से वारं ॥५८॥ ६ चिंतियमणेण भवियचमेत्थ केणावि कारणेणं ति। पजोयपायमूलं गओ निवेएइ नियकज्जं ॥ ५९॥ तह भोयणपडि-5 | सेहं रन्ना अभओ वियक्खणो काउं । सद्दाविओ जहा तं कहेसु एयरस परमत्थं ॥६०॥ आघाइय तं संवलथइयं
भणियं इमीए किल सप्पो । दिट्ठीविसो कुदवाण जोयणाओ समुप्पन्नो ॥ ६१॥ उग्घाडणमित्तेणं एसो भासीकओ धुवं ॐ होतो। तो किं कज्जउऽरन्ने मुंचेह परम्मुहा होउं ॥ ६२॥ मुक्को दड्ढाणि वणाणि तेण नियदिहिगोयरगयाणि । अंतमु
हुत्तेण मओ एसो तुट्टो य पज्जोओ॥ ६३ ॥भणिओ वरेसु वज्जिय वंधणमोक्खं तओऽभओ भणइ । तुभ चिय हत्थगओ अच्छउ एसो वरो मज्झ ॥ ६४ ॥ अन्नयाऽनलगिरी भग्गालाणो मयाउलो घेत्तुं । नो तीरइ तो अभओ पुट्ठो तेणावि
Page #207
--------------------------------------------------------------------------
________________
परिभणियं ॥ ६५ ॥ उदयणनामा वच्छाहिनायगो गायउत्ति आणीओ । कह सो वासवदत्ता पज्जोयसुया कलाकुसला ॥ ६६ ॥ तकालं गंधवे नत्थि पहाणोऽत्थ उदयणादन्नो । ता सो घिप्पर अभओ भणाइ एईए सिक्खत्थं ॥ ६७ ॥ सो पुण केण उवाएण धिप्पिही पुच्छिओ भणइ अभओ । सो जत्थ करिं पेच्छइ गायंतो तत्थ तं सवसे ॥ ६८ ॥ आणीय बंधट्टाणं पावेइ न जाणइ य सो खित्तो । इमिणावि जंतमइओ हत्थी काराविओ मुक्को ॥ ६९ ॥ विसयंते चारिज्जइ वणयरलोयाओ लद्धवृत्तंतो । वच्छाहिवो ससेणो गओ तहिं तस्स पेरंते ॥ ७० ॥ मुक्को खंधावारो सयं च कलरावपूरि| यदियंतो । जा लग्गो गाएउं ठिओ करी लेप्पगमउधा ॥ ७१ ॥ जा संनिहाणमेसो तस्स गओ ताव पुवठविएहिं । गहिओ | पच्छन्ननरेहिं पाविओ नयरिमुज्जेणिं ॥ ७२ ॥ भणिओ पज्जोएणं काणा धूया ममत्थि सा गेयं । तं सिक्खवेहि पेच्छसु | मा जेणं लजिया होही ॥ ७३ ॥ तीएवि साहियमिमं एसो अज्झावगो विणट्टतणू । कुट्टेण सुट्टु वहुं मा होज्जा कयायरा | वच्छे ! ॥ ७४ ॥ सो जवणियंतरं तं सिक्खावेइ तस्स सद्देण । सा हीरइ अच्चंतं गोणिसरेणं व वणहरिणो ॥ ७५ ॥ एसो कुट्टित्ति परं न विलोयइ सा अमंगलं होही । अचंतं कोउगपरा सा परिचिंतइ कहं एसो ॥ ७६ ॥ दट्ठोत्ति विमूढा सम्मं सरसंगहं कुणइ न जया । रुट्टेण तेण भणिया विसंठुलं पढसि किं काणे ! ॥ ७७ ॥ सावि सरोसा भासइ किं | कोढिय ! अप्पयं न याणेसि । णूणं जारिसओ हं कुट्ठी काणावि तह एसा ॥ ७८ ॥ इय परिभाविय फालियअंतरपडओ | पलोयए जाव । अकलंक सोमस बंगसुंदरंमि तयं नियइ ॥ ७९ ॥ वम्महमणहररूवो सपिवासं तीए सोवि निज्झाओ । पोढपणयाण ताणं मिलणा अञ्चग्गला जाया ॥ ८० ॥ नवरं कंचणमाला दासी धाईय सच्चिय मुणेइ । नउ अन्नो कोवि
|
Page #208
--------------------------------------------------------------------------
________________
वावाच आरोनिहत्थीवरीमा सोम
श्रीउपदे- अह अन्नया ओ आलाणखंभाओ॥८१॥ अनलगिरी निष्फडिओ समुग्गउग्गाढमयभरो संतो । रन्ना अभओ किं पारिणामिशपदे कीरउत्ति परिपुच्छिओ भणइ ॥ ८२॥ गायओ उदयणराया भणिओ सो भणइ कन्नगाए समं । भद्दवई आरूढो करिणं ४ क्या श्री
गायामि तह विहियं ॥ ८३ ॥ अंतरदिन्नपडेहिं गइओ हत्थीवरो इमो दुइओ। लद्धो भएण तह तम्मि चेव निख्कित्तओ अभय ६० ॥९६॥
विहिओ॥८४॥ मुत्तघडियाउ चउरो पुचिं आरोविया उदयणेण । वासवदत्तासहिओ पलाइओ नियपुराभिमुहो ॥८५॥ संनज्झइ जाव करी अनलगिरी ताव अइगया करिणी । पणुवीसजोयणाई संनद्धो पिट्ठओ लग्गो ॥८६॥ जाव अदूरपदेस पत्तो सो ताव पाडिया घडिया । लग्गो उस्सिंघेउं करिणीमुत्तं तओ झत्ति ॥ ८७॥ पणुवीसजोयणाई 8 अन्नाणि गयाउ साउ इय तिन्नि । जा भिन्ना घडियाओ ता सो कोसंबिमणुपत्तो॥ ८८॥ जाया य अग्गमहिसी सा तस्स टू पिया य जीवियाओवि । एवं कित्तियमेत्ते कालम्मि गए अवंतीए ॥ ८९॥ असुरग्गी उन्भूओ सो धूलीउवलइट्टगा
हिंपि । जलइ च्चिय एवं दारुणम्मि पत्ते नयरिदाहे ॥९०॥ चिंतइ राया केरिसमसमंजसमिहिमावडियमित्थ । पुट्टो 5 अभओ पभणइ जाणगजणभासियं एयं ॥९१॥ प्रतिशाठ्यं शठस्येह विषस्य विषमौषधम् । अग्नेरग्निर्विजानीयाज्जाड्यस्योष्णप्रयोजनम् ॥ ९२ ॥ विहिओ विजाइअग्गी विझाओ तप्पओगओ एसो। एवं लद्धो तइओ वरो निहित्तो तहच्चेय
॥९३ ॥ उजेणीए अह अन्नया उ असिवं समुट्ठियं भीमं । रायाभयमापुच्छइ सो एवं तं पडिभणाइ ॥ ९४ ॥ अत्था5 णीए अभंतराए सिंगारसारदेहाओ । देवीओ इंतु तुज्झे पडिगाहियरायलंकारे ॥ ९५॥ जा नियदिट्ठीए जिणेइ तं लहुं ॐ ॥९६॥ ६ मम कहेह तह चेव । विहियं अहोमुहीओ ठियाओ सपाओ मोत्तूण ॥ ९६॥ देविं सिवं निवेइयमेयं तव तुल्लमाउगाइ
Page #209
--------------------------------------------------------------------------
________________
अररररर
जिओ । भणइ य वसणा राओ तहाढगवलिं गहेऊण ॥ ९७॥ सोयं भूयं उठेइ जत्थ अट्टालगाइठाणेसु । तस्स मुहम्मिा लाहिजा कर तह चेव विहियम्मि ॥ ९८॥ जाओ असिवोवसमो लद्धो उ वरो चउत्थमो तत्तो। चिंतइ अभओ किच्चिरमच्छीहामो परगिहम्मि ॥ ९९ ॥ मग्गइ पुव्वुवलद्धेवरे निवाओ जहानलगिरिम्मि। तुम्भेसु मिंठभावंगएस देवीए उच्छंगे॥१०॥ रहअग्गिभीरुदारुयभारेण जलणं विसामिच्छा। अस्थि ममं तो कीरउ निवहणं निययवयणस्स ॥१०॥ नियठाणमिच्छइ इमो गंतुं इइ भाविऊण काऊण । सक्कारमइमहंतं विसजिओ तेण तो अभओ ॥ १०२ ॥ अह भणइ इमो धम्मच्छलेण तुम्भेहिं आणिओ हमिहं। काउंदीवगमाइचमारडतो जइ न नेमि ॥१०३॥ नयरीलोयसमक्खं वंधे अभयनामगो संतो। तुम्भे ता जलणमुहे पविसामी कयपइन्नो सो॥ १०४॥ पत्तो रायगिहपुरे ठिओ य दिवसाणिकइवयाणि तहि। अप्पसमागाराओ दो गणियादारिया घेत्तुं ॥१०५॥ पत्तो उज्जेणीए पडिगाहियवणियवयणनेवच्छो। पारद्धमपुवकयाणगाण निउणं च वाणिजं ॥१०६॥ गिण्हइ रायपहोगाढमेगमाचारिममरिसारूढो । अन्नदियहम्मि ताओ गणिया धूयाओ नरवइणा ॥ १०७॥ दिवा अवलोयणसंठियाओ सविसेसगहियवेसाओ। निज्झाइओ य मुचिरं दिबीहिं विसालधवलाहि ॥ १०८॥ अंजलिबंधो य कओ तच्चित्तागरिसमंतसारिच्छो । तदभिमुहं खित्तमणो गओ य सो नियगभवणम्मि ॥१०९॥ परदारलोलयाए दूई पेसेइ ताहिं कुवियाहिं । निद्धाडिया न राया इय चरिओ शाहोर सा भणिया ॥ ११०॥ वीयदिवसम्मि भणियं आरुसियाओ तइजए भणिया। सत्तमदिवसे अम्हं देवकुले होहि
ही जत्ता॥ १११॥ तत्थवि रहो भविस्सति भाया रक्खेइ इह रहा निच्चं । पज्जोयसमागारो मणुओ पज्जोयगो नाम
म.२७
Page #210
--------------------------------------------------------------------------
________________
होउपदे- 18॥११२॥ उम्मत्तओ कओ भन्नइ य अभएण एस मे भाया। दिववसेणं जाओ इमेरिसो सारवेमि अहं ॥११३॥ पारिणामिशपदे
रुद्धो रुद्धो नस्सति उक्खिविऊणं रडंतओ संतो। आणिज्जई पुणो पुण भणंतओ एरिसं वयणं ॥११४॥ उट्ठह रे रे क्यांश्रीअअमुगा! पजोयनराहिवो अहं इमिणा । हीरामि अभयवणिणा एवं विस्सासिए लोए ॥ ११५॥ सत्तमदिवसे दुई पेस-18
भय० ॥९७॥
विया ताहि सा इमं भणिया । एउ इहं एगागी दिणद्धसमयम्मि नरनाहो ॥११६॥ मयणाउरो अचिंतियपरिणामो गिहगवक्खभित्तीए । लग्गो पुबनिवेसियमणुएहिं ददं च पडिवण्णो ॥ ११७ ॥ बद्धो पल्लंकेणं समं तओ निग्गओ दिवसओवि । पुरमज्झेणं अभओ भणइ विज्जालयं एसो॥ ११८॥ निजइ एवमसंबद्धभासगो वाउवेगवाउलिओ । तत्तो
आसरहेहिं रायगिहं पाविओ खिप्पं ॥ ११९ ॥ नायं सेणियरन्ना असिमुग्गीरियपहाविओ जाव । अभएण वारिओ ता है कि कजउ भणइ तो अभओ ॥१२०॥ एसो महप्पभावो राया बहुनिवइमाणणिज्जो य । सकारिता महयादरेण नयरिं
नियं चेव ॥ १२१॥ पाविजउ तह विहिए परोप्परं पेमनिव्भरं जायं । परिणामिगाओ एयारिसाओ अभयस्स ६ बुद्धीओ ॥ १२२॥ इति ॥ ___ अथ गाथाक्षरार्थः,-पारिणामिक्यां बुद्धौ अभयो दृष्टान्तः। कथमित्याह;-लोहग्गसिवणलागिरिवरेसुत्ति लोहजंघलेखवाहक-अग्नि-अशिवानलगिरिवृत्तान्तविषयेषु चतुर्यु लब्धेषु सत्सु । 'पज्जोया' इति प्रद्योताचण्डप्रद्योतनृपतेः सकाशात् । 'जियवजण जायणया' इति जीवितवर्जनेन वहिप्रवेशाभ्युपगमात् प्राणत्यागरूपेण कृत्वा या याच्या प्रार्थना
5 ॥ ९७॥ तया मोचित आत्मा अभयकुमारणेति ॥ १२८ ॥
Page #211
--------------------------------------------------------------------------
________________
। सेट्ठी पवास भजा धिजाइयसंगकुक्कुडगसाहू । सीसं दारगचेडीहर राया समणमाजोणी ॥ १२९॥8 * 'सेट्टी' इत्यादि । आसि इह वसंतपुरे कोट्ठो सेट्ठी पइडिओ लोए । भज्जा वजा नामेण तस्स तह देवसम्मो त्ति ॥१॥ माहणपुत्तो गिहदेवपूयकारी अईवहियइट्ठो। पुत्तो अईववालो पियंकरो लक्खणसणाहो ॥२॥ अत्थोवजणहेउं पभूयदरो कयाइ सो सिठी । सोहणदिवसे देसंतरम्मि संपढिओ तेण ॥३॥ भणिया भज्जा तुह तिनि संति गेहे सुएण तुल्लाणि । |मयणसलाया कीरो कुक्कुडओ रक्खणिज्जाणि ॥४॥ अह सेविम्मि पउत्थे निच्चं सा तेण संगया संती। माहणसुएण जाया
लंघिय कुलसीलमज्जाया ॥५॥ सो निच्च रयणीए तीए सगासं जया घरं एइ। को तायस्स न वीहइ मयणसलागा तया भाभणइ ॥ ६ ॥ वारेइ सुओ जो अन्नियाए दइओ स अम्हवि य ताओ । अवसरवियाणओ एवमप्पणो रक्खणं कुणइ 13/॥७॥ पयइअमरिसणसीला मयणसलाया वह परिसवेइ । सा नियमुहदोसाओ पावाए विणासिया तीए॥८॥ साह
जुगमन्नदिवसे भिक्खट्टा तग्गिहं अइगयंति । एगोत्थ जीवलक्खणवियाणओ कुक्कुडं दटुं॥९॥ कय सबदिसालोओ जो सीसमिमस्स खाइ सो राया । नियमा होइ त्ति भणेइ वीयसाहुं पडुच्च इमं ॥१०॥ निसुयं च तेण माहणसुएण कडगाइअंतरट्टिएण । भणिया वजा मारेहि कुक्कुडं जेण भक्खेमि ॥ ११॥ सा भणइ निविसेसो सुयाओ एसो न मारणिज्जो मे। आणेमि अन्नमेसो नेच्छइ तिघेण निबंधे ॥ १२॥ ववरोविओ पचिज्जइ जा सो ता रजकंखिरो बटुओ । ण्हाउं गओ ह पुत्तो तीसे सो लेहसालाओ ॥ १३ ॥ गिहमइगओ छुहत्तो रोवइ मंसं च सिज्झइ न ताहे । थालीमुहाओ उक्कमिण दिन्नं च से सीसं ॥१४॥सो गहियभायणो जा कुणेइ उववेसणं न पेच्छेइ । थाले कुक्कुडसीसं कहिं तयं तो
ACANCHARACTICALCANCARACY
Page #212
--------------------------------------------------------------------------
________________
श्रेष्ठिता
श्रीउपदे- 19 मण
भणइ वजा ॥ १५॥ दिन्नं चेडस्स सरोसमागओ भणइ एयकजेण । सो कुकुडो वराओ विणासिओ जइ परमिमस्स
या शपदे
है॥१६॥ पुत्तस्स सिरं खाएमि संपयं होज तो कयत्थो हं। एयं पि ववसिया सा कए निबंधे सुयं चेयं । दासीए
लेहसालाओ चेव सा तं पलाइया घेत्तुं ॥१७॥ पत्ता नियनयरंतरमेत्थ अपुत्तो मओ राया। अहिवासिय-अस्सेणं ॥९८॥
परिक्खिओ नरवई य सो जाओ ॥१८॥ अइतिवपयावो ठाविया य जणणीपए सावि । कालंतरेण सेट्ठी समागओ जा गिह पलोएइ ॥ १९ ॥ सडियं पडियं कुकुडमयणासुयविरहियं चेव । पुट्ठा बज्जा कंठग्गहेण गहियव जा न भासेइ5 ॥२०॥ ता पंजरमुकेणं कीरेण निवेइओ सबो । गिहवुत्तंतो वेरग्गमुग्गओ गम्म चिंतई ताहे ॥ २१॥ एईए कए एरि
सकिलेससयसंपओगो मे । एयाए विलसियमिमं अलाहि विसएहिं विससरिच्छेहिं ॥२२॥ सावज्जकजवजणसज्जा है गहिया य पवजा । पजायवसेण पुरं तं चेव गया समाहणा वजा ॥ २३ ॥ साहू वि य विहरंतो जत्थ सुओ सो निवो
जाओ।नाओ य तीए भिक्खामज्झे छुहियं सुवन्नयं दिन्नं ॥२४॥ विहिओ य महारोलो जह मह गिहे तेणओ एसो। रायपुरिसेहिं गहिओ नीओ य नराहिवस्स पासम्मि ॥ २५ ॥ धाईए परियाणिय जणगोत्ति निवेइओ रन्नो। ताणि य निविसयाई आणत्ताई पिया य भोगेहिं ॥ २६ ॥ नेच्छइ निमंतिओवि हु विहिओ य नराहिवो सहो। जाया पभावणा-ॐ सासणस्स ओहावणन्नतित्थीण ॥ २७॥ विहिओ वासारत्तो तदुवरमे विहरमाणं तं । जा राया अणुगच्छइ उच्छलियातुच्छमच्छरेहिं तओ॥ २८ ॥ धिजाइएहिं एगा दुयक्खरा गन्भिणी भणिया। उवलोहिय परिवाइयवेसं घेत्तूण रायमगंमि ॥ २९ ॥ वाहाए घेत्तवो वत्तवो एरिसं वयणं । का मे गई इओ देहि किंचि विहिए तहा मुणी मुणइ ॥३०॥ धी
%%%%%%
be359
43-44
॥९८॥
Page #213
--------------------------------------------------------------------------
________________
डाधी पवयणमालिन्नमेयमवणेज कहमिहिं । तो भणइ सच्चवयणोऽवरुद्धसुरखयरमणुयमाहप्पो ॥ ३१॥ जा मे एसो
गम्भोता निग्गच्छेउ जोणीए । अह न मए तो पुढे भिंदिय निग्गओ ओत्ति ॥ ३२॥ इय भणिए फालियपोम्मि Pापडिओ गम्भो तीए दुहज्जाए। मत्तस्स मरंतस्स य सम्भावा जेण पायडा होति ॥ ३३॥ धिज्जाइएहिं काराविय त्ति
भणिओ मया ज्झत्ति । जाओ सारयससहरकरनियरसरिच्छउ पवयणस्स ॥ ३४॥ धन्नो महप्पभाषो जमेरिसा साहणो
जत्थ । इय एसा परिणामियबुद्धीजीए पभावियं तित्थं ॥ ३५ ॥ अहंवा नियघचरियं परिभाविय जीए पबइओ॥ इति ॥ | अथ गाथाक्षरार्थः,-श्रेष्ठीति द्वारपरामर्शः। तस्य च श्रेष्ठिनो व्यवहारहेतोः 'पवासो'त्ति प्रवासो देशान्तरगमनलक्षणो जातः। पश्चाच्च भजाधिज्जाइयसंगत्ति भायों वज्रा नामिका धिग्जातीयसङ्गेन विनष्टा । 'कुक्कुडगसाहसीसं'ति कुकुटस्य सम्बन्धिशीर्ष कदाचिद् गृहागतेन साधुना राज्यफलभक्षणं विनिर्दिष्टम् । उक्तवृत्तान्तेन च । 'दारगचे
डीहर'त्ति दारकस्य चेच्या नगरान्तरे हरणं कृतम् । स च तत्र राजा जातः। 'समणमाजोणी' इति श्रेष्ठी च श्रमणः 13] सन् तत्रैव नगरे ययौ । ब्राह्मणैश्च प्रेरितया व्यक्षरया अवर्णवादे उत्थापिते तेनोकं यदि मत्तोऽन्येन अयं गर्भः |
समुत्पादितस्तदा मा योन्या निर्गच्छत्विति ॥ २९ ॥
कुमरे पुंडरि भाइत्थिराग पइमरणणासपवजा।खुड्डग क्खण दिक्खा भंगे गम गीय चउबोही॥ १३०॥ है। साकेयम्मि पुरवरे पुंडरिओ नाम भूवई तस्स । कंडरिओ लहुभाया जसभद्दा नाम से भजा ॥ १॥ अच्चतमणहरंगी
*ACHERSALGANGRATURE
Page #214
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे
॥ ९९॥
SISESEORASHESSAGES
चंकमंती घरंगणे सा य । दिवा पुंडरीएणं अज्झुववण्णण अह तेण ॥२॥ दुई विसज्जिया लजिरीए तीए य सा पडि- कुमारवा. निसिद्धा। अच्चंतं निबंधे य राइणो तीए पडिभणियं ॥ ३॥ किं न लहुभाइणो वि हुतं लजसि जेण उल्लवसि एवं । पच्छन्नो कंडरिओ तयणु विणासाविओ रण्णा ॥४॥ अब्भत्थिया पुणोवि हु ताहे सा सीलखण्डण भएण। नियगाभरणाणि लहुं गहाय गेहाउ नीहरिया ॥५॥ सत्थेण समं एगागिणी वि पडिवन्नजणगभावस्स । थेरवणियनिस्साए नयरिं सावत्थिमणुपत्ता ॥६॥ जियसेणसूरिसिस्सिणिकित्तिमयीमयहरीसमीवे य । वंदणवडियाए गया कहिओ सबो य वुत्तंतो ॥७॥ संवुद्धा पवइया विजंतोवि हुन साहिओ गम्भो । मयहरियाए, मज्झं मा पवजं न दाहित्ति ॥८॥ कालक्कमेण वुद्धिं गयम्मि गन्भम्मि मयहरीए । सा पुट्ठा एगंतम्मि कारणमवि तीए परिकहियं ॥९॥ पच्छा पच्छन्नच्चिय है ता धरिआ जा सुयं पसूया सा । सडकुलम्मि संवडिओ य सो जाव पवइओ ॥१०॥ सूरिस्स समीवम्मि कयं च से नाम खुडुगकुमारो। सिक्खविओ य समग्गं जइजणजोग्गं समायारं ॥११॥ अह जोवणमणुपत्तो संजममणुपालिङ से अचायतो। पडिभग्गो जणणिं सो पुच्छइ उन्निक्खमणहेउं ॥ १२॥ पडिसिद्धो जणणीए बहुप्पयारेहिं तहवि नो ठाइ । 18/ पच्छा तीए भणिओ पुत्तय ! मज्झोवरोहेण ॥ १३ ॥ पडिपालसु बारसवच्छराई एवंति तेण पडिवणं । तेसुं च अइक
तेसु पट्ठिओ तीए पुण भणिओ ॥१४॥ मह गुरुणिं आपुच्छसु आपुट्ठाए य तीएवि य धरिओ । तेत्तियमेत्तं कालं 8 आयरिएणावि एमेव ॥ १५॥ एवं उज्झाएण वि अडयालीसं गयाणि वरिसाणि । तहवि हु अठायमाणो उवेहिओ नवरि । जणणीए ॥१६॥ पिउनामंका मुद्दा कंबलरयणं च पुवसंठवियं । तस्सप्पिऊण सिटु मा पुत्तय ! जत्थ तत्थेव ॥१७॥
ROSHOHOHORUSAUG
Page #215
--------------------------------------------------------------------------
________________
वचिहिसि किंतु पुंडरियभूवई होइ महल्लपिया। पिउनामंकं मुदं दरिसिज्जासी य तस्स इमं ॥ १८॥ तेणं स तुज्झ रजं परियाणित्ता पणामइ अवस्सं । एवंति पवज्जित्ता विणिग्गओ खुड्गकुमारो ॥ १९॥ कालक्कमेण पत्तो साकेयपुरम्मि
राडणो गेहे । तघेलं पुण वट्टइ पेच्छणयं अच्छरियभूयं ॥ २०॥ कल्ले पिच्छिस्सं भूवई ति संचिंतिऊण तत्थेव । आसीणो है नट्टविहि एगग्गो दट्ठमारद्धो ॥ २१॥ तत्थवि सबंपि निसिं पणच्चि नट्टिय परिस्संता । ईसिं निहायंती जणणीए पभापायसमयम्मि ॥ २२ ॥ विविहकरणप्पओगाभिरामसंजायरंगभंगभया । गीईगाणमिसेणं सहसच्चिय बोहिया एवं ॥ २३ ॥ 3/"सुहु गाइयं सुछ वाइयं मुट्ठ नश्चियं सामसुंदरि!। अणुपालिय दीहराइयाओ सुमिणते मा पमायए" ॥ २४॥ सोचेमं
चेल्लेणं कंबलरयणं पणामियं तीए । कुंडलरयणं नरवइसुएण तह सत्थवाहीए ॥ २५॥ सिरिकताए हारो कडगो जयसंधिणा अमच्चेण । रयणंकुसो य मिठण लक्खमोल्लाई सबाई ॥२६॥ अह भावजाणणठ्ठा रण्णा पढमंपि खुडगो डाभणिओ। कीस तए दिन्नमिमं तेणं तो सबवुत्तंतो ॥ २७ ॥ मूलाओ च्चिय कहिओ ता जाव समागओ म्हि रजकए। दागीयमिमं निसामियं संबुद्धो विसयविगइच्छो ॥२८॥ पवजाथिरचित्तो जाओ म्हि अओ इमीए गुरुणित्ति । कंवलर
यणं दिन्नं पच्चभिजाणित्तु तं च निवो ॥ २९॥ जंपेइ वच्छ! गिण्हसु रजमिमं चेल्लएण पडिभणियं । आउयसेसम्मि किं चिरसंजमविहलणेणिहि ॥ ३०॥ अह नियपुत्तप्पमुहा भणिया रन्ना कहेह तुम्हाण । दाणम्मि कारणं किं तो वुत्तं रायपुत्तेण ॥ ३१॥ ताय ! तुमं वावाइय रज्जमिमं गिहिउं समीहंतो। गीयमेयं च निसामिऊण रजाओ विणियत्तो ॥ ३२॥ तह सत्याहीएवि हु भणियं पइणो ममं पउत्थस्स । वोकंताई वारस वरिसाई अहं च चिंतेमि ॥ ३३॥ अवरं
Page #216
--------------------------------------------------------------------------
________________
शपदे
श्रीउपदे- पई करेमि त्ति तस्स आसाए कि किलिस्सामि । सिट्ठममच्चेण तओ तदेव अह अन्नराईहिं ॥ ३४ ॥ सद्धिं घडामि किंवा
कुमारहा. नवत्ति पुर्व इमं विचिंतंतो। मिठणवि इय भणियं अहंपि सीमालराईहिं ॥ ३५ ॥ आणेह पट्टहत्धि अहवा मारेहि इइ
वहं वुत्तो । संसयदोलाचलचित्तवित्तिओ संठिओ य चिरं ॥ ३६॥ अह तेसिमभिप्पायं जाणिय तुटेणं पुंडरियरण्णा। ॥१०॥
दिणाणुना जं भे! पडिहासइ तं करेहि ति ॥ ३७॥ एवंविहं अकिच्चं कार्य केवच्चिरं वयं कालं । जीविस्सामोत्ति पयंपिऊण संजायवेरग्गा ॥ ३८॥ खुड्डगकुमारमूले सबेवि य तक्खणेण पवइया। तेहिं च सह महप्पा विहरइ सो सयलजगपुज्जो ॥३९॥ इय खुड्डगस्स एसा बुद्धी परिणामिया मुणेयवा । रायसुयमंतिमिठिलसिरिकताणंपि एमेव ॥४०॥इति ॥ __ अथ गाथाक्षरार्थः,–'कुमरे' इत्यनेन कुमार इति द्वारपरामर्शः । साकेतनाम्नि नगरे 'पुंडरि'त्ति पुण्डरीको नाम राजा अभूत् । 'भा' इति भ्राता च लघुः कण्डरीकः। अन्यदा च पुण्डरीकस्य 'इत्थिरागि'त्ति स्त्रियां कण्डरीकजायायां रागोऽभिष्वङ्गः सम्पन्नः। तस्याश्च निरूपितवृत्तान्तेन 'पइमरणनासपवजा' इति पत्युः मरणे स्वयं च नाशे विहिते प्रव्रज्या समभूत् । 'खुड्डग'त्ति प्रागेव आपन्नसत्त्वभावत्वाच्च तस्याः क्षुद्रकः शिशुः पुत्ररूपः समुदपादि। लक्खण'त्ति राजलक्षणवान् 'दिरका' इति समये च दीक्षा याता । तस्य यौवनकाले च 'भंगे' परिषहाभिभवे 'गम'त्ति पितृव्यसकाशे गमनं सम्पन्नम् ।
तत्र च 'गीय'त्ति गीतिकाश्रवणात् 'चउवोही'त्ति क्षुल्लकस्य चतुण्णां चान्येषां बोधिः सन्मार्गलाभः समजनीति ॥१३०॥ है देवीयपुप्फचूलाजुवलग रागम्मि नरयसुरसुमिणे। पुच्छा अण्णियबोही केवल भत्तम्मि सिज्झणया १३१४
॥१०.॥ सिरिपुप्फदत्तनयरे पयंडरिउपक्खदलणदुल्ललिओ। आसी महानरिंदो नामेणं पुप्फकेउत्ति ॥१॥ देवी से पुप्फवई
9425*555
Page #217
--------------------------------------------------------------------------
________________
तीए पुण जमलगत्तणुप्पन्नो। पुत्तोत्ति पुप्फचूलो धूया उण पुष्फचूल त्ति ॥२॥ ताणि य परोप्परं गाढपणयवंताणि पेच्छिउँ रणा। अवियोगकए परिणावियाणि अन्नोन्नमेव तओ ॥३॥ पुप्फवई तेणं चिय निवेएणं पवजिङ दिक्खं । देवत्तं संपत्ता अह सा करुणाए सुमिणम्मि ॥४॥ नरए नेरइए वि य दरिसइ तह तिक्खदुक्खसंतत्ते । तीए पडिवोहणट्टा सुहसुत्ताए पुप्फचूलाए ॥५॥ अह ते भीसणरूवे दहूं साझत्ति जायपडिवोहा । साहेइ नरयवित्तं नरवइणो सो विवाहरि ॥६॥ पासंडिणो असेसे पुच्छइ देवीए पच्चयनिमित्तं । भो! केरिसया नरया तह तेसु दुहं ति साहेह ॥७॥ नियनियमयाणुरूवेण तेहिं सिट्ठो नरयवुत्तंतो। नवरं न य पडिवन्नो देवीए तयणु भूवइणा ॥८॥ अन्नियपुत्तायरिओ बहुस्गो तट्टिओ य थेरो य । वाहरिऊणं पुट्ठो जहडिओ तेण सिट्ठो य॥९॥ तो भत्तिनिव्भराए भणियं देवीए पुप्फचूलाए। किं भयचं तुमएवि हु दिट्टो सुमिणम्मि एसो त्ति ॥ १०॥ गुरुणा भणियं भद्दे। जिणिंदसमयप्पईवसामत्था । तं नत्थिन नज्जइ कित्तियमेत्तं नरयवित्तं ॥११॥ अवरसमए य निस्सातीए जणणीए दंसिओ सग्गो । सुमिणम्मि विम्यावहविभूइरेहंतसुरनियरो ॥ १२ ॥ पुर्व पिव पुणरवि पत्थिवेण ता जाव पुच्छिओ सूरी । तेणावि तस्स रूवं निवेइयं हरिसिया देवी ॥ १३ ॥ चलणेसु निवडिऊणं भत्तीए जंपिउं समाढत्ता । कह होज नरयदुक्खं कह वा सुरसो
खसंपत्ती? ॥ १४ ॥ गुरुणा भणियं भद्दे ! विसयपसत्तिपमोक्खपावहिं । पाविजइ नरयदुहं तच्चागेणं च सग्गसुहं ॥१५॥ ताहे सा पडिबुद्धा विसंव मोत्तूण विसयवासंगं । पवजागहणत्थं आपुच्छइ पत्थिवं तत्तो ॥१६॥ अन्नत्थ काविहरियचं तुमए न कयावि इइ पइन्नाए। कहकहवि अणुनाया नरवइणा विरहविहरेण ॥ १७ ॥ घेत्तूण य पबज विचि
R-CCT
Page #218
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ १०१ ॥
ततव कम्मनिम्महियपावा । ओमंति दूरदेसे पेसियनीसेससीसस्स ॥ १८ ॥ जंघावलपरिहीणस्स तस्स गागिणो ठियस्स तहिं । सूरिस्स असणपाणं निवभवणाओ पणामेइ ॥ १९ ॥ एवं वच्चं तम्मी काले अचंतसुद्धपरिणामा । निणियघाइकम्मा संपत्ता केवलालोयं ॥२०॥ “ पुचपवत्तं विणयं च केवली अमुणिओ न लंघेइ” । इइ सा पुबकमेणं गुरुणो असणाइ उवणेइ ॥ २१ ॥ एगम्मि य पत्थावे सिंभेणव्भाहयस्स सूरिस्स । जायाए चित्तभोयणवं छाए उचियसमयम्मि ॥ २२ ॥ तीए य तहच्चिय पूरियाए विम्हइयमाणसो सूरी । भणइ कहं नायमिमं माणसियं मज्झ तए अजो ! ॥ २२ ॥ जं उवणीयं अइदुलहंपि भोजं अकालपरिहीणं ? । तीए भणियं णाणेण, केण, पडिवायरहिएण ॥ २३ ॥ धी धी मए अणजे कहमिमो केवली महासत्तो । आसाइउत्ति सोगं तो सूरी काउमारद्धो ॥ २४ ॥ मा मुणिवर ! सा सोगं अमुजिंत केवलीविजओ । पुचट्ठिई न भिंदइ एवं तीए य पडिसिद्धो ॥ २५ ॥ चिरसुचरियसामन्नो वि किं न निव्वुइह लभिस्सामि । इइ संसयं कुणंतो य तीए सूरी पुणो भणिओ ॥ २६ ॥ संदेहं कीस मुणीस ! कुणसि निन्दुकणं जे हुं । सुरसरियमुत्तरंतो काहिसि कम्मक्खयं तुमवि ॥ २७ ॥ एवं निसामिऊणं सूरी नावाए आरुहिय गंगं । अइलंघिउँ पत्तो परतीरगमाभिलासेण ॥ २८ ॥ नवरं जत्तो जत्तो स निसीयइ कम्मदोसओ तत्तो । नावादेसो मज्जइ सुरसरिसलिलम्मि अत्थाहे ॥ २९ ॥ सबविणासं आसंकिऊण निजामएहिं तह खित्तो । अन्नियपुत्तायरिओ नावाहिंतो सलिलमज्झे ॥ ३० ॥ अह परमपसमरसपरिणयस्स सुपसन्नचित्तवित्तिस्स । सबप्पणानिरुंभियनीसेसावदुवारस्स ॥ ३१ ॥ दघेणं भावेण य परमं निस्संगयं उवगयस्स । सुविसुद्ध माणदढसुकझाणनिम्महियकम्मस्स ॥ ३२ ॥ जल संधारगयस्स
देवीद्वा०
॥ १०१ ॥
Page #219
--------------------------------------------------------------------------
________________
वि अच्चंतनिरुद्धसबजोगस्स । मणवंच्छियत्थसिद्धी जाया णिवाणलाभेण ॥ ३३ ॥ एवं च तीए सुविणे नरए सग्गे य| दरिसयंतीए । देवीए देवभावं गयाए परिणामिया बुद्धी॥ ३४ ॥ इति ॥
अथ गाथाक्षरार्थ:-'देवी'च इति द्वारपरामर्शः। सा च पुष्पवत्यभिधाना। तत्र च 'पुप्फचूला जुवलग'त्ति पुष्पवती देवी युगलकं पुष्पचूलः, पुप्फचूला च इति अभिधानं अपत्ययुगं प्रसूता। तयोश्च परस्परसंजातनीवाहयोः पप्पचलाभर्तृविषये 'रागम्मित्ति दृष्टे रागे सति मात्रा देवीभूतया 'नरयसुरसुमिणे' इति नरकाः सुरविमानानि च तत्प्रतिबोधनार्थ स्वमे प्रदर्शितानि । 'पुच्छा अण्णियवोही' इति ततः पृच्छा तेषां अनिकापुत्राचार्यान्ते कृता । बोधिश्च लब्धःप्रवजितायाश्च तस्याः 'केवल'त्ति केवलज्ञानमुत्पन्नम् 'भत्तम्मि'त्ति केवलबलेन च भक्ते आनीयमाने लब्धस्वरूपेण मरिणा तन्निषेधे कृते 'सिज्झणया' इति गङ्गामुत्तरतः सूरेः सिद्धिः सम्पन्नेति ॥ १३१॥
उदिओदय सिरिकंता परिवाइय अण्णराय उवरोहे ।जणमणुकंपा देवे साहरणं णियगनयरीए ॥१३२॥ 31 सिरिउमभसामिकेवललच्छीलाभुच्छलंतमाहप्पे । सयलपुराण सुराले पुरम्मि सिरिपुरिमतालम्मि ॥१॥ उदिओ
दयाभिहाणो निच्चं उदिओदओ निवसिरीए । राया अहेसि जियरायदेवपयपउमपणयपरो ॥२॥ देवी सिरिकता समु
वसंतमिच्छत्तमोहविसमवसा। जिणसासणविहियायारसेवणासन्नकयकुसला ॥३॥ कइयाइ तीए अंतेउरम्मि परिवा3/इया नियं धम्मं । नस्थियवायसरूवं पवंचओ कहिउमाढत्ता ॥ ४ ॥ पारगयवयणकुसलाए तीए सा निजिया सहेऊहिं ।
तक्सणमेव विलक्खा जाया दासीहिं हसिया य ॥५॥ निन्बूढा य पएसा तत्तो गाढं पओसमावन्ना । वाणारसीपुरीए
Page #220
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
उदितोदयद्वा०
॥१०२॥
गया कयं तत्थ पडिबिंवं ॥ ६॥ चित्तमयं देवीए सिरिकताए पयंसियं रन्नो। धम्मरुइस्स तन्नगरसामिणो सो य अणुरत्तो॥७॥ उदिओदयस्त दूयं पेसइ अवमाणिऊण सो तेण । निम्बूढो, अवमाणं माणं च मणम्मि अवमाणो ॥८॥ रोहेइ पुरिमतालं धम्मरुई परमधम्मरुइसारो । जायं निस्संचारं राया उदिओदओ ताहे ॥९॥ अणुकंपाणुगयमणो* चिंतेइ अलाहि सिन्नमरणेण । महया इमेण विहिओ उववासो बंभचेरं च ॥ १०॥ पुवाराहियवेसमणनामदेवेण सव्व-5 बलकलिओ। धम्मरुई सारहिओ नीओ वाणारसी पुरीण ॥ ११॥ परिणामियबुद्ध एयं उदिओदयस्स विन्नेयं । अविहियपरोवरोहं अप्पा जं रक्खिओ तेण ॥ १२ ॥ इति ॥
अथ गाथाक्षरार्थ:-उदितोदयो नाम राजा । श्रीकान्ता तद् भार्या । 'परिवाइय'त्ति तया च परिव्राजिका स्वधर्म आचक्षाणा खलीकृता । तया च 'अण्णराय'त्ति अन्यस्य धर्मरूचिनाम्नो राज्ञोऽनुरागगोचरं सा आनीता। तेन च सवलवाहनेन उपरोधे पुरिमतालनगरस्य कृते 'जणमणुकंपत्ति उदितोदयस्य जन प्रति अनुकम्पा संवृत्ता। ततो देवे वैश्रमणसंज्ञे विषयभूते प्रणिधानं कृतम् । तेन च तदीप्सितमभिलषता धर्मरुचेः 'साहरणं'त्ति संहरणं उपसंहारः कृतो निजकनगर्यामिति ॥ १३२॥ साहू य णंदिसेणे ओहाणाभिमुह रायगिहवीरे । तस्संतेउरपासणसंवेगा निच्चलं चरणं ॥ १३३ ॥
सेणियनिवस्स पुत्तो आणंदियसयलमेइणीवलओ। नामेण नंदिसेणो अहेसि सियकिरणसरिसजसो॥१॥सो वीयरायउवलद्धसुद्धधम्मो तणं व मोत्तूण । पुरमंतेउरमइरम्मरूवमुवहसियसुरसोहो ॥२॥ निक्खतो खंताईण भायणं सो
॥१०२॥
Page #221
--------------------------------------------------------------------------
________________
• म. २८
गुणाण संजाओ । अइसयमुयमणिरोहणधराधरो धरियसुयसीलो ॥ ३ ॥ अइनिम्मलजाइकुलो विणयाइगुणन्निओ वह तरस । मुणिपरिवारो वारियकामवियारो सप्पन्नो || ४ || अह तस्सेगो सीसो कयाइ कम्माण चित्तभावाओ । अनिमित्तमेव वम्महनिम्महियमणो परिकहेइ ॥ ५ ॥ गुरुणो नियसव्भावं तेणावि विचिंतियं वरं होइ । ज इ भयवं वीरजिणो जाएजा रायगिहनयरे ॥ ६ ॥ मुक्काओ मए देवीओ अइसए पेच्छिऊण अन्नेवि । जइ नाम थिरो होज्जा भगवं च तओ गओ तत्थ ॥ ७ ॥ राया बंधुरसिंधुरखंधगओ उवरिधरियसियछत्तो । सियचारुचामरुप्पीलवीइओ नियवलस| मेओ ॥ ८ ॥ संतेउरो य नयराओ निग्गओ तह कुमारवग्गो य । सिरिनंदिसेणअंतेडरं च जिणवंदणट्ठाए ॥ ९ ॥ ओसरणे भयवंतं वंदियसद्वाणसंनिविट्ठेसु । तेसु स सीसो पासइ देवीओ गुरुविमुक्काउ ॥ १० ॥ सियवसणाओ अइसीलमुद्धिसंलीणसवगत्ताओ । परमागरोदरगया हंसीओ इव विरायंति ॥ ११ ॥ उम्मुक्काभरणओ सवंते उरसिरिं हरंतीओ। चिंतेइ सो अहो एस चैव धन्नो गुरू मज्झ ॥ १२ ॥ जो एइचागकारी मज्झमपुण्णस्स दुक्करो जाओ । विस| याणमसंताणवि दुबलमणसो परिच्चाओ ॥ १३ ॥ इय भावणावसाओ तिक्खं तक्खणमुवागओ पसमं । आलोइय| पडिकंतो मेरुव वए थिरो जाओ ॥ १४ ॥ सिरिनंदिसेणगुरुणो रायगिहे सीसनयणविसया जा । सीसस्सवि तप्पत्तीदंसणओ सा मई पगया ॥ १५ ॥ इति ॥
अथ गाधाक्षरार्थः; - साधुश्च ज्ञातम् । कस्य इत्याह- 'नंदिसेण 'त्ति नन्दिर्पणस्य सूरेः । तस्मिन् 'ओहाणाभिमुह 'त्ति
Page #222
--------------------------------------------------------------------------
________________
धनदत्त
द्वा०
श्रीउपदे- अभिधावनाभिमुखे प्रवज्या परित्यागसंमुखे सति 'रायगिवीरे' इति राजगृहे वीरो गतः । तत्र च तस्य शिष्यस्य शपदे
दा'अंतेउरपासणसंवेगा' इति गुरोः अन्तःपुरदर्शनेन संवेगाद् उक्तलक्षणाद् निश्चलं चरणं संजातमिति ॥ १३३ ॥ ॥१०३॥
|धणयत्त सुंसुमित्थी चिलाइरागम्मिधाडिगहणं तु। णयणे लग्गण मारण वसणे तब्भक्खणा चरणं१३४
भूमिपइट्रियनयरे नामेणं आसि जन्नदेवो त्ति । विप्पो पंडियमाणी जिणसासणखिंसणासत्तो ॥१॥ जो जेण जिप्पइ || इह सो सिस्सो तस्स इह पइन्नाए । वायम्मि निजिओ परमबुद्धिणा साहुणा सोय ॥२॥ पवाविओ य नवरं पवज | देवयाए उज्झंतो। पडिसिद्धो अह जाओ सुनिच्चलो साहुधम्मम्मि ॥ ३॥ तह वि हु जाइमएणं दुगंछभावं मणागमुबहइ । पडिबोहिओ य तेणं नीसेसो निययसयणजणो ॥ ४॥ भजा पुण पुवपरूढगाढपेमाणुबंधदोसेण । कारावित्रं | समीहइ तं परजापरिच्चायं ॥५॥ सो पुण निचलचित्तो सद्धम्मपरो गमेइ दियहाई । अह अन्नवासरम्मी दिन्नं से कम्मणं तीए ॥ ६॥ तद्दोसेणं मरिऊण देवलोए सुरो समुप्पन्नो। इयरीवि य पवइया तन्निवेएण संतत्ता ॥ ७॥ आलोयणं अकाउं मया समाणी सुरे समुप्पन्ना। अह जन्नदेवजीवो चइऊणं रायगिहनयरे ॥८॥ धणदत्तसिट्ठिगेहे चिलाइनामाए दासचेडीए तेण दुगुंछादोसेण पुत्तभावं समणुपत्तो ॥९॥ विहियं च से जणेणं चिलाइपुत्तोत्तगुत्तमभिहाणं इयरीवि तओ चविउं तस्सेव धणस्स भजाए ॥१०॥ पंचण्हसुयाणुवरि णामेणं सुंसुमा सुया जाया। सो य चिलाती|| पुत्तो बालग्गहों को तीसे ॥ ११॥ अच्चंतकलहकारित्ति दुविणीओत्ति सत्थवाहेण । निच्छूढो गेहाओ परियडमाणो | द गओ पल्लिं ॥१२॥ आराहिओ य बाढं पल्लिवई गाढविणयओ तेण । अह पल्लिवइम्मि मए मिलिऊणं चोरनिवहेण
॥१०३॥
SEAR
Page #223
--------------------------------------------------------------------------
________________
॥ १३ ॥ जोगोत्ति कलिय विहिओ पल्लीनाहो महावलो सो य । अच्चंतनिग्घिणो हणइ गामपुरनयरसत्थाई ॥ १४ ॥ एगम्मि य पत्यावे तेणं चोराण एयमुवइहं । रायगिहम्मि य नयरे सत्थाहो अस्थि धणनामो ॥ १५ ॥ तस्स य धूया नामेण सुंसुमा सा य मज्झ तुम्ह धणं । ता एह तत्थ जामो अवहरिडं तं च एमोति ॥ १६ ॥ पडिवन्नं चोरेहिं रयणीए तओ गया य रायगिहे । ओसोयणिं च दाउं झत्ति पविट्ठा गिहे तस्स ॥ १७ ॥ मुहं चोरेहिं गिहं गहिया सा सुंसुमावि | इयरेण । धणदत्तो सुयसहिओ अन्नत्थ लहुं गिहाओ गओ ॥ १८ ॥ पावियसमीहियत्थो सद्वाणं पट्टिओ य पल्लिवई | अह उग्गयम्मि सूरे पंचहिवि सुएहिं परिकिन्नो ॥ १९ ॥ दढदेहबद्धकवओ नरवइ बहुसुहडपरिवुडो सिग्घं । तम्मग्गेणं लग्गो धूयानेहेण धणदत्तो ॥ २० ॥ भणिया य रायसुहडा धणेण धूयं ममं नियत्तेह । दबं तुम्हं दिनं इय भणिए धाविया सुहडा ॥ २१ ॥ इंते य ते पलोइय नट्ठा चोरा धणं विमोत्तूण घेत्तूण य तं सुहडा जहागिहं पडिगया सबे ॥ २२ ॥ मुयसहिओ धणदत्तो गंतुं एक्को परं समारद्धो । संपत्तो य समीवे अचिरेण चिलाइपुत्तस्स ॥ २३ ॥ मा होउ कस्सवि इइ | सीसं सुंसुमाए घेत्तूण । सो सिग्घमवक्कंतो विमणो वलिओ य सत्थाहो ॥ २४ ॥ तत्तो छुहापरद्धो पारद्धो मरिउमंगयसमेओ । चिंतेड़ पाणचागे कयम्मि इहि न गुणलाभो ॥ २५ ॥ ता केण उवाएणं धरियबा सबभक्खरहियाए । पाणा अडवीए इमाए तओ सुया भासिया तेण ॥ २६ ॥ कयकिच्चो हं पायं मारिय मं खाह कुणह नित्थरणं । वसणाओ इमाओ नरो जं जीवंतो लहइ भद्दं ॥ २७ ॥ उभयकरठवियसवणा भणति पुत्ता गुरू य देवो य । तुममम्हमिममकज्जं कहकज्जं भगमु तं चैव ॥२८॥ जेट्टसुएणं भणियं उवजीवह मं अणिच्छिए तम्मि । अणुजेट्टेणं सवेहिं चेव अप्पेवमुवणीओ ॥ २९ ॥
Page #224
--------------------------------------------------------------------------
________________
धनदत्त
शपदे
श्रीउपदे
जाहे न किंपि काउं तीरंति पियाए कजकुसलेण । भणिया एसा धूया सयमेव गयाउया जाया॥३०॥ ता एयपिसियपरिझुंजणेण पाणाण धारणं कुणह। सबेसिं अणुमएणं अरणीओ पाडिओ अग्गी ॥ ३१॥ पकंच तम्मि पिसियं खंइयं
पत्ता नियं पुरं तत्तो। सुगुरुसमीवे संपत्तबोहिया सुगइमणुपत्ता॥ ३२॥पत्तम्मि पाणवसणे धणदत्तो पगयबुद्धिसिद्धीए। ॥१०४॥
नित्थरिओ विहुराओ ताओ चरणं व अणुपत्तो॥३३॥ अह अडवीए मज्झे चिलाइपुत्तेण परिभंतेण दळूण साहुमेगं उस्सग्गठियं महासत्तं ॥३४॥ जंपियमहो महामुणि! संखेवेणं कहेसु मम धम्म । इहरा तुज्झवि सीसं फलं व असिणा लुणिस्सामि
॥ ३५ ॥ मुणिणा उ निभएणवि उवयारं से मुणित्तु भणियमिणं । उवसमविवेयसंवरपयत्तियं धम्मसवस्सं ॥३६॥ 8 घेत्तुं च इमं सम्मं एगंते सो विचिंतिउं लग्गो। उवसमसदत्थो हवइ सबकोहाइचागम्मि ॥ ३७॥ सो कुद्धस्स कहं मे ता है कोहाई मए य परिचत्ता।परिहारे धणसयणाण होइ णूणं विवेगोवि ॥३८॥ ता किं खग्गेणं मे किं वा सीसेण मज्झ इत्ताहे।
इंदियमणसंवरणेण संवरो निच्छियं घडइ ॥३९॥ता तंपि अहं काहं इय चिंतंतो वि मुक्कअसिसीसो । नासग्गनिहियदिट्ठी निरुद्धमणकायवावारो॥४०॥ परिभावितो पुणरुत्तमेव एयाणि तिन्निवि पयाणि । काउस्सग्गेण ठिओ सुनिच्चलो द कंचणगिरिव ॥४१॥ अह रुहिरगंधलुद्धाहिं कुलिसतिक्खग्गचंडतुंडाहिं । मूइंगलियाहिं लहुं सवत्तो भोत्तुमारद्धो
॥४२॥ अविय ॥ आपायसीसं सयलंपि देहं मुइंगलियाहिं विभक्खिऊणं । विणिम्मियं चालणियासमाणं तहावि झाणाओ न कंपिओ सो॥४३॥ पयंडतुंडाहिं पिपीलियाहिं खद्धे सरीरम्मि मुणिस्स तस्स । छिड्डाई रेहति समत्थपा
SI DESHISHIGASMOS
॥१०४
Page #225
--------------------------------------------------------------------------
________________
BAKERACTICOACEBOOK
यनिस्सारदाराणिव दीहराणि ॥ ४४ ॥ अट्टाइएहिं दियहेहिं धीमं सम्म समाराहिय उत्तिमहं । सुरालयं सो सहसारनाम पत्तो सुचारित्तधणा महप्पा ॥ ४५ ॥ इति ॥ ॥ अथ गाथाक्षरार्थ:-'धनदत्त' इति द्वारपरामर्शः। तत्र च धनदत्तश्रेष्ठिनः सुसुमाभिधाना स्त्री इति कन्यारूपा।तस्याः 'चिलाइ'त्ति चिलातीपुत्रेण रागेतद्गोचरे जाते सति । 'धाडिगहणंतु'त्ति धाट्या प्रतीतरूपया ग्रहणमादानं कृतम् । तुशब्दः पूरणार्थः। नयने स्वपलिप्रापणे तेन तस्याः प्रारब्धे सति 'लग्गण'त्ति श्रेष्ठिना सपुत्रेण पृष्ठतो लगनं कृतम् । नेतुमपारयता च तेन 'मारण'त्ति मारणं कृतं तस्याः। ततो व्यसने वुभुक्षालक्षणे संपन्ने तद्भक्षणात् सुसुमाभक्षणालब्धजीवितानां | तेषां चरणं कालेन चारित्रं सम्पन्न मिति ॥ १३४॥ सावय वयंसिरागे संका णेवत्थ चिण्ह संवेगे। परिसुद्धे तकहणं वियडणमदंसण परिण्णा॥ १३५॥ । कत्यइ नयरे कस्सवि परभज्जारमणविरमणमणस्स । घरवासाओ चारगगेहा इव भीरुभावस्स ॥१॥ सहस्स कहिंचि उदारभूसणा विहियपवरनेवत्था । भज्जावयंसिया लोयणाण विसए गया तत्तो ॥२॥रागो विसवेगो इव जाओ अचि| गिच्छणेण तस्स तणू । लंघणखीणव खणा संपत्ता निरभिरामत्ति ॥३॥ भजाए पुच्छिओ सो किमकंडे दुबलत्तमेयं ते। अइनिबंधम्मि कए कहियं तीए य पडिभणियं ॥४॥ अइतुच्छमिणं कजं किं खिज्जसि तह करेमि मणसिद्धी । जह| मपजइ संज्झासमए नेवस्थमेईए॥५॥ आभरणाणि य घेत्तुं सेजागेहतमंधयारम्मि । सा संठिया पविठ्ठो य सो तहा छिन्नवंछस्स ॥ ६॥ पच्छायावपरद्धस्स तस्स धी मे विणद्वसीलस्स । कहियं तीए रइकालविहियचेट्ठासरणपुचं ॥७॥
Page #226
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ १०५ ॥
अहमासि तत्थ न य सा तओवि सो दुम्मणो घणं जाओ । अइकलुसपरिणईओ एयंपि वयं मए भग्गं ॥ ८ ॥ आयाररयाण वहुस्सुयाण सुगुरूण पायमूलम्मि । आलोइयपडिकंतो भणिओ गुरुणा तहा एयं ॥ ९ ॥ दूरेण दंसणं वज्जणिजमणवज्जयं महंतेण । तीए तुमए जहा रोहिया विघाया पहरणाण ॥ १० ॥ तहविहकुपओगवसा पुणरुग्घाडं लहंति तह चैव । जक्कारणो हु दोसो तद्दिट्ठीए स उच्छलइ ॥ ११ ॥ सो पुणरवि कयविरई भजाए पगयवुद्धिजोएण । असुभई मरतो धरिओ नीओ य सुगईए ॥ १२ ॥ इति ॥
अथ गाथाक्षरार्थः; - श्रावक इति द्वारपरामर्शः । तस्य च 'वयंसिरागे' इति वयस्यायां भार्यासत्कायां रागः संपन्नः । तदनुरागोद्रेकदुर्बलदेहं तं दृष्ट्वा शंका संजाता भार्याया पतिरमणगोचरा । पश्चाच्च तया 'णेवत्थ' त्ति वयस्या नेपथ्यं गृहीत्वा तस्य संतोषः संपादितः । तदनु 'चिन्ह'त्ति चिह्नसारे अहो दुष्कृतं कृतं एवंलक्षणे संवेगे परिशुद्धे सत्यरूपे जाते सति तत्कथना यथावस्थितकथना भार्यया कृता तस्य, यथा अहमेवासौ न अन्या काचित् । तथापि भावदोषात् परकलत्रासेवकोऽहं संजात इति विकटनं गुरुसमीपे कथनं कृतमस्यापराधस्य । गुरुणा अपि भणितोऽसौ यथा अदर्शनं साम्प्रतं तस्यास्त्वया कर्त्तव्यम् | 'परिण्णा' इति परदारप्रत्याख्यानं च असौ पुनरपि कारित इति ॥ १३५ ॥
तह यामच्चे राया देवीवसणम्मि सग्गपडियरणा । धुत्ते दाणं पेसण जलणे मुहरम्मि य विभासा ॥३६॥ नगरम् सुप्पट्ठे राया सिरिसंगओ महं आसि । देवी मणदइया नाम तस्स नियजीयसवसं ॥ १ ॥ पंचपयारे सारे विसए विस्संभसंभवे भयओ । तीए समं नरवइणो-वोलीणो अइबहू कालो ॥ २ ॥ अह अन्नया कयाइ विजाईणं
श्रावक
अमात्य
द्वा०
॥ १०५ ॥
Page #227
--------------------------------------------------------------------------
________________
असग्झरोगेण । विहुरियदेहा देवी कीणासगिहं समणुपत्ता ॥३॥राया सोय पर चसो न सरीरट्टिईपि कुणइ जा |ताहे। भणिओ मंतीहिं देव! नियसु जगसंठिई एसा ॥४॥जह सस्साई जायाई कासवो लुणइ तह जिया एए । जाया जाया लुचंति मनुणा ण य परित्ताणं ॥ ५॥ एवं भणिओ वि भणाइ जाव देवीए नो सरीरहिई । विहिया ताव मएवि दुनो कायवा तो तेहिं॥६॥ कयकूडकप्पणेहिं भणिओ एगो नरो जहा तुमए । "रायसभाए राया भणिययो देव देवीए ॥ ७॥ पेसविओ सग्गाओ अहं जहा देव कुसलवुत्तंतं । गेण्हसु एजसु य ममंतियम्मि रायाए तो भणियं ॥ ८॥ देवी चिट्ठइ कुसलेण देव! आमंति मंतिसत्येण । वुत्तं देवीए कए पेसिज्जउ अंगसिंगारो ॥९॥ एयरस करेणं जण कुणइ देवी ठिई सरीरस्स । तो तम्मुहाओ रन्ना उवलद्धे देविवुत्तंते ॥१०॥ कडिसुत्तादप्पिणणे कए तओ चाहि निग्गए तम्मि । भागे कार्य मंतीहिंघेप्पए पडदिणमिमेहि ॥११॥ अह अन्नदिणे एगो धत्तो उ
देवीकुमलं परिकहइ लहइ तह चेव सिंगारं॥ १२॥ नहूँ कजं मंतीहिं चितियं भासियं च एगेण । धीरा होह अहं हो एकजम्मि इमं जइस्सामि ॥ १३ ॥ संपाडिय तं सवं रायसमीवं उवढिओ भणइ । कह एस देव! जाही (राजा)
कह अन्नदिणेसु गच्छंती ॥१४॥ 'मन्त्री'-जह देव गया देवी (राजा) तह चेव इमोवि पेसवेययो । इय नरवइणा भणिए चउखंधगओ कओ झत्ति ॥ १५॥ आढत्तो मुहरेणं एगेणुवहासबुद्धिसारेणं । रायाए समक्खं चिय भणि देवी इमं वच्चा ॥ १६ ॥ जह तुज्झ कए, राया अईव उक्कंठिओ तहा भणइ । अन्नेणावि ओयणमिह म माहणिति ॥ १७ ॥ तेणुत्तं विन्नाणं नस्थि ममं तारिसंभणामि जओ। एवं विहमत्थं जाणओवि नो वयणपइयत्तं ॥१८॥
Page #228
--------------------------------------------------------------------------
________________
शपदे
श्रीउपदे- तुम्भेहिं तओ एसो पेसेयवो तहा कओ भणइ । नियवंधुवग्गमुग्गयहाहारवरुद्धतद्देसं ॥ १९॥ नियतुंडं रक्खेजह जस्स
अमात्यपसाएणमेयवसणमिणं । पत्तो मंतीहिं खरंटिऊण मुक्को य करुणाए ॥२०॥ दहूं च अन्नमडयं एसा परिणामिया मई
क्षमकवा० तस्स । मंतिस्स जेण एए दोवि जणा सिक्खमाणीया ॥ इति ॥ २१ ॥ ॥१०६॥
अथ गाथाक्षरार्थः;-तथा च इति तथैव यथा पूर्वज्ञातानि पारिणामिक्यां वुद्धौ तथा इदमपि इति भावः। 'अमच्चे इति अमात्यो मन्त्री तेन च यदा राजा देवीव्यसने मरणलक्षणे जाते सतिन शरीरस्थितिं करोति, तदा 'सग्गपडियरण'त्ति स्वर्गस्थिताया देव्या व्याजतः प्रतिजागरणा श्रृंगारप्रेषणेन प्रारब्धा। अत्रान्तरे कस्मिंश्चिद् धूर्ते मन्त्रिणोऽनापृच्छयैव तथा उपस्थिते सति दानं पूर्ववत् कटिसूत्रकादिप्रदानं कृतम् । 'पेसणं'त्ति प्रेपणं प्रस्थापनं ज्वलने वैश्वानरे प्रक्षेपेण प्रक्रान्तं तस्य । मुखरे वाचाले अन्यस्मिन् अकस्मादेवोपस्थिते विभाषा विविधार्थभाषणरूपा कर्त्तव्या, यथा-प्रथमधूर्ते ज्वलनप्रवेशेन विनाशयितुमारब्धेऽन्यो मुखरो विप्लावकतया बहुं देवीसंदेशं दातुं आरब्धः। उक्तं च धूर्तेन, नाहमेतावत् समर्थोऽवधारयितुं कथयितुं वा संदेशजालम् , अतोऽयमेव प्रेष्यताम् । प्रारब्धश्चासौ तथैव अहेतुं, भणितश्च
तेन स्वजनवर्गो यथा निजतुण्डं रक्षणीयम् , अरक्षितनिजतुण्डस्य मम एतत् फलं सम्पन्नमिति ॥ १३६ ॥ है खमए मंडुकिथंभे विराहियाहि णिसि रायसुयमरणे।सीसे रूवग रेहा पुच्छे सुय दिक्खचउक्खमगार
तवलच्छीए अतुच्छे गच्छे कत्थइ मयंकसच्छाए । मासावसाणभोई एगो खमगो अहेसि मुणी ॥१॥ पारणदिणम्मि अह अन्नया उ सो खुडुएण अणुजाओ। लग्गो गोयरचरिअं काउं उच्चाइगेहेसु ॥२॥ तिबछुहाए वसेणं मंदीभूयम्मि
Page #229
--------------------------------------------------------------------------
________________
-
लोयणाण चले। मंडुकिया न दिट्टा तेणं पायप्पएस गया ॥ ३ ॥ तप्पायचंपणेणं मया य निज्झाइया य चेल्लेण । वसहिमुत्रगम्म गुरुणो पुरओ इरियं पडिकंतो ॥ ४ ॥ सम्मं वियडियभिक्खाचरिओ तव्भत्तभोयणम्मि कए । आवस्तयम्मि संझाकाले तीए वियडणाए ॥ ५ ॥ मंडुक्किया य खुड्डेण जंपिडं खवग ! किं न वियडेसि । मंडुक्कियावराहं तबयणा रोसमावण्णो ॥ ३ ॥ जाओ परधसो सो तग्घायत्थं समुट्टिओ जाव । ता थंभाभिसिरो पंचत्तं सो गओ ज्झत्ति ॥ ७ ॥ जे रोसाओ मलिणियसामन्ना सप्पभावमावन्ना । ताणमहीण कुलम्मी विसमो दिट्ठीविसो जाओ ॥ ८ ॥ जाणंति ते परोप्परमम्हे रोसाउ एरिसा जाया । जाईसरणगुणाओ चरंती रत्तीए न दिणम्मि ॥ ९ ॥ मा जीवो मारेमो फास्य| माहारमाहरंति तहा । अह तद्देसनराहिवपुत्तो डक्को भुयंगेण ॥ १० ॥ मुक्की पाणेहिं तओ रोसावन्नो नराहिवो भणइ । जो वबरोबर सप्पं दीणारं तस्स देमि अहं ॥ ११ ॥ सप्पा हेडियपुरिसेण ताण रेहाउ दट्टुमिकेण । तेसिं विसभूयाउ | बिलमूले ओसही दाउं ॥ १२ ॥ पारद्धं धम्मियं दुद्धरेण नीसेसवाउणा ताहे । सो दुक्करकारुन्नो विलमज्झे वसिउमस| मत्यो ॥ १३ ॥ पुच्छेण नीइ मा मरउ एस दिट्टिगोयरं पडिओ । निग्गच्छइ जावइयं तावइयं छिंदइ सो वि ॥ १४ ॥ | उवणीओ नरवइणो सो खमगाही पहाणपत्तीए । पुत्तत्तेणुववन्नो अइदूरनिरुद्धकोहविसो ॥ १५ ॥ नागदेवयाए राया संत्रोहिओ जहा नागा । मारेयवा नेत्तो तुमए पुत्तो भविस्सइ ते ॥ १६ ॥ कालकमेण जाओ विहिओ य महामहो कथं नामं । जह नागदेवयाए दिन्नो तह नागदिन्नोति ॥ १७ ॥ जम्मुक्कवालभावो साहुं दहूणं संभरियजाई ।
१ क. नीयमा । ख. नीठ मां ।
Page #230
--------------------------------------------------------------------------
________________
क्षमकहा
श्रीउपदेशपदे
॥१०७॥
जायविरागो पञ्चजमणुगओ अइसएण खमी ॥ १८॥ सो पुवतिरिक्खभवाणुभावओ निच्चमइछुहालू य। सबमुणीण ८ समक्खं न मए मरणावि कुवियवं ॥ १९॥ एवमभिग्गहमुग्गं गिन्हइ हिंडइ पभायसमयम्मि । अइतिबछुहाछोहियदेहो दोसीणभत्तकए ॥२०॥ तस्स य गुरुणो गच्छे जस्स समीवे स गहियपवज्जो । खमगा साहू चिट्ठति सुट्ट निठियसरीरबला ॥ २१॥ एगबितिचउमासे कओववासा कमेण चत्तारि । पवयणगुणाणुरत्ता अहरत्तिं देवया एगा ॥२२॥ ते उलंघिय चउरो कमोवविढे मुणी तओ खुटुं। वंदइ नंदियहियया पुच्छइ · कुसलं च देहस्स ॥२३॥ निग्गच्छंती ठाणाओ ताउ अमरिसवसेण एगेण । खमगरिसिणा करे सा धरिया भणिया य एरिसगं ॥ २४॥ हहो कडपूयणि पूयणिजचरणा इमे खमगसाहू । वजिय वंदेसि तिकालभोइणं खुड्डयमिमंति ॥ २५॥ सा भणइ भावखमगं वंदे हैं दवओ इमे खमगा। एस विसेसो कल्ले पभायसमए फुडं होही ॥२६॥ सो दोसीणस्स कए पभायसमए गिहेसु सड्डाण । आहिंडिय वसहिगओ इरियावहियं पडिक्कमियं ॥२७॥ भत्तं पाणं चालोइऊण खमगे निमंतए जाव । लोगेण कूरगड्डयकयनामो ताव एक्केण ॥ २८ ॥ खमगेण खमं काउं अपारयंतेण तस्स पत्तम्मि । छुढो खेलो हीलापरेण सुइभत्त
भरियम्मि ॥ २९ ॥ एवं सेसेहिंपि य मिच्छाउकडपरो य सो भणइ। धी धी अलज चेटस्स मज्झ नियपोट्टभरणकए ४॥३०॥ निवाउलस्स जो खेलमल्लयं नोवणेउमलमसिं। ता खेलेणमिमेसि कयत्थओ होउ मे अप्पा ॥३१॥ आलोC डिय जा जेमइ तिचं निवेयमागया चउरो। ते खमगा सो खुड्डो केवलनाणं समणुपत्ता ॥ ३२॥ खुडयमुणिणो तेर्सिपि
पगयबुद्धिफलं इमं जायं । जं कोहनिग्गहाओ निवेयाओ य णाणंति ॥ ३३ ॥
।
॥१०७॥
Page #231
--------------------------------------------------------------------------
________________
SCSCESS
अथ गाधाक्षरार्थ:-क्षमक'इति द्वारपरामर्शः। तस्य 'मंडुक्कि'त्ति मण्डुकी लघ्वी दर्दुरिका पादतले लग्ना, मृता च। मन्ध्यावश्यककाले संप्रेरितः सन् क्षुल्लकेन स्तम्भे प्रतीतरूपे आपत्य मृतः। 'विराहियाहित्ति विराधितश्रामण्यानां अहीनां कुले जातः । 'निसि'त्ति स च रात्रिसंचारी जातः।अन्यदा च राजसुतमरणे जाते सति राज्ञा भणितं शीर्षे सर्पसम्बन्धिनि समप्पिते सति रूपकं दीनारलक्षणं ददामि। ततः सपखेटकेन रात्रिसंचरणाकृता रेखा उपलभ्य औपधिवलेन दिलाद आक्रष्टं आरब्धोऽसौ। तेन दृष्टिविपेण दयालुना सता पुच्छे निष्काशिते छिद्यमाने च मृतोऽसौ। 'सुय'त्ति तस्यैव राज्ञः सुतो जातः । दीक्षा च क्रमेण लब्धा । 'चउक्खमग'त्ति चतुर्णी क्षमकाणां वक्तव्यता भणनीया ॥ इति ॥ १३७ ॥ तहा य अमच्चपुत्ते कुमारणेमित्ति सिव अलीगत्ति। खुड्डतरे परिच्छा गिलाणदाणे मणापउणो ॥१३॥
किल कोइ मंतिपुत्तो कप्पडियागाररायपुत्तेण । सममाहिंडइ देसंतराई वहु चोजभरियाई॥१॥ कत्थइ समयम्मि सिवारुगाईसम्भावजाणओघडीओ।नेमित्तिओनरोतेसिमह निसाए पसुत्ता ते॥२॥एगाए देवकुलियाए ताव सद्देण अइमहल्लेण। भाकी लग्गा रडिउमहकुमरेण सो पुट्ठो ॥३॥ उवउत्तेणं नेमित्तिएणं भणियं जहा नईतित्थे । एयम्मि सलिलपूराणीयं चिट्ठइ मडगमेगं ॥ ४ ॥ एयरस कडीदेसे पायंकाणं सयं गयविसाओ। गिण्हाहि कुमर ! न मए कडेवरं मुद्दियं घेत्तुं ॥५॥ सकिजइ एवमिमा भासइ कुमरस्स कोउयं जायं । ते वंचित्ता एगाणिओ गओ तं तहा जायं ॥ ६॥ घेत्तुं पार्यकसयं पुणो गओ सा तहा पुणो रडइ। पुट्ठो पुणोवि भणियं चप्फलिगा केवलं लवइ ॥ ७॥ कहमेसा इयरूवा भणइ पायं
१ क. वफलिंगा।
59994%%%%4564599%
4
-
Page #232
--------------------------------------------------------------------------
________________
श्रीउपदे- शपदे
॥१०८॥
53084USSSSSSSSSS
कसयमिमं तुज्झ । मडयं च मज्झ जायं दोण्हपि कयत्थया जाया ॥८॥ मंतिसुएणं विनायवइयरेणं इमं मणे धरि ।
अमात्यपिच्छामि सत्तसारेण किंव किवणेण गहियमिणं ॥९॥ जइ किविणभावओ तो न रजमेयस्स होज नियमेण । इय :
पुत्रवा० विहियकप्पणेणं पभायसमयम्मि सो भणिओ॥१०॥ वच्च तुम कुमर ममं सूलंसूलाइरेगवियणकरं। उप्पन्नमत्थिन सहो गंतुं ठाणाओ एयाओ॥११॥ भणियं कुमरेण न सबहेब जुत्तं विहेउमेयं मे। एगागिण विदेसे जं तुममुज्झित्तु गमणंति ॥१२॥ किं पुण मा जाणेज्जा कोइ निवसंतमेगठाणे मं । अइदुक्करपि तुह मोयणेण गमणं पगयमिहि ॥१३॥ तत्तो गामे पविसिय कुलपुत्तघरं समप्पिओ सो य । पायंकसयं पिज्जामोल्लं विस्साणियं तस्स ॥१४॥ मंतिसुयस्स उवगयं सोडीरत्ताओ गहियमिणमिमिणा । नो किविणभावओ तयणु तक्खणा तेण भणियमिणं ॥१५॥ उवसंतं मे सूलं सहेव गच्छामि तो गया दोवि । पत्तो कुमरो रज कमेण भोगे य मंतिसुओ॥१६॥ एसा पगया बुद्धी जं तेण परिच्छिएण रायसुओ। अणुवत्तिओ महंता लद्धा भोगा य कालेण ॥१७॥ इति ॥
अथ गाथाक्षरार्थ:-तथा च अमात्यपुत्र इति अमात्यपुत्रश्च ज्ञातम् । कथमित्याह-कुमारि'त्ति कुमारेण ॐ राज्याहराजपुत्रेण सह देशान्तरं प्रतिपन्नः। तयोश्च तत्र विचरतोः 'णेमित्ति'त्ति नैमित्तिक एकः शिवारुतादिविज्ञाता मिलितः रात्रौ च क्वचिदु देवकुले शयितानां तेषां 'सिव'त्ति शिवारटितमभूत् । तस्य च नैमित्तिकेन फले निरूपिते संवादिते च पुनरपि शिवारटिते जाते नैमित्तिकेनोक्तम्-'अलीक'त्ति । अलीकेयम् । मन्त्रीपुत्रेण "खुट्टेयर'त्ति क्षुद्रः म॥१०८॥ कृपणः इतरो वा अक्षुद्र एष राजपुत्र इति परीक्षाकर्तुमारब्धा । ततो मन्त्रिपुत्रो मायया ग्लानो वृत्तः। 'दाणे'त्ति
Page #233
--------------------------------------------------------------------------
________________
राजपुत्रेण च तत् पेयामूल्यार्थ पायंकशतस्य दानं कृतम् । ततस्तदादार्यचेष्टितेन आक्षिप्तमनसा मन्त्रिनन्दनेन 'मणाला पउणो' इति मनाक् प्रगुणोऽहं जात इति भणित्वा सह एव गमनं कृतमिति ॥ १३८॥ चाणकेवणगमणं मोरियचंद तह थेरि रोहणया। उवयारत्थग्गहणं धणसंवरणं च विन्नेयं ॥ १३९ ॥|| | नामेण चणयगामो गामो पामरजणाणमभिरामो । नामेण चणी तत्थासि माहणो सावगो सो य ॥१॥ नीसेसपुरिसलक्खणवियाणगा सूरिणो घरे तस्स । कहवि विहारवसाओ ठिया सुओ तत्थ संजाओ॥२॥ उग्गयदाढो समयम्मि| पाडिओ सो गुरूण चलणेसु । तेहिं च अणाभोगाओ भासियं जह इमो राया ॥३॥ होही तं सोऊणं जणओ मा
दुग्गई इमो जाउ । घट्ठा दंता तस्स सयमेव कहियं च सूरीण ॥४॥ होयचं जेण जहा तं तस्स तहा इहं हवइ सबं । ४ाइय चित्ते परिभाविय वितरिओ तहावि निवो ॥५॥ होही भणिओ मुणिनायगेण चणिपुत्तभावओ तस्स । चाणको ही इय नामं सवत्थ पसिद्धिमारूढं ॥ ६॥ सुपसत्थलक्खणधरो कमेण सो वडिउं समाढत्तो । उम्मुक्कवालभावेण तेण विजाण ठाणाणि ॥ ७॥ पढियाणि सावगत्तं सो पडिवन्नो भवाओ निधिन्नो । अणुरूवा अइभदयमाहणवंसुग्गया तेण 11८॥ परिणीया एगा कन्नगा य संतुहमाणसो धणियं । चिटुइ निदरसावज्जकज्जपरिवजणुज्जुत्तो॥९॥ अह अन्नया कयाइ सा भज्जा तस्स उच्छववसेण । माइगिहम्मि अइगया अइवहुकालाओ पणयपरा ॥१०॥ अन्नाओ भगिणीओ समागयाओ परं समिद्धेसु । परिणीयाउ कुलेसुं पोढालंकारसाराओ॥११॥ हरइ परिहीणविहवस्स नूर्ण नियपणइणीवि अप्पाणं । सघंगमसंपुन्नस्स घडइ किं जामिणी ससिणो॥ १२॥ इय वयणमण्णुसरंतेण तेण सवेण परियणेण इमा । निद्धणपइ
उ.प.म.१९
Page #234
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
तणाओऽवमाणणिजा कया दूरं ॥ १३ ॥ सेसाओ पुष्फतवोलवसणसिंगारचंगियंगीओ। घरदेवयव बाढं लद्धप्पसरात चाणाक्यपरिभमंति ॥ १४॥ जाया अघिई कह एगमाइपिउगावि परिहरं पत्ता । मोत्तूण विहवमेगं न वल्लहो कोवि कस्सावि ?
द्वारम् ॥ १५ ॥ इय हिययधरियमचू चाणकगिहे समागया रुयइ । सानिब्बंधम्मि कए कहेइ से सबवुत्तंतं ॥१६॥ थीपरि-18 भवो असझोत्ति तक्खणा धणगवेसगो जाओ।नंदो पाडलिपुत्ते तइया दियदक्खिणं देइ ॥ १७ ॥ स गओ तत्थ तया पुण पुचिल्लाणं कमेण नंदाणं । कत्तियचरिमतिहीए विस्थिण्णा आसणा सवे ॥ १८ ॥ जं पढममासणं तत्थ लग्गसुद्धि
तहाविहं कलिउं । सो सहसा उवविट्ठो भणियं तो सिद्धपुत्तेण ॥ १९॥ नंदेण समं तत्थागएण एएण माहणेण तुहं । || वंसच्छायं सर्व अकमिऊणं निविट्ठति ॥ २०॥ भणिओ दासीए तओ भयवं! बीयम्मि आसणे निबस । अथित्ति
भणिउं ठविया तेण निया कुंडिया तत्थ ॥ २१॥ तइए दंडो तुरिए गणोत्ति या बंभसुत्तु पंचमगे । एवं अक्कममाणो धिट्ठो बडुत्ति निच्छूढो ॥ २२ ॥ एसो पाउक्खेवो पढमो देसंतराभिगमरूवो । अह अन्नया विसंको बहुजणपच्चक्खमुच्चरइ ॥ २३॥ "कोशेन भृत्यैश्च निबद्धमूलं पुत्रैश्च दारैश्च विवृद्धशाखम् । उत्पाव्य नन्दं परिवर्त्तयामि महाद्रुमं वायुरिवोग्रवेगः" ॥१॥ निजाओ नगराओ ताओ मग्गइय रायपयजोग्गं । पुरिसं निसुयं च पुरा बिवंतरिओ निवोहोहं ॥ २४ ॥ महिमंडलं भमंतो पत्तो तो मोरपोसगग्गामे। चाणको परिवायगवेसधरो नंदतणयम्मि ॥ २५॥ तम्मि य गामे
गामाहिवस्स धूयाए डोहलो जाओ। चंदपियणम्मि न य सो सकिज्जइ पूरिसं कहवि ॥२६॥ तो सा अपुजमा- ॥१०९॥ घणम्मि तम्मि विच्छायवयणतामरसा । अञ्चतमिलाणतणू जीवियसेसत्तणं पत्ता ॥ २७ ॥ भिक्खं गवेसमाणो सो पुट्ठो
Page #235
--------------------------------------------------------------------------
________________
जड पर इमं गन्भं । मम देहि चंदविं पाएमि पडिसुयं तेहिं ॥ २८॥ पत्ते पुन्निमदिवसे वियडो पडमंडवो कओ छिहं।। कयमस्म मज्झभागे पत्ते तो मज्झरतम्मि ॥२९॥ जं जंरसालुदवं तं तं मीलित्तु भरियखीरस्स । थालं तक्खणसुत्तुट्टियाए सहाविया भणिया ॥३०॥ पुत्ते ! पिच्छसु चंदं पिवसु य जा पाउमुज्जया ताव । पच्छन्नठिओ पुरिसो मंदं छाएई तं छिदंड 1॥३१॥ अवणीओ डोहलओ कमेण जाओ सुओ कयं नामं । जह एस चंदगुत्तो पुत्तो चंदस्स पाणाओ॥ ३२॥ सो संवहद पइदिवसमेव रजाणुसारिचरियपरो । चाणको अस्थत्थी हिंडइ महिमंडलमसेसं ॥ ३३ ॥ तह तविहपवयमाइए ठाणेस मग्गए निउणं । रुप्पाइधाउविविहाणि ओसही रयणमाईणि ॥ ३४ ॥ अन्नम्मि दिणे सो चंदगुत्तो चेडो रमेइ चेडेहिं । सद्धिं निवनीईए बाढं तदणुग्गहाइपरो ॥ ३५॥ एत्थावसरे पत्तो चाणको तं निएइ रममाणं । दिजउ अम्हवि किपित्ति मग्गिओ तेण सो भणइ ॥ ३६॥ एयाओ गावीओ लएहिं, (चाणक्यः) मा कोइ मं न मारेजा । (चन्द्रगुप्तः) एमा वसुंधरा वीरलोयभुजा न उ कमेण ॥ ३७॥णायमणेणं जह कालपत्तमस्सत्थि वयणविन्नाणं । कस्सेस सुओ पुच्छइ कहियं परिवायगस्सत्ति ॥ ३८ ॥ चाणक्केण निवेइयमेसो परिवायगो अहं चेव । वच्चामो रायाणं करेमि तं इय पलाणा दो ॥ ३९ ॥ मिलिओ अवद्धमूलो लोगो उवरोहियं च कुसुमपुरं । णंदेणामंदबलेण सो पलाणो को सहसा ॥४०॥ लग्गो अणुमग्गेणं नंदो चाणक्कयस्स अस्स गओ। कालन्नुणा य तेणं पउमसरे वोलइत्ताणं ॥४१॥ दिन्नं
पोइणिपत्तं सीसपएसम्मि चंदगुत्तस्स । जह केणावि न नज्जइ कयजत्तेणावि एस इमो॥४२॥ विहियपुरीसुस्सग्गो सय६ मवि तीरे सरस्स आयमइ । जा ता पुच्छइ एगेण रे गओ कत्थ चाणको ? ॥ ४३ ॥ अन्नायतस्सरूवस्स तस्स भणियं ॥
SSORIOSAARIFASHISHISHI PROSES
Page #236
--------------------------------------------------------------------------
________________
श्रीउपदे-15 चिरं स बोलीणो। अन्ने पुण आयरिया भणंति जाओ सयं रयओ ॥४४॥ लग्गो पक्खाले वत्थाणि पहाणघो
चाणाक्यशपदे डगगएण । मग्गादवक्कमित्ता पुट्टो सो आसवारेण ॥४५॥ परिभाविय समयवलं भणियं चिट्ठइ सरस्स मज्झम्मि । एसो
द्वारम् 12 स चंदगुत्तो चिरं पलाणो य चाणको ॥ ४६॥ तेणावि तस्स हत्थे विहिओ अस्सो असिं च भूमीए । मोत्तूणं जा ॥११०॥
निगुडइ सलिलपवेसयामुयइ ॥ ४७ ॥ जाव य कंचुगमेसो स तेण खग्गेण तओ हओ मम्मे । जाओ जहा परासू
चडाविओ चंदगुत्तो तो॥४८॥ तम्मि तुरगे पलाया दोण्णिवि पंथे गयम्मि केवइए । एएण चंदगुत्तो पुट्ठो तव केरिस र समए ॥४९॥ चित्तं मइ विसए जम्मि दंसिओ तं सि वेरिपुरिसस्स । पडिभणइ चंदगुत्तो एयं मे चिंतियं तइया ॥५०॥
अज्जो चिय जाणइ सबमेव जावइ जहा जहा भई। चाणक्कस्सोवगयं कयविस्सासो ममं एसो ॥५१॥ जाओ। है। छुहाकिलंतो स चंदगुत्तो बहिं ठवित्ताणं । कत्थइ गामे तब्भत्तकारणा अइगओ मज्झे ॥५२॥ बीहेइ य नंदनिवस्स3 २ मा ममं कोइ एत्थ जाणेजा। दिवो तक्खणजिमिओ निग्गच्छंतो वहिं डोड्डो ॥ ५३॥ तो तस्सुदरं फालिय अविणहूँ ॐ कहिऊण दहिकरं। जेमाविओ स चंदो पत्ता अन्नत्थ गामम्मि ॥ ५४॥ रत्तिं भिक्खं हिंडइ चाणको थेरिगेहमणुपत्तो। है। तत्थ विसाले थाले विलेविया पुत्तभंडाण ॥ ५५॥ परिवेसिया इमीए तरलेणेक्केण पुत्तभंडेण । मज्झे छूढो हत्थो दह्रो
सो रोयए जाव ॥ ५६ ॥ ताए भन्नइ चाणकमंगलो तं सि पुच्छिया भणइ । पासाणि पढममेत्थं घेप्पंति तओ पुणो ८ मझं ॥ ५७ ॥ लद्धो तेण उवाओ पासेसु असाहिएसु कुसुमपुरं । नो गिज्झइ मज्झ तओ गओ स हिमवंतगिरिकूडं ॥११॥
॥५८॥ पवइओ तत्थ निवो मित्ती सुदिढा समं कया तेण । भणइ समयम्मि पाडलिपुत्ते नंदं वसे कुणिमो ॥ ५९॥
ASOSIDARIPASSOS
Page #237
--------------------------------------------------------------------------
________________
हारलं समं समेणं विभयामो पत्थिया लहुं तत्तो। अंतरपुरगामेसु नियमेणं संठवेंता ते ॥ ६० ॥ एगत्थ नगरमेगं न पडी
यनिविडपोरुसाणंपि । तेसिं सो परिवायगलिंगी पविसित्तु जोएइ ॥६१॥ वत्थूणि जाव दिठा इंदकुमारी उमाइरूवाओ। तासि पभावजोएण तं पुरं न पडइ कहिंचि॥६२॥ मायाए तेण नीणावियाओ पडियं ज्झडत्ति तं नयरं। रुद्धं पाडलिपुत्तं जाओ पउरो य संमद्दो ॥६३॥ तथाहि-खिप्पति तत्थ तिल्लाणि कत्थइ कत्थइ पुण वहति । बहुलोयनियरसंघारकारिण जंतसंघाया ॥ ६४ ॥ कत्थइ कढिणकुहाडप्पहारदढताडिया पुरकवाडा । विहडंति घडंता संकडाई पुरलोय विहियाई ॥६५॥जमजीहासरिसीओ सत्तीओ सत्तिमंतकरमुक्का । निवडंति झडत्ति जणं जमगेहे उवणमंतीओ॥६६॥ सालसिहराई कत्थइ महंतगिरिसिहरतुंगरूवाई । विज्जुझडप्पोवहयाई जेव निवडंति धरणीए ॥ ६७॥ आयण्णायड्डियचाचदंडमुक्काउ वाणसेणीओ। कत्थइ दोहंपि वलाण पाणपलयं पणामिति ॥ ६८॥ णाणायारधराओ पागारे तह पडंति खंडीओ। सन्नंति सुरंगसया पडंति सेल्लाइसत्थाई ॥ ६९ ॥ एवं गएसु कइवयदिणेसु भग्गम्मि नंदसेण्णम्मि । धम्मदुवारं नंदो लग्गो मग्गिउ महमिमेहिं ॥ ७० ॥ भणिओ एगरहेणं जं तीरसि नीणि तयं गिन्ह। तो सो दो भजाओ एग कण्णं धणं किंचि ॥ ७१ ॥ गिमिहत्तु नगरदारे जा पत्तो कन्नगाए ता खित्ता। दिट्ठी वहलविलासा चंदे पिउणा अणुन्नाया ॥७२॥ जाव रहम्मि विलग्गा खणेण सा चंदगुत्ततणयम्मि । ता भग्गा नव अरगा खणेण विमुहो स संजाओ॥७३॥ भणिओ तिदंडिणा मा निसेह एयं जओ नव जुगाई। पुरिसाणिमेत्थ काहंति फुरंतसत्ताणि ॥७४॥ पुरमज्झमइगएहि ठवियं रजं च दोहिं भागेहिं । नंदसुया विसभावियदेहा एगा नयणविसयं ॥ ७५॥ पवयगनिवस्स गया जाया इच्छा पणा
Page #238
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे ॥१११॥
चाणाक्यद्वारम्
मिया तस्स । पगओ परिणयणविही जलणो पज्जालिओ ताहे ॥७६॥ पारद्धं परियंचणमिमस्स पबइगराइणो जाहे। तद्देहगयं सहसा संकंतं तम्मि विसमुग्गं ॥ ७७॥ भणइ वयंस! मरिजा तप्पडियरणे कयायरो चंदो । जा जाओ ता भिउडी तिदंडिणा पयडिया भीमा ॥७८॥ तक्खणमेव नियत्तो सो पुण पंचत्तमागओ ज्झत्ति । जायाणि तस्स दोण्णि वि रजाणि सुहाण सज्जाणि ॥ ७९ ॥ नंदपरिवारपुरिसा अलहंता चंदगुत्तओ वित्तिं । लग्गा तत्थेव पुरे भुज्जो चोरि
कयं काउं॥८॥ मग्गइ चोरग्गाहं चाणको चिक्कणं परिभमंतो। नगरबहिं नलदामं कोलियमालोयए मासं ॥८१॥ से मूइंगलियाहिं घरं कुणंतमेयाहिं तस्स किल पुत्तो । डक्को सो परिकुद्धो तदुवरि मूलं निभालित्ता ॥ ८२॥ तासिं बिलं
कुसीए खणेण निद्दहइ जलणदाणेण । एयादन्नो न खमो मच्चिंतियसाहणे कोइ ॥ ८३ ॥ एवं तिदंडिणा चिंतिऊण सदाविओ निवसमीवे । कुसुमपुरारक्खपयं दिन्नं वीसासिया तेण ॥ ८४॥ विसभोयणदाणाओ सकुटुंवा विणिया, कयं नगरं । निच्चोरिकं कप्पडियगत्तणे पाविया भिक्खा ॥८५॥ गामे न जत्थ चाणक्कएण तिक्खं सआणमिच्छंतो। आएसमे-8
रिसं तत्थ देइ अंबेहि वंसाण ॥८६॥ कायबा वाडी चिंतियं च गामेल्लएहिं कहमेयं । जुज्जइ कहमपसाओ न हु एसोराउला दू एसो ॥ ८७ ॥ ता छिंदित्ता वंसे अंबगरुक्खाण निम्मिया वाडी । विवरीयाणाकारितणेण दोसं पयडिऊण ॥८८॥
वारनिरोहेण पलीविऊण गामो सवालवुड्डो सो। दहो दुवियड्डमइत्तणेण चाणकपावेण ॥८९॥ कोसनिमित्तं जूयं
जोगियपासेहिं जह कयं तेण । तह पुर्व चिय भणियं पुराणभावं गए तम्मि ॥ ९॥ अन्नमुवायं चिंतेइ कोसपरिवड&णम्मि चाणको । तो नगरपहाणाणं भत्तं मजं च वियरेइ ॥ ९१॥ मत्तेसु तेसु निन्भरमुद्वित्ता नच्चित्रं समाढत्ता। तह
REA
Page #239
--------------------------------------------------------------------------
________________
गाडयंचगीयं विहिउद्धवुओ कमेणिमिणा ॥ ९२॥ दो मज्झ धाउरत्ताई कंचणमय कुंडिया तिदंडं च । राय मे व मवत्ती एत्यवि मे होलवाएहि ॥ ९३ ॥ अन्नो य असहमाणो नागरओ बहुवणिज्जलद्धधणो । तह चेव नच्चिओ गाइ च लग्गो भणिउमेवं ॥ ९४ ॥ गयपोयस्स मत्तस्स उप्पइयस्स जोयणसहस्स । एए पए सयसहस्सं एत्थवि ता मे होलवाएहि ॥ १५॥ ताओ पुण अन्नयरो अइतिवामरिसपूरिओ भणइ। नचंतो गायंतो मण सम्भावं इमेरिसगं ॥ ९६॥ तिलआढयस्स वुत्तस्स निप्पन्नस्स बहु सइयस्स । तिलतिले सयसहस्सं एत्थवि तो मे होलवाएहि ॥९७॥ तत्तो वियजो अन्नो सो उग्घोसणमिमेसिमसहंतो। पारद्धनगीओ गोहणमंतो इमं भणइ ॥ ९८॥ नवपाउसम्मि पुन्नाए गिरिनइयाए सिग्यवेगाए । एगाहमहियमेत्तेण नवणीएणं पालिं बंधामि । एत्थवि ता मे होलवाएहिं ॥१९॥ जच्चतुरंगाणं संगहेण संपन्नतुंगहुंकारो। अन्नो नर्स्ट गीयं काउमेयारि भणइ ॥ १०॥ जच्चाण नवकिसोराण तदिवसेण जायमेत्ताण । केसेहिं नई छाएमि एत्थवि ता मे होलवाएहिं ॥१०१॥धण्ण पडिपुन्नकोट्ठागारो माणाचलं समारूढो । सुपयट्टनगीओ अन्नो एयारिस भणइ ॥ १०२॥ दो मज्झ अस्थि रयणाणि सालिपसूइया गद्दभिया य । छिन्ना छिन्नावि रुहंती एत्थवि ता मे होलवाएहिं ॥१०॥ अन्नो संतोसपरो एत्तो य सुहित्तणं परं पत्तो। मंदकयनगीओ सुभासियं एरिसं भणइ ॥ १०४॥ मइसुकिलनिच्चसुयंधो भज्ज अणुवयनत्थि पवासो । निरिणो य दुपंचसओ एत्थवि ता मे होलवाएहिं ॥१०५॥ इय | नाऊणं तेसिं सवेसि पोढविच्छडूं। मग्गित्ता जहजोग्गं कोसो बुद्धि परं नीओ ॥ १०६ ॥ होले गोले वसुलेत्ति वयणओ नीयपत्तसंभासो। होजत्ति इहं विहिओ तं पुण वाइत्तओ नेओ ॥ १०७ ॥ एवं चिंतितो चाणक्केणं स चंडगुत्तनिवो।
Page #240
--------------------------------------------------------------------------
________________
शपदे
॥११२॥
पालेइ रजमोमं अहन्नया दारुणं जायं ॥१०८॥ वुड्डा वासेण ठिया गुरुणो संभूयविजयनामाणो । तत्थ पुरे नियसीसा
चाणाक्यविसज्जिया जलहितीरेसु ॥ १०९॥ अहिणवठवियमुणीसरकहिजमाणेसु मंततंतेसु । खुड्डगदुगस्स सन्निहियभावओ उव
द्वारम् गयं सर्व ॥ ११०॥ गंतूण पंथभागं विरहुकंठं गुरुण तं बलियं । सेसो साहुसमूहो पत्तो निद्दिठाणेसु ॥१११॥ सय-& मेव गुरू हिंडइ भिक्खडा सावगाइ गेहेसु । फासुयमहेसणिजं जं भिक्खं परिमियं लहइ ॥११२॥ दाउं पढमं तेसिं
अप्पणा जमवसेसयं तस्स । तं भुंजइ भोयणहीण भावओ वुड्डभावाओ ॥ ११३ ॥ जाओ अइतणुयतणू तं दर्दु खुडगा ६ विचिंतति । न कयं सुंदरमम्हेहिमागया जमिह अस्स कओ ॥ ११४ ॥ उवरोहो बाढमओ अन्नं भोयणपहं गवेसेमो ।
अंतद्धाणकरं जं तमंजणं जोइयं तेहिं ॥११५॥ गुरुणो अपरिकहिता भोयणसमयम्मि चंदगुत्तस्स । विहियंजणा पविट्ठा नय दिवा केणइ जणेण ॥ ११६ ॥ लग्गा सहेव भोत्तुं रन्ना पजत्तिमागया जाव । एवं पइदिवसं चिय तेसु भुंजतएसु निवो ॥ ११७ ॥ अछिन्नछुहो तुच्छीभूओ देहेण पुच्छिओ भणइ । अज न नजइ कजं केणइ निज्जइ ममाहारो ॥ ११८ ॥ थेवो चिय मे भोगं समेइ जाया मणम्मि वीमंसा। चाणक्कस्स न एसो अईव जं सुंदरो कालो ॥११९॥
ता कोवि अंतरहिओ थाले एयस्स भुंजए तूणं । तो इट्टगाणचुन्नो भोयणसालंगणे खित्तो ॥१२०॥ बीयदियहम्मि ६ तेणं पविसंताणं निभालिया य पया । दिवा पयपंतीओ दोन्नि न जेसिं च ताओ ते ॥ १२१ ॥ दारनिरोह काउं धूमोर संमोहकारओ विहिओ। जायाई अंसुसलिलाई ताई लोयस्स नयणाई ॥१२२ ॥ तक्खणमोत्तिन्नंजणजोगा ते दोवि
॥११२॥ खुडगा दिट्ठा। चाणक्केण सलज्जो जाओ वसहीए पेसविया ॥ १२३ ॥ अहमेएहिं विद्यालिओत्ति राया जुगंछिउ लग्गो।
Page #241
--------------------------------------------------------------------------
________________
!भणिओ तेणुभडभिउडीभीमभालेण सुकयत्यो॥ १२४ ॥ अजं चिय तं जाओ विसुद्धवंसुव्भवो य तुममज्ज । जं वालकालपालियवएहिं एएहिं सह भोत्तं ॥ १२५ ॥ गंतूर्ण गुरुपासे सीसोपालंभमाह चाणको । जा ता गुरुणा भणिओ तइ सासणपालगे संते ॥ १२६ ॥ एए छुहापरद्धा निद्धम्मा होउमेरिसायारा । जं जाया सो सबो तवावराहो न अन्नस्स ॥ १२७ ॥ लग्गो पाएसु इमो खामह अवराहमेगमेयं मे । एत्तो पभिई सचा चिंता मे पवयणस्सावि ॥ १२८ ॥ जाओ मणे चमको एसो चाणकयस्स जह एवं । बहुजणविरोहपत्तस्स राइणो मा न कोइ विसं ॥ १२९ ॥ दिजा, तओ अलक्खियमग्गेण विसेण भाविउं लग्गो। तं जह खुद्दपउत्ताइं नो विसाई अभिभवंति ॥ १३०॥ निचं पासोवगओ तं भुंजायेइ अन्नया कहवि । नो पत्तो गम्भवईदेवीपासम्मि जेमेई॥१३१ ॥ इहे य तग्गासं अमुणियपरमत्थएण तेणावि। | अइपेमपरवसेणं दिन्नो नियथालओ गासो॥ १३२॥ जाहे सा सविसं तं जिमेइ ता ज्झत्ति परवसा जाया । चाणहाकरस निवेइयमेसो पत्तो य तुरियपयं ॥ १३३॥ नो एसावमणिज्जा गम्भो उयरम्मि जं मणे मुणइ । तकालकज्जदक्सो सत्थं सयमेव घेत्तूण ॥ १३४ ॥ उदरसरणिं विदारिय वहुपकं गन्भमप्पहत्थेहिं। गेण्हइ पुराणघय पुण्णरूवमझम्मि निक्खिवइ ॥ १३५ ॥ लद्धोवचयस्स कमेण तस्स नाम कयं जहा एसो । होउ इह बिंदुसारो जं विसविंदू सिरे । तस्स ॥ १३६ ॥ गव्भत्थस्स निवडिओन तत्थ रोमुग्गमो तओ जाओ। कालेण चंदगुत्ते निहणं पत्ते निवो स कओ
॥ १३७ ॥ पुव्वुत्थाइयनिवनंदमंतिणा एगयाय तच्छिदं । पावेत्ता नरवइणो सुवंधुनामेण भणियमिणं ॥ १३८॥ देव ! हानहु जइ वि तुन्भे पसायसवियासचक्खुणा वि ममं । पेच्छह तहावि तुभं हियमेवम्हेहिं वत्तवं ॥१३९॥ तुभ जणणी
Page #242
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे
॥११३॥
FACILISISSIPSIKOG
चाणकमंतिणा फालिऊण फुडमुयरं । पंचत्तं उवणीया ता ते एत्तो वि को वेरी? ॥१४०॥ एवं सोचा कुविएण
चाणाक्यराइणा पुच्छिया नियगधावी । तीएवि तहा कहियं मूलाओ न कारणं सिद्ध ॥ १४१॥ पत्थाचे चाणको समागओ भूवईवि तं दई। भालयलरइयभिउडी झडत्ति विपरम्मुहो जाओ ॥१४२ ॥ अहह कह गयजीवोत्ति परिभवं मह करेइ एस निवो? । परिभाविऊण एवं चाणको नियगिहम्मि गओ ॥ १४३ ॥ दाऊण गेहसारं पुत्तपपुत्ताइसयणवग्गस्स ।
निउणमईए विभावइ महपयसंपत्तिवंछाए ॥१४४ ॥ केण वि पिसुणेण इमो मन्ने रायावि कोविओ एवं । ता तह करेमि ६ जह सो दुक्खाभिहओ चिरं जियइ ॥ १४५ ॥ तो पवरगंधबंधुरजुत्तिपओगेण साहिया वासा । खित्ता समुग्गयम्मी
लिहियं भुजम्मि तह एयं ॥ १४६ ॥ जो एए वर वासे जंघित्ता इंदियाण अणुकुले । विसए निसेवइस्सइ सो वच्चिरस्सइ जमघरम्मि ॥ १४७ ।। वरवत्थाभरणविलेवणाई तूलीउ दिवमल्लाई। पहाणं सिंगारंपि हु जो काही सोवि लहुल 8 मरिही ॥ १४८॥ इयवाससरूवपरूवणापरं भुजयं पिवासंतो। पक्खिविऊण समुग्गो ठविउं मंजूसमज्झम्मि ॥ १४९॥
सावि हु पवरोवरए जडिउं पउराहिं कीलियाहिं दढं । पंसुक्का तालित्ता तस्स कवाडाई निविडाई ॥ १५०॥ खामित्ता सयणजणं जिणिदधम्मे निजोजिऊणं च । रणो गोउलठाणे इंगिणिमरणं पवन्नो सो ॥१५१॥ जाणिय परमत्थाए धाईए अह नराहिवो वुत्तो । पिउणो वि हु अब्भहिओ चाणको कीस परिभूओ ॥ १५२ ॥ रन्ना भणियं जणणीवि-5 णासगो एस तीए तो भणियं । जइ तं न विणासिंतो एसो ता तुमवि नो होतो ॥ १५३ ॥ जम्हा तुह पिउविसभावि- ॥११३॥ यन्नकवलं गहाय भुंजंती। पइ गभठिए देवी विसविहुरा मरण मणुपत्ता ॥ १५४॥ तम्मरणं च पलोइय चाणक्केणं
स परिभू
२५३ ॥ जन्माच पलोइर
Page #243
--------------------------------------------------------------------------
________________
महाणभावेणं । उयरं वियारिऊणं च्छरियाए तुमं विणिच्छूढो ॥ १५५॥ तह तुह नीहरियस्सवि विसविंद्र जो सिरम्मि मलग्गो । मसिवन्नो तेण तुमं निव! वुच्चसि बिंदुसारोत्ति ॥ १५६ ॥ एवं सोचा राया परमं संतावमुवगओ संतो। सबविभईइगओ सहसा चाणकपासम्मि ॥१५७॥ दिट्टो य सो महप्पा करीसमज्झडिओ विगयसंगो । सबायरेण रन्ना
बहसो॥ १५८॥ भणिओ य एहि नयरं रजं चिंतेहि तेण तो वुत्तं । परिवन्नाणसणो हं विमुक्क-15 संगो य वहामि ॥ १५९॥ न य नाऊण वि सिढे सुवंधुदुधिलसियं तया रन्नो । चाणक्केण पेसुन्नकडुविवागं मुणंतेण १६०॥ अह भालयलारोवियकरण राया सुवंधुणा भणिओ। अणुजाणह देव! मर्म जह भत्तिमिमस्स पकरेमि॥१६॥ अणुजाणिएण य तओ सुबंधुणा खुदबुद्धिणा धूवं । दहिऊण तदंगारो करीसमज्झम्मि पक्खित्तो ॥१६२॥ सहाण-15 गए य नराहिवेण लोगम्मि सुद्धलेसाए । वहतो चाणको तेण करीसग्गिणा पत्तो।। १६३ ॥ चिंतेसु य सो धणियं धम्मज्झाणम्मि अचलिय सहायो । अणुयंपागयचित्तो जलिए जलणम्मि डझंतो॥१६४॥ धन्ना ते सप्पुरिसा जे नवरमणुत्तरं गया मोक्खं । जम्हा ते जीवाणं न कारणं होंति दुक्खाण ॥१६५ ॥ अम्हारिसा उ पावा बहुविहजीवाणुवदवं काउं । आरंभासत्तमणा धीधी जीवंति जियलोए॥१६६ ॥ जाणियजिणवयणस्स वि मोहमहासल्लसल्लियमणस्स । इह परलोयविरुद्धं चरिअं मह केरिसं जायं ॥ १६७ ॥ जे केइ मए जीवा इह परजम्मेसु दुक्खमाणीया। ते मह खमंतु इण्हिं | सामेमि अहंपि ते सवे ॥ १६८ ॥ अहिगरणाई च मए जाई रजम्मि वट्टमाणेण । विहियाई पाववसएण ताई तिविहेण |चत्ताई ॥ १६९ ॥ जह जह करीसजलणेण तस्स धन्नस्स डल्झए देहो । तह तह पलयं पावंति कूरकम्माइं अंतेवि
-- SSHOSTESSOS
Page #244
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
चाणाक्य द्वारम्
॥११४॥
॥ १७० ॥ सुहभावणापहाणो पहाणपरमेट्ठिमंतसरणपरो । अचलिय समाहिचित्तो परासुभावं समणुपत्तो ॥ १७१॥ ! उववन्नो सुरलोए भासुरवोंदी महिड्डिओ देवो । सो पुण सुबंधुसचिवो तम्मरणाणंदिओ संतो॥ १७२ ॥ अवसरपत्थिय
पत्थिवविदिन्नचाणक्कमंदिरम्मि गओ । पेच्छइ गंधोवरयं घट्ठियनिविडुब्भडकवाडं ॥ १७३ ॥ इह सब मत्थसारं लहिहंति कवाडविहडणं काउं । निच्छूढा मंजूसा ता जावग्याइया वासा ॥१७४॥ दिढे च भुजलिहियं तस्सत्थो वि य वियाणिओ सम्मं । तो पच्चयत्थमेको वासे अग्घाविओ पुरिसो ॥१७५ ॥ भुंजाविओ य विसए गओ य सो तक्खणेण पंचत्तं । एवं विसिट्ठवत्थुसु सेसेसुवि पच्चओ विहिओ ॥१७६॥ हा तेण मएण वि मारिओ म्हि इइ परम दुक्खसंतत्तो। जीयत्थी 2 स वराओ सुमुणी इव ठाउमारद्धो ॥ १७७ ॥ चाणकस्स इमा इह बुद्धी परिणामिया जओ पत्तो। तं तं सो मणवंछि-18
यमणसणपजंतमत्थंति ॥ १७८॥ ___अथ गाथाक्षरार्थः;-चाणाक्य इति द्वारपरामर्शः। तस्य च प्रथमतः कृतनन्दवरस्य वनगमनं सुवर्णाद्युत्पादनार्थमभूत् । ततो राजपात्रं अन्वेषमाणस्य 'मोरियचंद' त्ति मौर्यवंशोद्भवश्चन्द्रगुप्तनामा शिशुहस्तगतो बभूव । ततोऽपि आहिंडमानेन 'थेर' त्ति स्थविरावचनालब्धोपदेशेन 'रोहणए'त्ति रोहणाख्ये नगे गत्वा सुवर्ण उत्पाद्य पर्वतकसाहाय्यात् पाटलिपुत्रे साधिते चन्द्रगुप्ते च राज्ये उपविष्टे सति उपचारेण प्रागुक्तेन अर्थग्रहणं कृतम् । नागरकेभ्यः सकाशात् 'धण' त्ति कोशवृद्धिलक्षणं धनं विहितम् । पर्यन्ते च संवरणं इंगिनीमरणलक्षणं विहितं पारणामिकी बुद्धिवलेनेति विज्ञेयम् ॥ १३९॥
॥११४॥
Page #245
--------------------------------------------------------------------------
________________
एमेवं थूलभद्दे उक्कडरागो सुकोस पच्छाओ। वक्खेवतोण भोगा चरणं पि य उभयलोगहियं ॥१४॥ 1 एवमेव प्रकृतबुद्धौ स्थूलभद्रः प्रागेव कथितविस्तरवृत्तान्तो ज्ञातं विज्ञेयम् । स च उत्कटरागः 'सुकेस' त्ति सुको
यायां वेश्यायामभूत् । पश्चात् स नन्दराजामन्त्रितः सन् परिभावितवान् , यथा मन्त्रिपदाङ्गीकारे व्याक्षेपतो राजकार्य
व्याकुलतया न भोगा भविष्यन्ति । भोगार्थ च राज्याधिकारचिन्ता क्रियते । ततः 'चरणपि यत्ति चरणमेव चारित्रहमेव उभयलोकहितं वर्त्तते इति तदेव तेन कृतमिति ॥ १४०॥ ३णासेक सुंदरीणंद भाइरिसि भाणभक्ख निग्गमणं । मंदर वाणरि विज्जा अच्छर धम्मम्मि पडिवत्ती१४१ ।
नासिकं नामपुरं समथि दक्खिणदिसातिलयभूयं । विवड्डजणविलासं च लुत्तसयलालयाऽलोयं ॥१॥पाविय अमंददविणो मणुनतारुन्नओ तहिं आसि । नंदो नामेण वणी बहुमाणपयं पुरजणाण ॥२॥ सवंगसुंदरंगी नियलायण्णावगणियन्नजणा । नामेण सुंदरी तस्स आसि भज्जा पणयसज्जा ॥३॥ अन्नेवि संति नंदा तत्थाणंदियमणा जणाण परं। सो सुंदरीए संदाणिउप न खणं विणा तीए॥४॥ लहइ धिई लोगेणं पइट्ठियं तस्स सुंदरीनंदो । इय नामं विसयासेवणेण गच्छति तस्स दिणा ॥५॥ पुर्वपि य तव्भाया पबइओ सो सुणेइ परदेसे । जह सो सहोयरो सुंदरीए मे दरमणु
कारत्तो॥६॥ तो मेन जुत्तमेसो उवेक्खि साहिऊण नियगुरुणो । सो तस्स पाहुणत्तेण आगओ लद्धनिलओ य॥७॥ उ.प.म २०|| भिक्खाकाले पत्तो गिहम्मि पडिलाभिओ वहुविहेहिं । भोयणविहीहिं मुणिणावि पत्तयं तस्स हत्थम्मि ॥८॥ दिन्नं
SAHAS२ कर
Page #246
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
नासिक्कसुंद रीनंद
द्वा०
॥११५॥
नमिरसिरेणं सधेणवि वेदिओ परियणेणं । लग्गो नियत्तिउं तेण चिंतियं जामि सयमेव ॥ ९॥ जा में मुंचसु एवं नीओ उज्जाणमझभूमीए । करकलियसाहुभाणं दहूं तं सोवहासेण ॥ १०॥ भणियं पुरलोगेणं पवइओ एस सुंदरीनंदो विहिया विरागजणणी य देसणा साहुणा सुइरं ॥ ११॥ सो सुंदरीए तिवं रागं वहमाणओ न मग्गम्मि । लग्गइ जाव विउवियलद्धी भगवं समुणिसीहो ॥ १२॥ चिंतेइ न अन्नेणं केणावि विबोहिउँ उवाएण । तीरइ ता अहिगयरं लोभ
हाणं पदंसेमि ॥ १३॥ भणिओ मेरुं नियकिरणजालकवुरियगयणपेरंतं । दंसेमि सुंदरीविरहभीरुओ सो न मन्नेइ २॥१४॥ भणियं पुणो मुहुत्तेण चेव एत्थागर्म करिस्सामो। पडिवणमि पयट्टो हिमवंतगओ विउवेद ॥ १५॥ एगं वानर६ जुयलं अण्णे पुण बिति सबमेव भयं । भणिओ मुणिणा भो! सुंदरीए तह वानरीए य ॥ १६ ॥ कालठयरा सो भणइ । वाढमघटतं इमं भाइ । कह मेरु कह सरिसव केणत्ति इय भासिए तेण ॥ १७॥ विजाहरमिहुणमहो पदंसियं तत्थ
पुच्छिओ भणइ । नाइविसेसा तुल्लत्तमेव पाएण पडिहाइ ॥ १८॥ पच्छा खणेण सुरमिहुणमेगमालोयगोयरे पडियं । । पुट्ठो य साहुणा भणइ भगवमेईए एगम्मि ॥ १९॥ नो वानरीवि य समा भणियं मुणिणा इमा उ धम्मेण । थेवेणवि * उवल भइ जायं सड्डाणमेयत्ति ॥ १९॥ पच्छा च्छिन्नममत्तो सो तीए सुंदरीए पबइओ । जाओ सामन्नरओ सिवपहलग्गो न पडिभग्गो ॥ २०॥ मुणिणो एसा परिणामिया य बुद्धी एस तारिसो जीए । नीओ विरागमगं अणवज्जगुण च पबजं ॥ २१॥ इति ॥
अथ गाथाक्षरार्थ:-नासिक संदरीणंद' इति द्वारपरामर्शः। तस्य च 'भाइरिसि'त्ति भ्राता ऋषिः अभूत् । स च
HOLSOS
Page #247
--------------------------------------------------------------------------
________________
तत्मबोधनार्थ 'भाणभक्ख'त्ति भाजनं भिक्षाभृतं भोजनकाले तस्य हस्ते समर्पितवान् । ततो द्वयोरपि नगराद् निर्गमनं समपद्यत । ततोऽसौ ऋपिणा 'मंदर'त्ति मंदर मेरुं नेतुमारब्धः । दर्शिताश्च क्रमेण 'वानरित्ति वानरी, 'विजा'पद इति विद्याधरी, 'अच्छर'त्ति अप्सरा दिव्यस्त्री। तदनन्तरं धर्मे श्रुतचारित्रलक्षणे प्रतिपत्तिः तस्य संवृत्तेति ॥४१॥
वइरम्मि संघमाणण बासे उवओग सेसपुरियाए । कुसुमपुरम्मि विउवण रक्खियसामिम्मि पेसणयं 8| सोहम्मदेवलोए लोयच्छेरयकरामरसमूहे । सक्को सुराहिराओ समत्थि सुपसत्थचरियपरो ॥१॥ सोमो जमो य वरुणो
वेसमणोवि य कमेण चत्तारि । तस्सत्थि लोगपाला पुवाइदिसासु कयनिलया ॥२॥ वेसमणस्स परिच्छयभूओ तुल्लो य
तेण विहवाओ। एगो तियसो होत्था समप्पियाणप्पमणपणओ ॥३॥इओ य सिद्धत्थपत्थिवसुओ भयवं सिरिवद्धहमाण जिणसामी । नायकुलं वरससहरसारिच्छोऽतुच्छ जसपसरो॥४॥ पत्तो हिमालयनगोत्तरेण नयरीए पिट्टि चंपाए।
ईसाणकोणसंठियसुभूमिभागम्मि उजाणे ॥५॥ विहियं तत्थोसरणं सरणं जीवाण दुक्खतत्ताणं । असुरेहिं सुरेहिं जयसिरीए विस्सामधामसमं ॥६॥ सालो तत्थ विसालो निवनीईए नराहिवो आसि । सिरिमं पसन्नचंदस्स राइणो पढमपुत्तोत्ति ॥ ७ ॥ जुवरायपयं पत्तो तस्स महासालनामगो भाया । तेसिं सहोयरी जसमइत्ति पिढरो य तब्भत्ता ॥८॥ नामेण गग्गली तेसिमंगओ संगओ गुणगणेण । तिन्निवि कंपिल्लपुरे ताई निवत्तेण निवसति ॥९॥ भगवंतागमणवियाणणम्मि उज्जाणपालवयणाओ । सालो नराहिवो नयरलोयसंखोहजणएण ॥१०॥ महया वलजोगेणं समूसिओ तुंगछत्तछन्ननहो । समकालप्फालियवहलतररव भरियदिसि चको ॥ ११॥ भयवंतवंदणकए विणिग्गओ नियपुराओ
ACTORESSA SUOSISEOSESORIS
Page #248
--------------------------------------------------------------------------
________________
श्रीपो गयखंधे । आरूढो पोढसमुल्लसंतपुलयंकुरियकाओ ॥ १२ ॥ पत्तो भयवंतसमीवभूमीभागम्मि दिवछत्ततिगो। पडिवन- परिणा शपदे पायचारो पंचविहाभिगममायरइ ॥ १३ ॥ जहा । सञ्चित्ताणं पुप्फाइयाण दवाण कुणइ वुस्सग्गं । इयराणमणुस्सग्गं
श्रीवनतहावि खग्गं च चमरे य ॥ १४ ॥ मउड च वाहणाओ छत्तमवि चयइ, एगसाडेण । पकुणेइ उत्तरासंगमंजलिं चक्खु-8 ॥११६ ॥ दा ६ फासम्मि'॥ १५॥ तह मणसो एगत्तं काऊणं पविसिओ समोसरणे । दाउं पयाहिणातिगमेवं थोउं समाढत्तो ॥१६॥
स्वामि
चरि० ___ “दीहरतारसलोणविलोयणदलकलिउ, पउरपवरसुंदरसुपरिमलसंवलिउ । तुह जिण! वयणसरोरु हु तिहुयणसिरितिलउ, भविभविलोयण जुयलहु जयपहु! महु मिलउ ॥१॥ पुन्नसरयससिलंछणमंडलसमसरिसु, सोमत्तणगुणपयडियतिहुयण जणहरिसु । तुह मुहकमलु मयंकदलोवमुभालयलु, सुत्तुट्ठिउ कह पेच्छउ जयगुरु! जण समलु? ॥२॥ सरलंगुलिदलकोमलनहकेसरपवरु, जंघाजुगलमुणालुयपमोइयमुणिभमरु । तुहतिहुयणसरभूसण! निम्मलु कमकमलु, सामि! सरणु पडिवजउ वजियपावमलु ॥३॥ चकंकुसझससत्थियछत्तझयंकियह, नमिरामरसिरसेहरकुसुमालं कियह । तुह चरणह सुमरण परभवभयभीयमणु, दुहभरपंकि पडंतु रक्खिहि एहु जणु ॥ ४ ॥ सामि! भमिउं भवसायरि जम्मणसलिलि, नरयतिरिक्खनरामरदारुणदुहकलिलि । एहु जणसरणविहीणउ दीणु दयावणउ, एहिं तुह पयपवहणुत्तारणु कुणउ ॥५॥ सरयमयंककरुजलजसभरभरिय जय णिम्मलणाणपईवपयासियपरमपय!। परिनिन्जिय अइदुज्जयवम्महसरपसर! तिहुयण जणसिरसेहर! जय जय जयपवर!॥६॥ वियडकवाडसवच्छह कमलोवमकरह, सरलग्गलभुयजुयलह संखसिरोहरह। णियसुंदेराणंदियसयलवियक्खणह, तुह अंगह बलि किज्जउ सामि! सलक्षणह ॥७॥ वरक
&॥११६॥
Page #249
--------------------------------------------------------------------------
________________
रुणाजलसायर! तुह पयपणयमुणि !, नवजलहररवगहिरवियंभियदिवझुणि । । तह मह पसिय जिणेसर ! तुह सेवारयह, जय दिण जंति पसंतह परिपालियाह ॥ ८ ॥ दारुणकोवदवानलनीरह, लक्खणलक्खुवलक्खसरीरह । इय गुणथुङ तुह पद्मयधीरह, सिद्धत्थय निवनंदण ! वीरह ॥ ९ ॥"
रहा नाहं थोऊणं भूमीतलमिलियमत्थओ नमिउं । वंदित्ता य मुणिंदे ईसाणदिसाए उवदिट्ठो ॥ १७ ॥ अमयंभोधरधारासरिमेण रवेण जोयणं जाव । पावियवित्थारेणं पारद्धा देसणा पहुणा ॥ १८ ॥ जहा जालाकरालजलणोवरुद्धगिम्मि जह समो वासो । नो बुद्धिधणस्स जणस्स तह भवे दुक्खभरभरिए ॥ १९ ॥ तह कागतालसंजोयनायओ दुलहं मणुस्सत्तं । लद्धं सद्धम्ममहानिहाण संपत्तिजोग्गमिणं ॥ २० ॥ जह कागिणीए लुद्धो कोडी हारेइ कोइमवि मणुओ । नह विसयलालसमणा विवेयवियला इमं जम्मं ॥ २१ ॥ तह सयलकज्जकरणोवमाणमुल्लंघिओ इमोऽवसरो । लद्धो धम्मस्स | मुहाए नेउमुचिओ न तुम्हाण ॥ २२ ॥ सधे विय संजोगा न थिरा तडिडंडडम्बरमाणा । अनिलालोलियधयवड विड| स्वणा वित्तसंतोया || २३ || कुसदलसलिललवाडवि चंचलं जीवियं मुणह मणुया । सद्धम्म करण जलणेण भवतरू यह मिलाइ इमो ॥ २४ ॥ सचायरेण तह उज्जमेह एवं इहावि सुहलाभो । सबसुहरयणखाणी परमत्थनिव्वुइपयं च भवे ||| २ || एवं निसम्म धम्मो सालो भालयलमिलियकरकमलो । पणमित्ता भणइ जिणं जाव महासालमिह रज्जे ॥ २६ ॥ अहिसिंचामि समीचे तो तुम्हाणं करेमि पचजं । गंतूणं नियभवणे तेणाइट्ठो महासालो ॥ २७ ॥ गिन्हसु रज्जं पचज्जमजा काहं तओ भगइ इयरो । जह रज्जमसारं भाविऊण तुम्भे परिचयह ॥ २८ ॥ तह अहमवि उझेउं छामे विरागमागया
Page #250
--------------------------------------------------------------------------
________________
श्रीवत्र
रितम्
श्रीउपदे- 8 विलोयणविसयाओ अइगओ सूरबिंब व ॥ ११॥ संपन्नमणचमक्का तिन्निवि तप्पसंसणे लग्गा । चिट्ठति दूरमुक्कंठिया य शपदे तईसणस्स पुणो ॥ ६२॥ चिंतंति य ओइन्ने इमम्मि एयरस सीसभावेण । होहामो सामी पुण पत्तो तप्पवयसिरम्मि
॥ ६३ ॥ पेच्छइ तं जिणभवणं भुवणब्भुयभूइभायणसमाणं । भारहरन्ना भरहेण चक्रिणा कारियं पढमं ॥ ६४ ॥ उस्से॥११८॥
हंगुलजोयणदीहं कोसे समुस्सियं तिन्नि । गाउयदुगवित्थिन्नं गयणग्गविलग्गझयमालं ॥६५॥ पंचविहरयणनियरुल्लसंतकरकलियविउलसुरचावं । सययमपत्तावसरंधयारभार चउदुवारं ॥ ६६ ॥ जंतमयलोहपुरिसोवरुद्धपडिहारभूमिभावं च । नंदणवणकुसुमसमुन्भवंतसोरभभराइन्नं ॥ ६७ ॥ रयणमयपीढिउवरिठियउसभाईजिणिदपडिमाहिं । चउवीसाए नियनियपमाणपरिवारजुत्ताहिं ॥ ६८॥ तह पुप्फपडलचामरधूयकडच्छुयगलोमहत्थाहिं । उवगरणेहिं सएहिं सहरिसहिययाहिं सयकालं ॥ ६९ ॥.रेहतमज्झभागं तह इंतवयंतखेयरसुराण । निच्चपयट्टविसर्दृतनदृविहिणा मणभिरामं ॥७॥ एगूणसयपमाणेहिं भरहभाउयसमत्थथूभेहिं । जिणपडिमपज्जुवासणपराए तह भरहपडिमाए ॥ ७१॥ सवत्तो परिभूसियसोहंतमहंतर्थभभरं । सुपसन्ननिसन्नमहंतसीहसंठाणसंजुत्तं ॥ ७२ ॥ नवभिः कुलकम् ॥ हरिसविसविलोयणजुयलो मणिपीढियं पयविखणिउं । वंदइ जिणपडिमाओ एगग्गमणो थुणेइ तउ ॥७३॥ जहा। "जे रिटुंजणसन्निगासतणुणो जे
कीरकायप्पहा, जे बालारुण सोणचारुरुइणो जे कंचण्णुकेरभा । जे कंदुज्जलकंतिणो धुवरया चउवीससंखा जिणा, सवे * संतु भवारिवारमहणा तेलुकमाणा इमे ॥ १॥" ग्रं० ४०००॥ चीवंदणावसाणे तस्सेव य चेइयस्स पेरते । उत्तरपुरिच्छिमाए दिसाए पुढवीसिलापट्टो ॥ ७४ ॥ हिट्ठा असोयतरुणो वासत्थमुवागओ निसाइमुहे । पत्तो सक्कस्स दिसापालो
BOSS GROSSEGURADOS
5555RSSIS
1॥११
॥
Page #251
--------------------------------------------------------------------------
________________
णामेण बममणो ॥ ७५॥ चेइयवंदणहेर्ड उवागओ तम्मि सेलसिहरम्मि । वंदित्ताणं ताई सामि वंदइसुणइ धम्म॥७६॥ जहा । हो धम्मो निचं रम्मो जम्मभूमीसुहाणं । सद्धासुद्धो सम्म वुद्धो पंडिएणं जणेणं ॥ ७७ ॥ सज्जो कज्जो भुजो भुजो वजिऊणं पमायं । सगं मोक्खं कंखापखं निक्खिवंतेण सक्खं ॥ ७८ ॥ इय धम्मकहावसरेण मुणिगुणेऽणेगहा
परिकहेइ । भयवं जहा इमे खलु अंतप्पंतासिणो होति ॥ ७९ ॥ परिचिंतइ वेसवणो साहुगुणे एरिसे परिकहेइ। सय3ामवि इमा सरीरस्स चंगिमा जा न अन्नस्स ॥ ८०॥ देवस्स दाणवस्स व तस्साभिप्पायमेरिसं मुणिउं । तो पुंडरीयनामं
अझयणं संपरूबेइ ॥ ८१ ॥ जहा । पुक्खलदलधवलगुणे विदेहवासम्मि पुक्खलवईए । विजए नियरिद्धिवसेण विजियवंदारयपुरीए ॥ ८२॥ पुंडरगिरिपुरीए पुंडरकित्ती अहेसि पुंडरीओ । नामेण निवो तल्लहुभाया पुण कंडरिओ त्ति ॥८३ ॥ कंडरीओ तत्थ महल्लभाउणा भूरिभवविरागपरो । पडिसिझंतो दिजंतयम्मि तह तेण नियरज्जे ॥८४ ॥ पचजमन्भुवगओ असिधारागारमायरंतस्स । तवमंतपंतभोयणवसेण तस्सामओ जाओ॥८५॥ कइयावि तेण तणुईकयम्मि | देहे सहेव विहरतो। गुरुणा तीए पुरीए समागओ निग्गओ राया ॥८६॥ वहणा वहमाणेणं सह परिवारेणं वंदिओ | तेण । दहं तं तदवत्थं भणिया गुरुणो जहा एस ॥ ८७॥ न चिगिच्छाविरहेणं पउणो होही चिरेणवि, न एत्थ । उज्जाणम्मि ठियाणं सा संपज्जइ कहिंचिदवि ॥८८॥ तम्हा कंडरियमुणी पेसिज्जउ मज्झ रायभवणम्मि । समुचियसाहुसमेओ अहापयत्तेहि सवेहिं ॥ ८९॥ विज्जोसहाइएहिं किन्जइ किरिया गुरूहि पडिवन्ने । पारद्धा चउपाया रोगचिगिच्छाकओ निरुओ॥ ९० ॥ "चतुःपादत्वं च क्रियाया इत्थं समवसेयम्-भिपग्द्रव्या ण्युपस्थाता रोगी पादचतुष्टयम् । चिकि
Page #252
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे
॥११७॥
BOLSOSAS QUE SEOSTARISHA
दोवि । कपिल्लाओ गागलि माणित्ता रजमुवणेति ॥ २९ ॥ सो वि य तेसिं नियमाउलाण अइवच्छलाण कारेइ । दोन- श्रीवज्र६. रसहस्सवहणोचियाओ अइपवरसिवियाओ ॥ ३०॥ सीहासणोवरिगया ते तासु पुराउ निक्खमणकाले । विहिउज्जल- स्वामिच
नेवत्था सुरचंदणलित्तसबंगा ॥३१॥ उदयगिरिसेहरारूढमुत्तिणो रविससिव रेहति । नियदेहकतिसंभारपूरियासेसदि-5 रितम् सिवलया ॥ ३२॥ अयिनिन्भरपहयपहाणतूररव पूरियंबरा गंतुं । भयवंतपायमूले नमिउंतिपयाहिणा पुर्व ॥३३॥ पव- 6. 8 इया विहिणा सावि जसमई साविया परा जाया। सालमहासालावि य पढिया एक्कारसंगाई॥३४॥ अह अन्नया जय
गुरू रायगिहे विहरिउं जओ चंपा । तत्तो लग्गो गंतुं एयावसरम्मि एएहिं ॥ ३५ ॥ विन्नत्तमिमं अम्हे जह पिट्ठीचंपमणुसरामो त्ति । संसारियाण तेसिं न कोइ मा पचइज्ज तहा ॥ ३६॥ सम्मत्तमुवलहेजा सामी जाणाइ नियमओ बोही। होही तेसिं गुरुणा सहायओ गोयमो दिन्नो ॥ ३७॥ भयवं चंपाए गओ गोयमसामीवि पिद्विपाए । भणिओ जिणप्पणीओ धम्मो निसुओ य सो तेहिं ॥ ३८॥ तिन्निवि संवेगजुयाई नंदणं गागलिस्स रजम्मि । ठविऊणमुन्नयमणाणि
सबविरई पवन्नाणि ॥ ३९ ॥ ताणि य गोयमसामी घेत्तुं पंथम्मि एइ जा ताहे । सालमहासालाणं हरिसुक्करिसो इमोद ६ जाओ॥ ४०॥ संसाराओ उत्तारियाणि सुद्धे णेमेण भावेण । जायं केवलणाणं चिंता इयरेसिं इय जाया ॥४१॥ रजम्मि पढममम्हे ठविया एहिं संपवइएसु । नो अन्नो उवयारी इमेसि अम्हं भवेज्जत्ति ॥ ४२ ॥ इय सुद्धझाणवसा-5.
ऽवसाणपयपाविएसु एएसु । कम्मेसु रम्मरूवं केवलणाणं समुप्पण्णं ॥४३॥ उप्पन्नपुन्नणाणाणि ताणि पत्ताणि भग- ॥११७॥ ६ वओ पासे । चंपापुरीए गुरुमग्गमणुसरंताणि कालेण ॥४४॥ काऊणं तिपयाहिणमभिवंदिय तित्थमह पयट्टाणि । गंतुं
Page #253
--------------------------------------------------------------------------
________________
केवलिपरिसं भयवं पि य गोयमो जाव ॥४५॥ तिपयक्खिऊण जिणं पडिओ पाएसु उढिओ भणइ । वच्चह कत्थ इओ एय मामिपयपणमणं कुणह ॥ ४६॥ वागरिओ जयपहुणा मा गोयम! केवलीणिमाणि तुमं। कुण आसायणमातुट्ठमाणमो ते खमावेइ॥४७॥ तो संवेगमइगओ चिंतेइ न मे भविस्सए सिद्धी । एवमइदुक्करतवो वि केवलं जेण न लहामि ॥४८॥ पत्तो य सामिणा पुवमेव वागरियमासि परिसाए। मणुयसुरासुर सहियाए जो सएणं पभावेण ॥ ४९॥ अट्ठावयमारोहइ वंदेइ य चेइयाणि विणयपरो । तेणेव भवग्गहणेण सिज्झई सो न संदेहो ॥५०॥ तबयणसवणहरिसाऊरियचित्ता परोप्परं देवा । साहति एवमेवं सवत्थ इमा कहा जाया ॥५१॥ अट्ठावयम्मि नट्ठावयम्मि जइ कहवि होज मे गमणं । इय जा चिंतइ भयवं गोयमसामी सुगयगामी ॥ ५२ ॥ तो तम्मणतोसकए तावसपडिवोहकारणाए य ।
भणिओ गुरुणा अट्ठावयम्मि तं वच्च जिणविवे ॥ ५३॥ वंदेहि तत्थ सुपसत्थलक्खणे विणयणमिरसवंगो । ताहे सो 8 मुणिसीहो हट्ठो तुट्ठो जिणं नमिउं ॥ ५४॥ पत्तो अट्ठावयपायमूलमायन्निऊण जिणभणियं । अह तिन्नि तावसपह ताकोडिन्न तहावरो दिन्नो ॥५५॥ तइओ पुण सेवाली पत्तेयं ते य पंचसयकलिया। चलिया गिरिमारुहि चउत्थभत्ता
यमाणम्मि ॥५६॥ पढमो कंदे मूले य जेमई चित्तमंतए वीओ। छट्टतवंते भुंजइ परिसडिए पंडुरे पत्ते ॥५७॥ तइओ हापुण सेवालं सुकं सयमेव अट्ठमतवंते । ते मेहलासु लग्गा कमेण पढमाइयासु तिसु ॥ ५८॥ दिवो य तेहिं भयवं गोयदाममामी समुद्धरसरीरो। कह एसो इयरूवो गिरिम्मि एयम्मि लग्गिहिही? ॥ ५९॥ भयवं जंघाचारण लद्धी लूयापुडंपि
काऊण । निस्सामयमुप्पयए पेच्छंताणं स तेसिं खणा ॥६०॥ उप्पइओ एस इमो एइ पलोयंति जाव उपफुल्ला । ताव
Page #254
--------------------------------------------------------------------------
________________
श्रीउपदे- * विलोयणविसयाओ अइगओ सूरबिंब व ॥६१॥ संपन्नमणचमका तिन्निवि तप्पसंसणे लग्गा । चिट्ठति दूरमुकंठिया य श्रीवजशपदे तईसणस्स पुणो ॥ ६२॥ चिंतंति य ओइन्ने इमम्मि एयस्स सीसभावेण । होहामो सामी पुण पत्तो तप्पबयसिरम्मि
स्वामिच॥ ६३ ॥ पेच्छइ तं जिणभवणं भुवणब्भुयभूइभायणसमाणं । भारहरन्ना भरहेण चकिणा कारियं पढमं ॥ ६४ ॥ उस्से॥११८॥
रितम् हंगुलजोयणदीहं कोसे समुस्सियं तिन्नि । गाउयदुगवित्थिन्नं गयणग्गविलग्गझयमालं ॥६५॥ पंचविहरयणनियरुल्लसंतकरकलियविउलसुरचावं । सययमपत्तावसरंधयारभारं चउदुवारं ॥ ६६ ॥ जंतमयलोहपुरिसोवरुद्धपडिहारभूमिभावं च । नंदणवणेकुसुमसमुन्भवंतसोरभभराइन्नं ॥ ६७ ॥ रयणमयपीढिउवरिठियउसभाईजिणिंदपडिमाहिं । चउवीसाए नियनियपमाणपरिवारजुत्ताहिं ॥ ६८॥ तह पुप्फपडलचामरधूयकडच्छुयगलोमहत्थाहिं । उवगरणेहिं सएहिं सहरिसहिययाहिं सयकालं ॥ ६९ ॥ रेहतमज्झभागं तह इंतवयंतखेयरसुराण । निच्चपयट्टविस१तनदृविहिणा मणभिरामं ॥७॥ एगूणसयपमाणेहिं भरहभाउयसमत्थथूभेहिं । जिणपडिमपज्जुवासणपराए तह भरहपडिमाए ॥ ७१॥ सवत्तो परिभूसियसोहंतमहंतथंभभरं । सुपसन्ननिसन्नमहंतसीहसंठाणसंजुत्तं ॥ ७२ ॥ नवभिः कुलकम् ॥ हरिसविसविलोयणजुयलो मणिपीढियं पयक्खिणिउं । वंदइ जिणपडिमाओ एगग्गमणो थुणेइ तउ ॥७३॥ जहा। "जे रिटुंजणसन्निगासतणुणो जे
कीरकायप्पहा, जे बालारुण सोणचारुरुइणो जे कंचण्णुक्केरभा । जे कंदुजलकंतिणो धुवरया चउवीससंखा जिणा, सचे * संतु भवारिवारमहणा तेलुकमाणा इमे ॥१॥" ग्रं० ४०००॥ चीवंदणावसाणे तस्सेव य चेइयस्स पेरंते । उत्तरपुरि-ॐ ॥११॥
च्छिमाए दिसाए पुढवीसिलापट्टो॥७४ ॥ हिट्ठा असोयतरुणो वासस्थमुवागओ निसाइमुहे । पत्तो सक्कस्स दिसापालो
HOROSHEESH BROSESSORIAUSIOSIOS
Page #255
--------------------------------------------------------------------------
________________
*णामेण वेममणो ॥ ७५ ॥ चेइयवंदणहेर्ड उवागओ तम्मि सेलसिहरम्मि । वंदित्ताणं ताई सामि वंदइ सुणइधर्म ॥७६॥ काजहा । वंही धम्मो निचं रम्मो जम्मभूमीमुहाणं । सद्धासुद्धो सम्मं बुद्धो पंडिएणं जणेणं ॥ ७७॥ सज्जो कजो भुज्जो
भुजो यजिऊणं पमायं । सगं मोक्खं कंखापक्खं निक्खिवंतेण सक्खं ॥ ७८॥ इय धम्मकहावसरेण मुणिगुणेऽणेगहा सापरिकहेइ । भयवं जहा इमे खलु अंतप्पंतासिणो होति ॥ ७९ ॥ परिचिंतइ वेसवणो साहुगुणे एरिसे परिकहेइ । सयBामवि इमा सरीरस्स चंगिमा जान अन्नस्स ॥ ८०॥ देवस्स दाणवस्स व तस्साभिप्पायमेरिसं मुणिउं । तो पुंडरीयनामं
अन्झयणं संपरूवेइ ॥ ८१ ॥ जहा । पुक्खलदलधवलगुणे विदेहवासम्मि पुक्खलवईए । विजए नियरिद्धिवसेण विजियवंदारयपुरीए ॥ ८२ ॥ पुंडरगिरिपुरीए पुंडरकित्ती अहेसि पुंडरीओ। नामेण निवो तल्लहुभाया पुण कंडरिओ त्ति ॥ ८३॥ कंडरीओ तत्थ महल्लभाउणा भूरिभवविरागपरों। पडिसिज्झंतो दिजंतयम्मि तह तेण नियरजे ॥८४॥ पचजमन्भुवगओ असिधारागारमायरंतस्स । तवमंतपंतभोयणवसेण तस्सामओ जाओ॥८५॥ कइयावि तेण तणुईकयम्मि | देहे सहेव विहरतो । गुरुणा तीए पुरीए समागओ निग्गओ राया ॥८६॥ वहुणा वहुमाणेणं सह परिवारेणं वंदिओ तेण । दटुं तं तदवत्थं भणिया गुरुणो जहा एस ॥ ८७॥ न चिगिच्छाविरहेणं पउणो होही चिरेणवि, न एत्थ । उज्जाणम्मिठियाणं सा संपज्जइ कहिंचिदवि ॥८८॥ तम्हा कंडरियमुणी पेसिज्जउ मज्झ रायभवणम्मि । समुचियसाहुसमेओ अहापवत्तेहिं सर्वहिं॥ ८९ ।। विज्जोसहाइएहिं किजइ किरिया गुरूहि पडिवन्ने । पारद्धा चउपाया रोगचिगिच्छाकओ |निरुओ॥ १०॥ "चतुःपादत्वं च क्रियाया इत्थं समवसेयम्-भिपगद्रव्या ण्युपस्थाता रोगी पादचतुष्टयम् । चिकि
RISPOSEGREGAISROSESAUSAISTES
Page #256
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे ॥११९॥
श्रीवज्रस्वामिचरितम्
POSSESSORIASISHT**
त्सितस्य निर्दिष्टं प्रत्येकं तच्चतुर्गुणम् ॥ दक्षस्तीर्थान्तशास्त्रार्थों दृष्टिकर्मा शुचिभिषक् । बहुकल्पं बहुगुणं सम्पन्नं योग्य-
मौषधम् ॥ अनुरक्तः शुचिर्दक्षो बुद्धिमान् प्रतिचारकः । आब्यो रोगी भिषग्वश्यो ज्ञापकः सत्त्ववानिति ॥” सुहसेजो 5 वि य भोयणविहाणओ भंगुरो समणधम्मे । नो बहिमिच्छइ विहरिउमियरम्मि विहारमणुपत्ते ॥ ९१॥ सबम्मि साहु
वग्गे सुणिओ रन्ना न सुंदरो एस । इह चिट्ठतो परिभाविऊणमेयं तओ भणियं ॥ ९२ ॥ धन्नो सि तुमं दुकरकारी जं निवसिरीए लद्धाए । चायकरो तह लहुभूयसंनिहो कुणसि य विहारं ॥९३॥ नाउं निवचित्तमिमो सलज्जचित्तो वहिं। विहाराय । निक्खंतो तहवि य भग्गमाणसो न तरए सोढुं ॥ ९४ ॥ छुहापिवासाईए परिसहे कइवयाण दिवसाण । पेरंते तीए पुरीए आगओ निवगिहोजाणे ॥ ९५ ॥ दिवो य अंबधाईए साहिओ नरवइस्स सो मुणइ । एस अकजं पवजवजणादुजओ काउं॥९६॥ जइ कहवि थिरो होज्जा सयमेव समागओ विभूईए । काउं पयक्खणातिगमह वंदइ तह सलाहेइ ॥ ९७॥ धन्नो सि तुमं कयलक्खणो सि जो तं पवन्नपवज्जो । नरयदुवारं रजं सज्जो न चइउमणो जोऽहं ॥९८॥ उच्छाहिओ वि एवं जया घणं कसिणमाणणं कुणइ । तो भणिओ किं कजं रज्जेण ठिओ स तुण्हिक्को ॥ ९९ ॥ तो तम्मि मुक्करजो विहडियदढनिगड बंधणनरो व । तोसेण तस्स लिंगं गिण्हइ कल्लाणकप्पतरूं ॥१०॥ दिढेसु गुरूसु मए भोत्तवमभिग्गहं गहेउमिमं । संपढिओ स पत्तो तइयम्मि दिणे गुरुसयासे ॥ १०१॥ तदिन्नगहियदिक्खो अणुचियभोयणवसेण तं रयणिं । उप्पन्नाऽसज्झविसूइगाजरो कालमणुपत्तो ॥ १०२॥ अच्चंतविसुद्धमणो लद्धे सबट्ठनामगविमाणे । तेत्तीससागराऊ सुरो सरूवो समुप्पन्नो ॥१०३ ॥ इयरो पवन्नरजो मसाणदरदहदारुगसमाणो । दूरम
Page #257
--------------------------------------------------------------------------
________________
णाएजगिरो गरं व परवजणिज्जो य॥१०४ ॥ अह तिबछहाभिहओ सूयारे आढवेइ जावइया। इह संति भोयणविही| मवे ते उवणमेह महं॥१०५॥ भोयणकालम्मि उवदिएस सधेसु भोयणविहीसु । पेच्छणगागयलोगाहरणेणं जेमिउं
लग्गो॥ १०६ ॥ जह पेच्छणगे मिलिएवि दुधले बलियगाउ पेल्लेंति। तह भुत्तेवि असारे साराहारो लहइ ठाणं॥१०७॥ 13 भुत्ततिकामाहारो विसूड़गाए निसाइ तीएवि । नियपरियणावहीरियकिरिओ अहे सो मओ संतो ॥ १०८ ॥ रुद्दज्झाण
परवसो सत्तमपुढवीए अप्पइहाणे । णेरइओ संजाओ वाससहस्सं कयवओवि ॥१०९॥ वलियत्तमवलियत्तं न कारणं मुद्धसमणभावस्स । जं पुंडरीयसाह वलिओवि सुरालयं पत्तो॥११०॥चम्मद्विसेसदेहो कंडरिओ कडुयनिविडतवव|सओ । रुद्दज्झाणपहाणो निहणगओ नारओ जाओ॥ १११॥ तज्झाणनिग्गहो इह पहाणहेऊ जइत्तणस्स भवे। खीणतहै। णुणो वि मुणिणो तधिरहो दुग्गइकरो त्ति ॥ ११२ ॥ वेसमणो तं निसुणिय तुट्ठमणो मुणइ जाणिओ मज्झ । अज्झव
साओ केरिसमिमस्स नाणं पहाणमिणं ॥ ११३ ॥ वंदित्ता भगवंतं गओ तओ तत्थ जंभगो देवो । एगो वेसमणसमो 31 पुंडरियझयणमुच्चरियं ॥ ११४ ॥ नायाधम्मकहासुं सिटुं पंचसयगंधपरिमाणं । अवधारेइ लहेइ य सुद्धं सम्मत्तमह एसो F॥ ११५ ॥ पंचसु सएसु वरिसाणमइगएसुं जिणाओ वीराओ। किंचूणेसु स जंभगदेवो चविऊण सुरलोगा ॥ ११६ ॥
तुंबवणसन्निवेसे अवंतिविसयम्मि धणगिरी नाम । इन्भसुओ आसि नियंगचंगिमाविजियसुररूवो ॥११७॥ सो सुय3जिणिंद धम्मो वालत्ताओ वि सावगो जाओ । भवभीरू पवइ वंछइ निच्छिन्नविसयतिसो ॥ ११८॥ संपत्तजोयण
भरस्स तस्स कण्णं वरंति जंपियरो। तं तं सो पडिसेहइ अहं जह पबइउ कामो॥ ११९ ॥धणपालो नाम पुरे इन्भ
Page #258
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ १२० ॥
तत्थस्थितस्या भइ | देहमहं धणगिरिणो जेणाहं तं वसे नेमि ॥ १२० ॥ गुरुणो य सीहगिरिणो नियथिरयाविजिमेरो पासे । जाईसरस्स भाया तीए समिओ गहियदिक्खो ॥ १२१ ॥ भणिया अणेण अलियं न किंचि भद्दे ! जहा अहं समणो । होहामि खिप्पमेवं जं रोयइ तं तुमं कुणसु ॥ १२२ ॥ पारद्धो वीवाहो धणविच्छड्डेण अइमहंतेण । उवरोहेणं जगगाण पाणिगहणं कथं तीए । १२३ ।। पेच्छह महाणुभावा दूरविरत्ता य विसयसंगेसु । अणुरत्ता इव उवरोहवसगया होंति कज्जकरारा ॥ १२४॥तक्खणवत्तविवाहो भणइ सुनंदं समागयाणंदं । भद्दे ! मुंच विचिंतसु वयणं पुर्वपि मे भणियं ॥ १२५ ॥ सा तम्मि पोढपणया सो पुण तीए विरत्तओ धणियं । वहवो रत्तविरत्ताण ताण जाया समुल्लावा ॥ १२६ ॥ ता जाव तीए भणियं पिउगेहपरंमुहाए मे ठाणं । तं वा तज्जायं वा न कोवि अन्नो विचिंतेसु ॥ १२७ ॥ जम्हा कुमरीण पिया जोवणभरभारियाण भत्तारो । थेरत्ते पुण पुत्तो णारीणं रक्खओ भणिओ ॥ १२८ ॥ इय निसुणिय तबयणेण बंधुलोएण तह य इयरेण । तह उवरुद्धो सो जह नंदणलाभामुहो जाओ ॥ १२९ ॥ वोलीणेसु दिणेसुं केवइएसं पहासुविण । सो सुरजीवो तीसे गव्भम्मि सुओ समुप्पन्नो ॥ १३० ॥ निच्छियप सत्यसुयलाभमंगलं धणगिरी सुनंदमिमं । भइ सहाओ होही तुह एस सलक्खणो पुत्तो ॥ १३१ ॥ कहवि विमुक्को तीए उग्घोसियसबजीववाहविरई । चेहरे कारियबहुविभवपयाणरूव महो ॥ १३२ ॥ दीणाणाहाइजणाण दिन्नदाणो सबंधुलोगं च । संमाणिय जहजोगं तहा समाही ठविण ॥ १३३ ॥ उचियपडिवत्तिसारं तित्थयरथुयं च चडविहं संघं । संमाणिय वत्थाईण दाणओ विणयसाराओ ॥ १३४॥ सीहगिरिणो सयासे नक्खत्तमुहुत्तलग्गसुद्धीसु । संपत्तासु महानिहिगहणुवमाणेण लेइ वयं ॥ १३५ ॥ नव
श्रीवज्रस्वामिचरितम्
॥ १२० ॥
Page #259
--------------------------------------------------------------------------
________________
KARMA
ACCE-CRORE
मासाणं अपरित्तयाण तीए मुहं सुहेणं तो। बोलीणाण पुरंदरदिसि व रविमुज्जलं जणइ ॥ १३६ ॥ पुत्तं मिलिओ महि लालोओ एवं परोप्परं भणइ । जइ न पिया पचइओ होतो ता उच्छवो गरुओ ।। १३७ ॥ होतो आसि स सण्णी तिबमणणाणसंगओ सुण । महिलाण समुल्ला जाईसरणो तओ जाओ ॥१३८ ॥ चिंतेइ न पचज मज्झमणुविग्गमाणसा एमा। घेत्तुं दाही उधेयकारणं होमि एईए ॥ १३९ ॥ तिवपसारियवयणो रोवेडं लग्गओ जह न एसा । आसइ भुंजई मुयई मुहेण गिहकम्ममायरई ॥ १४०॥ एवं जा छम्मासा अहागया सीहगिरिगुरू तत्थ । नयरुजाणम्मि ठिया विहिए सम्झायजोगम्मि ॥ १४१॥ पत्ते भिक्खावसरे धणगिरिसमिया भणंति सीहगिरि । भगवं सन्नायगलोगदंसणत्थं गिहे जामो ॥ १४२ ॥ गुरुणाणुमणिया ते सप्पणिहाणा कुणंति उवओगं । जा ता उत्तमफलयं किंचि निमित्तं समुप्पण्णं ॥ १४३ ।। गुरुराह गया संता सचित्तमियरं व जं लहेजाह। तं सबमुवादेजह जमज सउणो महं जाओ ॥ १४४॥ तो दोवि सुनंदाए गिहे गया सावि निग्गया तत्तो । उभयकरधरियपुत्ता कुलमहिलाओ तहा मिलिया ॥१४५ ॥ पण| मिय पाए भामइ मए चिरं पालिओ इमो वालो। संपइ पुण पडिगाहसु जओ समत्था न एत्तो हं ॥१४६॥ इय भणियम्मि स पभणइ पच्छाया करेसि जइ कहवि । तइया किं काय सा पभणइ इमोजणो सक्खी ॥ १४७॥ जइ किंचि भणामि अहं इय दढबंधं करेत्तु तीए समं । धणगिरिणा सो वालो पत्तो बंधम्मि संगहिओ ॥ १४८॥ तयणंतरं न गेयर जाणइ जाओ जहा अहं समणो । नीओ गुरुपयमूले सलक्खणत्तेण सो गरुओ ॥ १४९॥ धणगिरिणो वाहुं नामिऊण जा नेइ भूमिमह सूरी । भरियं भाणं परिभाविऊण हत्थं पसारेड ॥ १५० ॥ सो वि य भमीपत्तो जा जाओ ||
म.२१
Page #260
--------------------------------------------------------------------------
________________
शपदे
श्रीवज्रस्वामिचरितम्
श्रीउपदे
ताव सूरिणा भणियं । अबो किं वइरमिमं जं भारियभावमुबहइ ॥ १५१॥ जा पेच्छइ सुरकुमरोवमाणमेयं सविम्हओ भणइ । सारक्खह सुयमेयं जं पवयणपालगो होही ॥ १५२॥ वइरोत्ति य से नाम विहियं समणीण सो वसे विहिओ।।
ताहे सेज्जायरमंदिरम्मि निहिओ तओ तत्थ ॥ १५३ ॥ जइया तच्चेडाणं ण्हाणं थणपाणमंडणाईयं । कीरइ तदा इमस्सा ॥१२१॥ 18| वि फासुएणं विहाणेणं ॥ १५४ ॥ एवं सो संवड्डइ सबेसिमईव चित्तसंतोसी । सूरी बाहिं विहरइ तं जणणी मग्गिउं
लग्गा ॥१५५ ॥ निक्खेवओ इमम्हं न समप्पामो दिणे दिणे सा उ । थणपाणं कारेई एवं जाओ तिवरिसेसो ॥१५६॥ तत्थागयम्मि सूरिम्मि अह अन्नया सा विवायमारूढा । न समप्पंति जया तं ववहारो राउले जाओ॥ १५७ ॥ पुट्ठो य]
धणगिरी दंडिएण सो भणइ मे सहत्थेण । दिन्नो इमीए नवरं पुरं सुनंदाए पक्खम्मि ॥१५८ ॥ रन्ना भणियं पुत्तं ६ ममं पुरो ठाविऊण उल्लवह । जं सरइ तस्स एसो पडिवन्नमिमेहिं एयंति ॥ १५९ ॥ बालजणस्सुचियाई खेल्लावणयाई
णेगरूवाई। गिण्हइ जणणी सिसुलोयलोयणाणंददाईणि ॥ १६०॥ पत्ते पसत्थदिवसे दोन्निवि वग्गा उवट्ठिया निवई। 'राया पुव्वाभिमुहो दाहिणओ संठिओ संघो॥१६१॥ वामेण सुनंदा परियणेण सवेण अणुगया ठाइ । राया भणइ पमाणं तुम्हाणं अहं सुयं तेहिं ॥ १६२ ॥ जाए दिसाए एसो निमंतिओ जाति तेसिमेवेसो। धम्मो जं पुरिसवरो ता जणओ वाहरउ पुर्वि ॥ १६३ ॥ एवं भणियम्मि रन्ना नागरयजणो भणाइ कयनेहो । एसो पढम चिय एसु भणसु ता अम्बया पुर्व ॥ १५४ ॥ तह माया दुक्करकारिणित्ति अइतुच्छसत्तजुत्ता य । तो सा वसेव सेहे करिकरहे रयणमणिखविए ॥१६५ ॥ दो एत्ता कोमलभासिएहिं कारुण्णयं पदंसंती। अइदीणमुही तं वइर! एहि एत्तो इमं भणइ ॥ १६६ ॥
१२१॥
Page #261
--------------------------------------------------------------------------
________________
+ACTICAGACASSACRICA
सो तं पलोयमाणो अच्छड़ जाणइ य जइ इमं संघं । अवमन्नामि सुदीहं तो संसारं परिभमामि ॥ १६७ ॥ एसावि य| पपलं मद पवइयम्मि नियमओ काही । इय चिंतंतो तीए वारतिगं सदिओ नेइ ॥ १६८ ॥ भणिओ जणएण तओ रयहरणं नियकरे धरेत्तूण । कमलदलामललोयणजुयलो ससिमंडलमुहो य॥१६९ ॥ जहा ॥ जइ सुकयज्झवसाओ
धम्मग्झयमूसियं इमं वइर! । गेण्ह लहं रयहरणं कम्मरयपमजणं धीर!॥ १७॥ तृरियमणेणं गंतुं गहियं लोगेण ४ाजयइ धम्मोत्ति । उकिट्ठसीहनाओ कओ तओ चिंतए जणणी ॥१७१॥ मम भत्ता पुत्तो भाउओ य एए पवनपधज्जा।
कस्स कए गिहवासे वसामि तो सावि पवइया ॥ १७२ ॥ परिवज्जियथणपाणा दवेणवि समणओ स संजाओ। अजवि विहारकिरियाणुचिओ सो साहुणीपासे ॥ १७३ ॥ ठविओ पुणरवि तासिं समीवओ सो सुणेइ अंगाई । एक्कारसवि पढं3/तीण ताण तेणेव लद्धाणि ॥ १७४ ॥ एगपयाओ पयसयमणुसरइ मई तहा सया तस्स । जाओ य अट्ठवरिसो ठविओ
गुरुणा नियसमीये ॥ १७५ ॥ विहरंता उज्जेणिं गया ठिया वाहिरम्मि उज्जाणे । कइयावि तिवधारं सुदुन्निवारं पडइ वासं ॥ १७६ ॥ भिक्खायरियाइपओयणाई न तरंति साहुणो काउं । जा ता जंभगदेवा वइरस्स परिच्चिया पुवं ॥१७७॥ जाया कहिंचि तद्देसचारिणो पेच्छिऊण सो ज्झत्ति । परियाणिओऽणुकंपा भत्तीवि य तम्मि संजाया ॥ १७८ ॥ तप्प|रिणामपरिक्खाहेउं ताहे भवित्त वाणियगा। सत्थवइले तद्देसभूमिभागे निवेसंति ॥ १७९॥ संसिद्धभत्तपाणाण ताहे ते
इरमुनगं पणया । आमंति ते पयट्टो गुरुणो आमंतिओ संतो॥ १८०॥ मंद मंदं वासं पडिइत्ति नियर जाववियं सहाविति ताव विहियायरा दूरं ॥ १८१ ॥ वइरोवि गओ ताहे तसं कुणइ तिवमुवओगं। दवाइगोयरं तत्थ ।
Page #262
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ १२२ ॥
दबओ पुस्सफलमेयं ॥ १८२ ॥ खेत्तं पुण उज्जेणी कालो बहुलो य पाउसो एस । भावेण धरणिपयछिवणनयणसंकोयरहियत्ति ॥ १८३ ॥ अच्चंतपहिदुमणा ताहे नायं जहा इमे देवा । कहमन्नहा इमेरिसरूवत्तमिमेसु जाइज्जा ॥ १८४ ॥ नो विन्नं तं भत्तपाणमइतुट्टमाणसा जाया । पभणंति तओ तं दङ्कुमागया कोउगवसेण ॥ १८५ ॥ देति य ते वेउ - धियविज्जं तीए बसाओ रुवाणि । दिधाणि माणुसाणि य कज्जंति अणेयरुवाणि ॥ १८६ ॥ पुणरवि य जेट्टमासे सण्णाभूमीयं निमंतिं ति । घयपुन्नेहिं ते च्चिय देवा पुचं व उवओगे ॥ १८७ ॥ विहिए सम्भावे अवगयम्मि पडिसेहियम्मि दिज्जं । विज्जं वियरंति नहंगणम्मि गमणावहमवाहं ॥ १८८ ॥ तीए किल विज्जाए चलिओ जा माणुसुत्तरं सेलं । न खलिज्जइ अइबलिणावि देवदानवसमूहेण ॥ १८९ ॥ एवं स वालकालेवि ठाणमच्चन्भुयाणऽणेगाण | विहरइ गुरुणा सहिओ गामागररेहिरं वसुहं ॥ १९० ॥ समणीमज्झम्मि ठिएण तेण गहियाणि जाणि अंगाणि । एगपयाओ पयसयमसरंतस्स ताणि पुणो ॥ १९९ ॥ साहुसमीवे जायाई फुडयराई पढेइ पुगयं । जो कोइ तंपि गहिरं कण्णा हेडेण पि लहुं ॥ ९९२ ॥ अकिलेसेणं चिय सो पाएण बहुस्सुओ तओ जाओ । अज्झावगेण अमुणियतव्भावेणं जया भणिओ ॥ १९३ ॥ पढ इमं सुयमेसो तं चेवालावगं विकुट्टंतो | अच्छइ अन्नम्मि दढं कउवओगो पढिज्जते ॥ १९४ ॥ अह अन्नम्म अवसरे दिणद्धसमयम्मि सूरि गएसु । वाहिं वियारभूमिं साहस य भिक्खणट्ठाए ॥ १९५ ॥ वइरो वसहीरक्खगोत्ति संठाविओ ओ तेण । बालत्तवससमुप्पन्नकोउगेणं निहित्ताओ ॥ १९६ ॥ साहूण वेंटियाओ मंडलिपरिवाडिमणुसरं । मज्झे ठिच्चा सयमेव वायणं दाउमारद्धो ॥ १९७ ॥ अंगाणं पुचगयस्स जलहिसंखोहगहिरसद्देण । एत्थं
श्रीवज्रस्वामिचरितम्
॥ १२२ ॥
Page #263
--------------------------------------------------------------------------
________________
तरम्मि गुरनो विणिया सुणिय निग्धो ॥ १९८ ॥ चिंतंति लहुं मुणिणो समागया अण्णहा कह रवोऽयं । चिट्ठेति जाव निहुया पहिडिया अवगयं ताव ॥ १९९ ॥ णूणं न साहुसदो एसो वइरस्स किंतु ओसरिया । तस्संखोहभएणं णिसीहियाइ य कओ सद्दो ॥ २०० ॥ अइदक्खत्तगुणाओ तं सद्दं मुणिय ठाविय सठाणे । सबाओ विंटियाओ गहिओ गुरुहत्यओ दंडो ॥ २०१ ॥ विहियं पायपमज्जणमह सीहगिरी विचिंतए एवं । अइसयसुयरयणनिही एसो, मा परिभवं कुणउ ॥ २०२ ॥ एयस्स साहुलोओ ता जाणावेमि एयगुणगरिमा । जेणं एयगुणोचियमेए विणयं परंजंति ॥ २०३ ॥ | रयणीकाले मिलिया गुरुणा साहू निरूविया एवं । जह अम्हे बच्चामो गामे दिवसाणि दो तिणि ॥ २०४ ॥ अच्छिहामो | तो जोगवाहिणो भासिउं समादत्ता । अम्हं वायणदाया को होज गुरू भणइ वइरो ॥ २०५ ॥ पयईए विणयलच्छीकुलगेहं विहियगुरुजणाएसा । ते तं वयणं गुरुणो तहत्ति मण्णंति मुणिसीहा ॥ २०६ ॥ पत्ते पभायसमए कयवसहिप| मज्जणा य कायवा । कालनिवेयणमाईविणयं वइरस्स पकरेंति ॥ २०७ ॥ सीहाणुगगुरुणो समुचिया उ कप्पेहिं साहु नणएहिं । तस्स निसेज्जा रइया सुसिलिङ्कं समुवविट्ठो ॥ २०८ ॥ तेवि जहा गुरुणो वंदनाइ विषयं तहा परंजंति । नोवि दढकयपयन्नो कमेण अह वायणं देइ ॥ २०९ ॥ जे तत्थ मंदमइणो तेवि य तस्साणुभावओ खियं । लग्गा ठवेउमालावगे मणे विसमरूवे वि ॥ २१० ॥ जाया सविम्हयमणा ते साहू पुवमहिगए तत्तो । विन्नासणत्थमालावगे य णेगे य पुच्छति ॥ २११ ॥ जहपुच्छं सो तक्खणमायक्खर दक्खयागुणसमेओ । ताहे सतोसचित्ता भणति जइ कइवयदि -
१. दामो
Page #264
--------------------------------------------------------------------------
________________
श्रीउपदे- शपदे
॥१२३॥
णाणि ॥२१२॥ तत्थेव गुरू चिट्ठति ता लहं एस अम्ह सुयखंधो । पाविज समत्तिं जं चिरेण लब्भइ गुरुसयासे॥२१३॥ श्रीवज्र६ एकाए पोरिसीए एसो विअरेइ तं तओ तेसिं । सो अच्चंतबहुमओ चिंतारयणाहिओ जाओ ॥ २१४ ॥ वइरगुणे जाणा-2 स्वामिच
विय समागया सूरिणा वरं सेसं । अज्झाविजउ एसो त्ति ठवियनियमाणसविगप्पा ॥२१५॥ पुच्छंति पायवडिया साहू रितम्
सरिओ सुहेण सज्झाओ। तुम्हाणमाममेवं भणंति सुपसंतमुहनयणा ॥ २१६ ॥ एसो च्चिय ता कीरउ वाणायरिओ 8 तओ गुरू भणइ । एसो होही नियमा मणोरहापूरगो तुम्हें ॥२१७॥ तुन्भेहिं तो मा लहउ परिभवं छन्नगुणगणो एसो। द इय जाणावणहे एयरस वयं गया गामं ॥ २१८ ॥ संपइ न एस जोग्गो वट्टइ सुयवायणापयाणस्स । जम्हा कन्नाहेडग दू र वसेण गहियं सुयमणेण ॥२१९॥ उस्सारकप्पजोगो एसो ता तं करेमि सो य इमो। पढमाए पोरिसीए जावइयमहिजिउं तरइ
॥ २२० ॥ अच्चंत मेहावी तावइयं दिजई न दिणमाणं । एत्थ विहिज्जइ तह चेव सूरिणा काउमारद्धं ॥ २२१॥ बीयाए पोरिसीए कहेइ अत्थं स जेण दोण्हपि । कप्पाण समुचिओ काउमेवमसिं दिणा जंति ॥ २२२॥ चत्तारि होति सीसा | अइजाय-सुजाय-हीणजायत्ति । सबाहमचरियपरो तह य चउत्थो कुलिंगालो ॥ २२३॥ गुरुगुणगणाउ अहिओ पढमो वीओ समाणओ तस्स । ऊणो किंची तइओ सनामसरिसो चउत्थो उ ॥ २२४ ॥ एवं कुटुंबियाणं पुत्तावि भवंति तत्थ सो जाओ। अइजाओ सीहगिरिं पडुच्च तेणं तओ अत्था ॥ २२५ ॥ जे आसि संकिया तस्स तेवि दूरं पयासिया विहिया । गहिओ य दिद्विवाओ जावइओ आसि किल गुरुणो ॥ २२६ ॥ दुरियाई हरंता भूमिमंडले नगरगाममाईणं । ॥१२३॥ ६ विहरंता संपत्ता नयर सिरिदसउरं नाम ॥ २२७ ॥ तइया उज्जेणीए आयरिया भद्दगुत्तनामाणो । बुढा वासेण ठिया
GHISLARARASI SOHASI SAISHA
Page #265
--------------------------------------------------------------------------
________________
ॐॐ
वति दसावि पुवाणि ॥ २२८॥ तेसिं संति सयासे पहिओ संघाडओ तदंतम्मि । सो सुमिणं रयणीए पासइ जह सीरपडिपुणो ॥२२९॥ पीओ केणवि आगंतुगेण एसो पडिग्गहो मज्झ । पत्ते पभायसमए कहिओ साहुण सो गुरुणा ॥ २३० ॥ तेवि अलद्धे लक्खम्मि अन्नमन्नं कहेउमारद्धा । सुविणफलं गुरुणा भणियमेयमत्थं न याणेह ॥ २३१॥ कोवज महामेहो पडिच्छओ एहिहित्ति सो मज्झ । सवं पुषगयसुयं घेच्छी फलनिच्छओ एस ॥ २३२॥ भयपि वइरसामी तं रयणिं तप्पुरीए बाहिम्मि । वुत्थो उकंठियमाणसाण पत्तो वसहिमेसि ॥२३३ ॥ कुमुयवयणेण व चंदो मेहो व सिंहडिमंडलेण मणे । संतुटेण स दिट्ठो सुयपुबो सूरिणा तेण ॥ २३४ ॥ नाओ जहेस वइरो महिमंडलमज्झपसरियजसोहो । भुयजुगपसारपुवं सघंगालिगिओ विहिओ ॥ २३५ ॥ पाहुणगविणयविहाणपुवर्ग सो मुणीहिं पडिवन्नो। पढियाणि कमेण दसाणि तेण पुवाणि सवाणि ॥ २३६ ॥ जत्थुद्देसोऽणुन्नावि तत्थ किज्जइ इमो कमो अस्थि । किल दिट्टिवायसुत्तत्थतदुभयस्सा तओ पत्तो॥ २३७ ॥ सीहगिरी वइरोवि य सिरिदसपुरनगरमह समाढत्ता। आयरियपयपइट्ठा वदरस्सा सीहगिरिगुरुणा ॥२३८॥ ते पुषसंगया जंभगा सुरा कहवि तत्थ संपत्ता । विहिओ महामहो तेहिं पवरमरपुप्फगंधेहिं ॥ २३९ ॥ उवलद्धमुणिवइपओ सारयरविमंडलं व अहिययरं । फुरियपयावो जाओ भवियंभोरुहपमोयकरो ॥२४० ॥जओ ॥ वासावजविहारी जइवि हु नवि कत्थए गुणे नियए । अकहतोवि मुणिज्जइ पगई एसा गुणगणाणं ॥ २४१ ॥ भमरेहिं महुरेहि य सूइज्जइ अप्पणो य गंधेणं । पाउसकालकयंवो जइवि निगूढो वणनिगुंजे ॥ २४२॥ कत्थ व न जलइ अग्गी कत्थ व चंदो न पायडो लोए ?। कत्थ व वरलक्खणधरा न पायडा हुंति सप्पु
HSLSLSLSLSOSASSASSINS
ॐ
502
Page #266
--------------------------------------------------------------------------
________________
रह
श्रीउपदे-
शपदे
श्रीवनस्वामिचरितम्
॥१२४॥
OSSSUISSESDES 548
रिसा? ॥२४३॥ सीहगिरी दिन्नगणो वइरस्स समागयम्मि समयम्मि । कयभत्तपरिच्चाओ जाओ देवो महिडीओ
॥२४४ ॥ भयपि वइरसामी सएहिं पंचहिं मुणीण परियरिओ । कुणइ विहारं सो जत्थ (तत्थ) तत्थुच्छलंति रवा ६॥२४५ ॥ उराला सयल वियक्खणाण संजणियमाणसाणंदा । जह अच्चभुयगुणरयणभायणं संपइ इमो त्ति ॥ २४६॥
अह अस्थि कुसुमनयरे धणसिट्ठी सुवपावियपइट्ठो। भज्जा तस्स मणुजा लज्जासोहग्गगुणगेहं ॥२४७॥ अह ताण सुया नियदेहरूवलच्छीए च्छिन्नमाहप्पा । सुरसुंदरीणवि नवं जोवणमोरालमणुपत्ता ॥ २४८ ॥ जाणाणं सालाए तस्स ठिया टू साहुणीओ पइदिवसं । वइरस्स गुणे सरइंदुनिम्मले संथुणंति जहा ॥ २४९॥ एस अखंडियसीलो बहुस्सुओ एस एस
पसमड्डो । एसो य गुणनिहाणं एयसरिच्छो परो नत्थि ॥ २५०॥ "द्वावेतौ पुरुषौ लोके परप्रत्ययकारको । स्त्रियः कामितकामिन्यो लोकः पूजितपूजकः॥१॥" इय वयणमणुसरंती सा दढमणुरागतप्परा जाया । वइरम्मि वइरदढमाणसम्मि पियरं भणइ एवं ॥ २५१॥ जइ मे वइरो भत्ता होजं तो हं भयामि वीवाहं । अन्नह पजलियजलणोवमेहिं भोगेहि नो कज्जं ॥ २५२ ॥ उत्तमकुलसंभूया उति वरगा न इच्छई सा उ । साहति साहुणीओ जहा न वइरो विवाहेइ ॥ २५३ ॥ सा भणइ जइ न वीवाहमेस कुणइ अहंपि पवजं । घेच्छामि निच्छओ तीए एस ठविओ नियमणम्मि ॥ २५४ ॥ भयवंपि वइरसामी पाडलिपुत्तं कमेण संपत्तो । तुहिणुजलतज्जसपसरसवणरंजियमणो राया ॥२५५॥ नियपरियणसंजुत्तो समागओ संमुहो निभालेइ । फड्डगपड्डुगरूवेण साहुणो नगरमभिइंते ॥ २५६ ॥ तत्थोरालसरीरो ॐ वहवे पासइ मुणी मणुयनाहो । पुच्छइ किमेस भयवं इमो व ते विंति नहु अन्नो ॥२५७ ॥ एवं पुप्फुल्लविलोयणेण
PASSASSHRSSIRSAR
॥१२४॥
Page #267
--------------------------------------------------------------------------
________________
रना पुरस्म लोषण । दूरमुदिक्खिजतो कइवयमुणिपरिगओ पच्छा ॥ २५८॥ पत्तो संभमसारं महिमडलंमिलियमउलिणा रणो । अभिवंदिओ समाणंदिओ य सप्पणयवयणेहिं ॥ २५९॥नयरुज्जाणम्मि ठिओ खीरासवलद्धिणा तओ तेण । पारद्धा धम्मकहा एवं संमोहनिम्महणी ॥ २६०॥ लद्धे माणुसजम्मे रम्मे निम्मलकलाइगुणकलिए । घडियचं मोक्सकए नरेण बहुबुद्धिणा धणियं ॥ २६१ ॥ धम्मो अत्थो कामो जओ न परिणामसुंदरा एए। किंपागपागखललो-1
यसंगविसभोयणसमाणा ।। २३२॥ जम्मिन संसारभयं जम्मि न मोक्खाभिलासलेसो वि । इह धम्मो सो णेओऽविराणाको जो जिणाणाए ॥ २६३ ॥ पावाणुवंधिणोच्चिय मायाइमहल्लसल्लदोसेण । एत्तो भोगा भुयगब भीसणा वसणसमयहेऊ ।। २६४ ॥ जो पुण खमापहाणो परूविओ पुरिसपुंडरीएहिं । सो धम्मो मोक्खोच्चिय जमक्खओ तप्फलं
मोक्खो ॥ २६५ ॥ पञ्चक्खमेव अत्थो कामो य अणत्थहेउभावेण । दीसंति परिणमंता किमहियमिह भाणियवमओ |॥ २६६ ॥ इय विवरीओ मोक्खो जमेत्थ नो मचुकेसरिकिसोरो । हिंडइ उइंडमकंडखंडियासेमजीवमिओ ॥ २६७ ॥
जोषणवणदावानलजालामाला न इत्थ अस्थि जरा । नो दुद्धरो समुद्धरमयरद्धयसधरसरपसरो॥२६८ ॥ नो लोभबाभुयंगममंगमो वि नो कोहमोहउच्छालो। तह नो अन्नकसाओ न विसाओ नो मयपिसाओ॥२६९॥ वल्लहलोगवि
योगो दुहमूलं जत्थ नत्थि तह रोगो । किं बहुणा जो दोसो सबो जत्थाकयपवेसो ॥ २७० ॥ लोयालोयविलोयणलोयणसमणाणदंसणालोया । साहीणाऽणोवमसोक्खसंगया हुंति जत्थ जिया ॥ २७१ ॥जह खज्जोओ पज्जोयणाण तह जदभिलासमेत्ताओ। भुवणभुयावि विभवा न किंचि तेणुत्तमो मोक्खो ॥ २७२॥ तईसणणाणाइकज्जसज्जा जओ पव
RSSIRSANE
Page #268
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
श्रीवज्रस्वामिच
॥१२५॥
। सुतित्थे विहिणा सिद्धतसारण महाणुभावाणं । एत्य किर
जिमणठाणाइदंसणेणं जो भणियं ।। स्वामित्र
PERHOSESSEUSESSAN0*36
जंति । तो तुम्भे एएसुं गुणेसु सत्तीए वदेह ॥ २७३ ॥ निच्चं तिकालचीवंदणेण सइविविहपूयपुवेण । चेइयकजाणं बहुविहाणमइनिउणकरणेण ॥ २७४ ॥ आयारपराण बहुस्सुयाण सुमुणीण बंदणेणं च । बहुणा बहुमाणेणं गुणीसु तह
वच्छलत्तेण ॥ २७५ ॥ संकाइसल्लपडिपेल्लणेण सइ दसणं विसोहेज्जा । तह जिणजम्मणठाणाइदंसणेणं जओ भणियं है ॥२७६ ॥ जम्मणनिक्खमणाइसु तित्थयराणं महाणुभावाणं । एत्थ किर जिणवराणं आगाढं दंसणं होइ ॥ २७७ ॥ 8
णाणं च पुण सुतित्थे विहिणा सिद्धंतसारसवणेण । नवनवसुयपढणेणं गुणणेणं पुबपढियस्स ॥ २७८ ॥ कालाइविवज्जयवजणेण तच्चाणुपेहणेणं च । परियाणियसमणाणं संगेण समाणधम्माणं ॥ २७९ ॥ साहिज्ज चरित्तंपि हु आसवदारदढसंनिरोहेण । सइ उत्तरुत्तराणं गुणाणमभिलासकरणेण ॥ २८०॥ इय गुणरयणपहाणा सकयत्था एत्थ चेव जम्मम्मि ।
सरयससिसरिसजसभरभरियदियंता जियंति सुहं ॥ २८१॥ परलोए पुण कल्लाणमालियामालिया कमेणेव । अणुभूयचो६ क्खसोक्खा लहंति मोक्खपि खीणरया ॥ २८२ ॥ अच्चंतं हयहियओ विहिओ राया समं पुरजणेण । नियमंदिरमणु
पत्तो वइरसरूवं पयासेइ ॥ २८३ ॥ अंतेउरीण अह ता विम्हइयमणा निवं भणंतेवं । अम्हेवि तस्स रूवं दटुं ईहामहे
नाह ॥ २८४ ॥ अइतिवभत्तिपरवसमणेण रण्णाणुमन्निया सवा । अंतेउररमणीओ नगराओ निग्गया सा य ॥ २८५॥ ॐ सिद्विसुया अइसुसिलिट्ठदंसणा निसुयवइरवुत्तंता । उम्माहिया सुदूरं कह पेच्छामित्ति चिंतंती ॥ २८६ ॥ विन्नविओ नियजणओ सुभगसिरोमणिसमस्स एयरस । मं देहि अन्नहा जेण नत्थि मे जीवियवमिमं ॥२८७ ॥ सवालंकारविभूसिया कया अच्छरब पच्चक्खा । गहिया य अणेगाओ धणकोडीओ तओ तेण ॥ २८८ ॥ पत्तो वइरसमीवे कहिओ धम्मो
/ee
॥१२५।।
Page #269
--------------------------------------------------------------------------
________________
रमरकरवाकर
मवित्थरो गरुणा । भणइ जणोऽमरसोहग्गमग्गलं न उण रूवं पि ॥ २८९॥ जइ नाम रूवलच्छी हंता एयरस तान तियलोए। असुरो सुरो व विज्जाहरो व इमिणा समो होजा॥२९॥ भयवं नाऊण सभाए माणसं तक्खणा विउघे। पउमं सहस्सपत्तं कंचणमयमुज्जलुजोयं ॥ २९१ ॥ तस्सोवरि निविट्ठो विज्जुपुंजोब संतियं रूवं । निम्मवइ मईवं सो निम्मललायण्णसलिलनिहिं ।। २९२ ॥ आउट्टो भणइ जणो रूवं साभावियं इमस्स इमं । इत्थिजणपत्थणिज्जो मा होमिन दंसियं पढमं ॥ २९३ ॥ भणियं भूवइणावि य अहो! इमरसेरिसो अइसउत्ति । ताहे अणगारगुणे इमेरिसे पन्नवह तस्स ॥ २९४ ॥ तवगुणओ अणगारा जंबुद्दीवाइए असंखेजे । भरिए कुणंति वेउधियाण रूवाण इय सत्ती ॥२९५॥ ज होइ ता किमेयं अच्चन्भुयमेत्थ तुम्ह पडिहाइ । एत्थंतरम्मि धणनामसेट्ठिणा भासिओ सामी ॥ २९६ ॥ तं निन्जियजगरूपो एसा वि य महिलियाण सबाण । मम धूया धुणइ धुवं सोहग्गमडप्फरमणग्घं ॥ २९७ ॥ ता कुण पाणिग्गहणं जिमुचियकमवत्तिणो महामइणो । होति तओ सो विसए विसोवमे कहिउमाढत्तो॥ २९८ ॥ जहा ॥ विसया विसंव विसमा विसया विडिसामिसं व मरणकरा । विसया सेविजंता छलवहुला तह मसाणं व ॥ २९९ ॥ निसियग्गखग्गपंजरघरं व सवंगछेइणो विसया। किंपागपागसरिसा विसया मुहमहरभावेण ॥ ३०॥ खणदिवा खणनट्ठा खलजणमणभीलणोवमा विसया। किं वहुणा सबेसि विसया मूलं अणत्थाणं ॥ ३०१॥ एईए जइ पओअणमस्थि मम ते तओ वयं लेउ। अइविच्छअसणाहा पधज्जा तीए पडिवण्णा ॥ ३०२॥ भयवं पयाणुसारी अज्झयणाओ महापरिपणाओ।
रा. समुचिय।
म
Page #270
--------------------------------------------------------------------------
________________
ad
श्रीवज्रस्वामिचरितम्
श्रीउपदे- पुवायरियपमुट्ठा गयणंगणगामिणी विज्जा ॥ ३०३॥ उद्धरिया तीय वसा जंभगदेवोवलद्धवसओ य । इच्छासंचारपरो शपदे 9 संजाओ सो महाभागो ॥ ३०४॥ पुवाओ देसाओ अहण्णया उत्तरावह भगवं । विहरंतो संपत्तो दुब्भिक्खं तत्थ सं-
जायं ॥ ३०५॥ नो तत्तो निस्सारो लब्भइ अवहतगा पहा जाया। कंठसमागयपाणो भगवंतं भणइ तो संघो ॥३०६॥ १२६॥
तित्थाहिवे तुमम्मिवि कह संघो वरगुणाण संघाओ। अवसट्टोवगओ लहेज मरणं, न जुत्तमिणं ॥ ३०७॥ ताहे पडिविजाए चलिओ संघो समेइ ता जाव । सेजायरो गिहाओ गोचारिकए गओ रन्नं ॥ ३०८ ॥ पासइ ते उप्पइए सिंहलवित्तेण छिंदिओ भणइ । भयवं! अहंपि तुभं बाद साहम्मिओ जाओ ॥ ३०९॥ सोवि लइओ इमं सुयमणुस्सरंतेण संतचित्तेण । सबजियगोयरापारसारकरुणानिहाणेण ॥ ३१०॥ साहम्मियवच्छल्लम्मि उज्जया उज्जया य सज्झाए । चरणकरणेसु य रया तित्थस्स पभावणाए य ॥३११॥ पत्तो पुरियं नामेण नयरिमह दक्षिणावहे तत्थ । अत्थि सुभिक्खं बहुगा य सावगा धणकणसमिद्धा ॥ ३१२ ॥ तवन्नियसड्डाणं अम्हच्चाणं च पाडिसिद्धीए । वड्डइ मल्लारुहणं निए निए
चेइयघरम्मि ॥ ३१३ ॥ सवत्थ भिक्खुगाणं सड्डा इयरेहिं परिभविजंति । राया भिक्खुगभत्तो अहन्नया आयए संते ॥३१४ ॥ संवच्छरियम्मि निवो निवारणाकारगो को तेहिं। पुप्फाण पुरे सयले किल चेइयभुवणजोग्गाण ॥ ३१५ ॥ अचंतवाउलमणो जाओ सबो वि सावगो लोगो। ताहे सवालवुडो उवडिओ वइरसामि सो ॥ ३१६ ॥ तुन्भेहिं सामि ! तित्थाहिवेहिं जइ पवयणं लहूहोइ । ता को अन्नो तस्सुन्नईए संपाडगो होजा? ॥३१७॥ एवं बहुप्पयारं भणिओ तस्स-* मयमेवमुप्पइओ। माहेसरि वरपुरि दाहिणकूलम्मि रेवाए ॥ ३१८॥ मालवमंडलमज्झे पत्तो तत्थ य हुयासणगिहम्मि ।
SURORISTAS DESOSSES
॥१२६॥
Page #271
--------------------------------------------------------------------------
________________
|वंतरमंदिरमत्थी मणोरमारामपरिकलियं ॥ ३१९ ॥ आमोयभरायड्डियभमसल्लयजालमलियमज्झाण । पइवासरम्मि कुंभो। निप्पजद तत्थ पुप्फाणं ॥ ३२० ॥ सहीए असीईए सएण किल आढगाण जहसंखं । एस जहन्नो मज्झो पगिडओ भासिओ कुंभो ।। ३२१ ॥ दद्दणं संभंतो तडिओ मालागरो पिइवयंसो । अन्भुट्टिओ भणइ भणह केणइ तुम्ह अजोत्ति । ३२२ ॥ भणइ इमेहिं कज्जं पुप्फेहिं अणुग्गहो महं एसो। तडिएण भणित्ता पणयसारमाढोइयाणित्ति ॥३२३॥ तुम्भे जहापवत्तं गुंफेह हुयासधूमसंगेण । फासुयपायाणि हवंतु तायघेत्थं पडिनियत्तो ॥ ३२४ ॥ चुल्लहिमवंतपउमद्दहम्मि पित्तो सिरीए पासम्मि । तस्समयं देवच्चणनिमित्तमेईए सियपउमं ॥ ३२५॥ छिण्णं सहस्सपत्तं गंधुद्धरमागयं तयं दद। | वंदित्ता तीए निमंतिओ इमो तेण पउमेण ॥ ३२६ ॥ घेत्तुं तं जलणघरं समागओ तत्थ दिवसिंदाणं । ऊसियझयचिंध- || महस्ससंकुलं किंकिणीरम्मं ॥ ३२७ ॥ विहियं विमाणमंतो निक्खित्तसुयंधिपुप्फसंभारं । जंभगसुरपरियरिओ दिवेणं गेयसद्देणं ॥ ३२८ ॥ पूरेतो गयणयलं निओयरिं ठवियउद्धमहपउमो । संपढिओ स भयवं खणेण पत्तो पुरीदेसे ॥३२९॥ |तो तविहकोऊहलमवलोइय लोयणाण सुहजणयं । संजायसंभमा भिक्खुगाण सड्डा भणंतेवं ॥ ३३० ॥ अम्हाण पाडिहेरं सुरेहिं उवणीयमायरेण तओ । तूररववहिरियदिसा अग्धं घेत्तुं पुराहिंतो ॥ ३३१॥ जा निग्गया पडिच्छंति ताव तेसिं विहारमइसरिय । अरहंतघरं पत्तो देवेहिं को महो तत्थ ॥ ३३२ ॥ तइंसणाओ जाओ बहुवहुमाणो जणो पव-15 यणम्मि । राया वि समाणंदियचित्तो सुस्सावगो जाओ ॥ ३३३ ॥ इय पगया वुद्धी वइरसामिणो णाणुवत्तिया माया। जमा होजा संघो अवमाणपयं ममाहितो ॥ ३३४ ॥ वेउवियलद्धीए लाभोऽवंतीए जो समुप्पण्णो। पाटलिपुत्ते मा
RKOSTSEASIASSISCHSAAA
- म.२२/
Page #272
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥१२७॥
रितश्च
होज परिभवा विक्किया विहिया ॥ ३३५॥ पुरियापुरीए तित्थुब्भावणा मच्चभुयं कयं जं च । एत्तो चिय परतित्थिय- श्रीवज्रमानमिलाणी य संजाया ॥ ३३६ ॥ तथा तोसलिपुत्तायरियसयासे जह रक्खिओ दसपुरम्मि । पवइओ सिरिमाले पुरम्मि स्वामिचजइवइरमणुपत्तो ॥ ३३७ ॥ पढिया जह नव पुवा भिन्नो वासयठिएण तेण जओ । एवं कहा कहिज्जइ सत्थेसु पुराण- रितम् पुरिसेहिं ॥ ३३८॥ तं किंपि अनन्नसमं सोहागं आसि वइरसामिस्स । मरइ मरतेण समं जो वुत्थो एगराइंपि ॥३३९॥ श्रीगौतमदसमे पुबम्मि जहा जविएसु य भग्गगहणमसमत्थो। पुच्छिज्जंतो केवईयमत्थि अग्गे भणइ वइरो ॥ ३४०॥ बिंदुस- स्वामिचमाणमहीयं समुदसरिसं समत्थि अणहिगयं । भुज्जो भुज्जो पुच्छंतु एस पहिओ गुरुसयासे ॥ ३४१॥ एमाइअजरक्खियचरियं आवस्सयाणुसारेण । णेयं तयस्थिणा एत्थ अणुवओगित्ति नो कहियं ॥ ३४२॥ ___ भवियाण कयाणंदं सिरिगोयमसामिणो भणिस्सामि । चरियं पसंगयत्तं किंची तंभे निसामेह ॥१॥ सेलाओ उत्त-18
रंतो भयवं सिरिगोयमो पभायम्मि । तडितरुणरविकरनिभो पलोइओ वियसियमुहेहिं ॥२॥ कमलेहिं व बालरवी पुचो"इयतावसेहिं भणियं च । तुब्भे अम्हं गुरवो तह नयसीसा वयं सीसा ॥३॥ तुन्भं अम्ह य जगजीवबंधवो भवकमल
वणभाणू । सुगिहीय नामधेओ स भणइ भयवं गुरू वीरो॥४॥ किं तुब्भाणवि अन्नो को वि गुरू अत्थि, तग्गुणग्ग-18 हणं । कुणइ गुरूण पबंधेण सुप्पसन्नाणणो संतो॥५॥ यथा-सिद्धत्थरायतणओ विणओणयसीससुरपहुसरणो।
॥१२७॥ है धण्णो धम्मियजणसीससेहरो हारसरिसजसो ॥६॥ दुत्तरभवसायरपारगमणणिवणमहापवहणं व । सयलसमीहिमकल्ला
१ ख. धम्मो।
OSTOSKORSTENSILISHAHAR
Page #273
--------------------------------------------------------------------------
________________
| लाभनवकप्पसालसमो ॥ ७ ॥ पद्याविया य तक्खणमुवाणियाणि य सुराए लिंगाणि । उत्तरिया पवयमेहलाहिं लग्गा |पहे गंतुं ॥ ८ ॥ पत्ता भिक्खावेला आणेज्जउ पारणेऽज्जमज्ज ! मए । किं तुम्हमुचियमेवं वुत्ता ते पायसं विंति ॥ ९॥ भयवं च सवलद्धी भिक्खायरियाए महुघयसणाहं । पत्तमणायासेणं पायसभरियं करित्ताण ॥ १० ॥ ताण समीवमुवगओ अक्खीणमहाणसो जओ सामी । तो एक्केणवि पत्तेण पढममुवट्ठिया विहिया ॥ ११ ॥ ते सधे पच्छा अप्पणाओ जिम ददं ससंतोसा । संजाया सधेसिं तेसिं सेवालभक्खीण ॥ १२ ॥ खीणावरणाणमपत्त पुत्रमुग्धडियमह महाणाणं । दिन्नस्स दिन्नजयजीवियस्स दट्ठूण छत्ताई ॥ १३ ॥ जयपहुणो णाणमणंतमुग्गयं निययपरियणजयस्स । कोडिन्नस्स य भयवं तमुग्गिरंतं परं धम्मं ॥ १४ ॥ अह गोयमो पयाहिणमाणंदियमाणसो जिनिंदस्स । तेवि अणुपट्ठिलग्गा कुति तो केवलिसभाए ॥ १५ ॥ गंतूण समासीणा तित्थस्स नमोत्ति विहियवंदणया । पच्छावलोयणपरो सो भणइ इमं पहुं नमह ॥ १६ ॥ तो जिणसामी पभणेइ गोयमा केवलीण मा हीलं । कुण पच्छायावजुओ मिच्छाउक्कडपरो स तओ ॥ १७ ॥ उद्धरमधि परिगओ नाहं जम्मे इमम्मि सिज्झिस्सं । जं एए पद्मइया सज्जो श्चिय केवलं पत्ता ॥ १८ ॥ भणइ | भयवं सुराणं किं सच्चं वयणमह जिणाणंति । भणइ स जिणाण तो किं अधिई काउं समारद्धो ? ॥ १९ ॥ पच्छावसरम्मि जिणो चत्तारि कडे परूवई एवं । सुंवकडे विदलकडे चम्मकडे कंवलकडे य ॥ २० ॥ एवं सिस्सस्स गुरुम्मि पेमबंधी चउविहो होइ । तुह पुण गोयम ! कंबलकडयसमाणो मई मोहो ॥ २१ ॥ अवि य ॥ चिरसंसको चिरसंधुओ य चिरपरिचिओ य चिरझुसिओ । चिरमणुगओ सि गोयम । चिराणुवत्ती य मे होसि ॥ २२ ॥ ता देहस्स इमस्स भेए
Page #274
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ १२८ ॥
तुला वयं भविसामो | मा कुणसु अहो गोयम ! सोगं ता धीर गंभीर ! ॥ २३ ॥ अह गोयम निस्साए अन्नेसि मुणीण वोहणनिमित्तं । दुमपत्तयंति नामगमज्झयणं पन्नवेइ जिणो ॥ २४ ॥ जहा “दुमपत्तए पंडुयए जहा निवडइ रायगणाण | एवं मणुयाण जीविए समयं गोयम ! मा पमायए ॥ १ ॥" इत्यादि ॥ छट्ठट्ठमाइतवमुग्गरूवमेसो सया निसेतो । मज्झिमपुरीए पत्तो विहरंतो भगवया सद्धिं ॥ २५ ॥ कयवासावासाणं तत्थ दुवेण्हं पि वोलिए संते । पक्खाण सत्तगे तस्स मोहवोच्छेयणनिमित्तं ॥ २६ ॥ कत्तिय अमावसाए समीवगामम्मि पेसिओ पहुणा । गोयम ! इमम्मि गामे वोह सावगं अगं ॥ २७ ॥ तत्थ गयस्स वियालो जाओ तत्थेव तं निसिं वुत्थो । जा नवरि पेच्छइ सुरे निवयंते उप्पयंते य ॥ २८ ॥ उवउत्तेणोवगयं भयवं कालं गओ जहा अज्ज । तेण पुण विरहभीरुयमणेण न कयाइ चित्तम्मि ॥ २९ ॥ विरहदिणो परिभावियपुचो सो तक्खणं विचिंतेइ । भगवमहो निन्नेहो जिणाहिवा एरिसा हुंति ॥ ३० ॥ जं नेहरागपरिगयचित्ता जीवा पडंति संसारे । एत्थावसरे णाणं उप्पन्नं गोयमपहुस्स ॥ ३१ ॥ केवलिकालो बारस वासा जाओ ता विहारो य । जह भगवओ तहा नवरमइसएहिं विरहिओत्ति ॥ ३२ ॥ पच्छा अज्जसुहम्मस्स निक्खवित्ता गणं गओ सिद्धिं । पच्छा केवलणाणं अज्जसुहम्मस्स उप्पणं ॥ ३३ ॥ अट्ठ वरिसाणि सो वि य विहरित्ता केवलित्तणपहाणे । तो अज्जजंबूनामे गणं ठवित्ता गओ सिद्धिं ॥ ३४ ॥ भगवंतकालकरणेण दुम्मणा देवदाणवाईया । तं नयरिं मज्झिमनामपि पावंति अभणींसु ॥ ३५ ॥ इति ॥
१ ख. अभणीसु ।
श्रीगौतमस्वामिचरितम्
॥ १२८ ॥
Page #275
--------------------------------------------------------------------------
________________
अथ गायाक्षरार्थः;-चजनामके ऋपी पारिणामिकी बुद्धिः । कथमित्याह-संघमाणण'त्ति यत् संघमाननं मात्रा मह विवादे राजसभायां संघपक्षकक्षीकरणम् । 'वासे उवओग'त्ति वर्षाकाले उपलक्षणत्वाद् उष्णकाले च जुंभकैनिमंत्रणे कृते यद् उपयोगो द्रव्यादिगोचरो विहितः। तथा 'सेस पुरियाए' इति शेषा सहस्रपत्रपद्मस्य पुष्पकुंभस्य च पुरिकायां नगर्या समानयनरूपा । तथा 'कुसुमपुरम्मि विउवण'त्ति कुसुमपुरे पाटलिपुत्रे विकुर्वणा प्रथमं असुन्दररूपस्य पश्चात् महनपत्रपद्मासनस्थस्वरूपस्य च अत्यन्तातिशायिनः । 'रक्खियसामिम्मि पेसणया' इति रक्षितस्वामिन आर्यरक्षितस्य यमकस्तत्र भग्नस्य यत्प्रेषणं कृतमिति ॥ १४२॥
परिणामिया य महिला णिद्धसधिज्जाइ लोगजाणम्मि।उज्जेणि देवदत्ताजोगुवयारेऽत्थपडिवत्ती॥१४॥ है रह अस्थि वसंतपुरं नयरं तत्थासि निद्धसो नाम । धिज्जाइओ महेला लीलानिलओ सुहा तस्स ॥१॥ जाया य।
| तिन्नि धूया कमेण तारुन्नमुन्नयं पत्ता । वीवाहिया कुलेसुं नियमंदिरसरिसविहवेसु॥२॥ जणणीए चिंतियं मज्झ दुहिकायरो सुत्थिया कहं होजा। जम्हा पइपरिणामे अन्नाए ववहरंतीओ ॥३॥ न भवंति गउरवपयं तारहियाणं कओ सुहा
संगो? । ता जाणामि कहंचिवि भावं जामाउयाणमहं ॥ ४॥ भणियाओ धूयाओ तुम्भेहिं पढमसुरयसंगम्मि । लद्धाव
सराहिं सिरोहणणिजो पण्हिपहरेण ।। ५॥ निययपइणो तहच्चिय ताहिं कए पुच्छिया पभायम्मि । किं तेहिं तुम्ह विBाहियं भणियं जेट्टाए तत्व इमं ॥६॥ मच्चरणमद्दणपरो भणाइ उकिं नु दुक्खमणुपत्ता । एवंविहो पहारो न तुम्ह चल
णाणमुचिओ त्ति ॥ ७॥ अइगरुओ आसंघो ममम्मि तुह को णु अन्नहा एवं । उम्मत्तयाविरहिओ कजं लज्जालुओ
Page #276
--------------------------------------------------------------------------
________________
श्रीउपदे
कुणइ?॥८॥ सा भणिया जणणीए अइपेमपरबसो पई तुझं । जं कुणसि तं पमाणं सर्व तुह तस्समाभाहि ॥९॥ ब्राह्मणभाशपदे दबीयाए पुण भणियं पहारसमणंतरं मणागं सो । झिंखणकारी जाओ खणंतराओ उवरओ त्ति ॥१०॥सा वि य तीए देिवद
भणिया तमए विहिए अरुच्चमाणम्मि । होही झिंखणकारी नो अन्नं निग्गहं काही ॥ ११॥ तइयाए पुण भणियं तुहG तावेश्या॥१२९॥
निद्देसे मए कए संते । दूरा दरिसियरोसो बंधिय सो गेहथंभेण ॥ १२॥ कसघायसए दासी मम भासियवं च दुक्कुला चरि० तं सि । तो मे तए न कजं एवंविहकज्जसज्जाए॥ १३॥ माऊए तस्समीवं गंतुं भणियम्ह एस कुलधम्मो । जइ पुण कहवि न कज्जइ तो ससुरकुलं न नंदेइ ॥ १४ ॥ इय तोसिय तच्चित्तं भणिया धूया जहेव देवस्स । तह पट्टिजासि न अन्नहा इमो तुह पियकरो त्ति ॥ १५ ॥ जामाउयचित्तवियाणणत्थमेयासि सिक्खणा एसा । परिणामियबुद्धिफलं माहणभज्जाए विन्नेयं ॥१६॥ __ तह उज्जेणिपुरीए चउसट्ठिकलालया पुरा आसि । नामेण देवदत्ता गणिया मुणिया जणवएसु ॥१॥ भुजगजणचि-१ त्तजाणणहेउं नियमंदिरम्मि पगईए । नियवावारपराओ लिहाविया भित्तिभागेसु ॥२॥ तीए जबावारो जा तत्थ समेइ उग्घडियहरिसो। सो नियनियवावारं पलोयमाणो चिरं ठाइ ॥३॥ सा जाणियतब्भावा कहमवि तह उवयरेइ जह तुट्ठो । अइदुक्करपि नियदविणदाणमिच्छाणुगं देइ ॥ ४ ॥ एसावि य परिणामियबुद्धी जं तीए चित्तणाणत्थं । पयईओ है लिहियाओ तहा कओ दवसंजोगो॥५॥ इति ॥
अथ गाथाक्षरार्थ:-'परिणामिया य' त्ति पारिणामिवयां बुद्धौ ज्ञातं वर्तते । काऽसावित्याह-'महिला' भार्या ।
ESSAGESSAGAMARCH
P॥१२९॥
Page #277
--------------------------------------------------------------------------
________________
PRAK
कस्य 'निद्धसधिजाइत्ति निद्धसाभिधानस्य धिग्जातीयस्य संबन्धिनी । तथा 'लोगजाणम्मि'त्ति लोकाभिप्रायपरिजाने जातं वर्तते । कासावित्याह-'उज्जेणि देवदत्ता' इति उज्जयिन्यां नगयों देवदत्ता वेश्या, यतस्तया 'जोगवयारेत्यपडि
वत्ती' इति योग्योपचारे सर्वप्रकृतीनामुचितप्रियकरणलक्षणे कृते सति अर्थप्रतिपत्तिर्भूयान् अर्थसंग्रहः कृत इति ॥१४३॥|8| है चलणाहणे त्ति तरुणेतरेसु पुच्छाहु तरुण तच्छेदो।इयरे ऊसरिऊणं आलोच्चिय विंति पूजंति ॥१४४॥ | चरणाघात इति द्वारपरामर्शः । तत्र कश्चिद् राजा तरुणैर्युद्ग्राह्यते । यथा देव! अमी वृद्धा मन्त्रिणो जर्जरशरी
रत्वेन दुर्वलबुद्धयः स्वपदाद् उत्तार्यन्ताम् । तरुणाः समर्थबुद्धयस्तत्पदे आरोप्यन्तामिति । ततस्तत्परीक्षणार्थ 'तरुणे14 यरेसु पुच्छा' इति, यदि कश्चिद् मां चरणेन शिरसि आहन्यात् , ततस्तस्य चरणस्य को दण्ड इति तरुणेषु इतरेषु च
मिलितेषु पृच्छा कृता । ततस्तरलमतित्वेन 'आहु तरुण'त्ति तरुणा आहुब्रुवते । तच्छेदश्चरणोत्तारो दण्ड इति । इतरे । 18 वृद्धाः पुनरुत्सृत्य उत्सारं कृत्वा तत आलोच्य परस्परं पर्यालोच्य ब्रुवते । पूजा समभ्यर्चनं कार्यमिति । नहि प्रौढप्रणय
पात्रं कलत्रं लग्नरतिकाले कलहं विहाय अन्यो युष्मान् शिरसि हन्तुं पारयतीति ॥ १४४॥ आमंडेत्ति परिच्छा काले कित्तिमग आमलेणंति। परिणयजोगालोयण लक्खणविरहेण तण्णाणं॥१४५॥ _ 'आमंडे' इति द्वारपरामर्शः । तत्र किल केनचित् कुशलमतिना कचिद् राजसभादौ आमण्डं कृत्रिममामलकमुपस्था|पितम् । स च अकाल आमलकानामिति सवितर्कचित्तः सभालोकः संजातः । अहो! कथमिदमामलकं संवृत्तमिति ।
SGAase
Page #278
--------------------------------------------------------------------------
________________
श्रीउपदे- तत एकेन केनचित् परीक्षा कर्तुमारब्धा । कथमित्याह-काले शीतकाललक्षणे यद् उपपन्नं तेन क्रमव्यत्ययात् 'आमले
आमलकशपदे णंति' । आमलकेन पुराणेन सह 'कित्तिमग'त्ति कृत्रिमामलकस्य ततः 'परिणयजोगालोयण'त्ति परिणतेनातरलेन योगेन 5.
मणि-सर्पमनोलक्षणेन आलोचना विमर्शः कृतः। तदनन्तरं लक्षणविरहेण जात्यामलकरूपरसगन्धस्पर्शादिलक्षणवियोगेन तज्ज्ञानं ॥१३०॥
कृत्रिमामलकावगमः सम्पन्नः। अन्याहशानि हि कृत्रिमामलकस्य लक्षणानि, अन्यानि चेतरस्य । जानन्ति च विदितभेदा निपुणमतयो नानात्वम् । पठन्ति चात्र-“आयारा ते च्चिय पल्लवाण कुसुमाण ते च्चिय फलाण । सहचारभूमि-झा विडवो होइ विसेसो रसासाए ॥१॥" इति ॥ १४५॥ ६ मणि पन्नग वच्छाओ कूवे जलवन्न डिंभ थेरकहा। उत्तारणपयईए णाणं गहणं च णीतीए ॥१४६ ॥ ___ मणिरिति द्वारपरामर्शः। तत्र क्वचित् प्रदेशे 'पण्णग'त्ति सर्पः 'वच्छाओ'त्ति वृक्षाद् वृक्षमारुह्येत्यर्थः पक्षिणामण्डकानि भक्षयति । अन्यदा च गृध्रेण स नीडारूढो हतः। तस्य मणिस्तत्रैव नीडे पतितः । तत् किरणैरधोवर्तिनि कूपे 'जलवन्न'त्ति जलस्य सलिलस्य वर्णो रक्तलक्षणो जातः। स च 'डिंभ'त्ति डिम्भकैरुपलब्धः । ततस्तैः स्थविरकथा वृद्ध
पुरुषनिवेदना कृता । तस्य च उत्तारणप्रकृतौ कूलस्योत्तारणे कृते प्रकृतौ स्वभाववर्णत्वे जाते ज्ञानमुपलम्भः संपन्नः, र यदुत औपाधिकोऽयं वर्णो न स्वाभाविकः ग्रहणं च उपादानं पुनर्मणे त्योपायेन कृतं तेनेति ॥१४६॥
ॐ॥१३०॥ सप्पत्ति चंडकोसिंग वीरालोग विसदंस ओसरणं। दाढाविस आभोगे बोही आराहणा सम्मं ॥१४७॥
RESSOSIASI LOSSESSG
25*55555
Page #279
--------------------------------------------------------------------------
________________
उच्छलियातुच्छजसो गच्छो किल कोइ आसि गुणनिलओ। गीयत्वसुरी दिक्खासिक्खानिक्खित्तनियचित्तो ॥१॥ विहरतो सो पत्तो वसंतपुरनामगे पुराणपुरे। साहुजणोचियवसहीए संठिओ निद्वियवियारो ॥२॥ तत्थेगो खवगमुणी
अदेसि छट्ठमाइतवनिरओ। सो अन्नया पभाए वासियभत्तस्स पारणगे॥३॥ भिक्खायरियाए गओ तवोकिलामेण | निरुवओगेण । मंडकिया चलणेण चंपिया तेण निहया य॥४॥ पच्छा गच्छंतेणं दिट्ठा सा खुडएण तो भणिओ।
एसा मंडुकलिया खवग! पमाएण ते विगया ॥ ५॥ संजायरोसलेसो भणाइ खमगो इमाओ णेगाओ। लोएण मारियाओ अहं किमेत्थावरज्झामि ॥ ६ ॥ णूणं संझाकाले सयमेवावस्सयम्मि सूरीणं । आलोएही तुहिक्कयाए थक्को ना चोपद ॥ ७ ॥ खुलो वियालकाले सो खवगो सेसएऽवराहवए । आलोइत्ता जावुवविट्ठो इयरेण तो भणियं ॥८॥ किं ते सा विस्सरिया मंडकी जा या पमाएण? । ताहे सुछ परुट्ठो पहणामि इय पयंपतं ॥ ९॥ खुडगमेयं परिभाविऊण | उद्धाइओ वहनिमित्तं । अइतिक्खकढिणकोणे थंभम्मि समावडियसीसो ॥ १०॥ असुहज्झाणपहाणो मओ विराहियवएम देवेसु । जोइसिएसुववन्नो तओ चुओ कणखलपएसे ॥ ११॥ तावससयाण पंचण्ह कुलवइस्स सुयत्तणं पत्तो। उयरम्मि तायसीए कमेण गम्भा विणिक्खंतो॥ १२ ॥ ठवियं णामं से कोसिउत्ति अइरोसणो सहावेण । अन्ने वि संति
वो कोसियनामा मुणी तत्थ ॥ १३ ॥ तो तावसेहिं नामं विहियं जह चंडकोसिओ एस । कालक्कमेण सो पुण कुलहवइपयपुत्तओ जाओ ॥१४॥ वणसंडे तत्थ अईव मुच्छिओ तावसाण णो देइ । तेसिं छेत्तुं पुप्फफलाइ अलहंतगा संता
॥ १५ ॥ पगया दित्तो दिसिं ते जेवि य गोवालमाइया तत्थ । तं पिय हेतुं धाडेइ दूरमोयरइ जह ण पुणो ॥ १६ ॥
Page #280
--------------------------------------------------------------------------
________________
1
1
श्रीउपदेशपदे
॥ १३१ ॥
अस्थि अदूरे नयरे सेयंबिया नाम तन्निवसुएहिं । आगंतूणं विरहे आरामो सबओ भग्गो ॥ १७ ॥ तप्पडिनिवेस पूरियमणेहिं आरामवइनिमित्तं सो । तइया गओ वणे कंटियाण कहिओ य वृत्तो ॥ १८ ॥ गोवालेहिं सरोसो ताओ छड परसुहत्थो । रोसेण धमधर्मेतो कुमराभिमुहं तओ चलिओ ॥ १९ ॥ जमदूयाकारधरं दहुं संतु माणसा ते उ । अइवेगेण पलाणा कुहाडहत्थो पधाविंतो ॥ २० ॥ विस्सरियप्पा खड्डुम्मि निवडिओ सो कुहाडओ अड्डो । आवडिओ तत्थ सिरं दोभायं तत्थ संजायं ॥ २१ ॥ तत्थेव य वणसंडे दुट्ठो दिट्ठीविसो अही जाओ । रोसेण य लोभेण य तेरुक्खे रक्खर अभिक्खं ॥ २२ ॥ जे केवि तावसा तत्थ आसि ते तेण दाहमुवणीया । जे पुण इयरे ते कहवि लद्धपाणा गया दूरं ॥ २३ ॥ सोवि वणं परियंचइ तिसंझमह सउणयंपि जं तत्थ । पडइ पसारियदिट्ठीविसग्गिणा तं खणा डहइ ॥ २४ ॥ पत्तो भगवं वीरो पवन्नसमणत्तणो दुइज्जम्मि । वरिसे उत्तरचावालमज्झ सम्मि कणखलए ॥ २५ ॥ सजगजीव गोयर करुणापरमाणसो महाभागो । तस्संबोहणहेडं जक्खघरे संठिओ पडिमं ॥ २६ ॥ दिट्ठो तेण तओ आसुरुत्तभावं दढं धरंतेण । किं न वियाणसि एत्थं ममंति सूरं निभालित्ता ॥ २७ ॥ निज्झाइ सामिसालं पच्छा पेच्छेइ जान उज्झे । तो पासिय वारतिगं कुद्धो तत्थेव गंतूण ॥ २८ ॥ भक्खेइ सुदिढदाढा विसाकुलो तम्मि अंगम्मि । मा मे वरं डिही अवकमेत्ता तओ ठाइ ॥ २९ ॥ एवंपि तिन्नि वारे दंसइ विणस्सइ न किंपि जा भयवं । ता तिवामरिसवसो जिणरूवं पासिउं लग्गो ॥ ३० ॥ अमयमयसरीरत्तणेण जगबंधवस्स जगगुरुणो । रूवं पलोयमाणस्स तस्स सवि - साणि अच्छीणि ॥ ३१ ॥ तस्समयं चिय विज्झायभावमायाणि भगवया भणियं । उवसमसु चंडकोसिय! न चंडभावो
चंडकोशिकसर्पद्वा०
॥ १३१ ॥
Page #281
--------------------------------------------------------------------------
________________
समो एम ॥ ३२ ॥ ईहापोहपहाणस्स तस्स मग्गणगवेसणपरस्स । जायं जाईसरणं पयाहिणाओ तओ तिन्नि ॥ ३३॥ । देइ परिचयइ तहा भत्तं संवेगमागओ तिवं । जाणइ जिणो जहेसो विहियाणसणो समं पत्तो ॥ ३४ ॥ उंडे बिलम्मि
तुं छोडं परिसंठिओ अहं रुहो । मा लोगमरणकारी होहं तस्साणुकंपाए ॥ ३५॥ सामीवि ठिओ जं दंसणेण तस्सो3/ बघायमायरइ । न हु कोवि अल्लियंति य गोवालाई दुमंतरिया ॥ ३६ ॥ पाहाणेहिं हणंति य तिलतुसमेत्तंपि जा न सो
चलइ । कहिं घट्टिओ ता तहविन चलिओ जया तेहिं ॥ ३७ ॥ तवइयरो असेसो अच्चव्भुयकारओ जणमणस्स। संनिहियगामनराइएसु लोयरस परिकहिओ ॥ ३८॥ परिहरियभओ लोगो वद्धपवाहो जिणं नमेऊणं । चंदणपुष्फक्खया धूवमाइणा तमहिमच्चेइ ॥ ३९ ॥ तम्मग्गगामिणीओ पयविक्कयकारिणीओ महिलाओ। तं मक्खंति फुसंति य सो विय तग्गंधलुद्धाहिं ॥ ४०॥ कीडीहिं पीडिओवि हु सकम्मपरिणइफलं विभावेंतो।जा दिवसाई पनरस ठिओ तओ कालमणुपत्तो ॥ ४१ ॥ अट्ठमसुरलोए असमरिद्धिसंभारभूसिओ देवो । संजाओ वियडतिरीडकिरणकब्बुरियगयणयलो॥४२॥ तस्सेसा परिणामियबुद्धी जं सो तहा कयाणसणो अहिसोढकीडपीडावियडो पत्तो वरं ठाणं ॥ ४३ ॥ इति ॥
अथ गाथाक्षरार्थः;-'सप्प' इति द्वारपरामर्शः । तत्र 'चंडकोसिय'त्ति चण्डकौशिकनामा सर्पः, तस्य 'वीरालोगति वीरावलोके संजाते सति 'विसदंस'त्ति विपदृष्ट्या दंशो दशनं भगवतो विहितं तेन वारत्रयं यावत् । तथाप्यमरणे 'गोसरणं दाढाविस'त्ति भगवत उपरि पातभयाद् अपसरणमपक्रमणं स्वस्थानात् । दंष्ट्राविपस्य भगवति निवेशने सति
OSASUSAS SAUSASSE SASSAS
Page #282
--------------------------------------------------------------------------
________________
खज-स्त
पेन्द्रवा०
4964949736
श्रीउपदे- त्रीन् वारान् पश्चादु दृढाभिनिवेशाद भगवतो देहस्य आभोगे विलोकने विहिते समुत्तीर्णदृष्टिविषस्य तस्य बोधिः समु-
शपदे सन्नजातिस्मरणस्य सम्यक्त्वादिलक्षणः, तथा आराधना समाधिमरणलक्षणा सम्यग् यथावत् सम्पन्नेति ॥ १४७ ।। ॥१३२॥ खग्गे सावगपुत्ते पमायमय खग्ग साहुपासणया। उग्गहभेयालोयण संबोही कालकरणं च ॥ १४८॥
खड्ग इति द्वारपरामर्शः। तत्र कश्चित् श्रावकपुत्रः 'पमाय'त्ति प्रमादेन छूतादिना मत्तो यौवनकाले सर्वथा धर्मबहिर्भूतमानसः 'मय'त्ति मृतः सन् 'खग्ग'त्ति महाटव्यां खड्गो नाम पशुविशेषः संजातः। स च सर्वतः पृष्ठोभयपार्श्व प्रवृत्ततुरंगप्रक्षराकारलम्बचर्मशिरःप्रदेशोदतैकशृङ्गो महिषाकारधरो वर्तते । तमोबहलहुलतया च पथिकलोकं मार्गे च हन्तुमारब्धोऽसौ। अन्यदा च 'साहुपासणया' इति कांश्चित् साधून मार्गे वहमानान् ददर्श । तेन च तजिघांसार्थ समीपमागच्छता 'उग्गहभेय'त्ति अतितीव्रतपोराशित्वात् साधूनामवग्रहस्याभाव्यभूमिप्रदेशलक्षणस्य अभेदो यदा उल्लंघनं कर्तुं न शकितं तदा 'आलोयण'त्ति आलोचना विमर्शो विहितः। ततः सम्पन्नजातिस्मरणस्य सम्बाधिः सम्यक्त्वादिलाभः, तदनन्तरमेव कृतप्रत्याख्यानस्य कालकरणं च देवलोकगमनफलं समजनीति ॥ १४८॥ र थूभिंदे एकं चिय कूलापडणीयखुड्डु गुरुसावे ।तावस मागहि मोदग मिलाण रागम्मि वेसाली॥१४९॥
आसि चरणाइगुणमणिरोहणगिरिणो विसिवसंघयणा । निजिणियमोहमल्ला महल्लमाहप्पदुद्धरिसा ॥१॥ संगमसीहा णामेण सूरिणो भूरिसिस्सपरिवारा । तेसिं सिस्सो एगो मणागमुस्सिखलसहावो ॥२॥ कुणमाणो वि हु दुक्करतवोवि
॥१३२॥
R-
Page #283
--------------------------------------------------------------------------
________________
जाणाट निययवद्धीए । आणासारं चरणं न पवजइ कुग्गहवसेण ॥३॥ चोइंति सूरिणो तं दुस्सिक्ख! किमेवमफलमप्पाणं । उस्मुत्तकट्टचेट्टाए दुटुसंतावमुवणेसि? ॥४॥ आणाए च्चिय चरणं तभंगे जाण किं न भग्गंति । आणं च अदवंतो कस्साएसा कुणइ सेसं ॥५॥ एवं सासिज्जतो गुरूसु वेरं समुबहइ घोरं । अह अन्नया कयाइ तेणेकेणं समं गुरुणो॥६॥ एकम्मि गिरिवरम्मि सिद्धिसिलावंदणथमारूढा । सुचिरं च तं नमंसिय सणियं ओयरिउमारद्धा ॥ ७॥ अह तेण दुषिणीएण चिंतियं नूण एस पत्थावो । तो दुधयणणिहीणं हणामि आयरियमेयमहं ॥८॥जइ इत्थंवि पत्यावे उयेहिओ एस निस्महाओ वि । ता जा जीवं निभच्छिही ममं दुट्ठसिक्खाहिं ॥९॥ इय चिंतिऊण पिढिएण महई सिला परिमुका । सूरीणं हणणट्ठा दिट्ठा य कहिंपि सा तेहिं ॥ १०॥ तो ओसरि सिग्धं पयंपियं रे महादुरायार!। गुरुपच्चणीयअचंतपावमिय ववसिओ कीस? ॥११॥न मुणसि लोगद्विई पिहउवयारिखं जं जस्सुवयारे थोत्रं समग्गतइलोकदाणं पि? ॥ १२॥ मन्नंती उवयारं तणेवि सीसाओ केवि अवणीए । उद्रेति वहायचरे तुमंव सुचिरोवचरिया वि॥ १३ ॥ अहवा कुपत्तसंगहवसेण एसेव णूण होइ मई। ण कयाइ महाविसविसहरेण सह | निवडइ मेत्ती॥१४॥ इय एवं विहगुरुपावकम्मनिम्मूलदलियसुकयस्स । सवत्थ धम्मपालणदूराजोग्गस्स तुह पाव ॥१५॥ मोही एत्तो इत्थीसयासओ णूण लिंगचागो वि । एवं सविउं सूरी जहागयपडिनियत्तोत्ति ॥१६॥ तह काउं जह एयरस सुरिणो हवउ वयणमस्सच्चं। इय चिंतिउं कुसिस्सो सो य गओ रणभूमीए ॥ १७॥ जणसंचारविरहिए एगम्मि वि| तावमासमम्मि ठिओ। कूले नईए उग्गं तवं च कार्ड समाढत्तो ॥ १८॥ पत्ते य परिसयाले तत्तवतुद्वाए देवयाए नई।
उ.प.म.२३/
Page #284
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ १३४ ॥
नयरीरोहं काउं असोगचंदो ठिओ चिरं कालं । उत्तुंगसालकलिया नवि भज्जइ सा कहिंपि पुरी ॥ ५२ ॥ एगम्मि य पत्थावे या तं भंजिडं अपारंतो । जा सो इंतो अच्छइ ता पढियं देवयाए इमं ॥ ५३ ॥ " समणे जइ कूलवालए मागहियं गणियं लम्मिस्सइ । लाया असोगचंदए वेसालिं नगलिं लहिस्सइ ॥ ५४ ॥” हरिसवियसंतवयणो पाउं अमयंव सवणपुडएहिं । वयणमिमं नरनाहो तं समणं पुच्छए लोगं ॥ ५५ ॥ अह कहमवि लोगाओ णइकूलठियं तयं विया - णित्ता । पणतरुणीपहाणं मागहियं वाहरावेइ ॥ ५६ ॥ भणइ य भद्दे ! तं कूलवालगं समणमेत्थ आणेहि । एवं करेमि ती पडिवन्नं विणयसाराए ॥ ५७ ॥ तो कवडसाविया सा होउं सत्थेण तं गया ठाणं । वंदित्ता तं समणं सविणयमेयं पर्यपेडं ॥ ५८ ॥ गिहणा हे सग्गगए जिनिंदभवणाई वंदमाणा हं । सोउं तुम्भे एत्थं समागया वंदणट्ठाए ॥ ५९ ॥ तो अजं चि सुदिणं पत्थतित्थं च जं तुमं दिट्ठो । एत्तो कुणसु पसायं भिक्खागहणेण मुणिपवर ! ॥ ६० ॥ तुम्हारिसे सुपत्ते निहित्तम पंपि दाणमचिरेण । सग्गापवग्ग सुक्खाण कारणं जायए जेण ॥ ६१ ॥ ईय भणिओ एसो कूलवालओ आगओ य भिक्खट्टा । दिन्ना य मोयगा दुट्ठदवसंजोइया तीए ॥ ६२ ॥ तन्भोगानंतरमवि अईसारो से दढं समुप्पन्नो । | तेण विवलोsतरंतो काउं उबत्तणाईपि ॥ ६३ ॥ तीए भणियं भयवं ! उस्सग्गववायवेइणी अहयं । गुरुसामिबंधुतुलस तुज्झ जइ किंपि पडियारं ॥ ६४ ॥ काहं फासुगदबेहिं, होज एत्थवि असंजमो कोइ ? । ता अणुजाणसु भंते! वेयावच्चं करेमित्ति ॥ ६५ ॥ पगुणसरीरो संतो पायच्छित्तं इहं चरिज्जासि । अप्पा हि रक्खियबो जत्तेणं जेण भणियमिणं ॥ ६६॥ १ क. इय जिणभणिओ ख. जिणभणिओ ।
कूलवालगद्द ०
॥ १३४ ॥
Page #285
--------------------------------------------------------------------------
________________
|मपत्य मंजमं संजमाओ अप्पाणमेव रक्खिजा । मुच्चइ अइवायाओ पुणो विसोही न याविरई॥ ६७॥ इय सिद्धंताभिप्पायसारवयणाणि सो णिसामेत्ता । मागहियं अणुजाणइ वेयावच्चं करेमाणिं ॥ ६८॥ तो उद्यत्तणधावणनिसियावपमुहसपकिरियाओ। कुणइ समीवठिया सा अणवरयं तस्स परितुट्ठा ।। ६९ ।। कइवयदिणाई एवं पालित्ता ओसहप्पओगेण । पगुणीकयं सरीरं तवस्सिणो तस्स लीलाए ॥७०॥ अह पवरुभडसिंगारसारनेवच्छसुंदरंगीए। एगम्मि दिणे तीए सवियारं सो इमं वुत्तो ।। ७१ ॥ पाणणाह! णिसुणेसु मे गिरं गाढरूढपडिवंधवंधुरं। मं भयाहि सुहरासिणो णिहिं मुंच दुकरमिमं तयोविहिं॥७२॥ किं अणेण तणुसोसकारिणा पइदिणं पि विहिएण वेरिणा । पत्तमेव फलमेयसंतियं मलहृति पइकुंददंतियं ॥ ७३ ॥ किंच रणमिममस्सिओ तुमं दुट्ठसावयसमूहदुग्गमं । एहि जामु णयरं मणोहरं रइमुख्वहरिणच्छिसुंदरं ॥७४ ।। मुद्धधुत्तनिवहेण वंचिओ अच्छसे जमिह सीसलुचिओ। किं विलासमणुवासरं तमंणो करेसि भवणे मए समं? ॥ ७५॥ तुज्झ थेवविरहेवि निच्छियं निस्सरेइ मह नाह! जीवियं । ता उवेहि सममेव वञ्चिमो दूरदेसगयतित्थ वंदिमो॥७६ ॥ एत्तिएणवि समत्थपावयं तुज्झ मज्झवि य वच्चही खयं । पंचरूवविसए हि भुजिमो जाव नाह! इह किंपिजीविमो॥७७॥ इह सवियारं मंजुलगिराहिं तीए पयंपिओ संतो। सो संखुद्धो परिचत्तधीरिगो मुयद पपज्जं ॥ ७८ ॥ अच्चंतहरिसियमणा सा तेण समं समागया रन्नो । पासे असोगचंदस्स पायवडिया य विन्नवइस ॥७९॥ सो एम देव! मुणिकूलवालओ मज्झ पाणनाहोत्ति । जंकायचं इमिणा तं संपइ देह आएसं॥८॥रन्ना भणियं भइय! तह कुण जह भज्जए इमा नयरी । पडिवज्जइ सो वयणं तिदंडिरूवं च काऊणं ॥८१॥ पविसइ पुरीए
Page #286
--------------------------------------------------------------------------
________________
श्रीउपदे
कूलवाल
शपदे
॥१३३॥
विहल्ला स
। अह खोमहारकुंडलविराइए का
परमत्थेण देव! एएसि तुम
येसु ।
BUSROCOSAO RO64864
मा हीरिही जलेणंति वाहिया अवरकूलेणं ॥ १९ ॥ अह कलंतरलग्गं दहण णई जणेण से विहियं । तद्देसगेण सगुणं
गह अभिहाणं कूलवालोत्ति ॥ २०॥ तप्पहपयट्टसत्याउ लद्धभिक्खाए जीवमाणस्स । लिंगच्चागो जाओ जह से तह संपयं * भणिमो॥२१॥ चंपाए नयरीए असोयचंदोत्ति पत्थिवो आसि । सेणियनरिंदपुत्तो विक्कमअकंतरिउचको ॥ २२॥ हल्लविहल्ला से लहुयभाउगा तेसिं सेणिएण वरो । हत्थी हारो दिन्नो अभएणवि पचयंतेण ॥ २३ ॥ खोमं कुंडलजुयलं है जणणीतणयं पणामियं तेसिं । अह खोमहारकुंडलविराइए करिवरारूढे ॥ २४ ॥ ते चंपाए तियचच्चरेसु दोगुंदगेव कीलंते । दट्ट असोगचंदो भणिओ भजाए सामरिसं ॥ २५॥ रायसिरीए परमत्थेण देव! एएसि तुभ भाऊण । जे एवमलंकरिया करिखंधगया य कीलंति ॥ २६ ॥ तुह पुण मोत्तुं आयासमेक्कमन्नं न रजफलमत्थि । ता तुममेए पत्थेसु हत्थिपमुहाई रयणाई ॥ २७ ॥ रण्णा पयंपियं कह मयच्छि! पिउणा पणामियाई सयं । लहुभाईणमिमाई मग्गंतो व
लज्जामि? ॥ २८ ॥ तीए भणियं का नाह! एत्थ लज्जा परं बहुं रजं । दाऊणमिमेसिं करिपमोक्खरयणाई लिंतस्स ||8 SI॥ २९ ॥ इय पुणरुत्तं तीए तजिजंतो महीवई सम्मं । एगम्मि अवसरम्मि हल्लविहल्ले इमं भणइ ॥ ३०॥ भो! तुब्भहा महं सविसेसमवरकरितुरयरयणदेसाई । देमि में च समप्पह ताव इमं हत्थिवररयणं ॥ ३१॥ आलोचिऊण देमोत्ति
जंपियं ते गया निययठाणे । मा गेच्छिही हठेणंति भयवसा रयणिसमयम्मि ॥ ३२॥ हथिम्मि समारुहिउँ अमुणिज्जंता| जणेण नीहरिया। वेसालीए पूरीए चेडगरायं समल्लीणा ॥ ३३ ॥णाया असोगचंदेण तयणु विणएण दूयवयणेहिं ।
15॥१३३॥ हल्लविहल्ले पेसेह सिग्धमिति चेडगो भणिओ ॥ ३४ ॥ अह चेडगेण भणियं नीणेमि कहं इमे हढेणाहं । सयमेव तुम
Page #287
--------------------------------------------------------------------------
________________
मंबोहिऊण उचियं समायरसु ॥ ३५ ॥ एए तुमं च जम्हा धूयसुया मज्झ नत्थि हु विसेसो । गेहागयत्ति नवरं वला न || सकेमि पेसे ॥ ३६ ॥ एवं सोचा रुद्वेण तेण पुणरवि य चेडगो भणिओ । पेसेसु कुमारे अहव जुझसज्जो लहुं होसु है। ॥ ३७॥ पडिवणे जुन्झे चेडगेण काउं वहुं च सामगि । वेसालीए पुरीए असोगचंदो लहुं पत्तो ॥ ३८॥ जुज्झेण संपलग्गो नवरं चेडगमहामहीवइणा। कालप्पमुहा दस अवरमाउगा भाउगा तस्स ॥३९॥ दसहिं दिवसेहिं हया अमोहमकं सरं खिवंतेण । किर से एक्कदिणंते एक्कसरक्खेवनियमोत्ति ॥४०॥ एक्कारसमे य दिणे भयभीएणं असोगचंदेण । चिंतियमहो इयाणिं जुज्झंतो हं विणस्सामि ॥४१॥ ता जुज्झिउं न जुज्जइ इय ओसरि रणं गणाउ लहुं । कुणइ स अट्ठमभत्तं सुरसन्निज्झाभिलासेण ॥ ४२ ॥ अह सोहम्मसुरेंदो चमरोवि य पुवसंगयं सरिउ । उम्मूले संपत्ता पयंपिउं एयमाढत्ता ॥४३॥ भो भो देवाणुपिया कहेसु किं ते पियं पयच्छामो। रन्ना भणियं मारेह चेडयं वेरियं मज्झ॥४४॥ | सकेण जंपियं परमसम्मदिदि इमं न मारेमो । सण्णिझं जुज्झंतस्स तुज्झ जइ भणसि ता कुणिमो ॥४५॥ एयंपि होउ इद जंपिऊण रन्ना असोगचंदेण । चेडगनियेण सद्धिं पारद्धो समरसंरंभो॥ ४६॥ अप्पडिहयसुरवइ पाडिहेरपायडपयायदुप्पेच्छो । रिउपक्खं निहणं तो संपत्तो चेडगं जाव ॥४७॥ तो आयण्णं आयट्टिऊण चावं कयंतदूओव । तं पइ अमोहविसिहो पम्मुको चेडगनिवेण ॥४८॥ तं च तदंतरचमरेंदरइयफालिहसिलापडिक्खलियं । अवलोइऊण सहसा विम्हइओ चेडयनरेंदो॥४९॥ खलिए अमोहसत्थे एत्तो णो मज्झ जुज्झिउं जुत्तं । इइ चिंतिउं पविट्ठो वेगेण पूरीए मज्झम्मि ॥ ५० ॥ किंतु गयं से निहणं असुरेंदसुरेंदनिम्मिएहिं लहुँ। रहमुसलसिलाकंटगरणेहिं चउरंगमवि सेन्नं ॥५१॥
Page #288
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ १३४ ॥
नय रोहं काउं असोगचंदो ठिओ चिरं कालं । उत्तुंगसालकलिया नवि भज्जइ सा कहिंपि पुरी ॥ ५२ ॥ एगम्मि य पत्थावे या तं भंजिडं अपारंतो । जा सो इंतो अच्छइ ता पढियं देवयाए इमं ॥ ५३ ॥ "समणे जइ कूलवालए मागहियं गणियं लम्मिस्सइ । लाया असोगचंदए वेसालिं नगलिं लहिस्सइ ॥ ५४ ॥ हरिसविय संतवयणो पाउं अमयंव सवणपुडएहिं । वयणमिमं नरनाहो तं समणं पुच्छए लोगं ॥ ५५ ॥ अह कहमवि लोगाओ णइकूलठियं तयं विया - णित्ता । पणतरुणी पहाणं मागहियं वाहरावेइ ॥ ५६ ॥ भणइ य भद्दे ! तं कूलवालगं समणमेत्थ आणेहि । एवं करेमि तीए पडिवन्नं विणयसाराए ॥ ५७ ॥ तो कवडसाविया सा होउं सत्थेण तं गया ठाणं । वंदित्ता तं समणं सविणयमेयं पपे ॥ ५८ ॥ गिहणा हे सग्गगए जिनिंदभवणाई वंदमाणा हं । सोउं तुम्भे एत्थं समागया वंदणट्ठाए ॥ ५९ ॥ तो अजं चिय सुदिणं पसत्थतित्थं च जं तुमं दिट्ठो । एत्तो कुणसु पसायं भिक्खागहणेण मुणिपवर ! ॥ ६० ॥ तुम्हारिसे सुपत्ते निहित्तमपि दाणमचिरेण । सग्गापवग्ग सुक्खाण कारणं जायए जेण ॥ ६१ ॥ ईय भणिओ एसो कूलवालओ आगओ य भिक्खट्ठा | दिन्ना य मोयगा दुट्ठदबसंजोइया तीए ॥ ६२ ॥ तब्भोगानंतरमवि अईसारो से दढं समुप्पन्नो । तेण विवलोsतरंतो काउं उचत्तणाईपि ॥ ६३ ॥ तीए भणियं भयवं ! उस्सग्गववायवेइणी अहयं । गुरुसामिबंधुतुलस्स तुझ जइ किंपि पडियारं ॥ ६४ ॥ काहं फासुगदधेहिं, होज्ज एत्थवि असंजमो कोइ ? । ता अणुजाणसु भंते! वेयावच्चं करेमित्ति ॥ ६५ ॥ पगुणसरीरो संतो पायच्छित्तं इहं चरिज्जासि । अप्पा हि रक्खियबो जत्तेणं जेण भणियमिणं ॥ ६६ ॥ १ क. इय जिणभणिओ ख. जिणभणिभो ।
कूलवालगद्द ०
॥ १३४ ॥
Page #289
--------------------------------------------------------------------------
________________
*
**
मपस्थ मंजमं संजमाओ अप्पाणमेव रक्खिज्जा । मुच्चइ अइवायाओ पुणो विसोही न याविरई ॥ ६७ ।। इय सिद्धताभिप्यायमारवयणाणि सो णिसामेत्ता मागहियं अणुजाणइ वेयावच्चं करेमाणिं ॥ ६८॥ तो उवत्तणधावणनिसियावपमहमपकिरियाओ। कुणइ समीवठिया सा अणवरयं तस्स परितुट्ठा ॥६९॥ कइवय दिणाई एवं पालित्ता ओसहप्पओगेण | पगुणीकयं सरीरं तवस्सिणो तस्स लीलाए॥७०॥ अह पवरुभडसिंगारसारनेवच्छसुंदरंगीए। एगम्मि दिणे
तीए सवियारं सो इमं वुत्तो॥ ७१॥ पाणणाह ! णिसुणेसु मे गिरं गाढरूढपडिवंधवंधुरं । मं भयाहि सुहरासिणो णिहिं 5मुंच दुकरमिमं तयोविहिं ॥ ७२ ॥ किं अणेण तणुसोसकारिणा पइदिणं पि विहिएण वेरिणा । पत्तमेव फलमेयसंतियं हम लहंति पइकुंददंतियं ॥ ७३ ॥ किंच रणमिममस्सिओ तुमं दुट्ठसावयसमूहदुग्गमं । एहि जामु णयरं मणोहरं रइ
मुरुवहरिणच्छिसुंदरं ॥७४ ॥ मुद्धधुत्तनिवहेण वंचिओ अच्छसे जमिह सीसलंचिओ। किं विलासमणुवासरं तमंणो करेसि भवणे मए समं? ॥७५॥ तुज्झ थेवविरहेवि निच्छियं निस्सरेइ मह नाह! जीवियं । ता उवेहि सममेव वच्चिमो दूरदेसगयतित्य दिमो ।। ७६॥ एत्तिएणवि समत्थपावयं तुज्झ मज्झवि य वच्चही खयं । पंचरूवविसए हि भुजिमो जाव नाह! इह किंपि जीविमो ॥ ७७॥ इह सवियारं मंजुलगिराहिं तीए पयंपिओ संतो। सो संखुद्धो परिचत्तधीरिगो
मुयइ पपज्जं ॥ ७८ ॥ अचंतहरिसियमणा सा तेण समं समागया रन्नो । पासे असोगचंदस्स पायवडिया य विनवड C॥७९॥ सो एस देव! मुणिकूलवालओ मज्झ पाणनाहोत्ति । जंकायचं इमिणा तं संपइ देह आएसं ॥८॥रना
भणियं भय तह कुण जह भजए इमा नयरी । पडिवज्जइ सो वयणं तिदंडिरूवं च काऊणं ॥८१॥ पविसइ पुरीए
*
50585
Page #290
--------------------------------------------------------------------------
________________
श्रीउपदे
कुलवाल
गद्द
शपदे
मज्झे मुणिसुबयनाथूहमह दहूं। चिंत्तेइ नेव भजइ धुवमेयपभावओ नयरी ॥८२॥ तो तह करेमि अवणेंति इमं जह नयरिवासिणो मणुया । इय चिंतिऊण भणियं हहो! लोगा इमं थूभं ॥८३ ॥ जइ अवणेह लहुं चिय ता परचकं सदेसमणुसरइ । इहरा णयरीरोहो न किट्टिही जावजीवपि ॥ ८४ ॥ संकेइओ य राया अवसरियवं तएवि थूभम्मि । अवणिजंते दूरे घेत्तुं नियसबसेन्नं पि ॥ ८५ ॥ अह लोगेणं भणियं भयवं! को एत्थ पच्चओ अत्थि । तेणं पयंपियं थूभ
येवमेत्तंपि अवणीए ॥८६॥ जइ परचक्कं वच्चइ ता एसो पञ्चउत्ति इइ वुत्ते । लोगेणं आरद्धं अवणेउं थूभसिहरग्गं ॥ ८७ ॥ अवणेजते तम्मी वच्चंतं पेच्छिऊण रिउसेन्नं । संजायपच्चएणं अवणीयं सबमवि थूभं ॥ ८८॥ तो भग्गा वलि
ऊणं रन्ना नयरी विडंबिओ लोगो । अवडम्मि निवडिओ चेडगो य जिणपडिममादाय ॥ ८९॥ दुग्गइगमणफलच्चिय 8 तस्सेसा पारिणामिया बुद्धी । जं थूभुप्पाडमिसेण णासिया सा पुरी रम्मा ॥ ९० ॥ इति ॥ ___ अथ गाथाक्षरार्थः-स्तूपेन्द्र इति द्वारपरामर्शः। तत्र स्तुपेन्द्रो मुनिसुव्रतस्वामिसम्बन्धितया शेषस्तूपापेक्षप्रधानस्तूपः । 'एक चिय त्ति' एकमेव ज्ञातं न द्वे ज्ञाते । कथमित्याह 'कूलापडणीयखुडु'त्ति कूलवालगनामा प्रत्यनीकक्षुल्लका सन् । गुरुशापे गुरोराचार्यस्य शापे आक्रोशे सति तापसाश्रमं गतः । 'मागहि'त्ति मागधिकया वेश्यया 'मोदग'त्ति मोदकान् दत्त्वा 'गिलाण'त्ति ग्लानः कृतः। ततस्तया प्रतिजागर्यमाणस्य तस्य तां प्रति रागे कामरागलक्षणे समुत्पन्ने
स तस्या वशीभूतः । क्रमेण च वैशाली विनाशिता तेनेति ॥ १४९॥ 8 आईसदा सुमती अंधल निवमंतिमग्गणा सवणं।आहवणं वोरस्सेकन्ना माणादि वणियसुते॥१५०॥
CARICHIGAISAISTESSEIRINHOSTOG
SA/
1
॥१३५॥
Page #291
--------------------------------------------------------------------------
________________
मर
आदिशब्दात् सुमतिनामा ब्राह्मणः प्रस्तुतवुद्धौ ज्ञातं वर्त्तते । कीदृश इत्याह 'अंधल'त्ति अंधः । कथमसौ ज्ञातीभूत इत्याह-नृपमंत्रिमार्गणा नृपस्य समुद्रदेवस्य सिद्धराजस्य मंत्रिमार्गणा वृत्ता । तत्र श्रवणमाकर्णनं बुद्धिमत्तया सुमतेरजनि । नृपस्य आह्वानमाकारणं कृतम् । ततोऽपि 'वोरस्सेकन्न'त्ति वदरेष्वश्वे कन्यायाश्च विशेषपरीक्षार्थ स नियुक्तः। निश्चितप्रज्ञस्य तस्य सन्तोपेण राज्ञा 'माणादि'कणिकामाणकगुडपलघृतकर्पदानलक्षणा प्रथमतः, पश्चाद् द्विगुणक्रमेण कणिकासेतिकाघृतपलचतुष्टयलक्षणा वृत्तिनिरूपिता । तेन च लब्धतात्पर्येण राजा भणितः । यथा त्वं देव! वणिक्सुत इति॥ __ अथैतद्गाथाव्याख्यानाय मण्डलेत्यादिगाथानवकमाह । एतद् गाथानवकं कथानन्तरं लिखितं ज्ञातव्यम् । मण्डलेहोत्यादि । तत्र च;-आसि वसंतम्मि पुरे वसंतमासोब सेसमासाण । सेसनरवइपहाणो समुद्ददेवो महीपालो ॥१॥ वालो
वि सिद्धरजो सो पुण्णवसेण विक्कमगुणेण । सामाइयाण समुचियठाणेसु निसेवणाओ य ॥२॥ सयमेव रजकज्जाणि चिंतयं तरस मज्झ किं सोक्खं । इय चिंतायत्तमणो मंतिं मग्गेउमारद्धो॥३॥ किंच । जह सुट्ट मिठसिक्खावणाहिं मग्गेण मयगला जंति । तह निउणमंतिमंतणगुणेण रज्जाणि वि जणम्मि ॥४॥जह अंधयारपडियं न अच्छि पेच्छइ समत्वमवि संतं । लच्छीसंतमसगया तह रायाणो वियाणाहि ॥ ५॥ जह सपयासं चक्खु पेक्खइ रूवं जहद्वियं लोए। मंतिपयासपरिगओ रायावि तहेव कजाणि ॥६॥ तहा । तस्स कुओ णिवलच्छी सारा सारंगलोयणाओ य । दक्खो चियक्खणो जस्स नत्यि कज्जावहो मंती ॥७॥ निसुयं जणवायाओ जह सुमई नाम दियवरो एत्थ । अत्थि नियवु-18 द्विपगरिमगुणेण निजियमुरायरिओ॥ ८॥ नवरमचक्खू आगारिओ य गउरवपुरस्सरं रन्ना । निववज्झाए करिणीए
* अ
Page #292
--------------------------------------------------------------------------
________________
सुमतिह
शपदे
श्रीउपदे
ठाविओ एगपक्खम्मि ॥९॥ तत्थारूढो राया भणिओ तेणाह पंथबोरीए । परिणयपउरफलाए वच्चामो भक्खणडाए 5॥१०॥णूणं णिखजाई ण ताई बोराई जेण वहमाणे । पंथे पंथियलोएण केणई णेव खद्धाणि ॥११॥ तब्भक्खणं
ण जुत्तं इय वुत्तुं सुमइणा स पडिसिद्धो। विन्नाणियाणि तबिहजणभक्खावणपओगेण ॥ १२॥ तस्स कणिकामाणगगु॥१३६॥ लपलघयकरिसलक्खणा वित्ती । तुद्वेण निवेण कया पढमपसाओत्ति पडिवन्ना ॥ १३ ॥ पन्नाथिरत्तपरिजाणणथमह
अन्नया पुणो भणिओ । रयणीए अहिवासिय टारं अइउद्धरागारं ॥ १४ ॥ तस्सोवणित्तुमेसो किल किक्काणो त्ति घेप्पड़ नवेसो। तेण मुहाओ पुट्ठो भागं जा पच्छिम ताव ॥ १५॥ खररोमोत्ति निसिद्धो मिउरोमाणो हवंति जं जच्चा । सच्चं
एस महल्लो वि नेव जाइलओ होइ ॥ १६ ॥ नरवतिणा सविसेसं सतोसचित्तेण सा कया दुगुणा । जा उ कणिकामाठाणगमाई पुबोइया वित्ती॥ १७॥ पुण अन्नदिणे कन्नाओ दोन्नि अहिवासियाउ पेसविया । का परिणिज्जउ एयासु तेण कुलजाणणाइकए ॥ १८॥ वयणपएसाओ जाव सोणिहाणं करेण तत्थेगा। सणियं २ पुट्ठा नहु खोभमुवागया किंचि,
१९॥ निल्लज्जजणणिजायत्तणेण जाया इमेरिसा एसा । इय परिचिंतिय वेसासुयत्ति काउं पडिनिसिद्धा ॥२०॥ दुइयाए तह फुसंतो बाढं रोसुब्भडेहिं वयणेहिं । निब्भच्छिओ न कुलओ अंधलग! जओ वि गयलज्जो ॥ २१॥ उत्तम-4 कुलसंभूया एसा कहमन्चहा सुसीलत्तं । कमलुज्जलमेवमिमं रन्नो विनिवेइयं तेण ॥ २२॥ महया वीवाहाडंबरेण वीवा- है हिया सतोसेण । दुगुणो कओ पसाओ पुव्वुत्तो माणगदुगाई ॥ २३ ॥ भणियमह सुमइणा देव! वणियपुत्तो तुम ण भंतित्ति । अम्हेसु विचिंतियभासगेसु कोवो न कायवो ॥ २४ ॥ नरवइणा संकियमाणसेण पुट्ठा रहम्मि नियजणणी।
993455085296495
॥१३६ ॥
Page #293
--------------------------------------------------------------------------
________________
*
तीविय मभावो कहिओ कहमेव एयंति ॥ २५॥ पडिभणियमिमीए रिउसमागमे विहियदेहपक्खाला । कयभसमि कुवेरे कयाभिलासा अहं जाया ॥ २६ ॥ एवं सिटे सिट्टम्मि केइ संभोगमाहु तेणपरं । तबीयाओ न सिद्धो किंतु मही
नाहवीयाओ ॥ २७ ॥ अवमाणो जणणीए उवरि कए सुमइणा स पण्णत्तो। जह देव! चलमणाओ पगईए होंति महिसलामो ॥ २८ ॥ जह पकमन्नमभिलासगोयरो जायए छुहालूण । तह कामुगाण रमणीओ जाण सबाण सवाओ॥२९॥ का अन्नं तं जह सपायरेण रक्खिजमाणमणुवयं । चिट्ठइ तह एयाओवि कोउगाओ निसेझंता ॥ ३०॥ अत एव पठन्ति
-"रहो नास्ति क्षणो नास्ति नास्ति प्रार्थयिता नरः। तेन नारद! नारीणां सतीत्वमुपजायते ॥१॥" तह सत्थेसुवि
सुपद कुंतीए पंडुनंदणा पंच । नेको वि पंडुणा इंदुकित्तिणा तत्थ किल जणिओ ॥ ३१॥ ता सामि! नापसाओ पया15/मणिजो इमीए जं दोसो। नेसो महिलाण भवे मणू मुणी आह इय वयणं ॥ ३२॥ "न स्त्री दुप्यति जारेण न राजा दिराजकर्मणा । नापो मूत्रपुरीषेण न विप्रो वेदकर्मणा ॥१॥" अचंतवियक्खणचिट्ठिओत्ति मंतीणमुवरि सवेसि । पत्तो
मुह पइदं इहपरलोगाविरुद्धंति ॥ ३३ ॥ १५० ॥ मंडलसिद्धी रन्नो समुददेवस्स केणती सिटुं । सुमती णाम दियवरो पन्नोऽतिसएण अंधो य॥१५१॥ तस्साणयणं चारुयपक्खम्मि चडावणं परिक्खत्थं । पक्का पंथे बोरी नरिंदचलणम्मि पडिसेहो ॥१५२॥|| नसुहा एसा विन्नासियम्मि तह चेव कह तए णायं। पंथन्नागहणाओ किमत्थ जाणंति निवतोसो॥१५॥
5555%
अरऊ
Page #294
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे
॥१३७॥
HOSES SOOSENSIUSERID 96456
ॐ धूलिकिरियामाणं गुलपलघयकरिससंनिरूवणया। देवपसादो बहुमन्नणत्ति थिरपण्णणाणत्थं ॥१५४॥ सुमतिह० टाराधिवासपेसण सबुत्तम तप्परिक्ख खररोमो। णो उत्तिमोत्ति णाणे पसाय माणादिवुड्डित्ति ॥१५५॥ कन्नारयणे चे वयणादारब्भ सोणिछिवणंति । धीरत्तणओ वेसासुयणाण पसायवुडित्ति ॥ १५६ ॥ कुण सेइयं वलं तह घयस्स चत्तारि चेव य गुलस्स। वणियसुयपरिन्नाणाण ताव कोवो जणणिपुच्छा १५७। वेसमणे अहिलासो उउण्हायाए उ सेट्टिपासणया। संभोगो च्चिय अन्ने ण ताव एत्तो उ संसिद्धो ॥१५८॥ | पन्नवणमप्पगासण ण एत्थ दोसो त्ति कम्मभावाओ। कुसलो त्ति तेण ठवितो मंती सवेसिमुवरिं तु १५९ ।। ___ अथ गाथाक्षरार्थः;-मण्डलसिद्धिस्तथाविधमगधादिदेशस्वामित्वलक्षणा राज्ञः समुद्रदेवस्य प्रथममभूत् । तस्य च दा मन्त्रिगवेषणपरस्य केनचिच्छिष्टं कथितम् । किमित्याह-सुमतिनामा द्विजवरो ब्राह्मणवरः समस्ति । कीदृश इत्याहप्राज्ञो बुद्धिमान् अतिशयेन शेषबुद्धिमंजनापेक्षया । अंधश्च नयनव्यापारविकलः॥१५१॥
ततस्तस्य सुमतेरानयनमकारि । ततः 'चारुगपक्खम्मि'त्ति चारुकायाः प्रधानहस्तिन्याः स्वयमेव राज्ञाऽऽरूढायाः पक्षे द्वितीयभागे चटापनमारोपणं कृतम् । तस्य परीक्षार्थ प्रज्ञातिशयस्य पक्का परिणतफला पथि वदरी समस्ति । तत्फ
लानि भक्षणीयानि भणित्वा नरेन्द्रचलने नरेन्द्रस्य राज्ञश्चलने गन्तुं प्रवृत्तौ सत्यां प्रतिषेधः एतेन विहितः ॥ १५२॥ # कथमित्याह-न नैव शुभा एषा बदरी । यतः 'विन्नासियम्मि'त्ति विन्यासः परीक्षा कृता । तथा चैवं वृत्ते कथं
॥१२७॥
Page #295
--------------------------------------------------------------------------
________________
त्वया ज्ञातमिति प्रश्ने स प्राह-पथि अन्य-अग्रहणात् पथि वर्तमानाया वदर्याः फलानामन्यैरनुपादानात् । किमत्र ज्ञानं कोऽत्रातिशयेनार्थों ज्ञातव्य इत्युत्तरे विहिते नृपतोपो जातः॥ १५३ ॥
ततः 'धूलिकिरियामाणंति' धूलिः क्रिया कणिका गोधूमानां पीपणेन धूलितया करणात् तस्या माणकं प्रतीतरूप13ामेव । तथा 'गुलपलघयकरिससंनिरूवणया' इति गुडपलस्य घृतकस्य च संनिरूपणं निवाहहेतुतया कृतम् । तेन च
देवप्रसादो वर्त्तते इत्युक्त्वा 'बहुमण्णण'त्ति बहुमानगोचरतया प्रतिपन्नम् । पुनरपि स्थिरप्रज्ञाज्ञानार्थ राज्ञा ॥ १५४॥ | 'टारा हि वासपेसण'त्ति टारस्य खुड़कस्य तुरङ्गस्य अधिवासितस्य रात्री कृतपूजस्य प्रेषणं कृतं, यथा 'सबोत्तमोत्ति सर्वोत्तमोऽयं तुरंगः किं गृह्यतां नवा इति । तेन च 'तप्परिक्ख'त्ति तत्परीक्षा कृता । तत्र खररोमाणि । तस्मिन् नोत्तम इति ज्ञाने जाते सुमतेः प्रसादः कृतो राज्ञा। मानादिवृद्धिरिति द्विगुणमानादीनां पूर्वोकानां वृद्धिर्विहितेति ॥ १५५॥ __ तथा कन्यारत्ने च परीक्षितुमारब्धे । एवं तुरंगमवत् । वदनाद् मुखाद् आरभ्य 'सोणिच्छिवण'त्ति श्रोणिस्पर्शी विहित इति । ततो धीरत्वादक्षोभाया एकस्या वेश्यासुता इति मतिर्ज्ञानम् । द्वितीयायास्तु तथा स्पर्शप्रारंभे तन्निर्भसनात् कुलजाइयमिति ज्ञानं समजनि सुमतेः । ततःप्रसादवृद्धिरिति एपा वक्ष्यमाणा जाता॥१५६ ॥ | यथा राज्ञा पूर्वोक्तवृत्तिदाता कोशाध्यक्षो भणितः,-कुरु सेतिका कणिकायाः, पलं तथा चैव घृतस्य, चत्वारि चैव गुडस्य पलानि । तेन च तस्य वणिक्सुतत्वपरिज्ञानाद् उक्तं न तावदेव! कोपः कार्यः भण्यते किञ्चिद्' इत्थं तुच्छस्य क्रमवृद्धस्य कणिकामाणकादेर्दानात् त्वं वणिक्पुत्र इति ज्ञायते । प्रचुरदातारो राजसूनवः प्रसन्नाः सन्तो भवन्तीति । कोज प्रत्यय इत्युक्ते राज्ञा, भणितं तेन जननी पृच्छा कर्तुमुचितेति ॥ १५७ ॥
Page #296
--------------------------------------------------------------------------
________________
सुमतिहरू
शपदे
श्रीउपदे- तया तु निर्वन्धगृहीतया उक्तं वैश्रमणेऽभिलापोऽभूत् । ऋतुस्नातायाः सत्यास्तुशब्दस्य भिन्नक्रमस्य योजनात् ।
4 'सिट्ठिपासणय'त्ति श्रेष्ठिनः पुनदर्शनं संजातं, मनागभिलाषश्च तद्गोचर इति । 'संभोगे चिय'त्ति संभोग एव श्रेष्ठिनः ५
संजात इत्यन्ये ब्रुवते, परं न तावद् इतस्तु इत एव श्रेष्ठिसंभोगात् त्वं संसिद्धः, किंतु राजबीजादपि ॥ १५८॥ ॥१३८॥
ततः सम्पन्नापमानस्य तस्य तेन प्रज्ञापनं कृतं यथा, देव! 'अप्पगासण'त्ति अप्रकाशनीयोऽयमर्थः । तथा नात्र 8 दोपः। कुत इत्याह-कर्मभावात् तथाविधदैवपारवश्यात् । ततः कुशल इति कृत्वा तेन स्थापितो मंत्री मंत्रिणां सर्वेषामुपरि तु मूर्ध्नि पुनः ॥ १५९ ॥
आह-कथं तेनान्धेन सता एवंविधा विशेषा निर्णयपदमानीता? इत्याशंक्य प्रतिवस्तूपमामाहादूरनिहितं पि निहिं तणवल्लिसमोत्थयाए भूमीए । णयणेहिं अपेच्छंता कुसला बुद्धीए पेच्छंति ॥१६०॥
दूरनिहितमपि गंभीरभूमिभागगर्भनिक्षिप्तमपि निधि हिरण्यादिनिक्षेपरूपं तृणवल्लिसमवस्तृतायां भूमौ तृणैर्वल्लिभिश्च त सर्वतः संछन्नायां वसुधरायां नयनाभ्यां लोचनाभ्यां साक्षाद् अप्रेक्षमाणा अपि कुशला विशदहृदया जना बुद्ध्या तथा
विधौष्मादिलिंगोपलंभात् प्रेक्षन्ते निश्चन्वन्तीति । यतः-"पेच्छंता वि न पेच्छंति लोयणा हिययचक्खुपरिहीणा। हिययं पुण लोयणवज्जियं पि दूरं पलोएइ ॥१॥" ॥ १६०॥
॥ इति पारिणामिकीबुद्धिज्ञातानि समाप्तानि ॥ ४ ॥
Page #297
--------------------------------------------------------------------------
________________
• म. २४
अथ बुद्धिवक्तव्यतामुपसंहरन्ने तज्ज्ञानश्रवणफलमाह;
कयमेत्थ पसंगेणं एमादि सुणंतगाण पाएणं । भव्वाण णिउणबुद्धी जायति सव्वत्थ फलसारा ॥ १६९ ॥
कृतं पर्याप्तमत्र ज्ञातनिर्देशे प्रसङ्गेनातिप्रपञ्चभणनलक्षणेन, अनाद्यनन्तकाले भूतभवद्भविष्यतां प्रस्तुतबुद्धिज्ञातानामानन्त्येन ज्ञातुं वक्तुं वा अशक्यत्वात् । प्रतिबुद्धेरेकैकज्ञातभणनेऽपि प्रस्तुतबोधसम्भवात् किं ज्ञातभूयस्त्वमित्याशकाह; - ' एमाइ'त्ति एवमादि निर्दिष्टज्ञातमुख्यं वुद्धिज्ञातजातमन्यदपि शृण्वतां सम्यग् आकर्णयतां सतां प्रायेण वाहु| त्येन भव्यानां रक्तद्विष्टत्वादिदोषवर्जितत्वेन श्रवणयोग्यानां जीवानाम् । किमित्याह - निपुणवुद्धिर्जिज्ञासितवस्तुगर्भग्राहकत्वेन निपुणा सूक्ष्मा मतिर्जायते समुल्लसति सर्वत्र धर्मार्थादौ फलसाराऽवश्यम्भाविसमीहितफललाभसुन्दरा । प्रायो| ग्रहणं निकाचितज्ञानावरणादिकर्मणां मापतुपादीनामेतच्छ्रवणेऽपि तथाविधबुद्ध्युद्भवाभावेन मा भूद् व्यभिचार इति । परमेतज्जिज्ञासापि महाफलैब, यथोक्तं, "जिज्ञासायामपि ह्यत्र किंचित् कर्म निवर्त्तते । नाक्षीणपाप एकान्तात् प्राप्नोति कुशठां धियम् ॥ १ ॥” ॥ १६१ ॥
उपायान्तरमपि बुद्धिवृद्धाववन्ध्यं समस्तीति ज्ञापयन्नाह ;--
भत्तीए बुद्धिमंताण तहय बहुमाणओ य एएसिं । अपओसयसंसाओ एयाण वि कारणं जाण ॥ १६२ ॥ भक्त्या उचितान्नपानादिसम्पादनपादधावन ग्लानावस्थाप्रतिजागरणादिरूपया बुद्धिमतां प्रस्तुतबुद्धिधनानां, तथा
Page #298
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ १३९ ॥
चेति समुच्चये, बहुमानतश्चिन्तारत्वकामदुघादिवस्तुभ्योऽपि समधिकादुपादेयतापरिणामात् । चकारोऽवधारणार्थो भिन्नक्रमश्च । ततः एतेषामेव बुद्धिमतां तथा अप्रद्वेषप्रशंसात इति अप्रद्वेषाद् अमत्सराद् ईर्ष्यापरिहारलक्षणात्, प्रशंसातश्च अहो धन्याः पुण्यभाज एते ये एवं पुष्कलमतिपरीततया स्वपरोपकारपरा वर्त्तन्त इति बुद्धिर्जायते इति प्रक्रमः । ननु बुद्धिमद्विषया भक्त्यादयोऽपि कथमाविर्भवन्तीत्याहः -- एतेषामपि भक्त्यादीनां कारणं हेतुर्वर्त्तते इति जानीहि सम वबुध्यस्व भो भोः ! अन्तेवासिन् ! ॥ १६२ ॥
के इत्याह
कल्लाणमित्तजोगो एयाणमिमस्स कम्मपरिणामो । अणहो तहभवत्तं तस्सवि तहपुरिसकारजुयं ॥ १६३ ॥
कल्याणमित्रयोगः स्वपरयोः सर्वदा श्रेयस्कराणां सुहृदां साधुसाधर्मिकस्वरूपाणां योगः सम्बन्धः, तत्सम्बन्धस्य सर्वानुचितनिरोधेन उचितप्रवृत्त्यसाधारणकारणत्वाद् एतेषां भव्यानाम् । ननु कल्याणमित्रयोगोऽपि किंहेतुक इत्याशंक्याह- अस्य कल्याणमित्रयोगस्य कारणं कर्मपरिणामः भवान्तरोपात्तदैवपरिणतिरूपः, अनघः पुण्यानुबन्धित्वेन सुवर्णघटाकारतया निर्दोषः । नहि अनीदृशकर्मणो जन्तवः कल्याणमित्रयोगवन्तो जायन्त इति । एषोऽपि किंनिबन्धन इत्याह- तथाभव्यत्वं तस्यापि अनघकर्मपरिणामस्य कारणं भव्यत्वं नाम सिद्धिगमनयोग्यत्वं अनादिः पारिणामिको भावः । तथाभव्यत्वं तु एतद् एव विचित्रं द्रव्यक्षेत्रादिभेदेन जीवानां बीजाधानादिहेतुः । कीदृशमित्याह - तथापुरुषकारयुतं तथा तत्प्रकारोऽनन्तरपरंपरादिभेदभाक् फलहेतुर्यः पुरुषकारो जीववीर्योल्लासरूपञ्चरमपुद्गलपरावर्त्तवशसमुन्मी
बुद्धिवृद्धपाया
न्तरम्
॥ १३९ ॥
Page #299
--------------------------------------------------------------------------
________________
लितः तेन युतम् । सर्वेषामपि भव्यानां तथाभव्यत्वमस्त्येव, परं तथाविधपुरुपकारविकलं न प्रकृतकर्मपरिणामहेतुतया
सम्पद्यत इति प्रस्तुतविशेषणोपादानं कृतमिति ॥ १३॥ Fi ननु कथमित्थं अनेककारणा बुद्धिर्जाता इत्याशङ्कय सर्वमेव कार्यमनेककालादिकारणजन्यमिति दर्शयन्नाह;
कालो सहावनियई पुवकयं पुरिसकारणेगंता। मिच्छत्तं ते चेव उ समासओ होति सम्मत्तं ॥ १६४॥ | कालस्वभावनियतिपूर्वकृतपुरुषकारणरूपा एकान्ताः सर्वेऽप्येकका मिथ्यात्वं तत एव समुदिताः परस्परात्यजदत्तयः सम्यक्त्वरूपतां प्रतिपद्यन्ते । इति गाथातात्पर्यार्थः॥ | तत्र काल एव एकान्तेन जगतः कारणमिति कालवादिनः प्राहुः। तथाहि;-सर्वस्य शीतोष्णवर्षवनस्पतिपुरुपादेर्ज-18 गतः प्रभवस्थितिविनाशेषु ग्रहोपरागयुतियुद्धोदयास्तमयगमनागमनादौ च कालः कारणम्, तमन्तरेण सर्वस्यास्यान्यकारणत्वाभिमतभावसद्भावेऽप्यभावात् । तदुक्तं-"कालः पचति भूतानि कालः संहरते प्रजाः । कालः सुप्तेषु जागति कालो हि दुरतिक्रमः॥१॥" असदेतत् , तत्कालसद्भावेऽपि वृष्ट्यादेः कदाचिददर्शनात् । न च तदभवनमपि तद्विशे-16 पकृतमेव, नित्यकरूपतया तस्य विशेषाभावात् । विशेपे वा तज्जननाजननस्वभावतया तस्य नित्यत्वव्यतिक्रमात्,स्वभावभेदाद् भेदसिद्धेः । न च वायुमण्डलादिकृतो वर्षादिविशेषः, तस्याप्यहेतुकतया भावात् । न च काल एव तस्य
राश्रयदोपप्रसक्तेः-सति कालभेदे वर्षादिभेदहेतोहमण्डलादेर्भेदः, तभेदाच्च कालभेद इति परिस्फुटमि-IG तरेतराश्रयत्यम् । अन्यतः कारणाद् वर्षादिभेदेऽभ्युपगम्यमाने न काल एवैकः कारणं भवेदित्यभ्युपगमविरोधः, कालस्य
วันวิจัง 55555555555555
Page #300
--------------------------------------------------------------------------
________________
-CA
श्रीरच कुतश्चिद् भेदाभ्युपगमेऽनित्यत्वमित्युक्तम् । तत्र च प्रभवस्थितिनाशेषु यद्यपरः कालः कारणम् , तदा तत्रापि स एव & कालादिशपदे पर्यनुयोग इत्यनवस्थानाद् न वर्षादिकार्योत्पत्तिः स्यात् । न चैकस्य कारणत्वं युक्तं, क्रमयोगपद्याभ्यां तद्विरोधात् । तन्न
कारणस्यकाल एवैकः कारणं जगतः॥१॥
सभ्य० ॥१४॥ 5 अपरे तु स्वभावत एव भावा जायन्त इति वर्णयन्ति । अत्र यदि स्वभावकारणा भावा इति तेषामभ्युपगमः, तदा मिथ्यात्व
स्वात्मनि क्रियाविरोधो दोषः । नात्युत्पन्नानां तेषां स्वभावः समस्ति । उत्पन्नानां तु स्वभावसंगतावपि प्राक्स्वभावाड- भेदप्र. स भावेऽप्युत्पत्तेनिवृत्तत्वाद् न स्वभावस्तत्र कारणं भवेत् । अथवा कारणमन्तरेण भावा भवन्ति स्वपरकारणनिमित्तज
न्मनिरपेक्षतया सर्वहेतुनिराशंसस्वभावा भावा इति शब्दार्थः । तर्हि प्रत्यक्षविरोधो दोषः। तथा हि-अध्यक्षानुपलम्भाद भ्यामन्वयव्यतिरेकतो बीजादिकं तत्कारणत्वेन निश्चितमेव । यस्य हि यस्मिन् सत्येव भावः, यस्य च विकाराद् यस्य विकारः, तत्तस्य कारणत्वमुच्यते । उच्छ्रनादिविशिष्टावस्थाप्राप्तं च बीजं कण्टकादितैक्षण्यादेरन्वयव्यतिरेकवदध्यक्षानुपलम्भाभ्यां कारणतया निश्चितमिति न स्वभावकान्तवादोऽपि ज्यायान् ॥२॥ __सर्वस्य वस्तुनस्तथा तथा नियतरूपेण भवनादु नियतिरेव कारणमिति केचित् । तदुक्तं;-"प्राप्तव्यो नियतिबलाश्रयण योऽर्थः सोऽवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने नाभाव्यं भवति न भाविनोऽस्ति | नाशः॥१॥" असदेतत्, शास्त्रोपदेशचयर्थ्यप्रसक्तः, तदुपदेशमन्तरेणाप्यर्थेषु नियतिकृतबुद्धेनियत्यैव भावात् । दृष्टा
॥१४ ॥ दृष्टफलशास्त्रप्रतिपादितशुभाशुभक्रियाफलनियमाभावश्च स्यात् । इति केवलनियतिवादोऽपि न श्रेयान् ॥३॥
Page #301
--------------------------------------------------------------------------
________________
जन्मान्तरोपात्तमिष्टानिष्टफलदं कर्म सर्वजगद्वैचित्र्यकारणमिति कर्मवादिनः । तथा चाहुः ; - "यथा यथा पूर्वकृतस्य कर्मणः फलं निधानस्यमिवावतिष्ठते । तथा तथा तत्प्रतिपादनोद्यता प्रदीपहस्तेव मतिः प्रवर्त्तते ॥ १ ॥ " असदेतत्, कुलालादेर्घटादिकारणत्वेनाध्यक्षतः प्रतीयमानस्य परिहारेणापरादृष्टकारणप्रकल्पनयाऽनवस्थाप्रसङ्गतः क्वचिदपि | कारण प्रतिनियमानुपपत्तेः । न च स्वतन्त्रं कर्म जगद्वैचित्र्यकारणमुपपद्यते, तस्य कर्त्रधीनत्वात् । न चैकस्वभावात् ततो जगदुद्वैचित्र्यमुपपत्तिमत्, कारणवैचित्र्यमन्तरेण कार्यवैचित्र्यायोगात् । अनेकस्वभावत्वे च कर्मणो नाममात्रनिबन्धनैव विप्रतिपत्तिः, पुरुष - काल - स्वभावादेरपि जगदुद्वैचित्र्यकारणत्वेनार्थतोऽभ्युपगमात् । इति कर्मैकान्तवादोऽपि न विचारसः ॥ ४ ॥
अन्ये तु वर्णयन्ति-पुरुष एवैकः सकललोकस्थितिसर्गप्रलयहेतुः प्रलयेऽप्यलुप्तज्ञानातिशयः । तथा चोकं " ऊर्णनाम इवांशूनां चन्द्रकान्त इवाम्भसां । प्ररोहाणामिव लक्षः स हेतुः सर्वजन्मनाम् ॥ १ ॥” इति ॥ एतदपि न घटते, यतः प्रेक्षा पूर्वकारिणां प्रवृत्तिः प्रयोजनवत्तया व्याप्ता, अतः किं प्रयोजनमुद्दिश्यायं जगत्करणे प्रवर्त्तते १ नेश्वरादिप्रेरणात्, अस्वातन्त्र्यप्रसक्तेः; न परानुग्रहार्थम्, अनुकम्पया दुःखितसत्त्वनिर्वर्त्तनानुपपत्तेः । न तत्कर्मप्रक्षयार्थ, दुःखित| सत्त्वनिर्माणे प्रवृत्तेस्तत्कर्मणोऽपि तत्कृतत्वेन तत्प्रक्षयार्थ तनिर्माणप्रवृत्तावप्रेक्षापूर्व कारितापत्तेः । इति नैतद्वादोऽपि विदुषां मनोमोदावहः ॥ ५ ॥
अतो न कालाकान्ताः प्रमाणतः सम्भवन्तीति तद्वादो मिथ्यावाद इति । त एवान्योऽन्यसव्यपेक्षा नित्याद्येकान्त
Page #302
--------------------------------------------------------------------------
________________
श्रीउपदेॠपदे
॥ १४२ ॥
मित्राणि को देशः कौ व्ययागमौ । कश्चाहं का च मे शक्तिरिति चिन्त्यं मुहुर्मुहुः ॥ १ ॥” इति । अनुचितारम्भस्य निष्फलत्वेन चित्तविषादाद्यनेकानर्थसार्थप्रदानप्रत्यलत्वात् अनुबन्धं चैवानुबन्धमपि च तादात्विककार्यसिद्धावप्युत्तरोत्तरफलरूपं यत्नेन महता आदरेण आलोचयतीति । यतः - " सगुणमपगुणं वा कुर्वता कार्यजातं परिणतिरवधार्या यत्नतः पण्डितेन । अतिरभसकृतानां कर्मणामाविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः ॥ १ ॥” इति ॥ १६७ ॥ | बुज्झति य जहाविसयं सम्मं सवंति एत्थुदाहरणं । वेदज्झयणपरिच्छाबडुगदुगं छागघातम्मि ॥१६८॥ _बुध्यते निर्णयति । चः समुच्चये । ततो न केवलमालोचयति, बुध्यते च यथाविषयं वोद्धुमिष्टवस्त्वंशरूपविषयानतिक्रमेण सम्यक् संशयविपर्यासबोधदोषपरिहाराद् ऐदम्पर्यशुद्धं सर्वं धर्मार्थादिवस्तु । इति वाक्यपरिसमाप्तौ । अत्र सम्यग् यथाविषयबोधे तद्विपर्यये चोदाहरणं ज्ञातं वेदाध्ययनपरीक्षा बटुकद्विकं - वेदाध्ययने उपस्थिते उपाध्यायेन परीक्षायां astrat यथावद् बोद्धा तदितरो वेतिरूपायां मीमांसायां प्रक्रान्तायां समादिष्टं बटुकद्विकं पर्वतकनारदलक्षणम् ; केत्याह —- छागघाते पशुवधे ॥ १६८ ॥
एतदेव भावयन्नाहः -
'वेयरहस्तपरिच्छा जोगच्छाग त्ति तत्थ हंतो । जत्थ ण पासति कोई गुरुआणा एत्थ जतितव्वं ॥ १६९॥ एगेणमप्पसारियदेसे वावादितो पयत्तेण । अन्नेण उ पडिसेहो गुरुवयणत्थो त्ति नेव हतो ॥ १७० ॥
बुधकर्त
व्यप्र०
तत्रान्वयव्यतिरे०
ह०
॥ १४२ ॥
Page #303
--------------------------------------------------------------------------
________________
घेऽविमयम्मि नयरी सुत्तिमई जयसिरिव मुत्तिमई । अस्थि पवित्थरियगुणा पुरिसत्याराहगजणोहा ॥ १॥ पाउस-11 कालकयंवोप पहलमुयपरिमलुच्छलियकित्ती । खीरकयंवो विप्पो समासि अज्झावओ तत्थ ॥२॥ पद्ययओ तस्स सुओ माहणपुत्तो य नारओ वीओ । तईओ वसूनिवसुओ सीसत्तमुवागया संता॥३॥ आरिसवेयमहिज्जति णेव रजति कत्थई विसए । तस्स समीये अण्णम्मि वासरे साहुसंघाडो॥४॥ भिक्खत्थमागओ तस्स मंदिरे पेच्छिऊण ते तिन्नि । येयमहिजते णाणिणेगमुणिणा तओ भणियं ॥ ५॥ उद्दिसिय दुइजमुणि छत्ताणेयाण रायतणओ जो। होही स निवो इयरेसु दोसु एगस्स नरयगई ॥ ६ ॥ अन्नस्स सग्गगमणं होही कडगंतरेण तं सवं । निसुयमुवज्झाएंणं तओ स चिंताउरो जाओ ॥ ७ ॥ नायं जहा नरिंदो वसू भविस्सइ किमेत्थ चिंताए । इयरेसु दोसु दुग्गइगामी को होज्ज इयरो वा ॥८॥ पारद्धा य परिच्छा मा होउ अपत्तविज्जदाणाओ। मज्झमवजमसझं तवतित्थण्हाणमाईणं ॥९॥ छगखल्लमहमापूरिऊण लक्खारसेण वहुलाए । अहमितिहीनिसाए पचयनामा सुओ भणिओ॥१०॥ अज्झावएण, एसो छगलो मंतेहिं भिओ विहिओ। ता उप्पाडिय ने जत्थ ण पासइ परो कोइ ॥ ११॥ तत्थ तए तबो एवं वेयत्थसुणणजोगत्तं । संपज्जइ तेण तहा गुरुवयणमलंघणिजमिणं ॥ १२॥ मन्नंतेण स छगलो गहिओ रच्छामुहम्मि सुन्नम्मि || गंतूण जाव निहओ ताहे लक्खारसेणेस ॥ १३ ॥ उकिन्नो सवंग रुहिरमिमं मण्णमाणओ पहाओ । गंतुं सरे सचेलो पिउणो य निवेइयं तेण ॥ १४॥ भणिओ जणगेण कहं हओ इमो जेण जंभगा देवा। सवत्थ संचरंता पेच्छंति नहम्मि
क. मुचिमई।
RSSENGE
Page #304
--------------------------------------------------------------------------
________________
कालादि
*MOCIOSAO
ना
श्रीउपदे- व्यपोहेनैकानेकस्वभावकार्यनिवर्तनपटवः प्रमाणविषयतया परमार्थसन्त इति तद्वादः सम्यग्वाद इति स्थितम् ॥१६॥ __ शपदे ___ अयं घ कालादिकारणकलापो यत्रावतरति तत्स्वयमेव शास्त्रकारः समुपदिशन्नाह
कारणाव
तारस्था॥१४१॥ हूँ सवम्मि चेव कजे एस कलावो बुहेहिं निविट्ठो। जणगत्तेण तओ खलु परिभावेयवओ सम्मं ॥ १६५ ॥
सर्वस्मिन् निरवशेषे, चैवशब्दोऽवधारणार्थः, ततः सर्वस्मिन्नेव कुम्भाम्भोरुहप्रासादाङ्गुरादौ नारकतिर्यग्नरामरभवभाविनि च निःश्रेयसाभ्युदयोपतापहर्षादौ वा बाह्याध्यात्मिकभेदभिन्ने कार्य न पुनः क्वचिदेव एष कालादिकलापः कारणसमुदायरूपः बुधैः सम्प्रतिप्रवृत्तदुःषमातमस्विनीबललब्धोदयकुबोधतमःपूरापोहदिवाकराकारश्रीसिद्धसेनदिवाकरप्रभृतिभिः पूर्वसूरिभिः निर्दिष्टो निरूपितो जनकत्वेन जन्महेतुतया यतो वर्त्तते । ततो जनकत्वनिर्देशात् , खलुः अवधारणे भिन्नक्रमश्च, ततः परिभावयितव्यकः परिभावनीय एव, न पुनः श्रुतज्ञानचिन्ताज्ञानगोचरतयैव स्थापनीयः, सम्यग् है यथावत्, भावनाज्ञानाधिगतानां भावतोऽधिगतत्वसम्भवात् ॥१६५॥
अथ प्रसनत एवैतत्कारणकलापान्तर्गतौ सुबोधतया लब्धप्राधान्यौ “सुकृतं धनस्य बीजं व्यवसायः सलिलमथ धृतिनीतिः। फलमुपनीय नराणां तत्साकमुपैति कालेन ॥१॥” इत्यादिवाक्येषु पूर्वाचार्यरुपन्यस्तौ दैवपुरुषकारावधिकृत्य किञ्चिदाहा
॥१४१॥ एत्तो च्चिय जाणिजति विसओ खलु दिवपुरिसगाराणं। एयं च उवरिवोच्छं समासतो तंतनीतीए॥१६६॥
AAS
406006406
Page #305
--------------------------------------------------------------------------
________________
इत एव कालादिकलापस्य कारणभावप्रज्ञानादेव ज्ञायते निश्चीयते विशदविमर्शवशावदातीभूतमतिभिर्विपयो गोचरः,॥31 खलुर्याक्यालकारे, देवपुरुपकारयोदेवस्य पुराकृतस्य कर्मणः, पुरुषकारस्य च जीवव्यापाररूपस्य-इयदेवस्य फलमियच्च पुरुपकारस्येत्यर्थः । अयं च मतिमद्भिः कथंचिद् विज्ञायमानोऽपि न प्रायेण सुखबोधः स्यादिति परिभाव्याह:एतं देवपुरुपकारविषयं, च पुनरर्थे, तत एवं पुनरुपरि एतच्छास्त्राग्रभागे 'जमुदग्गं थेवेण वि कम्मं परिणम'-इत्यादिना ग्रन्थेन वक्ष्ये भणिष्यामि समासतः संक्षेपात् तन्त्रयुक्त्या शास्त्रसिद्धोपपत्तिभिरित्यर्थः, विस्तरभणनस्य दुष्करत्वाद दुर्योधत्वाच्च श्रोणामिति ॥ १६६ ॥
इत्थं बुद्धिग्रन्धश्रवणोपलव्धबुद्धिर्बुधो यद्विदध्यात् तदाह;बुद्धिजुओ आलोयइ धम्मट्ठाणं उवाहिपरिसुद्धं । जोगत्तमप्पणो चिय अणुबंधं चेव जत्तेण ॥१६७॥
बुद्धियुतः प्राक्प्रतिपादितौत्पत्तिक्यादिमतिपरिग़तो जन्तुरालोचयति विमृशति किमित्याह;-धर्मस्य सर्वपुरुषार्थप्रथ-| मस्थानोपन्यस्तस्यात एव सर्वसमीहितसिद्ध्यवन्ध्यनिवन्धनस्य श्रुतचारित्राराधनारूपस्य स्थानं विशेषो धर्मस्थानम् , 8 हाउपाधिभिविशेषणेद्रेव्यक्षेत्रकालभावलक्षणैरुत्सर्गापवादवादास्पदभावमुपगतैः परिशुद्धमप्राप्तदोपम, यथा सम्प्रति एते दूद्रव्यादयः किं साधका बाधका वा वर्तन्ते प्रस्तुतधर्मस्थानस्य, यतः पठन्ति;-"उत्पद्यते हि साऽवस्था देशकालामयान्
प्रति । यस्यामकृत्यं कृत्यं स्यात् कर्म कार्यं च वर्जयेत् ॥१॥" तथा योग्यत्वमुचितत्वमात्मनोऽपि च स्वस्यापि न केवलं धर्मस्थानमित्यपिचशब्दार्थः, आलोचयतीत्यनुवर्त्तते । यथा कस्य धर्मस्थानस्याहं योग्यः, यथोक्तं-"कः कालः कानि
Page #306
--------------------------------------------------------------------------
________________
-60
श्रीउपदे
65
बुधकर्त
पदे
॥१४२॥
*
MARISHISTORISCHIO
**
मित्राणि को देशः को व्ययागौ। कश्चाहं का च मे शक्तिरिति चिन्त्यं मुहर्मुहः॥१॥” इति । अनुचितारम्भस्य निष्फ-. लत्वेन चित्तविषादाद्यनेकानर्थसार्थप्रदानप्रत्यलत्वात् अनुबन्धं चैवानुबन्धमपि च तादात्विककार्यसिद्धावप्युत्तरोत्तरफल-2
व्यप्र० रूपं यत्नेन महता आदरेण आलोचयतीति । यतः-"सगुणमपगुणं वा कुर्वता कार्यजातं, परिणतिरवधार्या यत्नतः तत्रान्वयपण्डितेन । अतिरभसकृतानां कर्मणामाविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः॥१॥” इति ॥ १६७॥
व्यतिरे० बुज्झति य जहाविसयं सम्मं सवति एत्थुदाहरणं । वेदज्झयणपरिच्छाबडुगद्गं छागघातम्मि ॥१६॥
बुध्यते निर्णयति । चः समुच्चये। ततो न केवलमालोचयति, बुध्यते च यथाविषयं वोद्धमिष्टवस्त्वंशरूपविषयानतिक्रमेण सम्यक् संशयविपर्यासबोधदोषपरिहाराद् ऐदम्पर्यशुद्धं सर्व धर्मार्थादिवस्तु । इति वाक्यपरिसमाप्तौ । अत्र सम्यग् है यथाविषयबोधे तद्विपर्यये चोदाहरणं ज्ञातं वेदाध्ययनपरीक्षाबटुकद्विक-वेदाध्ययने उपस्थिते उपाध्यायेन परीक्षायां कोऽनयोमन्निरूपितार्थस्य यथावद् बोद्धा तदितरो वेतिरूपायां मीमांसायां प्रक्रान्तायां समादिष्टं बटुकद्विकं पर्वतकनारदलक्षणम् ; क्वेत्याह-छागघाते पशुवधे ॥ १६८॥ ___ एतदेव भावयन्नाह;वेयरहस्सपरिच्छा जोगच्छाग त्ति तत्थ हंतवो। जत्थ ण पासति कोई गुरुआणा एत्थ जतितवं ॥१६९॥
॥१४२॥ एगेणमप्पसारियदेसे वावादितो पयत्तेण । अन्नेण उ पडिसेहो गुरुवयणत्थो त्ति नेव हतो ॥ १७०॥
***
**
Page #307
--------------------------------------------------------------------------
________________
199
%
घेइविमयम्मि नयरी सुत्तिमई जयसिरिय मुत्तिमई। अत्थि पवित्थरियगुणा पुरिसत्थाराहगजणोहा ॥१॥ पाउस-II कालकयंत्रोव बहलमयपरिमलुच्छलिय कित्ती। खीरकयंवो विप्पो समासि अज्झावओ तत्थ ॥२॥पवयओ तस्स सुओ माइणपुत्तो य नारओ वीओ । तईओ वसूनिवसुओ सीसत्तमुवागया संता ॥३॥ आरिसवेयमहिजति णेव रजति कत्वई विसए । तस्स समीये अण्णम्मि वासरे साहुसंघाडो ।। ४ ।। भिक्खत्थमागओ तस्स मंदिरे पेच्छिऊण ते तिन्नि । येयमहिजते णाणिणेगमुणिणा तओ भणियं ।। ५॥ उद्दिसिय दुइजमुणिं छत्ताणेयाण रायतणओ जो। होही स निवो इयरेसु दोमु एगस्स नरयगई ॥ ६॥ अन्नस्स सग्गगमणं होही कडगंतरेण तं सबं । निसुयमुवज्झाएणं तओ स चिंताउरो जाओ ॥७॥ नायं जहा नरिंदो वसू भविस्सइ किमेत्थ चिंताए । इयरेसु दोसु दुग्गइगामी को होज इयरो वा
॥८॥ पारद्धा य परिच्छा मा होउ अपत्तविजदाणाओ। मज्झमवज्जमसझं तवतित्थण्हाणमाईणं ॥९॥ छगखल्ल-2 18 महमापूरिऊण लक्खारसेण बहुलाए । अट्ठमितिहीनिसाए पधयनामा सुओ भणिओ ॥१०॥ अज्झावएण, एसो छगलो
मंतेहिं भिओ विहिओ। ता उप्पाडिय ने जत्थ ण पासइ परो कोइ ॥ ११॥ तत्थ तए हंतवो एवं वेयत्थसुणणजोगत्तं । संपज्जइ तेण तहा गुरुवयणमलंघणिजमिणं ॥ १२॥ मन्नतेण स छगलो गहिओ रच्छामुहम्मि सुन्नम्मि । गंतूण जाय निहओ ताहे लक्खारसेणेस ॥ १३ ॥ उकिन्नो सबंगं रुहिरमिमं मण्णमाणओ पहाओ । गंतुं सरे सचेलो पिउणो य निवेइयं तेण ॥ १४ ॥ भणिओ जणगेण कहं हओ इमो जेण जंभगा देवा। सवत्थ संचरंता पेच्छंति नहम्मि
क. मुतिमई।
85
Page #308
--------------------------------------------------------------------------
________________
शपदे
श्रीउपदे-16 ताराओ॥१५॥ तं चेव अप्पणा पेच्छमाणओ कह भणसि जह निहओ । एस अपेच्छिज्जतो अहो! महामूढया तुज्झ8| पर्वतक
॥ १६ ॥ तत्तो बहुलाए चउद्दसीए पत्ताए णारओ भणिओ । जह एस तए भद्दय! हतबो एवमेवंति ॥ १७॥ बहुम- नारदनियगुरुवयणो ताहे सो जाइ जेसु ठाणेसु । काणणसुरभवणाइसु पेच्छंति वणस्सइसुराई ॥१८॥ इय चिंतंतेण न किंचि
निह० ॥१४३॥
* अत्थि ठाणं न जत्थ दीसेज्जा । कोई केणइ ता णूणमेस वज्झो न गुरुआणा ॥ १९॥ आगंतुणं गुरुणा निवेइया परि5 णई णिया सवा । तस्स सुओच्चियपन्नत्तणेण संतोसमणुपत्तो ॥२०॥ भणितं च तेन-"उदीरितोऽर्थः पशुनापि गृह्यते से द हयाश्च नागाश्च वहन्ति नोदिताः। अनुक्तमप्यूहति पण्डितो जनः परेगितज्ञानफला हि बुद्धयः॥१॥" भणिऊण तओ
न कस्सइ रहस्समेयं पयासणिजंति । णो सद्दहति जेणं मूढा, कहियंपि तत्तपयं ॥२१॥ इय नायमइविसेसेण तेण गुरुणा | निसेहिओ पुत्तो । इयरो वेयज्झयणेऽणुमन्निओ उचियपन्नोति ॥ २२ ॥
अथ गाथाक्षरार्थ:-'वेयरहस्सपरिच्छा' इति वेदरहस्याध्ययने प्रस्तुते जाताशङ्केनोपाध्यायेन परीक्षा द्वयोश्छा। त्रयोः कर्तुमारब्धा । 'जोगच्छागत्ति' त्ति योगेन युक्त्या न तु सत्यरूप एव छागश्छगलक उपस्थापितः । इति पूरणे। 5 ॐ तत्र हन्तव्यो यत्र न पश्यति कोऽपि । गुर्वाज्ञा अध्यापकोपदेशरूपा वर्तते । ततोऽत्र गुर्वाज्ञायां यतितव्यमलनीय
त्वात् तस्या इति परिभावितं द्वाभ्यामपि ॥ १६९ ॥ ___ एकेन पर्वतकेन प्रसरणं प्रसर्पणं जनस्य प्रसारः स यत्रास्ति स प्रसारिकः तत्प्रतिषेधाद् अप्रसारिकः स चासौ ॥१४३॥ ॐ देशश्च भूभागस्तत्र अन्यलोकासञ्चारे रथ्यामुखादावित्यर्थः, व्यापादितः प्रयत्नेन गाढादरेण महत्या निष्कृपवृत्त्येत्यर्थः।
SOLISEOSTUS648649676
GHOSHIQAUGAUSAUGOGISK
Page #309
--------------------------------------------------------------------------
________________
-+MISCUSANCHARACTRICK
अन्येन तु नारदेन पुनः प्रतिषेधो निवारणं वधस्य' गुरुवचनार्थो वर्त्तते, सर्वादर्शनेन वधस्यासम्भावनीयत्वात् , इत्य-15 है स्माद् हेतो व न सर्वथा हतः प्रस्तुतश्छाग इति ॥ १७० ॥ का यथाविषयमवगमे च सर्वकार्याणां यत्करोति तदाह;
आढवति सम्ममेसो तहा जहा लाघवं न पावेति। पावेति य गुरुगत्तं रोहिणिवणिएण दिवंतो॥१७१॥5 है। आरभते उपक्रमते सम्यग् निपुणोपायलाभेन सर्वमपि कार्यम् एप प्रस्तुतबुद्धिमान् मानवः। तथा शकुनादिबुद्धिपू
यथा लाघवं प्रारब्धानिष्पादनेन पराभवरूपं न नैव प्रामोति लभते । पठ्यते च;-"के वा न स्युः परिभवपदी निष्फलारम्भयला?" इति तर्हि किं प्रामोतीत्याहा-प्राप्नोति च गुरुकत्वं सर्वलोकगरिमाणम् । अत्रोदाहरणमाह-रोहिणीवणिजा रोहिण्यभिधानमुपोपलक्षितत्वेन वाणिजकेन दृष्टान्तो वाच्यः-रोहिणीवणिगेव दृष्टान्त इत्यर्थः ॥ १७१॥ | दृष्टान्तमेव भावयति;रायगिहे धणसेट्ठी धणपालाइ सुतासु चत्तारि। उज्झिय भोगवती रक्खिया य तह रोहिणी वडगा१७२ वयपरिणामे चिंता गिह समप्पेमि तासि पारिच्छा।भोयणसयणणिमंतणभुत्ते तब्बंधुपच्चक्खं ॥१७३॥ पत्तेयं अप्पिणणं पालिज्जह मग्गिया य देजाह । इय भणिउमायरेणं पंचण्हं सालिकणयाणं ॥ १७॥ पढमाए उज्झिया ते वीयाए छोल्लियत्ति ततियाए।वद्धकरंडीरक्खण चरिमाए रोहिया विहिणा ॥१७५॥
ROGASARISASISAUGLIARIOS
Page #310
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे
॥१४४॥
P--
C
P कालेणं वहुएणं भोयणपुवं तहेव जायणया। पढमा सरणविलक्खा तह वितिया ततिय अप्पिणणं॥१७६॥ रोहिणी
चरिमाए कोचिगाओ खेत्ताओ तुम्ह वयणपालणया।सा एवं चिय इहरा सत्तिविणासा ण सम्मं ति१७७७ वर्णिग्रह तब्बंधूणभिहाणं तुब्भे कल्लाणसाहगा मेत्ति । किं जुत्तमेत्थ मज्झं ते आहु तुमं मुणेसि त्ति ॥ १७८ ॥ तत्तोय कज्जवुज्झण-कोहण-भंडार-गिहसमप्पणया।जाहासंखमिमीणं नियकजं साहुवाओ य॥१७९॥
रायगिह नाम पुरं समत्थि तत्थासि हसियवेसमणो। निययविहवेण भणिओ णायभिहाणं धणो नाम ॥१॥ लज्जालुत्तकुलीणत्तसीलपमुहेण भूरिणा धणियं । गुणभूसणेण हयदूसणेण भूसं परं पत्ता ॥२॥ भद्दा अहेसि भज्जा तीए य समं मणोरमे विसए । सेवंतस्स कमेणं चत्तारि इमे सुया जाया ॥३॥ धणपालो धणदेवो धणगोवो तह चउत्थओ एसो। धणरक्खिउत्ति पियमाइपमुहगुरुलोयविणयपरा ॥४॥ निययायरणवसाओ संजाया उज्झियाइनामाणो। पुविं नामंतरओ लोगेणुकित्तियाओ वि॥५॥ चत्तारि बहूओ उज्झिया इमा दुइया भोगवइनामा । तइया रक्खियसन्ना चउत्थिया रोहिणी होइ ॥६॥ वञ्चति ताण दिवसा नियकुलसीलाणुवत्तणपहाणा । पत्तम्मि थेरभावे कुटुंबचिंतापरो स धणो ॥ ७॥ चिंतेइ मए कालं गयम्मि ठाणंतरमुवगयम्मि । का नाम कुडुंवभरं वोढुं होजाहि वहुयासु ॥८॥ ता जुज्जइ परिक्खा इमासि नियबंधुलोयपच्चक्खं । अपरिद्ववियकुडंबा कुडुंबिणो जंण सोहंति ॥९॥ भोयणमंडवमुदंड- ॥१४४॥ वेस ताडेत्तु मित्तनायजणं । निययं बहुजणस्स य निमंतए भोयणढाए ॥ १०॥णाणाविहभोयणदाणपुवगं आयरेण
o
Page #311
--------------------------------------------------------------------------
________________
.प.म.२५
अमया । भुंजावियमि तम्मी कओवयारे सुहासीणे ॥ ११ ॥ तो कलमसालिकणे पुढो पुढो ताण पंच बहुयाण । नियहत्येण समप्पड़ भणाइ तह जम्मि समयम्मि ॥ १२ ॥ मग्गामि तम्मि खिष्पं समप्पणिजा ममं इमे ताहिं । अंजलिपसारपुयं पडिवना णमिरसीसाहिं ॥ १३ ॥ सट्ठाणगए बंधवणाइजणे तम्मि आइमा बहुया । ते उज्झेइ किमेए मम गेहे दुल्हा हुंति ? ॥ १४ ॥ जइया मग्गणमेयाण होज तइया जओ कुओ ठाणा । गेहेतुमहं तायस्स अप्पइस्सामि अचिरेण ॥ १५ ॥ बीयाए पुण नित्तसभावं आणेत्तु भक्खिया विहिया । तइयाए तायसमप्पियत्ति गउरवपरमणाए ॥ १६ ॥ उज्जलवणं गोविऊण णिययम्मि भूसणकरण्डे । बूढा तिकालमणुदिवसमेव पडिजग्गए सम्मं ॥ १७ ॥ चरमाए पुण नियजणगगेहओ सदिऊण बंधुजणो । भणिओ पइवरिसमिमे जह वुद्धिं जंति तह कज्जं ॥ १८ ॥ पत्ते वासारत्ते वाविया | तेण बंधवजणेण । मुइसलिलपूरियम्मी वप्पम्मि परोहमणुपत्ता ॥ १९ ॥ सधेवि उक्खणित्ता पुणरवि आरोविया तओ जाओ। सरयसमयम्मि एगो पसत्थओ पत्थओ तेहिं ॥ २० ॥ वीयम्मि आढगा वच्छरम्मि खारी तइज्जगे जाया । कुंभा चडत्थे पंचमम्मि कुंभसहसाणि ॥ २१ ॥ पत्ते पंचमवरिसे तहेव भोयणपुरस्सरं तेण । मिलियाण ताण बंधवजगाण सद्दाविया बहुया ॥ २२ ॥ भणियाओ मम समप्पह सालिकणे पंच जे पुरा तुम्ह । नियहत्थेण समप्पियपुवा वरि सम्मि पंचम ॥ २३ ॥ पढमा सरणविलक्खा जाया कुद्वारओ गहेऊण । जा ते तस्स समप्पइ नियसावपुरस्सरं भणिया ॥ २४ ॥ किं ते च्चिय उय अन्ने इमे कणा ताय ! णेव ते भणइ । पुट्ठा ते कत्थ गया तइय च्चिय उज्झिया वाहिं ॥२५॥ बीयावि मग्गिया पुण भणेइ ते भक्खिया इमे अन्ने । तइया रयणकरंडगमज्झाओ कहिउं देइ ॥ २६ ॥ जा पुण ताण |
Page #312
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ १४५ ॥
चरथी वहुया सा मग्गिया भणइ ताय ! । ते एवमेवमइभूरिभावमिहि समणुपत्ता ॥ २७ ॥ खित्ताओ कुंचियाओ कुट्टाराणं धणस्स अग्घम्मि । एए मम जणगगिहे चिट्ठति अणेगसालासु ॥ २८ ॥ एवं भवंति एए कयरक्खा ताव वाविया संता । सत्तिक्खयाओ नो किंचि हुंति जं निष्फला संता ॥ २९ ॥ तो बहुणा सगडगमाइवाहणेणं विणा न | तीरंति । इहमाणेउं ता तप्पयाणकरणाओ आणेह ॥ ३० ॥ तो लद्धसमायारो तासिं वहुयाण सो घणो कुणइ । निय| मज्झज्जे चित्तरूवेसु विनिओगं ॥ ३१ ॥ तण्णायबंधवाणं पुरओ च्चिय तेसिं संमएणेव । पढमाए छारछगणाइछडुणं या वित्त ॥ ३२ ॥ वीयाए महाणसरंधणेण तह कंडणाइणा चैव । तइंयाए नियघरसाररक्खणेणं चउत्थीए ॥ ३३ ॥ गिनायगत्तणेणं सबेसुवि पुच्छणिज्जकज्जेसु । तह परिणयम्मि सयले अणइक्कमणिजणत्तेण ॥ ३४ ॥ बुद्धिपभावो एसो घणस्स जं तेण जाणियसरूवा । अणुरुवकज्जकरणे निजोजियाओ नियवहूओ ॥ ३५ ॥ सरयसमयेंदुमंडलधवला वहला महीयले सयले । उच्छलिया जा कित्ती धणवणिणो सावि बुद्धिफलं ॥ ३६ ॥ अह अन्नो वि उवणओ गे रोहिणी नायमि । भणिओ सुधम्मगणनायगेण एवं सुणेह जहा ॥ ३७ ॥ जह सो धणो तह गुरू जह णायजो तहा समणसंघो । जह वहुया तह भवा जह सालिकणा तह वयाई ॥ ३८ ॥ जह सा उज्झियनामा ते सालिकणे समुज्झिऊण परं । पत्ता णाइज्जंतं तह कोइ जिओ कुकम्मवसा ॥ ३९ ॥ सयलसमीहियसंसिद्धिकारए तारए भवदुहाओ । वज्जेत्तु वए मरणाइआवयाओ नियच्छेइ ॥ ४० ॥ अन्नो उण वीयवहुब वत्थभोयणजलाइला भेणं । भोत्तुं ताई परलोयदुक्खलक्खक्खणी होइ ॥ ४१ ॥ तत्तो च्चिय जो अन्नो सो ताई जीवियंव रक्खेत्ता । तइयावहुब जायइ सबेसिं
रोहिणीवणिगू- (वधूचतुष्क ) नि०
॥ १४५ ॥
Page #313
--------------------------------------------------------------------------
________________
गरवद्राणं ॥ ४२ ॥ जो पुण तओ वि अन्नो रोहिणिवयव वुडिमाणेइ। पंच वि वयाइं जायइ संघपहाणो गणधरो या ॥ ४३ ॥ अन्नोवि इओ दीसइ ववहारे उवणओ इहं नाए। जह किल कस्सइ गुरुणो सीसा चत्तारि निप्पण्णा॥४४॥
आयरियत्तणजोगा पज्जाएणं सुएण य समिद्वा । तो चिंतिउंपवत्तो एस समप्पेमि कस्स गणं ॥४५॥ पुवं ताव परिच्छं ठाकरेमि देसंतरे विहाराय । उचियपरिवारसारा विसज्जिया कस्स का सिद्धी ॥ ४६॥ इह होइ, तेवि य गया खेमाइगु
गणिएमु देमेसु । जो तत्थ सबजेट्ठो मायावहुलो कडुयवयणो ॥४७॥ एगंताणुवगारी निवेयं तिवमेवमाणीओ। सबो परिवारो जह अचिरा तस्सुज्झगो जाओ॥४८॥ वीओ वि सायवहुलत्तणेण णियदेहसंठियं चेव । कारेइ सादरं सीस
रेयं ॥४९॥ तइओ पुण सारणवारणाइकरणेण निच्चमुजुत्तो। रक्खइ पमत्तभावं गच्छंतं तं परीवारं ॥५०॥ जो पुण चउत्थगो सो सयलधरामंडलोवलद्धजसो । जिणसमयामयमेहो दुक्करसामन्ननिरओ य ॥५१॥
ओश्नदेवलोगं व भूरिसंतोसपोसमणुपत्तं । निययविहारमहीयलमुवजणयंतो नियगुणेहिं ॥५२॥ देसण्णू कालण्णू परका चित्तण्णू जहेब कालाओ। जाओ पभूयपरिवारपरिगओ विहियजणबोहो ॥५३॥ पत्ता गुरुणो पासे उवलद्धो तेण दि तेमि वुत्तंतो। तो निययगच्छमेलणपुवो दिन्नो य अहिगारो ॥५४॥ सच्चित्तमचित्तं वा जं गच्छे छड्डणारिहं किंचि ।
पढमेण परिठ्ठावणमिमस्स कजं त्ति संठवियं ॥ ५५ ॥ जं भत्तं जं पाणं उवगरणं वा गणस्स पाउग्गं । तं दुइएणापरितंतपण उप्पाइयति ॥ ५६ ॥ उप्पन्नस्स गिलाणसेहाइयाण य मुणीण । रक्खादक्खवियक्खणजोगा तइयम्मि संठविया ।। ५७ ॥ जो पुण तेसिं कणिट्ठो गुरुभाया तस्स नियगणो सबो । वहपणयपरायणमाणसेण गुरुणा समुवणीओ ॥५८॥
Page #314
--------------------------------------------------------------------------
________________
श्रीउपदे- एवं जहजोग्गनिजोजणेण आराहणं परं पत्तो । सो सूरी तह गच्छो सवो गुणभायणीभूओ॥ ५९॥
रोहिणीवसपदे
___अथ गाथाक्षरार्थ;-राजगृहे नगरे धनदत्तो श्रेष्ठी समभूत् । तस्य च सुभद्राभार्याकुक्ष्युद्भवा धनपालादयो धन- णिग्द०
पाल-धनदेव-धनगोप-धनरक्षिताः सुतासुसूनवश्चत्वारः समजायन्त । 'उज्झिय'त्ति उज्झिका, भोगवती, रक्षिका, च कानपनयादि ॥१४६॥
तथा रोहिणी 'बहुगा' इति वधूय्यः समपद्यन्त ॥ १७२॥१॥ - "वयपरिणामे चिंता गिह समप्पेमि तासि पारिच्छा । भोयणसयणनिमंतणभुत्ते तब्बंधुपच्चक्खं"॥ १७३ ॥२॥ वयम्परिणामे स्थविरभावलक्षणे धनस्य चिन्ता विमर्शरूपा समुदपद्यत, यथा-गृहं समर्पयामि आसां वधूनां मध्ये कस्याः? इति । ततस्तासां परीक्षा प्रारब्धा । कथमित्याह-भोजनाय स्वजनानां उपलक्षणत्वाद् वधूसम्बन्धिनां च निमत्रणा आकारणरूपा भोजनस्वजननिमन्त्रणा कृता। ततो भुक्ते स्वजनलोके सति तद्वन्धुसमक्षं वधूबन्धुप्रत्यक्षम्॥१७॥२॥
किमित्याहा–प्रत्येकमेकैकस्या इत्यर्थः, 'अप्पिणणंति' अर्पणं स चकार पञ्चानां शालिकणानाम् इत्युत्तरेण योगः। 15 कथमित्याहा-'पालयध्वं, यूयं मार्गिताश्च सत्यो ददध्वमिति' । इति भणित्वा आदरेण यलेन स्वहस्तसमर्पणरूपेण ८ पञ्चानां पञ्चसङ्ख्यानां शालिकणानां शालिबीजरूपाणाम् ॥ १७४ ॥३॥
तत्र च प्रथमया वधा उज्झितास्ते शालिकणाः, द्वितीयया 'छोलिय'त्ति निस्तुषीकृता उपलक्षणत्वाद् भक्षिताश्च ते, ॐ इति पूरणार्थः। तृतीयया 'बद्धकरंडीरक्खण'त्ति बद्धानां शुचिवस्त्रेण करण्ड्यां निजालङ्कारसम्बन्धिन्यां क्षित्वा रक्षण
॥१४६॥ मारब्धम् । चरमया रोहिण्या रोहिताः प्रतिवर्ष वपनमानीता विधिना कर्षकलोकप्रसिद्धेनेति ॥ १७५ ॥४॥
Page #315
--------------------------------------------------------------------------
________________
कालेन बहुकेन पथवर्षकलक्षणेन गतेन सता भोजनपूर्व तथैव समर्पणकाल इव सर्वस्ववन्धुलोकप्रत्यक्षं याचा कृता मालिकणानाम् । तत्र च प्रथमा उज्झिका वधूः स्मरणविलक्षा प्राक्कालाप्र्पितानां तदैव स्मरणेन विलक्षा तदवस्थसमपाणीयाभावात् किंकर्तव्यतामूढा संजाता। तथेति प्राग्वत् स्मरणविलक्षव द्वितीया भोगवती समभूत् । तृतीयया हारक्षिकया समर्पणं रत्नकरण्डाद् आकृष्य शालिकणानां कृतम् ॥ १७६ ॥५॥ है घरमया रोहिण्यभिधानया च वध्या कुश्चिकाः शालिकोठागारसम्बन्धिन्यः क्षिप्ताः धनश्रेष्ठिचलनकमलयुगलान्ते ।
भणितं च तया युप्मवचनपालना मया कर्त्तव्या, सा एवं चियत्ति एवमेव कृता भवति, प्रतिवर्षे वपनेन वृद्धिं नयनात् । इतरथा शक्तिविनाशात् प्ररोहसामर्थ्य क्षयाद् न सम्यक् तव वचनपालना कृता भवतीति ॥ १७७ ॥६॥
तवन्धनां वधूस्वजनानामभिधानं भणनं कृतं धनेन, यथा-यूयं कल्याणसाधका मे मम इत्यस्माद् हेतोः, किं युकमत्रयविधे वधूसमाचारे मम कर्तुम् ? ततस्ते वधूस्वजनाः 'आहुत्ति आहुरुक्तवन्तः यथा त्वं मुणसि यद् अत्रोचित-5 | मिति ॥ १७८ ॥७॥ हा ततश्च कजयोज्झन-जट्टन-भाण्डागार-गृहसमप्पणा यथासङ्ग्यमासां वधूनां निजकार्य श्रेष्ठिना कृतम् । तत्र कज्ज
योग्झनं गृहकचबरशोधनम् । शेपं सुगमम् । साधुवादश्च जनश्लाघारूप: सर्वत्र विजृम्भितः श्रेष्ठिन इति ॥१७९॥८॥ zा अनुबन्धप्रधानानि शुभप्रयोजनानि स्वं स्वरूपं लभन्त इति मनसि समाधाय 'अणुवंधं चेव जत्तेणं' इति गाथावयवं पिरोण भावयन्नाहा
SOCIALIZAREA
SAU SEG
Page #316
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ १४७ ॥
अणुबंधं च निरूवइ पगिट्ठफलसाहगं इमो चेव । एत्थंपि वणियपुच्छिय जोइसियदुगं उदाहरणं॥१८०॥
‘अनुबंधं’ चेत्यादि । अनुवन्धं चानुगमनमपि च निरूपयति गवेषते, न केवलं सम्यग् आरभते । कीदृशमित्याहप्रकृष्टफलसाधकं, आनुषङ्गिकफलत्यागेन लब्धुमिष्टसर्वान्तिमफलनिष्पादकं पलालादिपरित्यागेन कृषौ धान्याप्तिसमा - नम्, अयमेव बुद्धिमान् जनः, प्रधानफलस्यैव फलत्वात् । यथोक्तं - " फलं प्रधानमेवाहुर्नानुषङ्गिकमित्यपि । पलालादिपरित्यागात् कृषौ धान्याप्तिवद् बुधाः ॥ १ ॥” इति ॥ अत्राप्यनुबन्धनिरूपणे वणिक्पृष्टज्योतिषिकद्विकं वणिग्भ्यां द्वाभ्यां पृष्टं तथाविधव्यवहारारम्भकाले यज्ज्योतिषिकद्वयं यद्दैवज्ञयुगं तदुदाहरणं दृष्टान्तः । न केवलं सम्यगारम्भे धनवणिगुक्तरूप इति ॥ १८० ॥ एतदेवाह :
करकट्टलाभपुच्छा जोतिसियदुगम्मि दुण्हवणियाण । विहिपडिसेहा लाहो वत्ता कोवो उ इयरस्स १८१
करो राजदेयो भागः शुल्कमित्यर्थः स कृत्तः छिन्नः पृथक् कृतो यस्मात् तद् भवति करकृत्तं करेण कृत्तं 'कृती वेष्टने' इति वचनाद् वेष्टितमुपरुद्धमवश्यदेयत्वात् तस्य, तच्च व्यवहारप्रयुक्तं धनधान्यादि तस्माल्लाभोऽपूर्वधनागमः, तस्य पृच्छा प्रवृत्ता, कचिद् नगरे ज्योतिषिकद्विके द्वयोज्योतिषिकयोः समीप इत्यर्थः । द्वयोर्वणिजोरावयोरस्मिन् देशान्तरव्यवहारे निरूप्यमाणे किं लाभः समस्ति नवा इति पृच्छा एकैकस्य ज्योतिषिकस्यैकैकेन कृतेत्यर्थः । तत्र ज्योतिषि -
प्रकृष्टफलसाधने अ
नुवन्धमुख्यता
॥ १४७ ॥
Page #317
--------------------------------------------------------------------------
________________
काभ्यां द्वाभ्यां पृथर विधिप्रतिषेधौ कृतौ लाभस्य, एकेनैकस्य लाभोऽन्यस्य चान्येन प्रतिषेधो भणित इत्यर्थः । प्रेषितं वाचकेन देशान्तरे मलयविषयादी निजभाण्डम् । संवृत्तश्च भूयान् लाभः । समागता च तत्र लाभवातौ । ततः कोपस्तु असंतोषः पुनरितरस्याप्रहितभाण्डस्य बभूव ज्योतिपिकं प्रति ॥ १८१॥
ततःमा रूस णत्थि एत्थं आगमणं सत्थघायनासो त्ति । तुट्ठनिवेयणमम्हे सवत्थणुबंधसार त्ति ॥ १८२ ॥ ET मा रूसेत्यादि । ज्योतिषिकः प्राह (ग्रन्थ ५०००) मा रुष्य मां प्रति, यतो नास्ति न विद्यतेऽत्र नगरे आगमनं
करकृत्तस्य । कुत इति चेदुच्यते-'सत्थघातनासत्ति' इति । सार्थस्य पथि समागच्छतश्चोरैर्घातेन करकृत्तस्य नाशो भविष्यतीति हेतोः। ततः कालेन तथैव संवृत्ते सति 'तुट्ठनिवेयणं'ति तुष्टस्य निजभाण्डोपघाताभावेन वणिजो निवेदनं कृतं ज्योतिपिकेण, यथा वयमनुवन्धसारा वर्तामह इति, अमुना प्रकारेण निरनुवन्धकार्यस्य तत्त्वतोऽकार्यत्वात् ॥१८२॥ __ इत्थं प्रसझाद् बुद्धिगुणांस्तज्ज्ञातानि चाभिधाय साम्प्रतं 'बुद्धिजुओ आलोयइ' इत्यादिगाथोक्कमर्थं विशेषतो भावयितुमिच्छुरवगतविपक्षोऽन्वयः सुगमो भवतीति तद्विपक्षमेवाश्रित्य तावदाह;धम्मट्ठाणमहिंसा सारो एसोत्ति उज्जमति एत्तो । सवपरिचाएणं एगो इह लोगनीतीए ॥ १८३॥ धर्मस्थानं धर्मस्य दुर्गतिप्रवृत्तजन्तुवारनिवारणकरणप्रवणस्य जीवपरिणतिविशेषरूपस्य स्थान विशेपोऽहिंसा सर्व
26- RSS
Page #318
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ १४८ ॥
जीवदया वर्त्तते । ततः सारः परमार्थः सर्वधर्मस्थानमध्ये एषोऽहिंसारूपो धर्मः । इत्यस्मात् कारणाद् उद्यच्छति प्रोत्साहमवलम्बस्यामेव । कथमित्याह - इतोऽहिंसायाः सकाशात् सर्वपरित्यागेन सर्वस्य गुरुकुलवासतद्विनयकरणशास्त्राभ्यासादेः शेषधर्मस्थानस्याहिंसाया एव स्वरूपपरिज्ञानाभ्युपगमपरिपालनोपायभूतस्य परित्यागेन परिहारेण, एकः कश्चन प्रासुकपुष्पफलशैवालादिभोक्ता निर्विजनारण्यवासी बालतपस्वी अगीतार्थो वा लोकोत्तरयतिः । इहापरधार्मिकजनमध्ये लोकनीत्या “श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् । आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥ १ ॥” एवंरूपलौकिकशास्त्रानुसारेण ॥ १८३ ॥
अथैतदेवान्वयत आह
अन्न का अहिंसा आगमओ सो गुरूउ विहिणा उ । एयम्मि कुणति जत्तं लोउत्तरणीतितो मतिमं १८४ अन्यस्तु प्रागुक्त धार्मिक विलक्षणः पुनः धार्मिक एव 'मीमांसते' इति गम्यते । कथमित्याह - का कीदृशी हेतुतः, स्वरूपतोऽनुबन्धतश्च अहिंसा निखिलकुशललोकाभिनन्दनीया वर्त्तते । न चासावन्यथा यथावदवगन्तुं शक्यते, किन्त्वा - गमतः। आगमादाघवचनरूपात् । यथोक्तं - "परलोकविधौ शास्त्रात् प्रायो नान्यदपेक्षते । आसन्नभव्यो मतिमान् श्रद्धाधनसमन्वितः ॥ १ ॥ उपदेशं विनाऽप्यर्थकामौ प्रतिपदुर्जनाः । धर्म्मस्तु न विना शास्त्रादिति तत्रादरो हितः ॥ २ ॥ | पापामयौषधं शास्त्रं शास्त्रं पुण्यनिबन्धनम् । चक्षुः सर्वत्रगं शास्त्रं शास्त्रं सर्वार्थसाधकम् ॥ ३ ॥" तथा " प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा" इति हिंसा हेतोः । स्वरूपस्य च निर्देशः " यदस्ति दुःखं त्रैलोक्ये व्याधितश्चाधितस्तथा । तद्भिः
सर्वधर्म
स्थानस्यसारत्वम
हिंसायाः
॥ १४८ ॥
Page #319
--------------------------------------------------------------------------
________________
माविषवृक्षस्य प्रोच्यते सकलं फलम् ॥ १॥ एतद्वैलक्षण्येन चाहिंसाया योजना कार्या । 'सो गुरूउ' इति स आगमः
सूत्राभियरूपः सर्वहिताहितप्रवृत्तिनिवृत्तिहेतुः 'गुरूउ' इति गुरुभ्यः सकाशाल्लभ्यते । गुरुलक्षणं चेदं, यथा-"गुरुकाहीतशास्त्रार्थः परां निःसहतां गतः। मार्तण्डमण्डलसमो भव्याम्भोजविकाशने ॥१॥ गुणानां पालनं चैव तथा वृद्धिश्च
जायते । यस्मात्सदैव स गुरुर्भवकान्तारनायकः॥२॥" अत एवान्यत्रोच्यते-"गुर्वायत्ता यस्माच्छास्त्रारम्भा भवन्ति मऽपि । तस्माद् गुराधनपरेण हितकाविणा भाव्यम् ॥१॥ संसारसमुद्भूतकपायदोपं लिलद्धिपन्ते गुरुणा विना ये। विभीमनकादिगणं धुवं ते वाधि तितीर्पन्ति विना तरण्डम् ॥२॥” इति ॥ कथमित्याह-विधिना तु विधिनैव कालविनयवहुमानादिना, अविधिलब्धस्य श्रुतस्य प्रत्युतापायफलत्वेनालव्धकल्पत्वात् । अपायाश्चामी-"उम्मायं च लभेजा रोगायंकं व पाढणे दीहं । तित्थयरभासियाओ धम्माओ वावि भंसेज्जा"॥१॥” इति । तत एतस्मिन् विधिना गुरुभ्यो लभ्यमाने आगमे कुरुते यतमादरं शुश्रूपाश्रवणग्रहणादिरूपं लोकोत्तरनीत्या लोकाद् गतिकानुगतिकरूपलोकहेरिप्रवृत्तात् कुतीथिकादिभेदभिन्नादुत्तरा उपरिवर्तिनी नीतिया॑यस्तस्याः सर्वविद्वचनानुसारेणेत्यर्थः ।
मतिमान् प्रकृतबुद्धिधनो जनः । एवं चास्य महात्मनस्तुच्छीभूतभवभ्रमणरोगस्य सुप्रयुक्तमिवौपधं असावागमः सर्वाङ्गं हा परिणमते । मुच्यते चासौ तेस्तैर्भवविकारैरिति ॥ १८४ ॥
आह-फिमित्यसावत्यन्तमागमे यलं करोति, न पुनरहिंसायामेवेत्याशझ्याह
Page #320
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ १४९ ॥
जं आणा चरणं आहाकम्मादिणायतो सिद्धं । ता एयम्मि पयत्तो विन्नेओ मोक्खहेउत्ति ॥ १८५ ॥ यद्यस्मादाज्ञायाः सकाशाञ्चरणं चारित्रं देशतः सर्वतो वा जीवानां सम्पद्यते, न पुनरन्यथा । अन्यत्राप्युक्तम्" वचनाराधनया खलु धर्म्मस्तद्बाधया त्वधर्म्म इति । इदमत्र धर्मगुह्यं सर्वस्वं चैतदेवास्य ॥ १ ॥ अस्मिन् हृदयस्थे सति हृदयस्थस्तत्त्वतो मुनीन्द्र इति । हृदयस्थिते च तस्मिन्नियमात् सर्वार्थसंसिद्धिः ॥ २ ॥ एतच्चाधाकर्मादिज्ञाततः सिद्धम् । इहाधाकर्म - " सच्चित्तं जमचित्तं साहूणट्ठाए कीरई जं च । अच्चित्तमेव पञ्चइ आहाकम्मं तयं बिंति ॥ १ ॥” इत्यादिसूत्रोक्तलक्षणमन्नपानादि, आदिशब्दात् प्रासुकैषणीयस्यास्यैव ग्रहः, ततस्तदेतद् ज्ञातमुदाहरणम् । ततः सिद्धं पिण्डनिर्युक्तौ प्रतिष्ठितम् । तथा हि- क्वचित् सन्निवेशे केनचिद् मुग्धबुद्धिना दानश्रद्धालुना जैनशासनानुगतेन क्वचित् समये सर्वसङ्घभक्तमुपकल्पितम् । वितीर्णं च पात्रपूरपूर्वकं तद्राहकसाध्वाभासानाम् । श्रुतश्चायं दानव्यतिकरोऽत्यौदार्यसूचकः सन्निहितग्रामवासिना लिङ्गमात्रोपजीविना केनचित् साध्वाभासेन । प्राप्तश्चासावन्यस्मिन् दिने तत्र । पृष्टश्चं तेन श्रावणागमनप्रयोजनम् । भणितं च तेन, भवदौदार्यमन्तरेण नान्यत् किश्चित् । तद्दिने च जामातृकादिः सुबहुः प्राघुणकलोकस्तद्गृहे समागतः । उपस्कृतश्च सूपौदन पक्वान्नादिस्तन्निमित्त माहारः । संविभागितश्च तेन पात्रपूरमसौ भुक्तवांश्चेति ॥
तथा कचिन्नगरे कश्चित् क्षपको मुनिर्विहितमासदिवसोपवासः पारणकदिने तत्रानेषणां सम्भावयन् अज्ञातोञ्छवा - ञ्छया सन्निहितग्रामे जगाम । तत्र चैकया कुटुम्बिन्या यथाभद्रिकयाऽत्यन्तसाधुदानश्रद्धानयाऽतिभूरिक्षीरान्नमुपस्कृत्या
आज्ञायां धर्म इति
सप्रपञ्चनिरू०
॥ १४९ ॥
Page #321
--------------------------------------------------------------------------
________________
दरेण दीयमानं सजातशद्धो नूनं न ग्रहीप्यति एतदिति तद्ग्रहणस्यानन्योपायतां पश्यन्त्या शिक्षितानि डिम्भरूपाणि यथा-अपकभिक्षोभिक्षार्थमागतस्य समक्षमिदं क्षीरानं मया परिवेष्यमाणमरुचिसारैर्वचनैरनादेयतामानीय प्रतिषेधनीयम् । तथा विहितं च तैः। क्षपकेणापि दत्तद्रव्यादितीवोपयोगेन सर्वोपधा शुद्धिरिति कृत्वा सर्वविद्वचनाराधनाप्रधानेन प्रतिगृहीतम् । तद् भोक्तमारब्धस्य च "चायालीसेसणसंकडम्मि गहणम्मि जीव! न हु छलिओ। इण्हि जह न छलिजसि भुंजंतो रागदोसेहिं ॥१॥" इत्यादिशुभभावनाभावतः क्षपकश्रेणिप्राप्ती केवलज्ञानमजनीति । एवं प्रथमस्य सर्वज्ञानोपयोगाभावेन शुद्धमपि पिण्डमुपाददानस्य क्लिष्टकर्मबन्धः। द्वितीयस्य तु विहितनिपुणोपयोगस्य तदशुद्धोपादानेऽपि केवलज्ञानफलो निर्जरालाभः संवृत्त इति । अत एवोक्तं समये “आहाकम्मपरिणओ फासुयभोईवि वंधओल भणियो। सुद्धं गवेसमाणो आहाकम्मेऽवि सो सुद्धो ॥१॥” तत्तस्मादेतस्मिन्नागमे प्रयत्नः शुश्रृपाश्रवणग्रहणादिः
मर्वस्य मुमुक्षोविज्ञेयो मोक्षहेतुरिति, एतत्प्रयत्नमन्तरेण मोक्षाभावात् । तथा च पठन्ति “मलिनस्य यथाऽत्यन्तं जलं l हायरसस्य गोधनम् । अन्तःकरणरतस्य तथा शास्त्रं विदुर्बुधाः ॥ १॥ शास्त्रे भक्तिर्जगद्वन्द्यैर्मुक्तिदूती परोदिता । अत्रैयेयमतो न्याय्या तत्प्राप्यासन्नभावतः ॥२॥" ॥ १८५ ॥
एतदेव स्फुटवृत्त्या भावयन्नाह;आणावाहाए जओ सुद्धपि य कम्ममादि निद्दिटुं। तदवाहाए उ फुडं तंपि य सुद्धति एसाणा ॥१८६॥ आज्ञावाधया जिनवचनोलड्नरूपया शुद्धमपि च सत्पिण्डादिवस्तु 'कम्ममादि' आधाकर्मादिसर्वैपणा दोपभाग्
Page #322
--------------------------------------------------------------------------
________________
श्रीउपदे- निर्दिष्ट प्रथमसाधोरिव । तदवाधया त्वाज्ञाया अवाधया पुनर्गृह्यमाणं स्फुट निर्व्याजमेव तदपि च आधाकर्मादि दोष- आज्ञायां शपदे | दुष्टं भक्तादि शुद्धं द्वितीयसाधोरिव । इत्येषा आज्ञा जैनी वर्तते । लौकिका अपि पठन्ति "भावशुद्धिर्मनुष्यस्य विज्ञेया 4 धर्म इति कार्यसाधनी । अन्यथाऽऽलिङ्गयते कान्ता दुहिता पुनरन्यथा ॥१॥" ॥ १८६॥
सप्रपञ्च॥१५॥
___ आह-“यस्य बुद्धिर्न लिप्येत हत्वा सर्वमिदं जगत् । आकाशमिव पडून नासौ पापेन लिप्यते ॥१॥” इत्यादिव-5 निरू०
चनप्रामाण्याद् भावशुद्धिरेव गवेषणीया, किमाज्ञायोगेनेत्याशङ्कयाह- तन्निरवेक्खो नियमा परिणामोवि हु असुद्दओ चेव।तित्थगरेऽबहुमाणासग्गहरूवो मुणेयवो ॥१८७॥
तन्निरपेक्ष आज्ञावाह्यः स्वेच्छामात्रप्रवृत्तो नियमाद् निश्चयेन 'परिणामोवि हुत्ति प्रस्तावात् शुभोऽपि परिणामोऽन्तःकरणपरिणतिरूपोऽशुद्ध एव मलिन एव । कुतः, यतः स तीर्थङ्करे भगवति सर्वजगज्जीववत्सले विषयभूतेऽबहुमानाद् बहुः प्रभूतः स्वात्मापेक्षया मानो मननं बहुमानस्तत्प्रतिषेधादबहुमानस्तस्माद्धेतुभूतात् सकाशाद् असद्ग्रहरूपोऽसुन्दराग्रहरूपो मुणितव्यो ज्ञेयः। यद्वक्ष्यति,-"सुद्धंछाइसु जत्तो गुरुकुलचागाइणेह विन्नेओ। पिच्छत्थं सवरसरक्खवहणपायच्छिवणतुल्लो ॥१॥ इत्यादि । नहि यो यद्वचननिरपेक्षः प्रवर्तते स तत्र बहुमानवान् भवति, यथा कपिलादिः सुगतशिवादी देवताविशेषे, जिनवचननिरपेक्षश्च गुरुकुलवासादिपरित्यागेन शुद्धपिण्डैषणादिकारी साधुः, तस्माद् न भगवति बहुमानवानिति ॥ १८७ ॥
६ ॥१५॥ अथास्य शुभलेश्यत्वमपि दृष्टान्तोपन्यासेन तिरस्कुर्वन्नाहा
KAASRACTICESSARIGANGANA
Page #323
--------------------------------------------------------------------------
________________
गलमच्छभवविमोयगविसन्नभोईण जारिसोएसो।मोहा सुहो वि असुहो तप्फलओ एवमेसो वि॥१८८॥ ___गलो नाम प्रान्तन्यस्तामिपो लोहमयः कण्टको मत्स्यग्रहणार्थ जलमध्ये सञ्चारितः, तद्ग्रसनप्रवृत्तो मत्स्यस्तु प्रतीत एन । ततो गलेनोपलक्षितो मत्स्यो गलमत्स्यः । भवाद् दुःखबहुलकुयोनिलक्षणाद् दुःखितजीवान् काकशगालपिपीलिकामक्षिकादींस्तथाविधकुत्सितवचनसंस्कारात् प्राणव्यपरोपणेन मोचयत्युत्तारयतीति भवविमोचकः पाखण्डिविशेषः। हाविषण मिश्रमन्नं विपानं तदु भुंक्त तच्छीलश्च यः स तथाविधः। ततो गलमत्स्यश्च भवविमोचकश्च विषान्नभोजी चेति बिंदुस्तेषां यादृश एप परिणामःप्रत्यपायफल एव । कुतः, मोहादज्ञानात् पर्यन्तदारुणतया शुभोऽपि स्वकल्पनया स्वरुचिमन्तरेण तेपा तथा प्रवृत्तेरयोगात् सुन्दरोऽपि सन् अशुभः संक्लिष्ट एव । कुत इत्याहा-तत्फलतः भावप्रधानत्वाद् निर्देशस्य तत्फलत्वाद् अशुभपरिणामफलत्वात् । अथ प्रकृते योजयन्नाह;-एवं गलमत्स्यादिपरिणामवत् एषोऽपि
जिनाज्ञोलानेन धर्मचारिपरिणामस्तत्फलत्वादशुभ एव । आज्ञापरिणामशून्यतया उभयत्रापि समानत्वेन तुल्यमेव किल 13ाफलमिति ॥ १८८॥ ___ आह-कस्माच्छुभोऽपि परिणामो मोहादशुभतां प्रतिपद्यत इत्याशंक्याह;जो मंदरागदोसो परिणामो सुद्धओ तओ होति।मोहम्मि य पवलम्मी ण मंदया हंदि एएसिं॥१८९॥ यः कश्चिद् रागश्च द्वेषश्च रागद्वेषौ । तत्र रागोऽभिष्वङ्गः स च स्नेहकामदृष्टिरागभेदात् त्रिप्रकारः । तत्र स्नेहरागो
55555555555+e545454
KARANA
Page #324
--------------------------------------------------------------------------
________________
श्रीउपदे- शपदे
॥१५१॥
जनकादिस्वजनलाकाल जनकादिस्वजनलोकालम्बनः। कामरागः प्रियप्रमदादिविषयसाधनवस्तुगोघरः । दृष्टिरागः पुनर्योऽयं दर्शनिनां निज
शुभपरिनिजदर्शनेषु युक्तिपथावतारासहेष्वपि कम्बललाक्षारागवत् प्रायेणोत्तारयितुमशक्यः पूर्वरागद्वयापेक्षयातिहढस्वभावः &णामस्याशप्रतिबन्धो विजृम्भते स इति । द्वेषो मत्सरः। अयमपि तत्तत्कार्यमपेक्ष्य सचित्ताचित्तद्रव्यगोचरतया द्विभेदः । ततो भताप्रापमन्दौ निर्बीजीभूती निर्बीजीभावाभिमुखौ वा रागद्वेषौ यस्मिन् स तथा परिणामो निरूपितरूपः शुद्धकः परिशुद्धस्व
कताहेतुः भावः 'तउत्ति तको भवति जायते । यत एवं, ततो मोहे च विपर्यासे मिथ्यात्वमोहनीयोदयजन्ये पुनः प्रबले गुणवत्पुरुषप्रज्ञापनाया अप्यसाध्यत्वेन बलीयसि विजृम्भमाणे सति न नैव मन्दता निहतशक्तिरूपता । हंदीति सन्निहितसभ्यजनस्य पश्यतः स्वयमेव प्रयोजनं पश्यतु भवानेव यदि मन्दता स्याद् एतयोः रागद्वेषयोः। न हि कारणमन्दतामन्तरेण कार्यमल्पीभवितुमर्हति, महाहिमपातसमये इव रोमोक्षुषणादयः शरीरिणां शरीरविकारा इति ॥ १८९॥
ननु मिथ्यादृशामपि केषाञ्चित् स्वपक्षनिबद्धोद्धरानुबन्धानामपि भूयानुपशमः प्रबलमोहत्वेऽपि दृश्यते, स कथं 3 8 जातः? इत्याह;
संमोहसत्थयाए जहाहिओ हंत दुक्खपरिणामो।आणावज्झसमाओ एयारिसओ वि विन्नेओ॥१९॥ __ संमोहः सन्निपातो युगपद्वातपित्तश्लेष्मसंक्षोभजन्यो व्याधिविशेषः, तस्य स्वस्थता देहादनुत्तारेऽपि कुतोऽपि वेलाबलादनुद्रेकावस्था संमोहस्वस्थता तस्यां सत्यामपि, यथा अधिकः प्रभूतः भूयः संक्षोभात् प्रागवस्थामपेक्ष्य जायते, हन्तेतिला ॥१५१॥ प्रत्यवधारणे, ततोऽस्माभिरवधाय निगद्यमानमेतत् प्रत्यवधारयन्तु भवन्तः। दुःखपरिणामो मूच्छोप्रलापाङ्गभङ्गादिः
रातसमये इव रोगोषणा ययाइ एतयोः रागदपयोपता । हूंदीति सन्निहितस
5625525A5 %25A5%25E
Page #325
--------------------------------------------------------------------------
________________
गाणायज्झममाओ' इति आज्ञावाह्यात् शमाद् रागद्वेषमन्दतालक्षणात् तथाविधदेवभवैश्वर्यमनुष्यजन्मराज्यादिसुखस्य | फिनिकालं लाभेऽपि पापानुवन्धिपुण्यवशाद् भगवतोऽपि सद्धर्मवीजवपनविधावेकान्तेन खीलीभूतात्मनां कुणिकत्रह्मदतादीनामियोपात्तदुरन्तपापप्रारभाराणां एतादृशकः सुसंमोहः स्वस्थतोत्तरकालभाविदुःखपरिणामतुल्य एव विज्ञेयो मु|णितव्यः । ती हि रागद्वेपावव्यावृत्तप्रवलविपर्यासौ सन्तौ पापानुवन्धिनः सातवेद्यादेः कर्मणो मिथ्यात्वमोहनीयस्य च बन्धहेतू भवतः । ततो भवान्तरे प्राप्तौ तत्पुण्यपाकेन समुदीर्णमिथ्यात्वमोहा अतएव हिताहितकृत्येषु मूढतामुपगता | मलिनकर्मकारिणः प्रागुपात्तपुण्याभासकर्मोपरमे निष्पारनारकादिदुःखजलधिमध्यमजिनो जीवा जायन्त इति ॥१९०॥ | एतदेव तीर्थान्तरीयमतेन संवादयन्नाहापत्तो चिय अवणीया किरियामेत्तेण जे किलेसा उ।मड्डक्कचुन्नकप्पा अन्नेहिवि वन्निया णवरं ॥ १९१ ॥
इत एवाज्ञावाल्यशमस्य दुःखपरिणामफलत्वाद् हेतोः। किमित्याह-अपनीता इवापनीताः समुद्भूतावस्थां त्याजिताः, क्रियामात्रेण क्रिययैव बालतपश्चरणाऽकामशीतोष्णाद्यधिसहनरूपया सम्यग् विवेकविकलत्वेन केवलया वक्ष्यमाणतुशब्दस्य पुनरर्थस्येहाभिसम्बन्धाद् ये तु ये पुनः क्लेशाः कामक्रोधलोभाभिमानादयो दोपाः, ते मण्डूकस्य भेकस्य मृतकस्य सतस्तथाविधप्रयोगायचूर्णः अतिसूक्ष्मखण्डसमूहलक्षणो मण्डूकचूर्णस्तस्मात् किञ्चिदूना मण्डूकचूर्णकल्पा वर्तन्ते । इत्यन्यैरपि तीर्थान्तरीयैः सौगतादिभिर्वर्णिताः स्वशास्त्रेषु निरूपिता नवरं केवलम् । तदुक्तं-"क्रियामात्रतः कर्मक्षयो मण्डूलचूर्णवत्, भावनातस्तु तद्भमवत्" इत्यादि ॥ १९१॥
Page #326
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ १५२ ॥
| सम्मकिरियाए जे पुण ते अपुणब्भावजोगओ चेव । णेयग्गिदङ्कृतच्चुन्नतुल्ल मो सुवयणणिओगा ॥ १९२॥ सम्यक् क्रियया सर्वार्थेष्वभ्रान्तवोधगर्भया तथाविधत्रतादिसेवनरूपया ये पुनरपनीताः क्लेशाः, तेऽपुनर्भावयोगतश्चैव पुनर्भावयोगः- अपनीतानामपि तथाविधसामग्रीवशात् पुनरुन्मीलनं, तत्प्रतिषेधादपुनर्भावयोगस्तस्मादेव ज्ञेयाः, अग्निदग्धतच्चूर्णतुल्या वैश्वानरप्लुष्टप्लवक कायचूर्णाकाराः । 'मो' इति पादपूरणार्थः । कुत इत्याह- सुवचननियोगात् कषच्छेदतापताडनशुद्धाप्तवचनव्यापारणात् । यथा हि मण्डूकचूर्णो दाहमन्तरेण निर्जीवतामापन्नोऽपि तथाविधप्रावृडादि समयसमुपलब्धावनेकप्रमाणदर्दुररूपतया सद्य एवोद्भवति, तथा कायक्रियामात्रेण क्लेशाः प्रलयमानीता अपि भवान्तरप्राप्तौ तथाविधराज्यादिलाभकालेऽसह्यरूपतामादाय नरकादिफलाः सम्पद्यन्ते । स एव यथा चूर्णो दग्धः सन्निवींजतामागतस्तथाविधसामग्रीसंभवेऽपि नोन्मीलितुमुत्सहते, तथा सर्वज्ञाज्ञासम्पर्क कर्कशक्रियायोगतः क्लेशाः क्षयमुपनीताश्चक्रवर्त्त्यादिपदप्राप्तावपि नात्मानं लब्धुमलमिति ॥ १९२ ॥
नन्वविज्ञातसुवचनविनियोगानामपि केषांचिच्छास्त्रे चारित्ररूपः शुभपरिणामः श्रूयते स कथं तेषां जातः ? इत्या
शंक्याहः
मासतुसादीयाण उ मग्गणुसारित्तओ सुहो चेव । परिणामो विन्नेओ सुहोहसण्णाणजोगाओ॥ १९३॥
मापतुषादिकानां त्वागमप्रसिद्धानां जडसाधूनां पुनर्जीवाजीवादितत्त्वगोचरव्यक्तश्रुतोपयोगाभावेऽपि मार्गानुसा
कर्मक्षयार्थ द्रव्यभाव
त्वयोर्मण्डूचूर्ण
॥ १५२ ॥
Page #327
--------------------------------------------------------------------------
________________
करकर
रित्यतम्तीग्रमिय्यात्यमोहनीयक्षयोपशमभावात् , इह च मार्गश्चेतसोऽवक्रगमनं भुजङ्गगमननलिकायामतुल्यो विशिष्टगु-10
णस्थानावाप्तिप्रगुणः स्वरसवाही जीवपरिणतिविशेपस्तमनुसरति तच्छीलश्च यः स तथा तद्भावस्तत्त्वं तस्मात् , शुभ3ाश्चैव परिशुद्ध एवं व्यावृत्तविपर्यासदुःख एव परिणामो विज्ञेयः । ननु मार्गानुसारित्वेऽपि वठरतया कथं तसरिणामशदाद्धिरित्याशंक्याह-शुभीषसंज्ञानयोगात् शुभमविपर्यस्तमोघेन सामान्येन सुबहुविशेषावधारणाक्षमं यत्संज्ञानं वस्तुतत्त्व
मंवेदनरूपं तस्य योगात् । ते हि वहिबहुश्रुतमपठन्तोऽपि अतितीक्ष्णसूक्ष्मप्रज्ञतया वहुपाठकस्थूलप्रज्ञपुरुपानुपलब्धं सातत्त्वमवबुध्यन्त इति । तदुक्तं-"स्पृशन्ति शरवत्तीक्ष्णाः स्वल्पमन्तर्विशन्ति च । वहुस्पृशापि स्थूलेन स्थीयते वहिरश्मयत् ॥ १॥"
कथानकसम्प्रदायश्चैवम् :3. बभूव कश्चिदाचार्यो गुणरत्नमहानिधिः । श्रुतमत्यर्थिशिष्यालि सेव्यमानक्रमाम्बुजः ॥ १॥ सूत्रार्थपाथसां दाने महा
म्भोद इवाश्रमः । संघादिकार्यभाराणां निस्तारे धुर्यसन्निभः ॥२॥ तस्यैवान्योऽभवद् भ्राता विशिष्टश्रुतवर्जितः। स्वेच्छया स्थान निद्रादेः कर्ता स्वार्थपरायणः॥३॥ तत्र सूरिः क्वचित्कार्ये श्रान्तः सन् मुग्धबुद्धिभिः। अज्ञातावसरैः हा शिष्याख्यानं कारितः किल ॥४॥ ततोऽसौ श्रान्तदेहत्वाद व्याख्यायामक्षमत्वतः। चित्तखेदं जगामात्र चिन्तया
माम चेदृशम् ।। ५ ।। धन्योऽयं पुण्यवानेप मद्धाता निर्गुणो यतः । सुखमास्ते सुखं शेते पारतंत्र्यविवर्जितः ॥ ६॥ वयं पुनरधन्या ये स्वगुणैरेव वश्यताम् । परेपां प्रापिताः स्थातुं सुखेन न लभामहे ॥ ७ ॥ एवं चिन्तयता तेन निवद्धं
Page #328
--------------------------------------------------------------------------
________________
ॐ
कस्यचिज्जडत्वेपि शुपरिणामहेतौ माप
श्रीउपदे- कर्म सूरिणा। ज्ञानावरणमत्युग्रमज्ञानादिनिमित्ततः॥८॥ नालोचितं च तत्तेन ततो मृत्वा दिवं गतः । ततोऽप्यसौ शपदे 5 च्युतः क्वापि सत्कुले जन्म लब्धवान् ॥९॥ कालेन साधुसम्पक्काद्' बुद्धोऽसौ जिनशासने । सद्गुरूणां समीपेऽथ प्रव-
द ब्राज विरागतः॥१०॥ ततोऽसौ सूरिपादान्तेऽधीते सामायिकश्रुतम् । उदीर्णं च तकत् तस्य कर्म जन्मान्तरार्जितम्भ ॥१५३॥
॥११॥ तस्योदयाद् न शक्नोति ग्रहीतुं पदमप्यसौ । प्रपठन्नप्यविश्राम बहुमानयुतोऽपि सन् ॥ १२॥ ततः सूरिरशक्तं तं पाठे ज्ञात्वा तपोधनम् । सामायिकश्रुतस्यार्थ तं संक्षेपादपीपठत् ॥ १३ ॥ यथा मा रुष्य मा तुष्यत्येवमेव स भक्तितः। घोषयामास तत्रापि विस्मृतिस्तस्य जायते ॥ १४ ॥ ततो महाप्रयत्नेन संस्मृत्य किल किञ्चन । तत्रासौ घोषया
मास तुष्टो मासतुषेत्यलम् ॥ १५॥ ततस्तद्घोषणान्नित्यं माषतुषेत्यभिख्यया । ख्याति नीतो महात्मासौ बालिशैः क्रीड8 नापरैः॥ १६ ॥ अदोऽपि विस्मरत्येष यदा मोहात्तदा तकम् । शून्यचित्तमवाचं च हसन्तो बालका जगुः॥ १७ ॥ | अहो माषतुषः साधुरेष मौनेन तिष्ठति । एवमुक्तः स तैमैंने साधु भो स्मारितं मम ॥ १८॥ ततोऽधीते तदेवासौ मन्यमानोऽत्यनुग्रहम् । साधवस्तु तथा श्रुत्वा वारयन्तिस्म सादराः॥ १९ ॥ शिक्षयन्ति स्म तं साधो मारुष्येत्यादि घोषय। अतः प्रमोदमापन्नो घोषयामास तत्तथा ॥ २०॥ एवं सामायिकाद्यर्थेऽप्यशको गुरुभक्तितः । ज्ञानकार्यमसौ लेभे कालतः केवलश्रियम् ॥ २१॥ १९३॥
अथामुमेव शुभौघसंज्ञानयोगमेषां भावयन्नाहा8 रुद्दो खलु संसारो सुद्धो धम्मो तु ओसहमिमस्स । गुरुकुलसंवासे सो निच्छयओ णायमेतेणं ॥१९४॥
SSSS
॥१५३॥
Page #329
--------------------------------------------------------------------------
________________
tat विपविकारादिवद्दारुणः, खलुरवधारणे, संसारो नरनारकादिभ्रमणरूपः सर्वशरीरसाधारणः पारमार्थिकव्याधिस्वभावतामापन्नो यतः, ततः शुद्धो धर्म एव पञ्चनमस्कारस्मरणादिरूप औषधं निवृत्तिहेतुरस्य संसारस्य । यथोक्तम् -"पंचनमोकारो खलु विहिदाणं सत्तिओ अहिंसा य । इंदियकसायविजओ एसो धम्मो सुहपओगो ॥ १ ॥" एवमगते यदेष पुनर्निर्णीतवान्, तदाह — गुरुकुलसंवासे गुरोरुक्तलक्षणस्य कुलं परिवारस्तत्रसम्यक् तद्गतमर्यादया वासे सति स शुद्ध धम्म निश्चयतः परमार्थवृत्त्या सम्पद्यते । अनिश्चयरूपस्तु कृत्रिमसुवर्णसदृशः परीक्षामक्षममाणोऽन्यथापि स्यात् । न च तेन किञ्चित्, संसार फलत्वेनासारत्वादिति ज्ञातमेतेन मापतुपादिना साधुजडेनापि सता ॥ १९४ ॥ कुत एतदेवमिति चेदुच्यते;
जं कुणति एवमेवं तस्साणं सवहा अलंघंतो । एगागिमोयणम्मिवि तदखंडण मो इहं णायं ॥ १९५ ॥ यस्मात् कुरुते एवं निश्चयतः, एवं गुरुकुलसंवासं मापतुषादिः । कीदृश इत्याह- तस्य गुरोराज्ञामिच्छामिथ्याकारादिपरिपालनरूपां सर्वथा मनसा वाचा कायेन च अलंघयन्ननतिक्रामन् । नन्वेकाकिनस्तस्य किमित्याह -- एका किमो - चनेऽपि कुतोऽप्यशिवादिपर्यायादेकाकिनोऽपरसाधुसाहाय्यरहितस्य क्वचिद् ग्रामनगरादौ गुरुणा स्थापने सत्यपि तद्खण्डना गुर्वाज्ञानुलंघना वर्त्तते 'मो इति प्राग्वत् । अयमत्राभिप्रायः - बहुसाधुमध्ये लज्जा भयादिभिरपि भवत्येव गुर्वा - ज्ञानुलंघनम् । यदा त्वसौ एकाकितया युक्तोऽपि गुरुकुलवासप्रवृत्तां सामाचारीं सर्वामनुवर्त्तते, तदा ज्ञायते निश्चयतो गुरुकुलसंचासत्रानसौ, तत्साध्यस्य क्रियाकलापस्य सर्वथाऽखण्डनात्, इह गुर्वाज्ञानुल्लंघने ज्ञातं दृष्टान्तो ज्ञेयम् ॥ १९५॥
Page #330
--------------------------------------------------------------------------
________________
BG0050
श्रीउपदे
तदेवाहाशपदे जह चेव चंदउत्तस्स विब्भमो सवहा ण चाणक्के । सवत्थ तहेतस्सवि एत्तो अहिगो सुहगुरुम्मि॥१९६॥ | गुर्वाज्ञानु॥१५४॥
5 यथा चैव यथैवेत्यर्थः, चन्द्रगुप्तस्य मौर्यवंशप्रसवप्रथमहतो राजविशेषस्य प्राक्कथितस्य विभ्रमो विपर्यासः संशयो लंघने चंद्रवा सर्वथा सर्वैः प्रकारैर्न नैव चाणक्ये प्रागुक्तलक्षणे मंत्रिणि सर्वत्र सर्वेषु प्रयोजनेषु समादिश्यमानेषु, तथैतस्यापि माष
गु०१० तुषादेर्यतेरितश्चन्द्रगुप्तादधिकः समर्गलो विश्वासः शुभगुरौ विजृम्भते । यथा हि चन्द्रगुप्तस्य पाटलिपुरोपरोधकाले
नन्दबलनिर्वाटितेन चाणक्येन नीयमानस्य पश्चादनुलग्ने नन्दसैन्ये अनन्योपायां चन्द्रगुप्तरक्षा परिभावयता महति दसरसि निविष्टपद्मिनीषण्डमण्डिते निक्षिप्तस्य नन्दाश्ववारेणैकेन व चन्द्रगुप्तस्तिष्ठतीति पृष्टेनाङ्गल्यग्रेण दर्यमानस्यापि
नाविश्वासो जातः, किंत्वार्य एव युक्तमयुक्तं वा जानातीति प्रतिपत्तिः, तथाऽस्य माषतुषादेः सर्वथा व्यावृत्तविपर्यासस्य ७ संसारविषविकारनिराकरणकारिणी गुरोरस्य सेवेति मन्यमानस्य चन्द्रगुप्तस्य विश्वासादिह राज्यमात्रफलादनन्तगुणः द शुभगुरौ प्रत्ययः प्रवर्त्तत इति ॥ १९६॥ * ननु गुरुमात्रगोचरविभ्रमाभावेऽपि विशेषतत्त्वविषयविभ्रमसद्भावात् कथमस्य कृत्यं भ्रान्तिगर्म सत् शुद्धचरित्रतया | व्यवहृतमित्याशंक्याहा
॥१५४॥ है अन्नत्थवि विन्नेओऽनाभोगो चेव नवरमेयस्स।न विवजउत्ति नियमा मिच्छत्ताईणभावातो ॥ १९७ ॥
Page #331
--------------------------------------------------------------------------
________________
अन्यत्रापि गुरुव्यतिरिक्तेऽपि जीवादी विषये गुरौ तावदविभ्रम एवेत्यपिशब्दार्थः, अनाभोगश्चैवानुपयोग एव नवरं । केवलं निविश्रुतावरणप्रतिघाताद् एतस्य मापतुपादेरत्यन्ततत्त्वजिज्ञासावतोऽपि नीलपीतादिरूपोपारूढ दृढ दिदृक्षापरि| णामस्य यथा कस्यचिद् अन्धस्य दृश्येष्वर्थेषु व्यवच्छेद्यमाह-न नैव विपर्ययो विपर्यासः । इति पदपरिसमाप्तौ । नियमाद् निश्चयेनात्र हेतु मिथ्यात्वादीनां मिथ्यात्वमोहनीयस्यादिशब्दाद् अनन्तानुवन्धिनां च बोधविपर्यासकारिणां, तथा क्रियाव्यत्यय हेतूनाम् अप्रत्याख्यानावरणानां प्रत्याख्यानावरणानां च कपायाणामभावादनुदयात् । एतदुदयो हि हत्पूरकोपयोगवत्, मयादिकुद्रव्योपयोगवद् वा नियमाद् आत्मानं भ्रममानयति । तद्वतश्च न तात्विकी काचित् कार्यनिष्पत्तिरिति ॥ १९७ ॥
अत एवा
एसो य एत्थ गरुओ णाणज्झवसाय संसया एवं | जम्हा असप्पवित्ती एत्तो सवत्थणत्थफला ॥१९८॥
एष एव विपर्यय एव अत्रेषु वोधदोषेषु मध्ये गुरुको महान् दोषः । व्यवच्छेद्यमाह-न नैवानध्यवसायसंशयों एवं | गुरुको दोषौ । तत्रानध्यवसायः सुप्तमत्तपुरुषवत् कचिदप्यर्थे वोधस्याप्रवृत्तिः, संशयश्चानेकस्मिन् विषयेऽनिश्चायकतया | प्रवृत्तिः, यथोक्तम् - " जमणेगत्यलंत्रणमपरिदो सपरिकुंठियं चित्तं । सयइव सवप्पयओ तं संसयरूत्रमण्णाणं ॥ १ ॥” इति । यस्माद् असत्प्रवृत्तिः परिशुद्धन्यायमार्गानवतारिणी चेष्टा, इतो विपर्यासात् सर्वत्र सर्वेष्वैहलौकिकपारलौकिकेष्वमनर्थफला व्यसनगतप्रसविनी प्रादुरस्ति । यदाऽवाचि - " न मिथ्यात्वसमः शत्रुर्न मिथ्यात्वसमं विषम् । न मिथ्या
Page #332
--------------------------------------------------------------------------
________________
श्रीउपदे- त्वसमो रोगो न मिथ्यात्वसमं तमः॥१॥ द्विषद्विषतमोरोगैर्दुःखमेकत्र दीयते । मिथ्यात्वेन दुरन्तेन जन्तोजन्मनि चारित्रिलशपदे IN जन्मनि ॥२॥" अनाभोगसंशयतो जाताप्येषा तत्वाभिनिवेशाभावात् सुखसाध्यत्वेन नात्यन्तमनथें सम्पादिकेति१९८४ क्षणानि
___ अन्यदपि चारित्रिलक्षणमत्र योजयितुमिच्छुराह;॥१५५॥
द मग्गणुसारी सद्धो पन्नवणिज्जो कियावरो चेव । गुणरागी सकारंभसंगओ जो तमाहु मुणिं ॥१९९॥
__ मार्ग तत्त्वपथमनुसरत्यनुयातीत्येवंशीलो मार्गानुसारी, निसर्गतस्तत्रानुकूलप्रवृत्तिश्चारित्रमोहनीयकर्मक्षयोपशमात् ।। 5 एतच्च तत्त्वावाप्तिं प्रत्यवन्ध्यं कारणम् , कान्तारगतविवक्षितपुरप्राप्तिसद्योग्यतायुक्तान्धस्येव । तथा, श्राद्धस्तत्त्वं प्रति
श्रद्धावांस्तत्नत्यनीकक्लेशहासातिशयादवाप्तव्यमहानिधानतद्ग्रहणविधानोपदेशश्रद्धालुनरवत् विहितानुष्ठानकारिरुचिर्वा । * तथा, अत एव कारणद्वयात् प्रज्ञापनीयः कथञ्चिदनाभोगादन्यथाप्रवृत्तावपि तथाविधगीतार्थेन सम्बोधयितुं शक्यः, ॐ
तथाविधकर्मक्षयोपशमादविद्यमानासदभिनिवेशः प्राप्तव्यमहानिधितग्रहणान्यथाप्रवृत्तसुकरसम्बोधनरवत् । तथात एव | कारणात् क्रियापरश्चारित्रमोहनीयकर्मक्षयोपशमादु' मुक्तिसाधनानुष्ठानकरणपरायणः, तथाविध निधिग्राहकवत् । चशब्दः समुच्चये । एवशब्दोऽवधारणे । एवं चानयोः प्रयोगः-क्रियापर एव च नाक्रियापरोऽपि, सत्क्रियारूपत्वाच्चरि
त्रस्य । तथा, गुणरागी विशुद्धाध्यवसायतया स्वगतेषु वा परगतेषु वा गुणेषु ज्ञानादिषु रागः प्रमोदो यस्यास्त्यसौ गुणद रागी निर्मत्सर इत्यर्थः। तथा, शक्यारंभसंगतः कत्तुं शकनीयानुष्ठानयुक्तो, न शक्ये प्रमाद्यति न चाशक्यमारभत| ॥१५५॥
इति भावः। यः कश्चिदेवंविधगुणोपेतस्तमाहुब्रुवते समयज्ञा मुनिं साधुमिति ॥ १९९ ॥
AURUSHIRIGIRISHOIRUPAS
280
Page #333
--------------------------------------------------------------------------
________________
| यदि नामैवं साधुलक्षणमुक्तं, तथापि प्रस्तुते किमायातमित्याह;
एयं च अस्थि लक्खणमिमस्सनिस्सेसमेव धन्नस्स । तहगुरुआणासंपाडणं उ गमगं इहं लिंग॥२०॥ | एतचंतदपि मार्गानुमारित्वादि, किं पुनर्गुरुविपयोऽभ्रमः, अस्ति विद्यते लक्षणमस्य मापतुपादेनिःशेषमेव धन्यस्य |
धर्मधनार्हस्य । किमत्र लिझामित्याह तथा यथा गुरुसन्निधाने तथैव तद्व्यवधानेऽपि गुर्वाज्ञासम्पादनं प्रतिलेखनाप्र|मार्जनादि माधुसामाचारीपालनरूपं पुनर्गमकं ज्ञापकम् । इह मार्गानुसारित्वादौ लिङ्गं चिह्नमिति ॥ २००॥ | ननु चारित्रिणो मोक्षं प्रत्यतिदृढानुरागत्वेनात्यन्तादौत्सुक्यादशक्यारम्भोऽपि न दुष्टः स्याद् इत्याशंक्याह;सत्तीय जतितवं उचियपवित्तीऍ अन्नहा दोसो। महगिरिअज्जसुहत्थी दिटुंतो कालमासज्ज ॥ २०१॥
शक्ती-सामर्थे चिकीर्पितप्रयोजनानुकूले सति यतितव्यं-प्रयत्नः कार्यः, किमविशेषेणेत्याह-'उचितप्रवृत्त्या' तत्त18 व्यक्षेत्रकालभावरवाध्यमानचेप्टारूपया । विपक्षे दोपमाह-अन्यथाउत्तप्रकारद्वयविरहे यत्ने क्रियमाणेऽपि दोपो-3
वन्ध्यचेष्टालक्षणः सम्पद्यते, सफलारम्भसारत्वाद् महापुरुषाणामिति । अत्र 'महगिरि-अजसुहत्थी' इति आर्यमहागि-1 रिरार्यमुदरती च दृष्टान्तः-उदाहरणं 'कालं' व्यवच्छिन्नपरिपूर्णजिनकल्पाराधनायोग्यजीवं दुष्पमालक्षणमाश्रित्य, शक्तौ । हामत्यामुचितप्रवृत्त्या यले कर्त्तव्यतयोपदिश्यमाने इति ॥ २०१॥
एतयोरेय वक्तव्यतां संगृहन्नाह;
5555755 152525
Page #334
--------------------------------------------------------------------------
________________
श्रीउपदे
DASAROS
शपद
॥१५६॥
SALOSHIRISASI
पाडलिपुत्ति महागिरि अजसुहत्थी य सेटिवसुभूती। वइदिस उज्जेणीए जियपडिमा एलगच्छं च॥२०२॥ शक्ती-उ- पाटलिपुत्रे नगरे 'महागिरि अज्जसुहत्थि'त्ति आर्यमहागिरिरार्यसुहस्ती च द्वावाचायौँ कदाचिद् विहारं चक्रतुः। तत्र
चितप्र. श्रेष्ठी वसुभूतिरार्यसुहस्तिना सम्बोधितः ततो 'वइदिसत्ति अवन्ती विषये उज्जयिन्यां 'जियपडिम'त्ति जीवत् स्वामि
यत्नकर्तकप्रतिमाया वर्द्धमानजिनसम्बन्धिन्या वन्दनार्थ गतौ । तत एलकाक्षं च दशार्णभद्रापरनामकं गतौ ॥ २०२॥
5 व्यवक्तव्य अर्थतत्संग्रहगाथां स्वयमेव शास्त्रकारः गाथानवकेन व्याख्यानयन्नाह;
हतायां ६० | दोथूलभदसीसा जहोइया आइमो य इयरत्ति । ठविउं गच्छेऽतीओ कप्पोत्ति तमासिओ किरियं २०३॥१॥ एसणसुद्धातिजुओ वसुभूतिगिहम्मि कारणगएण। दिट्ठो गोयरवत्ती इयरेणऽब्भुटिओ विहिणा॥२०४॥२ % सेट्ठिस्स विम्हओ खलु तग्गुणकहणाएँ तह य बहुमाणोठितिसवणुज्झियधम्मं पायमणाभोगसद्धाए॥३ उवओगपरिन्नाणं कहणाऽवक्कमण वइदिसं तत्तो।संभासिऊण गमणं कालट्ठा एलगच्छंति ॥२०६॥४॥ मिच्छत्त सविहासो पच्चक्खाणम्मि तह सयग्गहणावारण पवयणदेवय सज्झिलगोगाहिमा भोगे२०७॥५ र तलघायअच्छिपाडण सड्डीउस्सग्ग देव उद्दाहो। एलच्छि बोहि नगरंतओ यतं एलगच्छंति॥२०८॥६॥ ॥१५६॥ तत्थ य दसन्नकूडो गयग्गपयगो दसन्नरायम्मि । वीरे इड्डी बोहण एरावयपयसुजोगेणं ॥ २०९ ॥ ७॥
Page #335
--------------------------------------------------------------------------
________________
दंता पुक्खरिणीओ पउमा पत्ता य अट्ठ पत्तेयं । एकेक रम्मपेच्छण नरेंदसंवेग पवज्जा ॥ २१०॥८॥
यम्मि पुन्नखेत्ते तेणं कालो कओ सुविहिएणं।तत्तो समाहिलाभो अन्ने उ पुणोवि तल्लाभा॥२११॥९॥ 1। यह वीराओ मुहम्मो सुहम्मनामा गणाहियो जाओ। जंबुव साहुसाहुणीण (साहण) जंवूनामो तओ सूरी ॥१॥ पापभयो गुणाण पभयो तत्तो सेजंभवो भवोहहरो। सुइसीलजसो भहो जाओ तत्तो य जसोभद्दो ॥२॥ दुद्धरपरिस्सहिंदियविजउभूय(जय)पभूयमाहप्पो । संभूयविजयनामा एगो गुणिगउरवट्ठाणं ॥३॥ पुरफुरिह(य)भद्दवाहू वीओ जाओ यहू भदवाहु त्ति । सीसा सीसारोवियमाणं गुरुणो पडिच्छंता ॥ ४ ॥ अइविमलथूलभद्दो मुणीसरोऽहेसि थूलभद्दो तो। मभूयविजयपामोवलद्धदिक्खो महादक्खो ॥५॥ सिरिभहवाहुगुरुणो समीवसंपत्तदिट्ठिवायसुओ । तत्तो च्चिय चोदमपुवपारगत्तेण जणियजसो ॥६॥ एगो महागिरी विव विसमपरीसहसमीरणगणाणं । सूरी महागिरी गरुयगरिमगु
। ७॥ सबजियाण सुहत्थी सुत्थिगइगमणरंजियजणोहो । दुइओ अज्जसुहत्थी होत्था मुणिपुंगवोर तत्तो ॥ ८॥ दुद्धोदहिजलसारिच्छकित्तिपम्भारपूरियदियंता। दोन्निवि हरहारतुसारतारयाकारसीलगुणा ॥९॥णाणाविहगामागरपुरसंठियभवकमलसंडाणं । मायंडमंडलसमा दोणिवि पडिवोहकरणम्मि ॥१०॥ अगणियमाहप्पाणं सुयरयणाणं जणम्मि दुलहाणं । ते दोन्नि वि रोहणसेलखाणिभूया गुणपभूया ॥ ११ ॥ पत्तम्मि चरमकाले भयवं सिरि
थूलभदगणनाहो । जुगवमणुओगणुन्नं दुभागकयगच्छणुन्नं च ।। १२॥ दाऊणमेसिमेत्तो खमित्तु खामियसमत्तजियप.म.२७
RAKARMA
86056-55-ॐ
Page #336
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे ॥ १५७ ॥
वग्गो । परिसुद्धाणसणपरो परासु दिवं समुप्पन्नो ॥ १३ ॥ अणहीयसेससुत्तस्स सूरिणो अह सुहत्थिनामस्स । पत्तो उवझायत्तं महागिरी विणयनयनिहिणो ॥ १४ ॥ अह अन्नया सुहृत्थी मुणिवसहो सिवपयट्टसत्थाहो । कोसंबीऍ पुरीए विहरित्था समणसंघजुओ ॥ १५ ॥ तत्थ पहाणो लोओ नरनाहाई पभूयभत्तीए । पइदिवसं वंदणधम्मसवणपूयणपरो जाओ ॥ १६ ॥ एगो य तत्थ दमगो सो सूरिसमीवमागओ संतो । पुरलोएण सहुग्गयरोमंचे तो मुबइ ॥ १७ ॥ अइतिक्खं दुब्भिक्खं देसे सवत्थ वट्टए तइया । पाएण जणो सयलो अइदुलह भोयणो जाओ ॥ १८ ॥ एत्थ धणवइfit भिक्खट्टा साहुरिसंघाडो । दिट्ठो तेण पविट्ठो दमगेणं कहवि चिरकाला ॥ १९ ॥ तम्मग्गेणऽणुलग्गो ते साहू सिंहकेसराईहिं । पडिलाभियासपणयं निरिक्खमाणस्स तस्स तओ ॥ २० ॥ तग्गिहनिग्गयमित्ता ते तेण पणामपुaj भणिया । एत्तो लद्धाओ भोयणाओ देहेह मे किंचि ॥ २१ ॥ तेहिँ तओ पडिभणियं भद्दपहूसूरिणो परं एत्थ । अम्हमुचियं न दाउँ सूरिसमीवं समं चैव ॥ २२ ॥ गंतूण जाव जायइ मग्गे अम्हेsवि मग्गिया आ । साहिं कहियमत्तो तह भिक्खा लाभवुत्तंतो ॥ २३ ॥ भणइ गुरू न गिहीणं कप्पइ दाउं करेसि पचज्जं । जइ ता गिण्हहि (ण) तन्हा भवाहि पडिवन्नमेयं ति ॥ २४ ॥ एसो किं आराहणमुवलहिहीजा गुरू निरूवेइ । ता निच्छियं पहाणो पवयणपुरिसो इमो होही ॥ २५ ॥ तत्तोऽवत्तगसामइयदिक्खमारोविऊण पज्जत्तं । भुंजाविओ स भत्तं तं चिय जाओ समाहिपरो ॥ २६ ॥ अवो दयावरत्तं मज्झ जमेए पसन्नपरिणामा । पियबंधवस्स वऽङ्कं सबै वति कजम्मि ॥ २७ ॥ एमाइ चित्तचिन्ता सुहारसासिच्चमाणसबंगो । लग्गो नेउं तद्दिणसेसं बहुजायगुरुभत्ती ॥ २८ ॥ पत्तम्मि निसासमए अणुचियभो
| आर्यमहागिरि-आर्यसुहास्ति
नि०
॥ १५७ ॥
Page #337
--------------------------------------------------------------------------
________________
यणगुणाओ सम्पत्ता | तिघा विसूइगा लद्धसुद्धभावो मओ एत्तो ॥ २९ ॥ पाडलिपुत्ते नयरे मोरियवंसम्मि बिन्दुसा| रस्म | नरवडणो पुवनिवेइयस्स पुत्तो असोयसिरी ॥ ३० ॥ राया तस्सवि पुत्तो वालत्ते च्चिय पवन्नजुवरज्जो । आसि कुणालो नामेण जीवियाओवि अव्भहिओ ॥ ३१ ॥ उज्जेणी नाम पुरी दिन्ना तस्स य कुमारभुत्तीए । सहिओ परिचारजणेण वमइ सो तत्थ संतुट्ठो ॥ ३२ ॥ सयलकलाकलणखमं णाउँ पिउणा तमण्णया लेहो । लिहिओ नियहत्थेणं जता अहिल कुमारो त्ति ॥ ३३ ॥ तमणुधाणं मोतुं तहादिहे नरवई खणं कज्जे । जावुट्ठिओ सवत्तीजणणीए ताव पावाए ॥ ३४ ॥ नयणग्गओ नहग्गेण कज्जलं घेत्तुमुवरिभागम्मि । किरियापयस्स दिन्नं अंधिज्जउ तो कुमारोत्ति ॥ ३५ ॥ मंजायमपडिनाइयमुस्सुयभावाउ मुद्दिओ लेहो । पत्तो कुमरसमीवे सयमेव य वाइओ तेण ॥ ३६ ॥ अवधारिओ | तयत्यो तत्तं काऊणमय सलागं जा। अंजेइ दोवि अच्छीणि ताव भणिओ परियणेणं ॥ ३७ ॥ कुमर ! न एसा आणा | पिणो मन्निजए तए कवि । दिवसे विभवं (लंब ) लब्भइ परमत्थो जेण एयस्स ॥ ३८ ॥ कुमरो वज्जरइ तओ अम्हाणं मुरियवंसजायाणं । सवनिवईण मुज्झे आणा तिक्खा समक्खाया ॥ ३९ ॥ ता कह वियारमेयं णेऊण कुलं कलंकमाणेमि । पवेंदुविम्वधवलं अच्छेरकरेहिं चरिएहिं ॥ ४० ॥ अगणियपरिवारनिवारणेण जावं जियाणि अच्छीणि । ताथ पउत्ती पत्ता पिउणा सोगो कओ गरुओ ॥ ४१ ॥ णायं जणणि सवत्तीचरियमिणं चिंतियं गए कज्जे । किं कीरउ, | उज्जेणी हरिडं एगो तओ पिउणा ॥ ४२ ॥ दिन्नो मणाभिरामो गामो तत्थ डिओ परिहरित्ता । ववसाये सेसे गीयवि| जमणवजमाढत्तो ॥ ४३ ॥ सिक्खिमइदक्खत्ता लहुमेव परं गओ स तप्पारं । मिलियापरगंधवियलोगो महिमण्डलं
Page #338
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
PASS
॥१५८॥
निक
भमिउं ॥४४॥ लग्गो गंधवियगबसेलमेसो पविध विदलंतो । एत्तोच्चिय उच्छलियातुच्छजसो सोहमणुपत्तो ॥४५॥
आर्यमहाकालेण कुसुमनयरे गओ तओ गाइउं समाढत्तो। नगरपहाणजणाणं सहासु अइभूरिभेयासु ॥४६॥ जाओ पुरे पवाओ8
गिरि-आजह सुरगंधविओ धुवं एसो। न सुओ जं न सुणिज्जइ कहिंचि एयारिसो अन्नो ॥ ४७ ॥ कहिओ अत्थाणीए एस ता" पवाओ निवस्स मंतीहिं । ता कोऊहलतरलेण तेण नियपरियणो भणिओ ॥४८॥ सदाविजउ एसो तेणुत्तं देव ! नय
यसुहास्ति& णरहिओ सो। णो तुम्ह दगुमुचिओ तो ठविओ जवणिअंतरिओ ॥ ४९ ॥ आपूरियसुद्धसरो जाव पगीओ नराहियो
ताव । हरिणोब गोरीगीएण तक्खणा हयमणो जाओ॥ ५० ॥ अइतोसमुवगएणं तेणुत्तो सो वरं वरेहित्ति । लद्धावसरेण तो पढिओ एसो सिलोगो त्ति ॥५१॥ चंदगुत्तप्पपुत्तो उ, बिंदुसारस्स नत्तुओ। असोगसिरिणो पुत्तो, अंधो| जायइ कागिणिं ॥५२॥ तो सवियकमणेणं नरवइणा भणियमह तुम होसि । किं मम सुओ कुणालो आमंति तओ जवणियाओ ॥ ५३॥ आकड्डिऊण सबंगसंगमालिंगिओ निउच्छंगे। आरोविय संलत्तो किमित्तियं मग्गियं तुमए ? ॥५४ ॥ पासट्ठियमंतिजणेण भासियं देव! मुरियवंसम्मि । रज कागिणिसद्देण वुच्चई मग्गइ तमेसो ॥ ५५ ॥ पुत्त !
तमंधो रजस्स नोचिओ ता किमत्थि ते पुत्तो? । अत्थि च्चिय, केवइओ?, संपइ जाओ तओ नामं ॥५६॥ ठवियं २ संपइ इय तक्खणम्मि सो पुण दमगनरजीवो । मरिऊण समुप्पन्नो वुत्तम्मि दसाहववहारे ॥ ५७ ॥ रज्जाभिसेयसारं ५ ठविओ रजम्मि मंतिपमुहाणं । उवणित्तु असोगसिरी जाओ परलोयकज्जपरो ॥ ५८॥ पुवावज्जियपुन्नाणुभावओ पइ* दिणं पवहृतो । देहेण रायलच्छीए चेव जोवणमणुप्पत्तो ॥ ५९॥ अप्पडिवद्धविहारो विहरतो अह कयाइ मुणिनाहो।
॥१५८॥
Page #339
--------------------------------------------------------------------------
________________
K
ARACETAMACISAKC
अजमहत्थी पत्तो पाटलिपुत्ते पवित्तगुणो॥६०॥ वहिमुजाणम्मि ठिओ पभूयवरसाहुनियरपरियरिओ । दिवो कयाइ पासायमंठिएणं निवेणेसो ॥ ६१ ॥ ओइन्नो रायपहं चउविहसंघाणुगो जहा गयणे । गहतारागणमझे जणियपमोओ मरयसोमो ॥ १२ ॥ अवलोइयपुवो एस मज्झ इय माणसे वियर्कतो। सहसा महीऍ पडिओ सित्तो य जलेण सिसिरेणं |॥ ६३ ॥ वीयणगपवणपरिवीइओ य मुच्छाविरामसमयम्मि । जाओ जाइस्सरणो मुणिओ पुषो य वुत्तंतो॥ ६४॥
तराणमेव समीये मुणिवइणो आगओ परं हरिसं । रोमंचकेरकर सवंगेसुवि परिवहंतो ॥ ६५॥ वंदित्ता विन्नत्तो सूरी साकि जिणवराण धम्मस्स । फलमत्थि? सग्ग मोक्खो मुणिवइणा भासिए एवं ॥ ६६ ।। सामाइयरस किं फलमाह मुणी
जं पगिट्ठपयपत्तं । तं सग्गनिव्वुइफलं रज्जाइफलं जमवत्तं ॥ ६७॥ संजायपच्चओ एवमेयमिह नत्थि संसओ भणइ । किंभयवं! परियाणह मुणिवइणा सोवओगेणं ॥ ६८ ॥ आमन्ति वोत्तुमुत्तो कोसंबीवइयरो तओ सबो । जह दिन्नो | आहारो विसूइगाए जहा मरणं ॥ ६९ ॥ उप्फुल्लवयणकमलो हरिसंसुपवाहउल्लनयणिल्लो । धरणियलमिलियमउली पुणो पुणो पणमइ मुणिंदं ॥ ७० ॥ सजलजलवाहमालानिग्घोसमणोहरेण सदेण । पारद्धो जिणधम्मो कहेउ निम्महियमिच्छत्तो ।। ७१ ॥ दुग्गयनराण व निही जच्चंधाण व निसाकरालोओ। वाहिविहुराण परमोसहं व भीयाण सरणंव ॥७२॥ जलहिजलंतोवुाण सत्ति निच्छिद्धपोयलाभो छ । पुन्नेहिं अणन्नसमेहिं कहवि जइ घडइ जिणधम्मो ॥ ७३ ॥ ता एयम्मुवलद्धे सुद्धं सद्धं मणे धरतेण । मोक्खेकफलादिक्खा दक्खेण णरेण कायवा ॥ ७४॥ इय जंपियावसाणे भालयलनिवेसियंजली राया । भणइ ममऽत्थिन सत्ती सा जीए दिक्खिओ हो ॥ ७५ ॥ तुपयपंकयभमरायमाणसीसो
MUSLISHCAMELCOM
159595
Page #340
--------------------------------------------------------------------------
________________
श्रीउपदे- भवामि निच्चमहं । ता जं एयावत्थाजोग्गं तं देह आएसं ॥ ७६ ॥ तो गिण्ह सावयवए जिणचेइयसाहुसावयजणाणं । आर्यमहाशपदे
15 अइसच्छातुच्छमणो वच्छल्लपरी सया भवसु ॥ ७७॥ कुणसु य सबपयत्तेण खीरसायरजलुज्जलं कित्तिं । परमत्थबंधुणो गिरि-आ
ह भगवओ तुमं समणसंघस्स ॥ ७८ ॥ तह गामागरपुरपट्टणेसु सवत्थ वट्टमाणाणं । धम्मारंभा धम्मियजणाण पसरंति ॐार्यसुहस्ति॥१५९॥
तह कजं ॥ ७९ ॥ उग्घडिउन्भडसावगधम्मो मुणिवइपए पणमिऊणं । नियपासायमुवगओ परं मुणेंतो कयत्थत्तं ॥८०॥ नि०
तप्पभिई जिणबिम्बे उदारपूयापुरस्सरविहीए । वंदेइ पज्जुवासइ गुरुणा विणएण गुरुचलणे ॥८१॥ दीणाणाहाइजदणाण देइ दाणं कुणेइ जीवदयं । हिमगिरिसिहरुत्तुंगे कारवइ जिणालए रम्मे ॥ ८२॥ पञ्चंतियरायाणो सवे सद्दाविऊ-ॐ
णमह कहिओ। तेणमिमेसि धम्मो केई पत्ता य सम्मत्तं ॥ ८३ ॥ समणाण सुविहियाण अरहताणं च विहियबहुमाणा । ते जाया मायारहियमाणसा परियणसमेया ॥८४ ॥ अह अन्नया जिणहरे महामहो वरविभूइजोगेण । पारद्धो रन्ना धन्नपुण्णजणपेच्छणिज्जो जो ॥ ८५ ॥ नियसिहरुल्लिहियनहो रहो समूसियमहल्लझयमालो। जत्तानिमित्तमखिलम्मि पुरवरे भमिउमारद्धो ॥८६॥ भेरीभंकाररवापूरियनहमंडलो रवमयं व । कुणमाणो जियलोयं तिरोहियाऽसेस लोयरवो ।॥ ८७॥ अग्घे दूरमहग्घे पइगेहमणेगहा पडिच्छतो । पत्तो कमेण नरवइगिहंगणे आयरपरेणं ॥८८॥ अचुत्तमपूयापुवमेव इमिणा पडिच्छिओ लग्गो। अणुमग्गेणं भमि नियपरियणपरिगओ राया ॥८९॥ समए सम्माणित्ता सामंता पणयगम्भवयणेहिं । भणिया मनह जइ में सामंता! निययरजेसुं॥९॥कारावेह जिणहरे जिणरहजत्ताउ तहा કો महंतीउ । अत्थेण मे न कजं एवं खु मम पियं णवरं ॥९१॥ वीसज्जिया य तेणं गमणं घोसावणं सरजेसुं । साहूण
4-905555555556960-%
Page #341
--------------------------------------------------------------------------
________________
महविटारा जाया पचंतिया देसा ॥ ९२॥रहजत्तासणुजंती(ण्हाणजत्ता)पुप्फारुहणाई उकिरणगाई। पूइंच चेइयाई नेवि मरजेसु कारेंति ॥ ९३ ॥ अह कइयाइ मुहत्थी संपइरन्ना नमंतसीसेण । पुट्ठो भयवमणारियदेसेसु न साहणोल
कीम? ॥ ९४ ॥ विहरंति तुम्ह मुणिपुंगवेण पण्णत्तमज्जदेसेसु । साहू जं विहरंता लहंति गुणमाह जं वीरो ॥१५॥ सापत्य फिल सन्निसावय जाणंति अभिग्गहे सुविहियाणं । आरियदेसम्मि गुणा णाणचरण गच्छवुड्डी य॥ ९६ ॥ लद्धा
त्तं ॥ ९७ ॥ गंतूण जहा साहभत्तं पाणं 3 उवस्मयाई य । गिण्हंति य भासंति य जहा तहा तेहिं ववहरियं ॥ ९८ ॥ समणभडभाविएसु तेसु देसेसु एसणाईहिं । तिमाह मुहं विहरिया तेणं ते भदया जाया ॥ ९९ ॥ उदिण्णजोहाउलसिट्ठसेणो, स पत्थिवो निज्जियसत्तुसेणो । समंतओ
माहुमुहप्पयारे, अकासि अंधे दमिले य घोरे ॥ १०० ॥ स पुवजम्मोदरियत्तदोसं, सरित्तु दारेसु पुरस्स तत्तो । सत्ते करावे महंतचित्तो, भत्तं दवावेइ य भिच्छुयाणं ॥ १०१॥ जे तेसु सत्तेसु करेंति तत्तिं, सगोरवं ते भणिया निवेणं । तुम्हाण देताण जमुवरेइ, देजाह साहण तमायरेणं ॥१०२॥ तं तुम्हसंतं जमिमेसि जोग्गं, न रायपिंडो त्ति ममच्चयं शत् । तस्स मोल्डं तमहं दलामि, मणोवियप्पोऽत्य न कोइ कज्जो ॥१०३॥ ते देंति भत्तं तह पाणगं च, पजत्तभा
वेण मुणीण तेसिं। अन्नोऽवि जो कंदवियाइलोगो, निरूविओ सो नरनायगेणं ॥१०४ ॥ जं जत्थ साहण भवेइ जोग्गं, दातं मयमेरसि जहोवओगं । तहा तहा सप्पणिहाणचित्ता, करेह मग्गेजह तस्स मोल्लं ॥ १०५॥ एवं सुभिक्खे गरुयम्मि
जाए, गहागिरी अजमुहस्थिपासे । समागओ गामपुरागराईविहारमाणाएँ समायरंतो ॥ १०६ ॥ भिक्खासरूवं सयलंपि
RSHAN
Page #342
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ १६० ॥
+++*
नाउँ, कओवओगेण मणेण सम्मं । सूरी सुहत्थी भणिओ किमेवं, निवस्स पिंडो तहऽणेसणिज्जो ॥ १०७ ॥ निक्कारणं घेई ?, सोवि आह, निवम्मि भत्तम्मि न भत्तिमंतो को नाम ? अज्जो ! पउरत्तणेण, सबत्थ भिक्खं मुणिणो लहंति ॥ १०८ ॥ सिस्साणुराएण निवारमेसो, जया सुहत्थी न करेइ ताव । माइति नाऊण स भिन्नवासी, होउं विसंभोगपरो पयाओ ॥ १०९ ॥ यतः पठ्यते; करिकप्पे सरिछंदे तुल्लचरिते विसिट्ठतरए वा । साहूहिँ संथवं कुज्ज णाणीहिं चरिजुते ॥ ११० ॥ सरिकप्पे सरिछंदे तुल्लचरित्ते विसिट्ठतरए वा । आएन भत्तपाणं सएण लाभेण वा तुस्से ॥ १११ ॥ तणु विसंभोगविही इमम्मि तित्थे मुणीण संजाओ । पच्छायावपरद्धो महागिरीणं गुरूण तओ ॥ ११२ ॥ मिच्छादुकडमजसुहत्थी वंदिय कमुप्पले देइ । संभोगं उवणीओ जहपुत्रं विहरिजं लग्गा ॥ ११३ ॥ जह मज्झम्मि महंतो होइ जव तह इमो मुरियवंसो । तवति रइरज्जमाणो संपइणा भूमिणाहेणं ॥ ११४ ॥ सो सुस्सावयधम्मं सम्मं काऊण भूमिवलयं च । जिणभवणसेणिरमणिज्जमुवगओ देवलोम्मि ॥ ११५ ॥ पत्तम्मि पच्छिमवए महागिरी विहियगच्छकायो | अज्जहत्थिम्मि गणं ठविऊण इमं विचिंतेइ ॥ ११६ ॥ परिवालिओ सुदीहो परियाओ वायणा तहा दिन्ना । णिष्फाइया य सीसा सेयं मे अप्पणो काउं ॥ ११७ ॥ किंतु विहारेणन्भुज्जुएण विहरामणुत्तरगुणेणं । किंवा अन्भुज्जु साहणेण विहिणा अणुमरामि ॥ ११८ ॥ सक्को न ताव काउं जिणकप्पो संपयं तयन्भासो । जुज्जइ विहेउमेत्तो सत्तीए गच्छपडिवद्धो ॥ ११९ ॥ पारद्धो जिणकप्पाणुट्टाणं णिङ्कुरं तवो काउं । विहरंता कुसुमपुरे वरे गया दोऽवि कइया वि ॥ १२० ॥ संपत्ता साहुजणा वियम्मि ठाणे ठिया नवर सेट्ठी । वसुभूई नाम सुहत्थिसूरिणा तत्थ पण्णविओ
आर्यमहागिरि-आ
सुहस्ति
नि०
॥ १६० ॥
Page #343
--------------------------------------------------------------------------
________________
| ॥ १२१ ॥ पत्तो बोहिं नियगेहलोय संवोणत्थमह सूरी । भणिओ भयवं ! मह मंदिरम्मि धम्मं कहं कुणह ॥ १२२ ॥ कश्या तह चित्र तीए तत्थ किज्जंतियाऍ भिक्खट्टा । पत्तो महागिरी संभ्रमेण अभुट्टिओ झत्ति ॥ १२३ ॥ मुणिवइणा अहत्यिणा, तओ सेट्टिणा स तुट्ठेण । पुट्ठो भयवं । को एस जेण अच्भुट्टिया तुम्हे ? ॥ १२४ ॥ भणियं सो अम्ह गुरू विसेस किरियापरो परं जाओ । उज्झिज्जमाणमन्नं गिण्हर पाणं च नो अन्नं ॥ १२५ ॥ एमाइगुणनिहाणं वृत्तंतं | तस्स समणमीहस्स । अइवित्थरेण कहिउं समए नियवसहिमणुपत्तो ॥ १२६ ॥ तत्तो वीयम्मि दिणे सबो वसुभूइणा निओ लोओ । पन्नविओ जह भत्तं पाणं च अणायरपरेहिं ॥ १२७ ॥ ववहरणिजं देजं अणिच्छमाणस्स अन्नमन्नस्स । | जश्या स गुरुण गुरु एज्जा भिक्खाकए कहवि ॥ १२८ ॥ पत्तम्मि तम्मंदिरम्मि तं तह विहेउमारद्धा । परिचिंतियं न एमो सम्भावोऽद्धभत्तो सो ॥ १२९ ॥ वसहिं तेण नियत्तो संज्झासमए सुहत्थिणो कहियं । अज्जो ! अणेसणा कीस अजा मज्झं तए विहिया ? ॥ १३० ॥ कहमेयं संभंतो पुच्छइ संसाहियं जहा तुमए । अवभुट्ठाणं जं मे विहियं कहिओ य वृत्तंतो ॥ १३१ ॥ तत्तो कुसुमपुराओ उज्जेणीए पुरीऍ संपत्तो। जीयंतसामिणीए पडिमाए वंदणनिमित्तं ॥ १३२ ॥ सिरिमं महागिरी परिमिएहिं समणेहिं समणुगम्मं तो । अभिवंदिय जिणविंवो संवोहियसाहुसंघाओ ॥ १३३ ॥ तत्तो दसण्णदेसे नगरं नामेण एलगच्छंति । तत्थ गओ स महप्पा अणसणविहिणा मरणहेरं ॥ १३४ ॥ तं आसि दसन्नपुरं | पुरा जहा एलगच्छमुप्पन्नं । तह संपइ भन्नइ मिच्छदिट्ठिणा साविया एगा ॥ १३५ ॥ दुट्ठाभिसंधिणा कहवि तत्थ केणावि कुलपसूएण | परिणीया जिणधम्मं विमलं सम्मं च सा कुणइ ॥ १३६ ॥ सूरत्थमणम्मि सया पच्चक्खाणं पवज्जमाणिं
Page #344
--------------------------------------------------------------------------
________________
श्रीउपदे- णाई सयसहस्ससंखाई ॥१६८॥ इय एवंविहरिद्धीरेहिलं तेण उन्भडं रजं । मुकं तणंव विनायभवसरूवेण धीरेणं आर्यमहाशपदे ॥१६९ ॥ सबजगजीवखेमंकरिं च दिक्खं खणेण पडिवन्नं । दहूं तं सवियको सक्को परिचिन्तए एवं ॥ १७०॥ जम-6 गिरि-आ
णेण पुन्नपुरिसेण चिंतियं जह मए भुवणबंधू । तह नमणिजो जह नो केणावि कयावि नमिओ त्ति ॥ १७१ ॥ तं सर्व र्यसुहस्ति॥१२॥
1 संपाडियमेएण महाणुभावचरिएणं । को अन्नो एयाओ एवं दिक्खं पवजेइ? ॥ १७२॥ सो सुद्धचरणसंसेवणेण संप- नि० दत्तकेवलालोओ । सिवमपुणागममपुणन्भवं च निवाणमणुपत्तो ॥ १७३ ॥ सुरवारणग्गपयपडिविवपभावाओ तप्पभी है
सेलो । सो लोए सबथवि गयग्गपयनामगो, जाओ॥१७४ ॥ तम्मि पवित्ते खित्ते महागिरी सुत्तवुत्तविहिसारो। 15 काऊण कालमकलंकमुबगओ देवलोगम्मि ॥ १७५ ॥ कालादविक्खया तह इय अन्नेणावि सुविहियजणेणं । सम्मं पय-५ ट्टियवं नियसत्तिमनिण्हवतेणं ॥ १७६ ॥
॥(नमो नमः शारदायै)॥ __ अथ संग्रहगाथाक्षरार्थ:;-द्वौ स्थूलभद्रशिष्यौ प्रागुक्तनामानौ यथोदितौ सत्यरूपावभूतां, तत्र 'आइमो यत्ति आदिमो महागिरिः, पुनः इतरम्-आर्यसुहस्तिनं, इति पूरणार्थः, स्थापयित्वा नायकत्वेन गच्छे, अतीतकल्पो जिन-5 कल्पसंज्ञ इतिकृत्वा तां जिनकल्पसम्बन्धिनीमाश्रितः प्रतिपन्नः क्रियां वचनगुरुत्वादिकां सामाचारीम् । यथोक्तं है धर्मबिन्दौ “वचनगुरुता, अल्पोपधित्वं, निष्पूतिकर्मशरीरता, अपवादत्यागः, ग्रामैकराच्यादिविहरणं, नियतकालचारिता, प्राय ऊर्ध्वं स्थानं, देशनायामप्रवन्धः, ध्यानकतानत्वमिति" 'वचनगुरुता' इति वचनमेवागम एव गुरुः धर्माचार्यो यस्य स तथा तद्भावो वचनगुरुता ॥ २०३ ॥१॥
॥१२॥
Page #345
--------------------------------------------------------------------------
________________
रहरणाः सप्त भक्कगोचराः पानगोधराश्न, तत्रासंसृष्टो हस्तोऽसंसृष्टं मात्रं निरवशेषं च देयद्रव्यं यत्र सा प्रथमा । एतद्विलक्षणा द्वितीया २ पाकस्थानादुधृत्य स्थानान्तरनिक्षिप्तदेयद्रव्यगोचरत्वेनोधृतानामिका तृतीया ३ तस्यैव
पाल्पलेपस्य वल्लचणकादेग्रहणरूपा चतुर्थी ४ भोजनशालानिक्षेपणभोक्तृलोकावग्रहायातस्य भत्तादेहणलक्षणाऽवगृकाहीता नाम पञ्चमी ५ भोजनभाजननिक्षिप्तलक्षणा प्रगृहीता नाम पठी ६ भोजनशालाप्रवृतस्य भोक्तृलोकेनानिष्यमा-10
णस्यात एव वोज्झितकनामकस्यान्नादेर्ग्रहणरूपा उज्झितानामिका सप्तमी ७ तत्र जिनकल्पिकस्याद्याभ्यामेषणाभ्यां भकपानयोरग्रह एव, उपरितनीपु पञ्चस्वेपणासु योग्यरूपतया ग्रहो वर्त्तते, परं तास्वपि एकत्र दिवसे द्वयोरभिग्रहो यथैकया कयाचिद् भक्कमेकया च पानकं ग्राह्यमिति, तदुक्तम्-"संसट्ठमसंसट्ठा उद्धड तह अप्पलेवडा चेव । उग्गहिया
पग्गहिया उझियधम्मा य सत्तमिया ॥१" तथा 'पंचसु गह दोसभिग्गहो भिक्खा ' इति । अत्र प्रथमतः संसद्वपदोउपादानं छन्दोभभयात्, तत आसामेपणानां शुद्धिः निर्दोपता आदिशब्दात् “तवेण सत्तेण सुत्तेण एगत्तेण बलेण
य । तुलणा पंचहा युत्ता, जिणकप्पं पडिवजउ" ॥१॥ इत्येवंरूपतुलनापञ्चकग्रहः, तद्युक्तः सन् वसुभूतिश्रेष्ठिगृहे कारणगतेन-कुटुम्बप्रतिवोधप्रयोजनप्राप्तेन दृष्टोऽवलोकितो गोचरवर्ती, भिक्षां भ्राम्यन्नित्यर्थः, इतरेण-सुहस्तिनाs-18
भ्युत्थान विपयः कृतो विधिना संधमप्रकाशनालक्षणेन ॥ २०४ ॥२॥ 18-'सेटिस्स विम्महो' इत्यादि, श्रेष्ठिनो वसुभूतेविस्मयः-आश्चर्यमभूत्-अहो! एभ्यः किं कश्चिद् अयं महान् || 15 पर्त्तते ? इति । खलु वाक्यालंकारे । तद्गुणकथनायां सुहस्तिना कृतायां, तथा चेतिससुच्चये, भिन्नक्रमश्च, ततो वहु
CHECK
564564द्र
Page #346
--------------------------------------------------------------------------
________________
श्रीउपदे- तं । भत्ता उवहसइ जहा कि कोइ निसाएँ भुंजेइ? ॥ १३७ ॥ पञ्चक्खाणपरा जं तमेवमप्पाणयं किलिस्सेसि । न हुॐ आर्यमहाशपदे निप्फलकज्जारंभभाइणो होति बुद्धिधणा ॥१३८ ॥ अह अन्नया पलत्तं तेण जहा होइ जइ इहं धम्मो। ता मज्झवि गिरि-आ
18 पच्चक्खाणमत्थु एयाएँ रयणीए ॥ १३९ ॥ भणिओ सो तीए सावियाए मा गिण्ह भंजसि तुमंति । मुद्धे! किं रयणीए यसुहस्ति॥१६१॥
से भुंजंतोऽहं तए दिहो? ॥ १४०॥ तो पवयणदेवीए अमरिसमाणाइ तस्स उवहासं । भगिणीनेवत्थधराए भक्खभाणं नि० ४ करेऊणं ॥ १४१॥ जा उवणीयं ता तक्खणेण सो भुंजिउं जया लग्गो । भणियं भजाएँ किमेयमप्पणा नियमुहेण कयं 18 ॥ १४२ ॥ भंजसि पच्चक्खाणं?, अलाहि एएणऽसप्पलावेणं । जा भणइ ताव पहओ तलप्पहारेण देवीए ॥१४३ ॥
पडियाणि दोवि अच्छीणि दहुमसमंजसं तया झत्ति । विच्छायत्तमुवगया ममेस दोसो जणो भणिही ॥ १४४ ॥ इय भाती एसा सासणदेविं पडुच्च उरसग्गे। परिसंठिया न पवयणदोसो जह होइ तह जयसु ॥ १४५॥ तक्खणमरमाण8 स्सेलगस्स अच्छीणि सजियदेसाणि । तस्सच्छिपएसे निवेसियाणि विहियाणि तीऍ तया ॥ १४६॥ पेच्छइ जणो पभाए तमेलगच्छं सविम्हओ संतो। तप्पभिई तन्नगरं विक्खायं एलगच्छं ति ॥ १४७॥ तत्थ य दसण्णकूडो सेलो सिहरग्ग
भग्गरविमग्गो । जह सो गयग्गपयनामगो त्ति जाओ तहा सुणह ॥ १४८॥ किल एगया जिणवरो वीरो विहरंतओ ६ तहिं पत्तो । विहियं च समोसरणं सरणं जीवाण तियसेहिं ।। १४९॥ वीरपउत्तिनिउत्तयनरेहिं वद्धाविओ पुरे राया। सिरिमं दसण्णभद्दो दसण्णकूडेजहा भयवं! ॥१५०॥सबसढभावमुको समोसढो सुदिढरूढपोढजसो । तेसिं च पारि
॥१६१॥ तोसियदाणं दाउं विचिंतेइ ॥ १५१ ॥ सुरअसुरवंदणिज्जो तहा मए सबपरियणजुएणं । नमणिज्जो जह पुर्वि नमिओ
Page #347
--------------------------------------------------------------------------
________________
।
केणावि न कयावि ॥ १५२ ॥ आणत्तो नयरजणो उग्घोसणपुवगं तहा चउरो । सेणाओ अंतेउरजणो य जह सरिबीए ॥ १५३ ॥ नमणिज्जो जिणनाहो कयम्मि पगुणम्मि कत्ति सबम्मि । तम्मि स ण्हाओ संतो सबालंकारपरिकलिओ ॥ १५४ ॥ हिमसेलुगुरकुंजरमारूढो सेययछत्तछन्ननहो । हिमरयरययसमुज्जलचउचामरवीइयसरीरो ॥ १५५ ॥ गरुडमयरायगयसरभचिंधसयबंधुरग्गमग्गो य । चारणसहस्सपरिगिजमाप्पहरहारसरिसजसो ॥ १५६ ॥ तूररवापरिपूरियनिस्सेमदियंतनयलाभोओ। पलयानिलसंखोहियजलनिहिसलिलाणुकारेणं ॥१५७ ॥ पुरपरियणेण सबायरेण अणुगम्ममाणमग्गो सो । सग्गाओ वजपाणि व कत्ति लीलाएँ निक्खंतो ॥१५८ ॥ जा नगराओ सुरिंदो ता तस्स मणोगयं वियाणित्ता । सरयम्भतणुं अद्वहिं दसणेहिं मणोरमं तुंगं ॥ १५९ ॥ पइदसणमट्ठवावीजुत्तं पइवावि अट्ठकमलजुयं । | अट्ठदले कमले एफेफे नाडएहिं जुयं ॥ १६० ॥ वत्तीसपत्तवद्धेहिं पउमपत्तप्पमाणमिणिएहिं । एरावणं विलग्गो सुरसेणाछन्नदिसिचफो॥ १६१ ॥ पत्तो जिणस्स पासे आगासे च्चिय पयाहिणं काउं । अग्गपउण्णामियनिययकुंजरो वंदिई
लग्गो ॥ १६२ ॥ दिट्ठो तदेससमागएण रन्ना दसन्नभद्देणं । अबो अच्चन्भुयमेयमेरिसं मे न दिट्ठति ॥ १६३ ॥ णूणमदाणेण महंतो धम्मो विहिओ जओ सिरी जाया। अम्हाणमकयपुन्नाण कोणु गवो नियसिरीए? ॥१६४॥ ता उज्जमेमि
धम्म कारंजेणिच्छियं लहं घडइ । तक्खणमेव विरत्तो सबं संगं परिच्चयइ ॥ १६५॥ तस्स तया पन्नासं सहस्स आसी रहाण पवराणं । निजियरइरुवाणं सत्त सया सुंदरीणं च ॥१६६॥ तहणेगसहस्सा हयगयाण पत्तीण पुण अणेगाओ। कोडीओ उभइरिउभडेसु सोंडीरचरियाओ॥ १६७॥ धणधन्नमणुन्नाई गामागरखेडकब्बडपुराई। सीसारोवियतस्सा
-
CAMPCAT
Page #348
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ १६२ ॥
|
|णाई सय सहस्ससंखाई ॥ १६८ ॥ इय एवंविहरिद्धीरेहिलं तेण उभडं रज्जं । मुक्कं तव विन्नायभवसरूवेण धीरेणं | ॥ १६९ ॥ सवजगजीवखेमंकारं च दिक्खं खणेण पडिवन्नं । दहुं तं सवियक्को सको परिचिन्तए एवं ॥ १७० ॥ जमणेण पुन्नपुरिसेण चिंतियं जह मए भुवणबंधू । तह नमणिजो जह नो केणावि कयावि नमिओ ति ॥ १७१ ॥ तं स संपाडियमेएण महाणुभावचरिएणं । को अन्नो एयाओ एवं दिक्खं पवज्जेइ ? ॥ १७२ ॥ सो सुद्धचरणसंसेवणेण संपकेवलालोओ । सिवमपुणागममपुणग्भवं च निवाणमणुपत्तो ॥ १७३ ॥ सुरवारणग्गपयपडिविंबपभावाओ तप्पभी सेलो । सो लोए सवत्थवि गयग्गपयनामगो जाओ ॥ १७४ ॥ तम्मि पवित्ते खित्ते महागिरी सुत्तवृत्तविहिसारो । काऊण कालमकलंकमुवगओ देवलोगम्मि ॥ १७५ ॥ कालादविक्खया तह इय अन्नेणावि सुविहियजणेणं । सम्मं पय॥ ( नमो नमः शारदायै ) ॥ ट्टियां नियसत्तिमनिण्हवतेणं ॥ १७६ ॥
अथ संग्रहगाथाक्षरार्थः; — द्वौ स्थूलभद्रशिष्यौ प्रागुक्तनामानौ यथोदितौ सत्यरूपावभूतां, तत्र 'आइमो य'त्ति | आदिमो महागिरिः, पुनः इतरम् - आर्यसुहस्तिनं, इति पूरणार्थ:, स्थापयित्वा नायकत्वेन गच्छे, अतीतकल्पो जिनकल्पसंज्ञ इतिकृत्वा तां जिनकल्पसम्बन्धिनीमाश्रितः प्रतिपन्नः क्रियां वचनगुरुत्वादिकां सामाचारीम् । यथोक्तं धर्मविन्दौ " वचनगुरुता, अल्पोपधित्वं, निष्पूतिकर्मशरीरता, अपवादत्यागः, ग्रामैकराज्यादिविहरणं, नियतकालचा - धर्मारिता, प्राय ऊर्ध्व स्थानं, देशनायामप्रबन्धः, ध्यानैकतानत्वमिति” 'वचनगुरुता' इति वचनमेवागम एव गुरुः |चार्यो यस्य स तथा तद्भावो वचनगुरुता ॥ २०३ ॥ १ ॥
आर्यमहागिरि-आ
सुहस्ति
नि०
॥ १६२ ॥
Page #349
--------------------------------------------------------------------------
________________
MESSES
इहपणाः सप्त भक्तगोचराः पानगोधराश्च, तत्रासंसृष्टो हस्तोऽसंसृष्टं मात्र निरवशेष च देयद्रव्यं यत्र सा प्रथमा १ 18/ पतविलक्षणा द्वितीया २ पाकस्थानादुद्धृत्य स्थानान्तरनिक्षिप्तदेयद्रव्यगोचरत्वेनोद्धृतानामिका तृतीया ३ तस्यैव
पाल्पलेपस्य वल्लचणकादेर्ग्रहणरूपा चतुर्थी ४ भोजनशालानिक्षेपणभोक्तृलोकावग्रहायातस्य भक्तादेग्रेहणलक्षणावरदीता नाम पञ्चमी ५ भोजनभाजननिक्षिप्तलक्षणा प्रगृहीता नाम पष्ठी ६ भोजनशालाप्रवृतस्य भोक्तृलोकेनानिष्यमाणस्यात एव वोन्मितकनामकस्यान्नादेर्ग्रहणरूपा उज्झितानामिका सप्तमी ७ तत्र जिनकल्पिकस्याद्याभ्यामेषणाभ्यां भकपानयोरग्रह एव, उपरितनीषु पञ्चस्वेपणासु योग्यरूपतया ग्रहो वर्तते, परं तास्वपि एकत्र दिवसे द्वयोरभिग्रहो यथैकया कयाचिद् भक्कमेकया च पानकं ग्राह्यमिति, तदुक्तम्-"संसट्ठमसंसट्ठा उद्धड तह अप्पलेवडा चेव । उग्गहिया | पग्गहिया उझियधम्मा य सत्तमिया ॥१” तथा 'पंचसु गह दोसभिग्गहो भिक्खा' इति । अत्र प्रथमतः संसट्ठपदो-16 पादानं छन्दोभङ्गभयात्, तत आसामेषणानां शुद्धिः निर्दोपता आदिशब्दात् “तवेण सत्तेण सुत्तेण एगत्तेण नलेण य। तुलणा पंचहा वुत्ता, जिणकप्पं पडिवजउ" ॥१॥ इत्येवंरूपतुलनापञ्चकग्रहा, तद्युका सन् कारणगतेन-कुटुम्बप्रतिबोधप्रयोजनमाप्तेन दृष्टोऽवलोकितो गोचरवर्ती, भिक्षां भ्राम्यन्नित्यर्थः, इतरेण-सुहस्तिनाऽ-
भ्युत्थान विषयः कृतो विधिना संभ्रमप्रकाशनालक्षणेन ॥ २०४ ॥२॥ 2-'सेहिस्स विम्महो' इत्यादि, श्रेष्ठिनो वसुभूतेविस्मयः-आश्चर्यमभूत्-अहो ! एभ्यः किं कश्चिद् अयं महान् || 5 वर्तते ? इति । खलु वाक्यालंकारे । तद्गुणकथनायां सुहस्तिना कृतायां, तथा चेतिससुच्चये, भिन्नकमश्च, ततो वहु-18
PRAKARANASAGARMA
Page #350
--------------------------------------------------------------------------
________________
तीर्थव्या
श्रीउपदेशपदे
ख्या .
SEARSHASO+
॥१६४॥
समाधिः सानुवन्धसमाधिलाभफलत्वेन पुनरपि जन्मान्तरे समाधिलाभफलसम्पद्यत इति कृत्वा तेन तत्र काल: कृतः॥२११॥९॥ ___ अयं च गजाग्रपदकपर्वतस्तीर्थमिति प्रस्तावात् तीर्थ व्याचिख्यासुराह;जस्स जहिं गुणलाभो खेत्ते कम्मोदयाइहेऊओ। तस्स तयं किल तित्थं तहासहावत्तओ केई ॥२१॥
यस्य-मुमुक्षोर्जीवस्य यत्र गुणलाभो-ज्ञानादिगुणावाप्तिः क्षेत्रे-गजानपदकादौ जायते । कुत इत्याह-कर्मोदयादिहे. तुतः' कर्मणः-सद्वेद्यादेः शुभस्योदयो-विपाकः, आदिशब्दाद् अशुभस्य घातिकादेः क्षय-क्षयोपशमोपशमा गृह्यन्ते, कर्मोदयादीनां हेतु:-कारणं क्षेत्रमेव तस्मात् कर्मोदयादिहेतुतः सकाशात् । किमित्याह-तस्य तत्, किलेति आप्तप्रवादसूचनार्थः, तीर्थ व्यसनसलिलतरणहेतुः सम्पद्यते, उक्तं च "उदयक्खयक्खओवसमोवसमा जंच कम्मुणो भणिया। दवं खेत्तं कालं भवं च भावं च संपप्प ॥१॥” इति । अत्रापि मतान्तरमाह-तथास्वभावत्वतः केचित्तीर्थ व्याकुर्वते । इहेदमैदंपर्यम्-किल मनुष्यक्षेत्राभ्यन्तरे स कश्चित् क्षेत्रविभागो नास्ति यत्रास्मिन् अनाद्यनन्ते कालेऽनन्ता न सिद्धाः, नापि सेत्स्यन्ति, अतः किं नाम नियतं तीर्थ वक्तुमुचितं, किंतु तथास्वभावत्वनियमाद्यो जीवो यत्र विशिष्टगुणलाभवांस्तस्य तदेव तीर्थमिति ॥ २१२॥ आराहिऊण ततियं सो कालगतो तहिं महासत्तो। वेमाणिएसु मतिमं उववन्नो इडिजुत्तेसु ॥ २१३ ॥
+
4
॥१६४॥
Page #351
--------------------------------------------------------------------------
________________
आराध्य-आराधनामानीय तृतीयं-भत्तपरिन्ना इंगिणि पाउवगमणं च होइ कायवं' इत्यनशनकममपश्य पादपोपगमननामकमनशनविधि सः महागिरिःकालगतस्तत्र-गजाग्रपदके महासत्त्व:-प्रशस्तवीर्यः वैमानिकेपु देवेषु मतिमान-प्राज्य
प्रज्ञापनप्रधानः उपपन्नो-लधजन्मो जातः ऋद्धियुक्त-परिवारादिविभूतिभाजनेषु ॥ २१३ ॥ 51 प्रयार्यसुहस्तिशेषवक्तव्यतामाह;15 इयरो उजेणीए जियवंदण वसहिजायणा साहू। भदागेहम्मी जाणसालत्थाणं णलिणिगुम्मे ॥२१४॥ १॥
सवणमवंतिसुकुमाल विम्हय सरणं विरागगुरुकहणा। पव्वमि उस्सुगोऽहं करेमि तह अणसणं सिग्धं२१५ । जणणीपुच्छमणिच्छे मा हु सयंगहियलिंगमो दाणं । कथारिंगिणि सिवपेल्ल जाम जाणूरुपोह मओ॥२१६ र अहियासिऊण तग्गयचित्तो उववन्नगो तहिं सोउ। गंधोदगादि गुरुसाहणं च भद्दाए वहुयाणं ॥२१७॥ ४॥ गोसम्मि तहिं गमणमयकिरीया देसणा गुरूणं च । पवयणं णावन्नातीएपुत्तोत्ति आयतणं॥ २१८ ॥५॥ एमादुचियकमेणंअणेगसत्ताणचरणमाईणि। काऊण तओऽवि गतो विहिणाकालेण सुरलोयं ॥२१९॥६॥ दुण्हवि जहजोगत्तं तहा पवित्ती अणेगहा एसा । भणिया णिउणमतीए वियारियवा य कुसलेण ॥२२० | कालगयम्मि महागिरिमुणिवसहे अह कयाइ विहरतो । जियपडिमवंदणहेउमागओ दुत्थियत्थकरो ॥१॥ सुरी
SestKEKKAKKARACK
Page #352
--------------------------------------------------------------------------
________________
श्रीउपदे
संग्रहगाथार्थः
शपदे
॥१६३॥
ॐ मानश्च तत्र जातः श्रेष्ठिनः। 'ठिइसवणुज्झियधम्म' इति स्थितिश्रवणेन-तदीयसमाचाराकर्णनेन भक्तपानक उज्झितहै धर्मकं प्रवर्तितम् । ननु वसुभूतिरार्यसुहस्तिसमीपे श्रुतसाधुसमाचारः कथमित्थमनेषणां प्रवर्तितवानित्याशंक्याहा२ प्रायो-बाहुल्येनानाभोगेन-शास्त्रार्थापर्यालोचनेन उपलक्षिता या श्रद्धा दानाभिलाषरूपा तया विहितमिति ॥२०५॥३॥ ६ उपयोगेन-मनोविमर्शरूपेण, परिज्ञानं उज्झितधर्मकस्योपेत्यकृतस्यावबोधोऽभूत् । अस्य कथना संध्यायाम्-आवश्य* ककाले सुहस्तिनोऽनेषणायाः कृता । ततोऽपक्रमणं ततः पुराद् विहितं तेन 'वइदिसं'ति अवंतीविषये उज्जयिनीं गतः।
तत्र च जीवत्स्वामिनी प्रतिमा वंदित्वा तत उज्जयिन्याः संभाष्य-सम्बोध्य श्रमणसंघं गमनं कालार्थ-चरमकालाराधनानिमित्तमेलकाक्षं नगरं प्रति । इति परिसमाप्तौ ॥ २०६॥४॥ ___अथास्योत्पत्तिनिमित्तमाह:-'मिच्छत्तसड्डिहासो' इति मिथ्यात्वाद्-विपर्यासाद् भर्ना कस्याश्चिच्छ्राद्धायाः सन्ध्याकाले
उपहासः प्रत्याख्याने विषयभूते क्रियमाणे कृतः। कदाचिच्च दुर्विनीततया तथा यथा सा श्राद्धा गृह्णाति तथा स्वयमाएं त्मनैव तया अप्रेरितेनेत्यर्थः ग्रहणं कृतं प्रत्याख्यानस्य, तेन । 'वारण'त्ति वारणं प्रत्याचक्षाणस्य तया विहितं, तथापि * न स्थितोऽसौ । ततः 'पवयणदेवय'त्ति तस्मिन्नुपहासे कृते सरोषया प्रवचनदेवतया 'सज्झिलगोगाहिमा' इति भगिनी5 रूपया भूत्वा उग्राहिमा मोदकादयः पक्वान्नभेदाः समर्पिताः। तेन च तेषां भोगे-भोजने कृते सति ॥२०७॥५॥
देवतया 'तलघायअच्छिपाडण'त्ति तलघातेन-हस्ततलप्रहारलक्षणेनाक्षिपातना नयनपातरूपा कृता। 'सड्डीउस्सग्ग'त्ति श्राद्धया उत्सर्गः-कायोत्सर्गलक्षणो 'देव'त्ति देवताया आराधनाय कृतः। 'उहाहो' इति उत्कृष्टः सर्वापरदाहातिशायी
॥१६॥
17
Page #353
--------------------------------------------------------------------------
________________
S
सकलकुशलपरोहहेतोधमेबीजस्य दाहो-भस्मीकरणमुद्दाहः समभूत् । ततः 'एलगच्छ'त्ति एडकस्य तत्कालव्यापद्यमानस्या18|| क्षिणी तदक्षिस्थाने नियोजिते । लग्ने च ते । तदनु बोधिः जिनधर्मावाप्तिर्लब्धप्रत्याख्यानभङ्गप्रत्ययाऽस्य संजाता । नगरं|
ततश्च-तस्मादेव निमित्तात् तद् दशार्णपुरं एउकाक्षमिति प्रसिद्धम् ॥ २०८ ॥ ६॥ . 12 तत्र घेडकाक्षे नगरे दशार्णकूटो नाम पर्वत आसीत् । स च गजाग्रपदक इति यथा जातस्तथोच्यते । दशार्णराजे-द
शार्णदेशनायके दशार्णभद्रनाम्नि राज्यं पालयति सति वीरे चरमतीर्थपतौ दशार्णकूटे शिखरिणि समवसृते, ऋद्धिः शक्रसम्बन्धिनी यदा दशार्णभद्रेण दृष्टा तदा स्वसमृद्धावनादरेण 'वोहण'त्ति बोधनं सर्वचारित्रप्रतिपत्तिलक्षणं संवृत्तं दशार्णभद्रराजस्य । तथा ऐरावणपदसुयोगेन गजाग्रपदकः स पर्वतो रूढः ॥ २०९ ॥७॥
अथ शक्रविभूतिमेव दर्शयति;-तत्र शक्राध्यासिते ऐरावणे दन्ता अभवन् । तेषु च पुष्करिण्यः, तासु च पद्माः, तेषु हीच पत्राणि, अष्टौ अष्टसंख्यया प्रत्येकं एकैकं दन्तपुष्करण्यादिकं जातम्। तत्रैकैकस्मिन् पत्रे रम्यप्रेक्षणकं द्वात्रिंशत्पात्रवद्धं | दि दृष्ट्वा नरेन्द्रसंवेगो-दशाणेभद्रराज्यस्य संवेगो जातः । ततस्तत्क्षणादेव प्रव्रज्या समजनीति ॥ २१०॥८॥ है अथ प्रस्तुते योजयन्नाह;-एतस्मिन् गजाग्रपदकनामके शिखरिणि पुण्यक्षेत्रे शुभकारिणि प्रदेशे तेन-महागिरिणा,
सूरिणा कालो देहत्यागलक्षणः कृतः सुविहितेन शुभचरितेन। कुतः ?, यतः तत:-क्षेत्रात् समाधिलाभो जातस्तस्य, अन्ये-ॐ त्याचार्या आचक्षते-पुनरपि भूयोऽपि तल्लाभात्-समाधिलाभात् तत्र काला कृतः, इदमुक्तं भवति-तत्र क्षेत्रे लब्धः |
IKARANASANCHAR
Anthstones
Page #354
--------------------------------------------------------------------------
________________
OCHOCHOU
बाजारपदकादेः क्षय-वकिलेति आप्तप्रकार
श्रीउपदे
18 समाधिः सानुबन्धसमाधिलाभफलत्वेन पुनरपि जन्मान्तरे समाधिलाभफलः सम्पद्यत इति कृत्वा तेन तत्र काला तीर्थव्याशपदे कृतः॥२११॥९॥
ख्या . अयं च गजाग्रपदकपर्वतस्तीर्थमिति प्रस्तावात् तीर्थ व्याचिख्यासुराह;॥१६॥
जस्स जहिं गुणलाभो खेत्ते कम्मोदयाइहेऊओ। तस्स तयं किल तित्थं तहासहावत्तओ केई ॥२१२॥ __ यस्य-मुमुक्षोर्जीवस्य यत्र गुणलाभो-ज्ञानादिगुणावाप्तिः क्षेत्रे-गजाग्रपदकादौ जायते । कुत इत्याह-'कर्मोदयादिहे
तुतः' कर्मणः-सद्वेद्यादेः शुभस्योदयो-विपाकः, आदिशब्दाद् अशुभस्य घातिकर्मादेः क्षय-क्षयोपशमोपशमा गृह्यन्ते,8 • कर्मोदयादीनां हेतु:-कारणं क्षेत्रमेव तस्मात् कर्मोदयादिहेतुतः सकाशात् । किमित्याह-तस्य तत्, किलेति आप्तप्रवाद8 सूचनार्थः, तीर्थ व्यसनसलिलतरणहेतुः सम्पद्यते, उक्तं च "उदयक्खयक्खओवसमोवसमा जंच कम्मुणो भणिया। तद, खेत्तं कालं भवं च भावं च संपप्प ॥१॥" इति । अत्रापि मतान्तरमाह-तथास्वभावत्वतः केचित्तीर्थ व्याकुर्वते । * इहेदमैदंपर्यम्-किल मनुष्यक्षेत्राभ्यन्तरे स कश्चित् क्षेत्रविभागो नास्ति यत्रास्मिन् अनाद्यनन्ते कालेऽनन्ता न सिद्धाः, 18 नापि सेत्स्यन्ति, अतः किं नाम नियतं तीर्थ वक्तुमुचितं, किंतु तथास्वभावत्वनियमाद्यो जीवो यत्र विशिष्टगुणला₹ भवांस्तस्य तदेव तीर्थमिति ॥ २१२॥ है आराहिऊण ततियं सो कालगतो तहिं महासत्तो । वेमाणिएसु मतिमं उववन्नो इडिजुत्तेसु ॥ २१३ ॥
C HOCHOCHOS*
४
॥
Page #355
--------------------------------------------------------------------------
________________
आराध्य आराधनामानीय तृतीयं-भत्तपरिन्ना इंगिणि पाउवगमणं च होइ कायवं' इत्यनशनक्रममपक्ष्य पादपोपगमननामकमनशनविधि सः महागिरिः कालगतस्तत्र-जाग्रपदके महासत्त्वा-प्रशस्तवीर्यः वैमानिकेषु देवेषु मतिमान्-पाग्यप्रज्ञापनप्रधानः उपपन्नो-लब्धजन्मो जातः ऋद्रियुक्तपु-परिवारादिविभूतिभाजनेपु॥ २१३ ॥
| अथार्यमुहस्तिशेपवक्तव्यतामाह;दिइयरो उज्जेणीए जियवंदण वसहिजायणा साह।भदागेहम्मी जाणसालत्थाणं णलिणिगुम्मे ॥२१४॥ १॥ है सवणमवंतिसुकुमाल विम्हय सरणं विरागगुरुकहणा। पवमि उस्सुगोऽहं करेमि तह अणसणं सिग्घ२१५
जणणीपुच्छमणिच्छे मा हु सयंगहियलिंगमो दाणं। कथारिंगिणि सिवपेल्ल जाम जाणूरुपोह मओ॥२१६ है। अहियासिऊण तग्गयचित्तो उववन्नगो तहिं सोउ।गंधोदगादि गुरुसाहणं च भद्दाए वहुयाणं॥२१७॥ ४॥ गोसम्मि तहिं गमणमयकिरीया देसणा गुरूणं च । पवयणं णावन्नातीएपुत्तोत्ति आयतणं ॥ २१८ ॥५॥ एमादुचियकमेणंअणेगसत्ताणचरणमाईणि। काऊण तओऽवि गतो विहिणाकालेण सुरलोयं ॥२१९॥६॥ दुण्हवि जहजोगत्तं तहा पवित्ती अणेगहा एसा । भणिया णिउणमतीए वियारियवा य कुसलेण ॥२२० कालगयम्मि महागिरिमुणिवसहे अह कयाइ विहरतो । जियपडिमवंदणहेउमागओ दुत्थियत्थकरो ॥१॥ सुरी
AKKKKAKKA
GRS
Page #356
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे
॥१६५॥
नम्.
*OSAO OSMISLOSHISHIGASHISHISH
सुहत्थिनामा उज्जेणीए ठिओ वहिं तेण। भणिया मुणिणो सवे गोयरगमणुम्मणा संता ॥२॥ जाएजह अज्ज जणालयाण
श्रीअव| मज्झम्मि साहुजणजोग्गं । वसहिं तेसिमहेगो संघाडो मंदिरम्मि गओ ॥ ३॥ भदाएँ सत्थवाहीऍ भिक्खणट्ठा सगउरवं न्तिसुकुमातीए । अन्भुढिओ य णमिओ य पुच्छिओ कस्स भे सीसा? ॥४॥ अजसुहत्थी अम्हं सामी वसहिं तयत्थमत्थेमो। इय भणिए पुलयंकुरविसट्टदेहाएँ तीऍ मुणी ॥५॥ अप्पाणं कयकिच्चं च मन्नामाणाएँ जाणसालाओ। अबावाराओ
बहुप्पयारमुणिजण समुचियाओ ॥६॥ संति च्चिय एयाओ अणुगिण्हह इय भणेउमुचिएणं । पडिलाभिया पभूयं भोयणहै पाणाइदाणेणं ॥ ७॥ साहूवि गुरुसगासे पडिकंतिरियावही निवेइंति । भयवं! भद्दाएँ गिहे उवलद्धा जाणसालाओ
॥८॥ कयभोयणा दिणंते संकेता वसहिमजहत्थिगुरू । बहुबालवुहभिक्खगभिक्खुप्पामोक्खगणजुत्ता ॥ ९ ॥ 8 पडिमाएँ कमेण जियंतसामिणीए कयम्मि वंदणए । पारद्धो जणबोहो अइदूरं महियसंमोहो ॥१०॥ इओ य-अत्थि है
सुभदाएँ सुओ सुकुमारो पउरभोगदुल्ललिओ । तत्तोवंतीविसए सुकुमालतमस्सऽभावाओ ॥११॥ अन्नया (त्थं) तस्सनामं अवंतिसुकुमालगो तओ जायं । अंतरियमूलनामं सवत्थुवलद्धवित्थारं॥१२॥ समजोवणाउ समधणगेहेहिंतो ४ समाणियेल्लाओ । समलावन्नगुणाओ समदेहपमाणजुत्ताओ॥ १३॥ बत्तीसकन्नगाओ महाविभूईएँ तेण परिणीया। सुपसन्नवयणकमलाउ पुन्नपन्भारलब्भाओ ॥१४॥ जुम्मं दोगुंदुगोब देवो जणणीचिंतिजमाणगिहकजो। ताहिं समं 2 विसयसुहं परिभुंजइ बुहजणाणुमयं ॥ १५॥ कइयाइ सो सुहत्थी मुणीसरो रयणिपढमपहरम्मि । वसहिविवित्तपएसे ॥१५॥ ठिओ विमाणस्स वुत्तंतं ॥ १६ ॥ नलिणीगुम्मस्स नवंबुवाहरवमणहरेण सहेणं । परियत्ति पयट्टो पूरियतसदिसिभागो
Page #357
--------------------------------------------------------------------------
________________
+
18|॥१७॥ता नियपामायपरिट्ठिएण तन्नलिणिगुम्ममज्झयणं । सोऊणं विम्हियमाणसेण किं किन्नरो कोई ॥१८॥ उग्गायइ
परिधितियमेयं च मए कहिंचि किल दिहूँ। एवं वियक्कमाणो जाओ जाइस्सरो सहसा ॥ १९॥ केणावि अणुवलक्खि. यदो पत्तो सुहत्थिगुरुपासे । नाओ जहा अवंतीसुकुमालो विहियपयपणई॥२०॥भयवं! अस्स विमाणस्स वइयरो है दुकरं इहं नाउं । ता कहणाओ तुन्भेहिं भद्द ! जिणनाहवयणाओ ॥२१॥ तत्तोऽहमागओ सिज्झमाणसबिंदियत्थ
वग्गोऽविन लहामि तं सरंतो इहं रई कत्थइ पयत्थे ॥ २२॥ विट्ठाको?गकिमिओ कहिं चि लद्धं नरत्तणं रम्म ।
पुणरवि तद्वाणगो जहाहियं दुक्खमणहवइ॥ २३॥ तह सुरलोगाओ अहं इहागओ सुमरिऊण तच्चरियं । अच्चंतुधिग्गहैमणो न निव्वुई किंचिवि लहामि ॥ २४ ॥ ता मे कुणसु पसायं पधज्जादाणओ तयणु चेव । नियहत्थाओ अणसणदाणेण
तओ गुरू भणइ ॥ २५ ॥ पुच्छामि सत्थवाहिं भदं तह परियणं कलत्ताई । अञ्चंतमुस्सुओऽहं न सहामि विलंविर किंचि ॥ २६ ॥ कालाणुवत्तणाओ तह सुत्तप्परिणईपमाणाओ । मा होउ सयं पडिवन्नसाहुनेवत्थओ एस ॥ २७ ॥ तक्सणमेव विदिना दिक्खा तह अणसणं निरागारं सुद्धोवओगगुरुणा सयमेव सुहत्थिणा गुरुणा॥२८॥ कंथारतरुकुउंगे तपेलं चिय गमो को तेणं । इंगियदेसनिविट्टो दिवो तग्गयसियालीए॥ २९ ॥ नियपेल्लएहिं सज्जोसंजाएहिं समन्नियाऍ तओ। अहियं छुहाकिलंता लग्गा सा एगजाणम्मि ॥३०॥वीयम्मि पेल्लगाईपहरम्मि दुइज्जगम्मि रयणीए। तइयमि दोसु ऊरुसु चउत्थए उदरदेसम्मि ॥ ३१ ॥ स महप्पा मेरुगिरिव निच्चलो नियसमाहिलाभम्मि । एत्तो चिय नियदेहा| जणाणं भिन्नमिच्छंतो ॥ ३२ ॥ इहलोगे परलोगे अप्पडिबद्धो वयाओ एयाओ। जे होइ तं सयं चिय सग्गो मोक्खो व
*39*39*39*39*39*39*39*39*80GAS
+
+
+
+
+
Page #358
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
नम्.
है फलमत्थु ॥ ३३ ॥ उदरप्पएसभक्खणसमए मरिउ स णलिणिगुम्मम्मि । देवत्तणमणुपत्तो तत्थ विभूई पभूई च ॥ ३४॥ 8 श्रीअव2. दुकरविणिग्गहाओ णलिणीगुम्माभिलासलेसाओ । भूरिकयमोक्खकंखापक्खोवि तहिं स संजाओ ॥ ३५ ॥ जइ पुण तदे-न्तिसुकुमा
गचित्तो सो होज मओ कहं महरिसित्ति । पढिओ घडेज सत्यंतरेसु वुत्तं जओ एवं ॥ ३६॥ दुक्करमुद्धोसकरं अवंति- लनिदर्श★ सुकुमालमहरिसीचरियं । अप्पावि नाम तह तज्जइत्ति अच्छेरयं एयं ॥३७॥ अञ्चतुवगारकर सरीरमेयंति मन्नमाणो 2 सो। परिवज्जियसुरकज्जो सज्जो चिय एत्थमागम्म ॥ ३८॥ गंधोदगवुट्ठिसुगंधिपुप्फपगरणाइणा तमच्चेइ । पच्चक्खीकयट्र रूवो अजसुहत्थिं नमंसित्ता ॥ ३९॥ जहआगयं पडिगओ उदिए सूरम्मि जा न जणणीए । पायपणामनिमित्तं समागओ ताव संभालो ॥ ४०॥ जाओ तस्स न कत्थवि जाव पउत्ती कहिंचि उवलद्धा । वजाहउब सेलो बंधुजणो 8 वाउलीहूओ॥४१॥ तो अजसुहत्थिमुणीसरेण भद्दा सपरियणा भणिया । जहरयणीऍ अवंतीसुकुमालो लद्धपवज्जो ॥४२॥ विहियाणसणो कंधारतरुवणे मुक्ककायपडिबंधो। णलिणीगुम्मविमाणे सुरो पहाणो समुप्पन्नो॥४३॥ भद्दा वहूसमेया तत्थ गया विहियमयगकायवा । तहाणाओ नियत्ता पन्नत्ता सूरिणा एवं ॥४४॥ नइपूरे पडियाणं दारूण समागमो जहा होइ । तत्तो जहा विओगो तह जीवाणपि संसारे ॥४५॥ जह सुमिणो जह माइणिहयाउ जह इंदजालकीलाउ । जह बालधूलिहरविलसियाई तह एस जियलोओ॥४६॥ एत्थ विहवी अविहवी असुहीवि सुही गुणीवि किल अगुणी । बंधूवि सिय अबंधू धी अणवत्थो भवत्थजणो॥४७॥ तहा जस्समयस्सेगयरो सग्गो मोक्खो च होज 8॥१६६॥ 2 नियमेण । मरणंपि तस्स मन्ने ऊसवभूयं मणुस्सस्स ॥४८॥ एवमवणीयसोगा भद्दा वहुया उदग्गवेरग्गा। सवाओ
Page #359
--------------------------------------------------------------------------
________________
महाधिपयंतिगम्मि पडिवग्नदिक्ताओ॥४९ ॥ जायाओ नवरिमेक्का आसि सगम्भा वहूं तयं मोनुं । जाओ कालेण| मुओ तीमे बहलक्खणोवेओ॥५०॥ तेण पिउपक्खवाया निसीहियाए मणाभिरामेलं । पिउपडिमासमणगयं कारि६ यमाययणमुत्तुंगं ॥५१॥ कालंतरेण ससरक्खभिक्खुलोगेण तिघरोसेणं । पडिवन्नमह महाकालणामगं जायमिण-18
मिहि॥५२॥ इति ॥ 15 अथ पूर्वोटिगितगाथासप्तकाक्षरार्थः-इतरः सुहस्ती उज्जयिन्यां विहृतः 'जियवंदण'त्ति जीवत्स्वामिकप्रतिमावंददानार्थम् । तत्र च वसतियाव्या कृता 'साहु' त्ति साधुभिर्भद्रागेहे । ततः यानशालास्थानंन्यानशालासु समवस्थितिर्विहिता।
नलिनीगुल्माध्ययने सुहस्तिना रात्रौ परिवर्त्यमाने ॥ २१४ ॥१॥ श्रवणम् आकर्णनं 'अवंतिसुकुमाले' इति अवन्ति-15 सुरुमालेन-भद्रापुत्रेण तस्य कृतम् । ततो विस्मयः संजातः-अहो किमेतद् गीयते इति । ततोऽपि स्मरणं तदनन्तरं विरागो मनुष्यभवात् । तदन्वेव समागम्य गुरोः-श्रीमदार्यसुहस्तिनः कथनास्ववृत्तान्तस्य विहिता । भणितं च 'पचामि'त्ति प्रमजामि सद्य एव उत्सुकोऽहं प्रव्रज्यां प्रति । चिरकालं प्रव्रज्याप्रतिपालनाऽसहिष्णुत्वात् करोमि, तथेति
समुचये अनशनं शीघमिदानीमेव ॥ २१५ ॥२॥ द गुरुणा स उक्तः जननीपृच्छाकर्तुमुचिता तव, ततोऽनिच्छे-अनभिलापे जननी पृच्छाविपये। तस्मिन् सति 'माहुसयं
गहियलिंगमो दाणं'ति मा स्वयं गृहीतलिङ्ग एप सम्पद्यतामिति दानं लिङ्गस्य तस्य गुरुणा कृतम् ततः 'कंथारिंगिणि'त्ति कंधारिकुडंगे गत्वा इंगिनीमरणमधिष्ठितं तेन। 'सिवपेल्ल'त्ति शिवया-शृगाल्या पिल्लैश्च-तदपत्यैः 'जाम'त्ति यामपु. रजन्या
SUSHISAISIOSISSAMLAG
Page #360
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
भवति-सम्पद्यते वीजम्-उत्पत्तिहेतुः प्रतिपूर्णायाः तस्यास्तु-तस्या एवोचितप्रवृत्तेः, यथा हि शुक्लपक्षप्रवेशात् प्रतिपच्च-15 उचितप्रवृन्द्रमाः परिपूर्णचन्द्रमण्डलहेतुः सम्पद्यते तथा सर्वज्ञाऽऽज्ञानुप्रवेशात् तुच्छमप्यनुष्ठानं क्रमेण परिपूर्णानुष्ठानहेतुः तिफलम्,
सम्पद्यत इति ॥ २२२॥ ११६८॥ 8 एतदेव भावयति:
| संथारपरावत्तं अभिग्गहं चेव चित्तरूवं तु । एत्तो य(उ) कुसलबुद्धी विहारपडिमाइसु करेंति ॥२२३॥ है। ___ यदा-"आचेलकुद्देसिय सेज्जायर रायपिंड किइकम्मे । वय जे? पडिकमणे मासं पज्जोसवणकप्पे" ॥१॥ इति वचनात् स्थितकल्पतया-आदिष्टमासकल्पविहारा अपि साधवः कालक्षेत्रदोषात् तथा विहरमाणा ज्ञानादिवृद्धिं न लभन्ते तदा एकत्र क्षेत्रे नवविभागीकृते वसतिपरावर्त्तनेन भिक्षाचर्यापरिवर्त्तनेन च यतन्ते, यदा च कुतोऽपि वैगुण्यात् तदपि कर्तुं है। न पार्यते तदा एकस्यामपि वसतौ नवविभागायां संस्तारपरावर्त-संस्तारकभूमिपरिवृत्तिलक्षणं प्रतिमासं कुर्वन्ति, इत्थमपि तत्कल्पः परिपूर्ण आराधितो भवति । तथा जिनकल्पादिविशेषानुष्ठानाऽसहिष्णुतायाम भिग्रहं चैव-द्रव्याद्यभिग्रहलक्षणं चित्ररूपं तु-नाना-रूपमेवैकैकस्यानेकरूपत्वात् , इतस्तु-इत एव स्तोकाया अप्युचितप्रवृत्तेः परिपूर्णानुष्ठानबीजत्वाद्धेतोःही कुशलबुद्धयः-उत्सर्गापवादशुद्धबुद्धजिनमतत्वेन निपुणमतयो 'विहार-प्रतिमादिषु' विहारे मासकल्पादौ प्रतिमादिषु च-12 भिक्षुप्रतिमादिषु कर्त्तव्यतामापन्नासु कुर्वन्ति-आ सेवन्त इति । द्रव्याद्यभिग्रहरूपं च "लेवडमलेवढं वा अमुगं दवं च ६॥१८॥ अज घेच्छामि । अमुगेणव दवेणं अह दवाभिग्गहो एस" ॥१॥ इत्यादिग्रन्थादवसेयमिति ॥ २२३ ॥
ASSACREASSASSASUSAL
CHOCOCHOCHSHOU
Page #361
--------------------------------------------------------------------------
________________
२२.
एतमेवार्थ व्यतिरेकमुखेनाहः -
अकए बीजक्खेवे जहा सुवासेऽवि न भवती सस्सं । तह धम्मवीयविरहे ण सुस्समाएवि तस्सस्सं ॥२२४॥
अकृते--अविहिते बीजक्षेपे - शालिमुद्गादेवजस्य वपने यथा सुवर्षेsपि - जलभार मेदुरजलधर धाराप्राग्भारनिपातलक्षणेऽपि न नैव भवति मस्यं धान्यं तथा 'धर्मवीजविरहे' धर्मवीजानां सम्यक्त्वादिसमुत्पादकानां धर्मप्रशंसादिकानां हेतूनां परिहारे न सुषमायामपि ममा नाम कालविभागः सुष्ठु - तीर्थकरजन्मादिमहामहसहायत्वेनातिशयवती समा सुपमा तस्यां, किं पुनरितरममा दुष्पमादिलक्षणा स्वित्यपिशब्दार्थः, तत् सस्यं स एव धर्म एव विषयाकांक्षावुभुक्षाक्षयावहत्वेन मयं भवतीति । यथोक्तम् “नाकारणं भवेत् कार्य, नान्यकारणकारणम् । अन्यथा न व्यवस्था स्यात्, कार्यकारणयोः कचित् ॥ १ ॥ ॥ २२४ ॥
यस्मादेवं ततः किं कर्त्तव्यमित्याह;
आणापरतंतेहिं ता वीजाधाणमेत्थ कायवं । धम्मम्मि जहासत्ती परमसुहं इच्छमाणेहिं ॥ २२५ ॥
आज्ञा परतंत्रैः- सर्वज्ञवचनायत्तीकृतात्मभिः 'ता' इति तस्माद् ' वीजाधानं - जिनमुनिप्रभृतिपवित्रपदार्थकुशलचित्तादिलक्षणम्, अत्र प्रस्तुते कर्त्तव्यं धर्मे - साध्यत्वेनाभिमते सति यथाशक्ति - स्वसामर्थ्यानुरूपं परमसुखम् - एकान्तिकात्यन्तिका - नन्दमंदोमयं शर्म इच्छतिः - वान्छद्भिरिति । धर्मबीजानि चैवं शास्त्रान्तरे परिपठितानि दृश्यन्ते यथा “जिनेषु कुशलं
Page #362
--------------------------------------------------------------------------
________________
श्रीउपदे
संग्रहगाथाक्षरार्थः
शपदे
॥१७॥
है द्वितीयतृतीयचतुर्थेषु 'जाणूरपोट्ट'त्ति क्रमेण जानुनोरूवोः पोट्टे-उदरे च भक्षिते मृतः-परासुर्जात इति ॥ २१६॥३॥
ततोऽधिसह्य तद्भक्षणव्यथां तद्गतचित्तो-मनाग नलिनीगुल्मविमानगतचित्तः उपपन्नकस्तत्र-नलिनीगुल्मे स तु स चेति । तेन च निजशरीरस्य गन्धोदकादिः गन्धजलावर्षणसुरभिपुष्पप्रकिरणगोशीर्षचंदनसमालभनादिको देहसत्कारः कृतः। गुरुसाधनं च-गुरुणा च कथितं तस्य वृत्तं भद्रायास्तथा वधूनाम् ॥ २१७ ॥४॥ __ गोसे-प्रत्युपसि तत्र गमनं भद्राया एव सवधूकायाः। तत्र च मृतक्रिया-शरीरसत्कारादिका तस्य विहिता। देशना| भवस्वरूपविषया गुरूणाम् आचार्यसुहस्तिनां पुनः प्रवृत्ता । ततः प्रव्रजनं सुभद्रायाः सवधूकायाः सम्पन्नम् । परं न नैवापन्नायाः-आपन्नसत्त्वाया एकस्याः। तस्याः पुत्रो जात इति । अनेनायतनं-देवकुललक्षणं पितृपक्षपातात् तत्र स्थाने कृतमिति ॥ २१८॥५॥ ___ एवमाधुचितक्रमेण-एवमादिना सम्प्रति नृपति-अवन्तीसुकुमालं प्रतिबोधप्रभृतिना उचितक्रमेण-स्वावस्थोचितप्रवृत्तिरूपेणानेकसत्त्वानां-ग्रामनगरादिषु नानाविधानां भव्यजीवानां चरणादीनि चरणं-चारित्रं देशतः सर्वतश्च, आदिशब्दात् | सम्यक्त्वबीजाधानग्रहः, कृत्वा-विधाय तत्तदुपायप्रयोगेण तकोऽपि-आर्यसुहस्तिसूरिरपि गतः-प्राप्तो विधिना-पण्डित-| मरणाराधनरूपेण कालेन-सर्वगच्छप्रयोजननिष्पादनावसानरूपेण सुरलोक-त्रिदशभवनमिति ॥ २१९ ॥६॥ ___ अथोपसंहरन्नाहा-द्वयोरपि प्रस्तुताचार्ययोर्न पुनरेकस्यैव, यथायोग्यत्वं निजनिजयोग्यत्वानतिक्रमेण तथा-तत्प्रकारा| | प्रवृत्तिः गच्छप्रतिपालनादिलक्षणा अनेकधा एषा निरूपितरूपा भणिता पूर्वसूरिभिः, परं निपुणमत्या-सूक्ष्माभोगेन विचा
ROUGHOUSOSASSASSIC
बीजाधानग्रहः, कृत्वा-विधाय तत्तपानावसानरूपेण सुरलोकं-त्रिदशभवनामावतिक्रमेण तथा-तत्प्रकारा।
॥१६७॥
Page #363
--------------------------------------------------------------------------
________________
पारयितव्या विमर्शनीया पुनः कुशलेन । अन्यत्राप्युक्तम्-“यस्माद् यो यस्य योग्यः स्यात्, तत्तेनालोच्य सर्वथा ।
प्रारब्धव्यमुपायेन, सम्यगेष सतां नयः" ॥१॥ २२० ॥७॥ है योग्यारंभमेवानयोर्भावयति;
कप्पेऽतीते तक्किरियजोगया फासिया महागिरिणा। तह गच्छपालणेणं सुहत्थिणा चेव जतितत्वं ॥२२१॥ 31 कल्पे-जिनकल्पे जम्बूनाममहामुनिकालव्यवच्छिन्नत्वेनातीते सति तत् क्रियायोग्यता-जिनकल्पानुकाररूपा स्पृष्टा| निषेविता महागिरिणा । तथेति पक्षान्तरोपक्षेपार्थः । गच्छपालनेन-सारणावारणादिना गच्छानुग्रहकरणरूपेण सुहस्तिना ॥ च तक्रियायोग्यता स्पृष्टा । सम्यक्परिपालितगच्छो हि पुमान् जिनकल्पयोग्यो भवतीति गच्छपरिपालनमपि परमार्थतो जिनकल्पयोग्यतैवेति । निगमयन्नाह-एवेत्यनुस्वारलोपादेवं-भणितपुरुषन्यायेन यतितव्यम् उद्यमः कार्यः सर्वप्रयो
जनेषु ॥ २२१ ॥ २ मम्प्रतीत्थं प्रवृत्ती फलमाह;
एवं उचियपवित्ती आणाआराहणा सुपरिसुद्धा । थेवावि होति बीयं पडिपुन्नाए ततीए उ ॥ २२२ ॥ ॥2
एवम् आर्यमहागिरि-आर्यसुहस्तिन्यायेन उचितप्रवृत्तिः-स्वावस्थोधितानुष्ठानारम्भरूपा, आज्ञाराधनाद्-अर्हद् वचनानुपालनात् सुपरिशुद्धा-अत्यन्तममलीमसा स्तोकाऽपि-तथाविधकालक्षेत्रादिवलविकलतयाऽल्पापि, किं पुनः प्रभूताः |
Page #364
--------------------------------------------------------------------------
________________
“श्रीउपदे
शपदे ॥१८॥
भवति-सम्पद्यते वीजम्-उत्पत्तिहेतुः प्रतिपूर्णायाः तस्यास्तु-तस्या एवोचितप्रवृत्तेः, यथा हि शुक्लपक्षप्रवेशात् प्रतिपच्च-8/उचितप्रवृन्द्रमाः परिपूर्णचन्द्रमण्डलहेतुः सम्पद्यते तथा सर्वज्ञाऽऽज्ञानुप्रवेशात् तुच्छमप्यनुष्ठानं क्रमेण परिपूर्णानुष्ठानहेतुः त्तिफलम्सम्पद्यत इति ॥ २२२॥
एतदेव भावयति;संथारपरावत्तं अभिग्गहं चेव चित्तरूवं तु । एत्तो य(उ) कुसलबुद्धी विहारपडिमाइसु करेंति ॥२२३॥ है ___ यदा-"आचेलकुद्देसिय सेजायर रायपिंड किइकम्मे । वय जेट्ठ पडिक्कमणे मासं पज्जोसवणकप्पे" ॥१॥ इति वचनात् स्थितकल्पतया-आदिष्टमासकल्पविहारा अपि साधवः कालक्षेत्रदोषात् तथा विहरमाणा ज्ञानादिवृद्धिं न लभन्ते तदा एकत्र क्षेत्रे नवविभागीकृते वसतिपरावर्त्तनेन भिक्षाचर्यापरिवर्त्तनेन च यतन्ते, यदा च कुतोऽपि वैगुण्यात् तदपि कर्तुं है न पार्यते तदा एकस्यामपि वसतौ नवविभागायां संस्तारपरावर्त-संस्तारकभूमिपरिवृत्तिलक्षणं प्रतिमासं कुर्वन्ति, इत्थमपि
तत्कल्पः परिपूर्ण आराधितो भवति । तथा जिनकल्पादिविशेषानुष्ठानाऽसहिष्णुतायाम भिग्रहं चैव-द्रव्याद्यभिग्रहलक्षणं टू चित्ररूपं तु-नाना-रूपमेवैकैकस्यानेकरूपत्वात् , इतस्तु-इत एव स्तोकाया अप्युचितप्रवृत्तेः परिपूर्णानुष्ठानवीजत्वाद्धेतोः है
कुशलवुद्धयः-उत्सर्गापवादशुद्धबुद्धजिनमतत्वेन निपुणमतयो 'विहार-प्रतिमादिषु' विहारे मासकल्पादौ प्रतिमादिषु च-3 | भिक्षुप्रतिमादिषु कर्त्तव्यतामापन्नासु कुर्वन्ति-आ सेवन्त इति । द्रव्याद्यभिग्रहरूपं च "लेवडमलेवर्ड वा अमुगं दबं च ॥१८॥ अज घेच्छामि । अमुगेणव दवेणं अह दवाभिग्गहो एस"॥१॥ इत्यादिग्रन्थादवसेयमिति ॥ २२३॥
HOROSCOLORO UOMO
Page #365
--------------------------------------------------------------------------
________________
KHARA
एनमेवार्थ व्यतिरेकमुसेनाह;अकरा बीजक्खेवे जहा सुवासेऽवि न भवती सरसं। तह धम्मवीयविरहे ण सुस्समाएवि तस्सस्सं ॥२२॥ ET अकृत-अविहिते वीजक्षेपे-शालिमुद्गादेवींजस्य वपने यथा सुवर्षेऽपि-जलभारमेदुरजलधरधाराप्राग्भारनिपातलक्षणेऽपि हीन व भवति सस्य-धान्यं तथा 'धर्मवीजविरहे' धर्मवीजानां सम्यक्त्वादिसमुत्पादकानां धर्मप्रशंसादिकानां हेतूनां 3
परिहारे न मुपमायामपि समा नाम कालविभागः सुप्लु-तीर्थकरजन्मादिमहामहसहायत्वेनातिशयवती समा सुपमा तस्यां, किं पुनरितरसमानु दुष्पमादिलक्षणास्वित्यपिशव्दार्थः, तत् सस्यं स एव धर्म एव विषयाकांक्षावुभुक्षाक्षयावहत्येन | मस्यं भवतीति । यथोक्तम् “नाकारणं भवेत् कार्य, नान्यकारणकारणम् । अन्यथा न व्यवस्था स्यात्, कार्यकारणयोः3 कचित् ॥१॥" ॥ २२४ ॥ यस्मादेवं ततः किं कर्त्तव्यमित्याह;आणापरतंतेहिं ता वीजाधाणमेत्थ कायवं । धम्मम्मि जहासत्ती परमसुहं इच्छमाणेहिं ॥ २२५॥
आज्ञापरतत्रैः-सर्वज्ञवचनायत्तीकृतात्मभिः 'ता' इति तस्माद् वीजाधान-जिनमुनिप्रभृतिपवित्रपदार्थकुशलचित्तादिल-15 | क्षणम् , अत्र-प्रस्तुते कर्त्तव्यं धर्म-साध्यत्वेनाभिमते सति यथाशक्ति-स्वसामर्थ्यानुरूपं परमसुखम्-एकान्तिकात्यन्तिकानन्दमंदोहमयं शर्म इच्छदिः चान्छनिरिति । धर्मवीजानि चैवं शास्त्रान्तरे परिपठितानि दृश्यन्ते-यथा “जिनेषु कुशलं
Page #366
--------------------------------------------------------------------------
________________
शेष्टिपत्रयह
श्रीउपदे-8॥१६॥ जिनवाचा न चाहं भोस्तदत्र किमु कारणम् । एकचित्ततया ख्यातावावां लोके इयच्चिरम् ॥ १७॥ इदानी-
८ मत्र संजातं, विभिन्नं चित्तमावयोः । तदत्र कारणं किं स्यादन्यो वक्ति स्म विस्मितः॥ १८॥ सत्यमेवं ममाप्यत्र
विकल्पः संप्रवर्तते । केवलं केवली नूनं, निश्चयं नौ करिष्यति ॥ १९॥ स एव प्रश्नितोऽत्रार्थे, तद्यातास्वस्तदन्तिके । एवं ॥१७॥
तौ निश्चयं कृत्वा, प्रातर्यातौ तदन्तिके ॥२०॥ पप्रच्छतुस्तमाराध्यं, विनयेन स्वसंशयम् । सोऽप्युवाच पुरैकेन, है। श्लाधितो युवयोर्मुनिः ॥ २१॥ तथाहि-आस्तां युवां क्वचिद्रामे, द्रनिकस्य तनूद्भवौ । कालक्रमेण तारुण्यं, लावण्य-5 पदमागतौ ॥ २२॥ संजाततद्विकारौ च, जाती भूतेरभावतः । तथा मनोरथाः किञ्चिन्न पूर्यन्ते कथञ्चन ॥ २३ ॥ अनार्यकार्यमारब्धौ, कर्तुं चौर्य ततोऽन्यदा । ग्रामान्तरे हृता गावो, गत्वा रात्रावतित्वरौ ॥ २४ ॥ दण्डपाशिकलोकेन, भवन्तौ त्रासितौ ततः। प्रारब्धौ नंष्टुमेकोऽथ, साधुः शैलगुहागतः ॥ २५॥ ध्यानमौनक्रियालग्नो, युवाभ्यां
समदृश्यत । ततश्च धर्मपालस्य, जीवेनेदं व्यचिन्त्यत ॥२६॥ अहो सुलब्धजन्मास्य, प्रशस्याचारसझनः। यदित्थं 8. निर्भयः शान्तस्त्यक्तसङ्गोऽवतिष्ठते ॥ २७ ॥ वयं पुनरधन्यानामधन्या धनकांक्षया । विदधाना विरुद्धानि, पराभवपदं है
गताः॥२८॥ धिक्कारोपहतात्मानो, यास्यामः कां गतिं मृताः? । ही जाता दुःस्वभावेन, लोकद्वयविराधकाः॥२९॥ तदेवं निर्मलं साधोवृत्तं वारितकल्मषम् । विपरीतमतोऽस्माकमस्मात् कल्याणकं कुतः ॥ ३०॥ अन्यः पुनरुदासीनः, द समभूत्तं मुनिं प्रति । गुणरागादवापैको बोधिबीजं न चापरः ॥ ३१॥ ततस्तनुकषायत्वाद्, भवन्तौ दानतत्परौ । नरजन्मोचितं कर्म, बद्धवन्तावनिन्दितम् ॥ ३२ ॥ मृत्वा युवां समुत्पन्नावेतावत्र वणिक्सुतौ । जातावनिन्दिताचारौ,
**USASISESEISTISESSOS
॥१७०॥
Page #367
--------------------------------------------------------------------------
________________
वणिग्धर्मपरायणी ॥ ३३ ॥ एकस्येह तदेतस्य, जातं वीजस्य तत्फलम् | सद्बोधरूपमन्यस्य, निर्बीजत्वेन नाभवत् ॥ ३४ ॥ एवं पूर्वभवा सेवां, जिनेनोक्तां सविस्तराम् । निशम्यैकस्य सञ्जातं जातेः संस्मरणं क्षणात् ॥ ३५ ॥ ततोऽसौ प्रत्यये जाते, जातः संवेगभावितः । भावतश्च जिनोद्दिष्टं, प्रपेदे शासनं शुभम् ॥ ३६ ॥ तत्प्रतिपत्तिसामर्थ्याच्छुभक मनुबन्धतः । सिद्धिं यास्यत्यसौ काले परः संसारमेव हि ॥ ३७ ॥
अथ गाक्षाक्षरार्थः - 'कोसंवित्ति कौशांच्यां पुरि 'सेट्ठिय'त्ति श्रेष्ठिनः सुतौ गाढमीतौ परस्परं प्रायेण वहन् वारान् 'तुछफलसिद्धी' व्यवहारप्रवृत्तौ समानफललाभौ च प्रवर्त्तते । अन्यदा च 'वीरोसरणे' इति वीरसमवसरणे श्रवणंधर्मसमाकर्णनमभूत् । तयोर्योध्यभावयोश्च - वोधावभावे च सति विशेषः संवृत्तः ॥ २२७ ॥ १ ॥
तमेव दर्शयति- 'हरिसो मज्झत्थत्तं' इत्यादि, हर्षः सन्तोप एकस्य धर्मपालजीवस्य, मध्यस्थत्वम् - उदासीनत्यमन्यस्य परस्परम्-अन्योऽन्यस्य चित्तज्ञानमभूत् । ततो भेदश्चित्तस्य संवृत्तः ततः 'पुच्छा अवोहि 'त्ति अवोधिगोचरा पृच्छा कृता ज्येष्ठेन भगवतः पार्श्वे । 'नेहे बहुजोगो' इति भगवान् ! स्नेहे सत्यावयोर्वहुः प्रभूतो योगः सदा व्यवहारकारणादिस| म्वन्ध एकचित्तयोरभूत् । ततः वीजं मुक्तिकल्पतरोः सम्यक्त्वं तद्यस्य नास्ति सोऽवीजकः कथं केन हेतुनैप मत्सखा सम्पन्नः ? नु वितर्फे इति ॥ २२८ ॥ २ ॥
'दंगियपुत्ता' इत्यादि । ततो भगवता प्राच्यवृत्तान्तः कथयितुमारब्धस्तयोः, यथा -द्रङ्गिकपुत्रौ द्रङ्गो नाम गोधनवमुः सन्निवेशविशेषः सोऽस्यास्तीति निको- ग्राममहत्तरकस्तत्सुतौ युवां भूतवन्तौ । 'गोहरण'त्ति कदाचिद् भवद्भ्यां
Page #368
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ १६९ ॥
चित्तं तन्नमस्कार एव च । प्रणामादि च संशुद्धं धर्मवीजमनुत्तमम् ॥ १ ॥ उपादेयधियाऽत्यन्तं, संज्ञाविष्कम्भणान्वितम् । फलाभिसन्धिरहितं, संशुद्धं ह्येतदीदृशम् ॥ २ ॥ आचार्यादिष्वपि ह्येतद्विशुद्धं भावयोगिषु । वैयावृत्त्यं च विधिवच्छुद्धाशयविशेषतः ॥ ३ ॥ भवोद्वेगश्च सहजो, द्रव्याभिग्रहपालनम् । तथा सिद्धान्तमाश्रित्य, विधिना लेखनादि च ॥ ४ ॥ लेखना पूजना दानं श्रवणं वाचनोद्रहः । प्रकाशनाऽथ स्वाध्यायश्चिन्तना भावनेति च ॥ ५ ॥ दुःखितेषु दयाऽत्यन्तमद्वेपो गुणवत्सु च । औचित्यासेवनं चैव सर्वत्रैवाविशेषतः ॥ ६ ॥" इत्यादि ॥ २२५ ॥
अत्रैव दृष्टान्तमाहः –
as aणणार्यं एत्थं बोहीऍ पत्तिविग्धकरं । तं चेव उ कुसलेहिं भावेयवं पयत्तेणं ॥ २२६ ॥
श्रूयते च - निशम्यते पुनः सर्वज्ञप्रणीतागमे स्तेन ज्ञातं - चौरोदाहरणमत्र - प्रस्तुते बीजाधाने वक्तुमारब्धे सति 'बोधिप्राप्तिविघ्नकरं ' बोधिप्राप्तेर्बोधिविघ्नस्य च कारकपुरुषद्वयसूचकत्वेन तत्कारकं । तदेव तुशब्दाद् अन्यानि च धनसार्थवाहादिज्ञातानि कुशलैः - विद्वद्भिर्भावयितव्यं-मीमांसनीयं प्रयलेनेति ॥ २२६ ॥
तदेव गाथात्रयेणाह :
कोविट्ठय गाढपीती पाएण तुल्लफलसिद्धी । वीरोसरणे सवणं बोहि अभावेसु य विसेसो ॥२२७॥ हरिसो मज्झत्थत्तं परोप्परं चित्तजाणणा भेओ । पुच्छा अबोहि नेहे बहु जोगोऽबीजगो कह णु ? ॥२२८॥
आज्ञापरतंत्राणांकर्तव्योपदे
शः
॥ १६९ ॥
Page #369
--------------------------------------------------------------------------
________________
दंगियपुत्ता गोहरण पच्छखेडणग सेलगृहसाहू । धम्मपसंसपओसा वीयावीया दुवेण्हंपि ॥ २२९ ॥
समस्ति निखिलक्षोणीकामिनीमण्डनोपमा । कौशांव्याख्या पुरी शम्ब-पाणिपत्तनभूतिभाक् ॥ १॥ तत्रैक-च्छत्रवसुट्राधापरिपालन विश्रुतः । राजा जितारिनामाऽभूत् , सद्भूतगुणसन्निधिः ॥ २॥ श्रेष्ठिनौ तत्र सुप्ठुश्रीभाजनं जनपूजितौ ।
अभूतां धनयक्षाहाबौदार्यादिगुणान्वितौ ॥३॥ धनस्य धर्मपालोऽभून्नन्दनः कुलनन्दनः। वसुपालश्च यक्षस्य, वसुवृ13/ द्विविधायकः ॥ ४ ॥ जन्मान्तरीयसंस्कारादाबालत्वात्तयोरभूत् । अत्यन्तमित्रताभावो, लोकाश्चर्यविधायकः॥५॥ है रोचते च यदेकस्य, तदन्यस्यापि रोचते । ततो लोके गतौ ख्यातिमेकचित्ताविमाविति ॥ ६॥ ततः कुलोचितं कर्म,
कुर्वतोर्यान्ति वासराः । अन्यदा भुवनानन्दी, प्राप्तस्तत्र जिनेश्वरः॥७॥ भगवान् श्रीमहावीर-इक्ष्वाकुकुलनन्दनः।
गीर्जर्जनसन्तापशमनेऽम्भोदसन्निभः ॥ ८॥ विदधुस्तस्य गीर्वाणा, व्याख्याभूमि मनोहराम् । तत्रासौ धर्ममाचख्यौ, है ससुरासुरपर्पदि ॥ ९॥ तमागतं समाकर्ण्य, कौशाम्बीवासिनो जनाः । राजादयः समाजग्मुर्वन्दितुं तत्पदाम्बुजम् | M॥ १० ॥ तावपि श्रेष्ठिनोः सूनू , कुतूहलपरायणौ । जनेन सार्द्धमायातौ, जिननायकसन्निधौ ॥ ११ ॥ जिनस्तु देश
यामास, मोक्षमार्ग सनातनम् । सत्त्वानां सर्वकल्याणकारणं करुणापरः ॥ १२॥ ततस्तयोर्वणिक्सून्वोरेकस्य तजिनोदितम् । श्रद्धानमार्गमायाति, भाव्यते च स मानसे ॥ १३ ॥ स्फाराक्षो मस्तकं धुन्वन् , कर्णपणेपुटापितम् । रोमाञ्चितः पिवत्युच्चैजिनवाक्यं यथाऽमृतम् ॥ १४ ॥ तदन्यस्य तदाभाति, वालुकाकवलोपमम् । अन्योऽन्यस्य च तौ भावं, लक्ष| यामासतुस्तराम् ॥ १५ ॥ व्याख्याभुवः समुत्थाय, जग्मतुर्भवनं निजम् । तत्रैको व्याजहारैवं, भ्रातस्त्वं भावितः किल
Page #370
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ १७० ॥
॥ १६ ॥ जिनवाचा न चाहं भोस्तदत्र किमु कारणम् । एकचित्ततया ख्यातावावां लोके इयच्चिरम् ॥ १७ ॥ इदानीमत्र संजातं, विभिन्नं चित्तमावयोः । तदत्र कारणं किं स्यादन्यो वक्ति स्म विस्मितः ॥ १८ ॥ सत्यमेवं ममाप्यत्रविकल्पः संप्रवर्त्तते । केवलं केवली नूनं, निश्चयं नौ करिष्यति ॥ १९ ॥ स एव प्रश्नितोऽत्रार्थे तद्यातास्वस्तदन्तिके । एवं तौ निश्चयं कृत्वा, प्रातर्यातौ तदन्तिके ॥ २० ॥ पप्रच्छतुस्तमाराध्यं, विनयेन स्वसंशयम् । सोऽप्युवाच पुरैकेन, श्लाघितो युवयोर्मुनिः ॥ २१ ॥ तथाहि - आस्तां युवां क्वचिद्रामे, द्रङ्गिकस्य तनूद्भवौ । कालक्रमेण तारुण्यं, लावण्यपदमागतौ ॥ २२ ॥ संजाततद्विकारौ च जातौ भूतेरभावतः । तथा मनोरथाः किञ्चिन्न पूर्यन्ते कथञ्चन ॥ २३ ॥ अनार्य कार्यमारब्धौ कर्त्तुं चौर्य ततोऽन्यदा । ग्रामान्तरे हृता गावो, गत्वा रात्रावतित्वरौ ॥ २४ ॥ दण्डपाशिकलोकेन, भवन्तौ त्रासितौ ततः । प्रारब्धौ नंष्टुमेकोऽथ, साधुः शैलगुहागतः ॥ २५ ॥ ध्यानमौनक्रियालग्नो, युवाभ्यां समदृश्यत । ततश्च धर्मपालस्य, जीवेनेदं व्यचिन्त्यत ॥ २६ ॥ अहो सुलब्धजन्मास्य, प्रशस्याचारसद्मनः । यदित्थं निर्भयः शान्तस्त्यक्तसङ्गोऽवतिष्ठते ॥ २७ ॥ वयं पुनरधन्यानामधन्या धनकांक्षया । विदधाना विरुद्धानि, पराभवपदं गताः ॥ २८ ॥ धिक्कारोपहतात्मानो, यास्यामः कां गतिं मृताः । ही जाता दुःस्वभावेन, लोकद्वयविराधकाः ॥ २९ ॥ तदेवं निर्मलं साधोर्वृत्तं वारितकल्मषम् । विपरीतमतोऽस्माकमस्मात् कल्याणकं कुतः १ ॥ ३० ॥ अन्यः पुनरुदासीनः, समभूत्तं मुनिं प्रति । गुणरागादवापैको वोधिबीजं न चापरः ॥ ३१ ॥ ततस्तनुकषायत्वाद्, भवन्तौ दानतत्परौ । नरजन्मोचितं कर्म, बद्धवन्तावनिन्दितम् ॥ ३२ ॥ मृत्वा युवां समुत्पन्नावेतावत्र वणिक्सुतौ । जातावनिन्दिताचारौ,
?
श्रेष्ठिपुत्रद्व
यद्द०
॥ १७० ॥
Page #371
--------------------------------------------------------------------------
________________
-
कायणिगधर्मपरायणी ॥ ३३ ॥ एकस्येह तदेतस्य, जातं वीजस्य तत्फलम् । सद्बोधरूपमन्यस्य, निर्वाजत्वेन नाभवत्
॥ ३४ ॥ एवं पूर्वभवासेवां, जिनेनोक्ता सविस्तराम् । निशम्यकस्य सञ्जातं, जातेः संस्मरणं क्षणात् ॥ ३५ ॥ ततोऽसौम् प्रत्यये जाते, जातः मंगभावितः । भावतश्च जिनोद्दिष्टं, प्रपेदे शासनं शुभम् ॥ ३६ ॥ तत्प्रतिपत्तिसामर्थ्याच्छुभक
नुवन्धतः । सिद्धिं यास्यत्यसौ काले परः संसारमेव हि ॥ ३७॥ है। अथ गाक्षाक्षरार्थः,-'कोसंवित्ति कौशांच्यां पुरि 'सेद्विसुय'त्ति श्रेष्ठिनोः सुतौ गाढप्रीतौ परस्परं प्रायेण-बहून
वारान् 'तुलफलसिद्धी' व्यवहारप्रवृत्ती समानफललाभौ च प्रवर्त्तते । अन्यदा च 'वीरोसरणे' इति वीरसमवसरणे श्रवणंधर्मसमाकर्णनमभूत् । तयोध्यिभावयोश्च-वोधावभावे च सति विशेपः संवृत्तः ॥ २२७ ॥ १॥
तमेव दर्शयति-'हरिसो मज्झत्थत्तं' इत्यादि, हर्पः सन्तोप एकस्य धर्मपालजीवस्य, मध्यस्थत्वम्-उदासीनत्वमन्यस्य | परस्परम्-अन्योऽन्यस्य चित्तज्ञानमभूत् । ततो भेदश्चित्तस्य संवृत्तः ततः 'पुच्छा अवोहि'त्ति अयोधिगोचरा पृच्छा कृता ज्येष्ठेन भगवतः पार्थे । 'नेहे बहुजोगों' इति भगवान् ! स्नेहे सत्यावयोर्वहुः प्रभूतो योगः सदा व्यवहारकारणादिसमन्ध एकचित्तयोरभूत् । ततः वीज-मुक्तिकल्पतरोः सम्यक्त्वं तद्यस्य नास्ति सोऽवीजकः कथं केन हेतुनैप मत्सखा सम्पन्नः? नु वितः इति ।। २२८ ॥२॥ | इंगियपुत्ता' इत्यादि । ततो भगवता प्राच्यवृत्तान्तः कथयितुमारब्धस्तयोः, यथा-द्रशिकपुत्रौ, द्रो नाम गोधनवदुलः सन्निवेशविशेषः सोऽस्यास्तीति द्रनिको-ग्राममहत्तरकस्तत्सुतौ युवा भूतवन्तों । 'गोहरण त्ति कदाचिद् भवद्भ्या
-
-
Page #372
--------------------------------------------------------------------------
________________
SHRESTHA
श्रीउपदे- योग्याः प्रत्युपेक्षणाप्रमार्जनादिकाश्चेष्टाः, किमित्याह अनन्ताः-अनन्तनामकसंख्याविशेषानुगता अतीताः-व्यतिक्रान्ता धर्मवीजशपदे भवे-संसारे सकला अपि-तथाविधसामग्रीवशात् परिपूर्णा अपि सर्वेषां भवभाजां प्रायेण, अव्यवहारिकराशिगतानल्प-15 प्राप्तिकर
कालतन्निर्गतांश्च मुक्त्वेत्यर्थः। ततोऽपि किमित्याह-न च-नैव तत्रापि-तास्वपि सकलासु द्रव्यलिङ्गक्रियासु जातमेतत्- Mणोपायः ॥ १७२ ॥
सद्धर्मवीजमिति । कथञ्चित् कपाया प्रवृत्तिलक्षणलेश्याशुद्धावपि निरवधिभवभ्रमणयोग्यतालक्षणस्य सहजस्य भावमलस्य प्रभूतस्याद्यापि भावात् । यथोकम्-"एतद् भावमले क्षीणे, प्रभूते जायते नृणाम् । करोत्यव्यक्तचैतन्यो, महत्
कार्य न यत् क्वचित् ॥ १॥२३३॥ स्ता एयम्मि पयत्तो ओहेणं वीयरायवयणम्मि । बहुमाणो कायवो धीरेहि कयं पसंगेण ॥ २३४॥
तत्-तस्मादेतस्मिन्-धर्मबीजे प्रयत्नो-यलातिशयः कर्तव्यो धीरैरित्युत्तरेण योगः । किंलक्षणः प्रयत्नः कर्त्तव्य इत्याशंक्याह-ओघेन-सामान्येन वीतरागवचने-वीतरागागमप्रतिपादितेऽपुनर्बन्धकचेष्टाप्रभृत्ययोगिकेवलिपर्यवसाने तदत्तच्चित्तशुद्धसमाचारे बहुमानो भावप्रतिबन्धः क्षयोपशमवैचिच्याद् मृदुमध्याधिमात्रः कर्त्तव्यो धीरैः-बुद्धिमद्भिः । उप
संहरन्नाह-कृतं प्रसङ्गेन-पर्याप्तं धर्मबीजप्रख्यापनेनेति ॥ २३४॥ ___ अथाज्ञापूर्वकप्रवृत्तावपि प्राक्प्रपञ्चितबुद्धिपरिणतिरूपा मीमांसैव कार्यसाधिकेति प्रपञ्चयितुमिच्छराहावेयावच्चं न पडति अणुबंधेलंति सहरिसं एको। एत्तो एत्थ पयति धणियं णिय सत्तिनिरवेक्खं ॥२३५॥
JOGLOSSUSREGLOSSASSA
Page #373
--------------------------------------------------------------------------
________________
यात्त्यम्-अन्नपानीपधभैपजदानादिना पादधावनशरीरसंवाहनशयनासनरचनादिना च साधुजनोपकारिणा चित्रकार्पण क्रियाविशेषेण व्यावृत्तभावो न-नैव पतति-भज्यते । अत्र हेतुमाह-'अणुबंधेल्लं' ति अनुवन्धोऽनुगमोऽव्यवच्छेद । ६ इत्ये कोऽर्थस्तदत्यान्तीत्यनुवन्धवत् , तथा चोक्तम्-"पडिभग्गस्स मयस्स व नासइ चरणं सुयं अगुणणाए । न उ |
येयावचकयं महोदयं नासए कम्मं ॥१॥” इत्यस्मात् कारणात् सहर्प-प्रकटितप्रमोदमेकः कश्चित् स्वभावत एव वैयावृत्त्यरुचिरितो-यात्त्यं न पततीति लक्षणात् सर्वज्ञवचनादत्र-वैयावृत्ये प्रवर्त्तते धनिकम्-अत्यर्थम्। इदमेव व्याचष्टे-निजश-18 क्तिनिरपेक्ष स्वल्पबुद्धि तया स्वसामर्थ्यानपेक्षणेन । यथा हि कश्चिदपरिणतप्रज्ञः सञ्जाततीनबुभुक्षः स्वजठरानलवल्लोलइनेन |
भुजानो न कथन गुणमवाप्नोति, किन्त्वग्निमान्द्यापादनेन दोपमेव । एवं प्रस्तुतवैयावृत्त्येऽपि भावनाकार्या ॥ २३५ ॥ हा इत्यमरूपमतिविषयं वैयावृत्त्यमभिधाय, अधुना तद्विपर्ययेणाभिधातुमाह;
अन्नो उकिं इमं भन्नतित्ति वयाओ कह व कायवं । सत्तीऍ तह पयदृति जह साहति बहुगमेयं तु ॥२३॥ * अन्यः पुनः-यावृत्त्यरुचिरेव धार्मिकविशेपो बहुमतिः किमिदं-वैयावृत्त्यं भण्यते शास्त्रेष्विति वैयावृत्त्यस्वरूपं प्रथ-15
मतो मीमांसते, अज्ञातस्य तु कर्तुमशक्यत्वात् । ततो वचनाजानीते संयतलोकस्योचितार्थसम्पादनरूपमेतदिति । तथा, 14 कथं या-केन वा प्रकारेण गुरुबालवृद्धादिजनोचितप्रवृत्तिरूपेण कर्त्तव्यमिति । इत्यूहापोहयोगेन शक्त्या-स्वसामर्थ्यानुरूपं तथा प्रवर्त्तते प्रस्तुत एव वैयावृत्त्ये यथा साधयति वहुकमेतत्तु-इदमेव वैयावृत्त्यं, शक्तेरत्रोटनेन प्रतिदिनं वृद्धिभावादिति भावः ॥ २३६ ।।
SAUSIASISESESSORE
Page #374
--------------------------------------------------------------------------
________________
शपदे
श्रीउपदे-18 गवां हरणे कृते सति, दण्डपाशिकः 'पच्छ खेडणग'त्ति पश्चात्-पृष्ठतः खेटनक-त्रासनमारब्धम् । ततः पलायमानाभ्यां दृष्टांतनि
भवद्भ्यां शैलगुहायां साधुरेको दृष्टः। तत्र धर्मप्रशंसाप्रद्वेषौ भवतोः प्रवृत्तौ । ततो 'बीयाबीय'त्ति बीजमबीजं च द्वयो- गमनम्. रपि यथाक्रम सम्पन्नमिति ॥ २२९ ॥३॥
धर्मवीज॥१७१॥ अथ पूर्वोक्तमुदाहरणं निगमयन् बीजशुद्धिं दर्शयति;
शुद्धिश्च. • एवं कम्मोवसमा सद्धम्मगयं उवाहिपरिसुद्धं । थेवं पणिहाणादिवि बीजं तस्सेव अणहंति ॥ २३०॥ ___ एवं-द्रङ्गिकप्रथमपुत्रवत् कर्मोपशमाद्-बहलतमःपटलप्रवर्तकमिथ्यात्वमोहमान्द्यात् सद्धर्मगतं-शुद्धधर्मानुसारि, उपाधिपरिशुद्धम्-उपाधिभिः-उपादेयताबुद्धि-आहारादिदशसंज्ञाविष्कम्भफलाभिसन्धिरहितत्वलक्षणैर्निर्मलभावमानीतं, स्तोक-वक्ष्यमाणापिशब्दस्येहाभिसम्बन्धात् स्तोकमपि 'प्रणिधानादि प्रणिधान-कुशलचित्तन्यासः, आदिशब्दात् प्रेशस्तोचितकृत्यकरणग्रहो बीज-प्ररोहहेतुस्तस्यैव-सद्धर्मस्यानघम्-अवन्ध्यमिति ॥ २३०॥
इदमेव किञ्चिद् विशेषत आह:एयं च एत्थ णेयं जहा कहिंचि जायम्मि एयम्मि। इहलोगादणवेक्खं लोगुत्तरभावरुइसारं ॥ २३१ ॥
एतच्च-धर्मवीजमत्र-लोकोत्तरधाराधनप्रक्रमे ज्ञेयं, यथाकथञ्चित्-काकतालीयान्धकण्टकीयादिज्ञातप्रकारेण जाते है ॥१७१॥ १ ख. प्रशंसोचितः।
OSISSASSISK
Page #375
--------------------------------------------------------------------------
________________
ताएतस्मिन्-कपिगमे, कीशमित्याह-इहलोकाधनपेक्षम्-ऐहलौकिकपारलौकिकफलाभिलापविकलम् । तथा, लोकोत्त
रभावरुचिमारं-जैनशासनसूचितदयादानाद्यनवद्यभावश्रद्धानप्रधानम्, लौकिकभावेषु हि दृढविपर्यासानुगतेषु श्रद्धायां व्यावत्तविपर्याससद्धर्मवीजभावानुपपत्तेरिति ॥ २३१॥
एतदेवाधिकृत्याह;पायमणखेयमिणं अणुहवगम्मं तु सुद्धभावाणं । भवखयकरंति गरुयं बुहेहि सयमेव विन्नेयं ॥ २३२॥ का प्रायो-बाहुल्येन बहुमानस्वरूपेणेत्यर्थः, अनाख्येयम्-आख्यातुमशक्यमिदं-धर्मवीजं परेभ्यः। एवं तसंवेद्यमप्येत
स्यादित्याशंक्याह-अनुभवगम्यं तु-स्वसंवदेनप्रत्यक्षपरिच्छेद्यं पुनः शुद्धभावानाम्-अमलीमसमानसानाम् । तथा, भवक्षयकर-संसारव्याधिविच्छेदहेतुरिति-अस्मात् कारणाद् गुरुकं-सर्वजनाभिमतचिन्तारत्नादिभ्योऽपि महद् बुधैः स्वयमेव निजोहापोहयोगतो विज्ञेयम् , इक्षुक्षीरादिरसमाधुर्यविशेषाणामिवानुभवेऽप्यनाख्येयत्वात् । उक्तं च-"इक्षुक्षीरगुडादीनां,
माधुर्यस्यान्तरं महत् । तथापि न तदाख्यातुं, सरस्वत्याऽपि शक्यते ॥ १॥ २३२ ॥ हा अवैतद् गुरुकत्वमेव भावयति;
जं दवलिंगकिरियाऽणंता तीया भवम्मि सगलावि । सवेसिं पाएणं णय तत्थवि जायमेयंति ॥२३३॥ यद् यस्माद् द्रव्य लिङ्गक्रियाः-पूजाद्यभिलाषेणाव्यावृत्तमिथ्यात्वादिमोहमलतया द्रव्यलिङ्गप्रधानाः शुद्धश्रमणभाव
Page #376
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ १७२ ॥
योग्याः प्रत्युपेक्षणाप्रमार्जनादिका श्रेष्ठाः किमित्याह अनन्ताः - अनन्तनामकसंख्याविशेषानुगता अतीताः - व्यतिक्रान्ता भवे-संसारे सकला अपि-तथाविधसामग्रीवशात् परिपूर्णां अपि सर्वेषां भवभाजां प्रायेण, अव्यवहारिकराशिगतानल्पकालतन्निर्गतांश्च मुक्त्वेत्यर्थः । ततोऽपि किमित्याह-न च-नैव तत्रापि - तास्वपि सकलासु द्रव्यलिङ्गक्रियासु जातमेतत्सद्धर्म्मवीजमिति । कथञ्चित् कषाया प्रवृत्तिलक्षणलेश्याशुद्धावपि निरवधिभवभ्रमणयोग्यतालक्षणस्य सहजस्य भावमलस्य प्रभूतस्याद्यापि भावात् । यथोक्तम् - "एतद् भावमले क्षीणे, प्रभूते जायते नृणाम् । करोत्यव्यक्तचैतन्यो, महत् कार्य न यत् क्वचित् ॥ १ ॥ २३३ ॥
ता एयम्मि पत्तो आहेणं वीयरायवयणम्भि । बहुमाणो कायवो धीरेहिं कथं पसंगेण ॥ २३४ ॥
तत्-तस्मादेतस्मिन् - धर्मबीजे प्रयत्नो-यलातिशयः कर्तव्यो धीरैरित्युत्तरेण योगः । किंलक्षणः प्रयत्नः कर्त्तव्य इत्याशंक्याह - ओघेन - सामान्येन वीतरागवचने - वीतरागागमप्रतिपादितेऽपुनर्वन्धक चेष्टाप्रभृत्ययोगिकेवलिपर्यवसाने ततचित्तशुद्धसमाचारे बहुमानो भावप्रतिबन्धः क्षयोपशमवैचित्र्याद् मृदुमध्याधिमात्रः कर्त्तव्यो धीरैः - बुद्धिमद्भिः । उपसंहरन्नाह - कृतं प्रसङ्गेन - पर्याप्तं धर्मबीजप्रख्यापनेनेति ॥ २३४ ॥
अथाज्ञापूर्वक प्रवृत्तावपि प्राक्प्रपश्चितबुद्धिपरिणतिरूपा मीमांसैव कार्यसाधिकेति प्रपञ्चयितुमिच्छुराहःवेयावच्चं न पडति अणुबंधे ंति सहरिसं एक्को। एत्तो एत्थ पयहति धणियं णिय सत्तिनिरवेक्खं ॥ २३५॥
धर्मवीज
प्राप्तिकर
णोपायः
॥ १७२ ॥
Page #377
--------------------------------------------------------------------------
________________
यावत्यम्-अन्नपानीपधभैषजदानादिना पादधावनगरीरसंवाहनशयनासनरचनादिना च साधुजनोपकारिणा चित्र-12 पेण क्रियाविशेपेण व्यावृत्तभावो न-नैव पतति-भज्यते । अत्र हेतुमाह-'अणुवंधेलं' ति अनुवन्धोऽनुगमोऽव्यवच्छेद 18 इत्येकोऽर्थन्तदस्यास्तीत्यनुवन्धवत् , तथा चोक्तम्-"पडिभग्गरस मयस्स व नासइ चरणं सुर्य अगुणणाए । न उ वेयायचयं महोदयं नासए कम्म॥” इत्यस्मात् कारणात् सह-प्रकटितप्रमोदमेकः कश्चित् स्वभावत एव वैयावृत्त्यरुचिरितो-चयापत्त्यं न पततीति लक्षणात् सर्वज्ञवचनादत्र-वैयावृत्ये प्रवर्त्तते धनिकम्-अत्यर्थम्। इदमेव व्याचष्टे-निजश-1 तिनिरपेक्षं स्वल्पबुद्धि तया स्वसामर्थ्यानपेक्षणेन । यथा हि कश्चिदपरिणतप्रज्ञः सञ्जाततीव्रबुभुक्षः स्वजठरानलवल्लोल्लङ्घनेन मुजानो न कयन गुणमवामोति, किन्त्वग्निमान्द्यापादनेन दोपमेव । एवं प्रस्तुतवैयावृत्त्येऽपि भावनाकार्या ॥ २३५ ॥
त्यमल्पमतिविषयं वैयावृत्त्यमभिधाय, अधुना तद्विपर्ययेणाभिधातुमाह;अन्नो उ किं इमं भन्नतित्ति वयणाओ कह व कायत्वं । सत्तीऍतह पयति जह साहति बहुगमेयं तु ॥२३॥ | अन्यः पुनः ययावृत्त्यरुचिरेव धार्मिकविशेपो बहुमतिः किमिदं-वैयावृत्त्यं भण्यते शास्त्रेष्विति वैयावृत्त्यस्वरूपं प्रथमतो मीमांसते, अज्ञातस्य तु कर्तुमशक्यत्वात् । ततो वचनाजानीते संयतलोकस्योचितार्थसम्पादनरूपमेतदिति । तथा, कथं वा--केन चा प्रकारेण गुरुवालवृद्धादिजनोचितप्रवृत्तिरूपेण कर्त्तव्यमिति । इत्यूहापोहयोगेन शक्त्या-स्वसामर्थ्यानुरूपं तथा प्रवर्तते प्रस्तुत एव वैयावृत्त्ये यथा साधर्यात वहुकमेतत्तु-इदमेव वैयावृत्त्यं, शक्तेरत्रोटनेन प्रतिदिनं वृद्धिभावाअदिति भावः ॥ २३६ ॥
ॐॐॐॐॐॐॐ
Page #378
--------------------------------------------------------------------------
________________
वैयावृत्यस्वरूपम्.
श्रीउपदे- हैं। अत एव पौर्वापर्यशुद्धां वैयावृत्त्यविषयामाज्ञां दर्शयति;
शपदे पुरिसं तस्सुवयारं अवयारं वऽप्पणो य णाऊणं । कुज्जा वेयावडियं आणं काउं निरासंसो॥ २३७ ॥ ॥ ॥१७३॥ पुरुषम्-आचार्योपाध्यायप्रवर्तकस्थविरगणावच्छेदकलक्षणपदस्थपुरुषपञ्चकरूपं ग्लानादिरूपं च, तथा तस्य-पुरुष
स्योपकारम्-उपष्टम्भं ज्ञानादिवृद्धिलक्षणम् , अपकारं च-तथाविधावस्थावैगुण्यात् श्लेष्मादिप्रकोपलक्षणम् , तथाऽऽत्मनश्च-स्वस्यापि शुद्धसमाधिलाभरूपमुपकारमपकारं च शेषावश्यककृत्यान्तरहानिस्वभावं वा ज्ञात्वा सूक्ष्माभोगपूर्वक कुर्याद्-विदध्यात् । वैयावृत्यम्-उक्तरूपमाज्ञां कृत्वा-सर्वज्ञोपदेशोऽयमिति मनसि व्यवस्थाप्य निराशंसः-कीर्त्यादिफलाभिलाषविकलः सन्निति ॥ २३७॥
न च वक्तव्यं क्रियात एव फलसिद्धिर्भविष्यतीति किं पुनः पुनराज्ञोद्घोषणेनेत्याह;आणावहुमाणाओ सुद्धाओ इह फलं विसिट्ठति ।ण तु किरियामेत्ताओ पुवायरिया तहा चाहु ॥२३८॥
आज्ञाबहुमानाद्-वचनपक्षपाताच्छुद्धात्-कुग्रहादिदोषरहितात्, इह-चयावृत्त्यादिकृत्येषु फलं विशिष्टं-पुण्यानुवन्धिपुण्यरूपं निरनुवन्धाशुभकर्मरूपं च सम्पद्यत इति । न पुनः क्रियामात्राद्-मत्रविवर्जितसर्पदष्टापमार्जनक्रियाकल्पात्र साधुसमाचारासेवनादेः केवलाद् विशिष्टं फलमस्ति । एतदेव दृढीकुर्वन्नाह-पूर्वाचार्यास्तथा च-तथैव यथोच्यतेऽस्माभिस्तथाहुः-ब्रुवते ॥ २३८॥
२॥१७३॥
Page #379
--------------------------------------------------------------------------
________________
-
यदाहस्तदेव गाथाद्वयेन दर्शयति;भावाणावहुमाणाओ सत्तिओ सुकिरियापवित्तीवि। नियमेणं चिय इहरा ण तको सुद्धोत्ति इट्टासा ॥२३९ ।
भावाद-अन्तःपरिणामाद् य आज्ञावहुमानः-उक्तरूपः तस्मात् कथंचिज्जातात् । किमित्याह-शक्तितः-स्वसामर्थ्यानुरूपं 'मुक्रियाप्रवृत्तिरपि' सुक्रियायां-मार्गानुसारसारायां दर्शनप्रभावनादिकायां चित्ररूपायां प्रवृत्तिः-उत्साहरूपा भवतीति, भावाज्ञायहुमानस्तावत् सम्पन्न एवेत्यपिशब्दार्थः, नियमेनैव, शुद्धभावाज्ञावहुमानस्य तथाविधमघोन्नतेरिव जलगृष्टिक्रिया(याः सुक्रिया)या व्यभिचाराभावात् । विपक्षे वाधकमाह-इतरथा सुक्रियायाः प्रवृत्तिनिरोधेन नैव तकोभावाना-बहुमानरूपः शुद्धो वर्त्तते, स्वकार्यसाधकस्यैव कारणस्य निश्चयतः कारणभावात् । इत्यस्मात् कारणाच्छुद्धे || भावाजावहुमाने इप्टा सा मुक्रिया ॥ २३९ ॥ __ ततोऽपि किमित्याह;
एईए उ विसिटुं सुवन्नघडतुल्लमिह फलं नवरं । अणुवंधजुयं संपुन्नहेउओ सम्ममवसेयं ॥ २४०॥ एतस्याः पुनः-सुक्रियायाः सकाशाद् विशिष्टम्-अपरक्रियाजन्यपुण्यविलक्षणम् । अत एवाह-सुवर्णघटतुल्यं-शातकुम्भकुम्भसन्निभमिह-जगति फलं-पुण्यलक्षणं नवरं-केवलं जायते अनुवन्धयुतम्-उत्तरोत्तरानुगमरूपवत् । कुत इत्याहमम्पूर्णदतुतः' सम्पूर्णेभ्यो हेतुभ्यो भावाद्, हेतवश्चास्य प्राणिकरुणादयः । यथोक्तम्-"दया भूतेषु संवेगो, विधिवद् |
OSHO LA STROSSOSLASHASHASHG
-
Page #380
--------------------------------------------------------------------------
________________
शपदे
शुद्धाज्ञाविहीनानां क्रियाफलशून्यता.
श्रीउपदे- गुरुपूजनम् । विशुद्धा शीलवृद्धिश्च, पुण्यं पुण्यानुवन्ध्यदः॥१॥" सम्यग्-यथावद् अवसेयमिदम् । न हि पूर्णकारणा-
रब्धा भावाः कदाचिद् निरनुबन्धा भवितुमर्हन्ति, अन्यथा तत्तयाऽनुपपत्तेः॥ २४०॥
ननु क्रियामात्रमप्याज्ञावहुमानशून्यानां कथं ज्ञायते? इत्याशंक्याह;॥१७४॥
किरियामेत्तं तु इहं जायति लद्धादवेक्खयाएऽवि । गुरुलाघवादिसन्नाणवज्जियं पायमियरेसिं ॥२४॥ 5 क्रियामानं पुनरुक्तरूपमिह-दरभव्येष्वभव्येषु च जायते लब्ध्याद्यपेक्षयापि, इह लब्धिर्वस्त्रपात्रकीादिलाभलक्षणा
गृह्यते, आदिशब्दात् स्वजनाद्यविरोधकुललज्जादिग्रहः, तान्यप्यपेक्ष्य स्यात् । गुरुलाघवादिसंज्ञानवर्जितं गुणदोषयोः 28 प्रवृत्तौ गुरुलाघवमादिशब्दात् सत्त्वादिषु मैत्र्यादिभावग्रहस्तेषु यत्संज्ञानं शुद्धसंवेदनरूपं तेन विनिर्मुक्त, प्रायो-वाहुल्येने। तरेषां-शुद्धाज्ञावहुमानविहीनानामिति ॥ २४१॥ 8 एत्तो उ निरगुंबंधं मिम्मयघडसरिसमो फलं णेयं । कुलडादियदाणाइसु जहा तहा हंत एयपि ॥२४२॥
___ इतस्तु-क्रियामात्रात् पुनर्निरनुवन्धम्-उत्तरोत्तरानुबन्धशून्यम् , अत एव 'मिम्मयघडसरिसमो' इति मृत्तिकामय* घटसदृक्षं फलं पुण्यवन्धलक्षणं ज्ञेयम् । पुनरपि दृष्टान्तान्तरेण भावयति-कुलटाया-दुश्चारिण्याः स्त्रिया द्विजदानादयो- 5 ब्राह्मणविभववितरण-पर्वदिवसोपवास-तीर्थस्नानप्रभृतयो धर्मक्रियाविशेषास्तेषु यथा निरनुवन्धं फलं, तथा, हन्तेति
कोमलामंत्रणे, एतदपि क्रियामात्रजन्यं पुण्यमिति ॥ २४२॥
ROSHEGHOSSGAISRI
॥१७४॥
Page #381
--------------------------------------------------------------------------
________________
तह्मा भायो सुद्धो सवपयत्तेण हंदि परलोए । कायवो बुद्धिमया आणोवगजोगतो णिचं ॥ २४३ ॥
यस्मादेवं क्रियामानं निरनुबन्धफलं तस्माद्-भावो-मनःपरिणामः शुद्धो-रागद्वेषमोहमलविकलः सर्वप्रयत्नेन सर्वकावसामथ्यांगोपनरूपेणः हंदीत्यपप्रदर्शने, परलोके-स्वग्गापवर्गादिलक्षणे साध्ये कर्तव्यो-घटयितव्यो बुद्धिमता-प्रश-12 हस्तमतिना पुरुषेण । कथमित्याह-'आज्ञोपगयोगतो' आज्ञामुपगच्छन्ति-अनुवर्त्तन्ते ये ते आज्ञोपगास्ते च ते योगा-3 अ-अनुष्ठानभेदाः तेभ्यो, जिनाज्ञानुसारिणो धर्मारम्भान् प्रतीत्येत्यर्थः, नित्यम्-अहर्निशमिति ॥ २४३ ॥
सम्प्रत्याज्ञामेव पुरस्कुर्वन् दृष्टान्तमाह:जो आणं बहु मन्नति सो तित्थयरं गुरुं च धम्म च।साहेति यहियमत्थं एत्थं भीमेण दिलुतो ॥२४४॥ है। यो जन्तुरासन्नभव्य आज्ञाम्-उक्तरूपां वहु मन्यते-पुरस्करोति, स-आज्ञावहुमन्ता तीर्थकरम्-अर्हन्तं गुरुं च धर्मा-18! शनार्य धर्म च श्रुतचारित्ररूपं वहु मन्यते, आज्ञावहुमानस्य तीर्थकरादिवहुमानाविनाभूतत्वात् । साधयति, घटयति, चः
ममुजये, हितं-कल्याणरूपमर्थ-पुरुषार्थलक्षणम् । अत्र-अस्मिन्नाज्ञावहुमाने भीमेन राजसुनुना दृष्टान्तः-उदाहरणं याच्यम् ॥ २४४॥ | एनमेव भावयति;तगराए रतिसारो राया पुत्तो य तस्स भीमो त्ति । साहुसगासं णीओ धम्मं सोऊण पडिबुद्धो ॥२४५॥
1596
Page #382
--------------------------------------------------------------------------
________________
19643XEXPIRA
भीउपदे- परमुवयारी ताओ इमस्स सति अप्पियंण काय घेत्तूणऽभिग्गहं तो सावगधम्मसुहं चरति ॥२४॥२ आज्ञाबहु
मानेभीमशपदे त वणिकन्न राय रागे वरणं णो पुत्तरज न करेमि। तुह पुत्तन परिणेमी कालेणं बंभयारित्ति ॥ २४७॥३॥
कु० उदा० ॥ १७५ ॥ दिन्ना पुत्तो राया भीमो गिहबंभ सकथुति आणा। देवाऽऽयल्लग गणिया वावज्जति निक्किपाऽधम्मो॥२४८॥3
आणाभावणजोगारागाभावो इमस्स धीरस्स।वयभंसपाव वावत्ति रक्खणे सुकरुणा धम्मो ॥२४९॥५॥ आयारामो जाओ आणं सरिऊण वीयरागाणं । इय धम्मो सेसाणवि विसए एयं करेंताणं ॥२५० ॥६॥ ___ तगरायां पुरि प्रतिहतापरपुरीसमृद्ध्यभिमानतगरायां निजलावण्यजितरतिपत्याकारो रतिसारो नाम राजा समभूत् । पुत्रस्तस्य भीम इति समजायत । स च मुक्तबालभावः साधुसकाशं-तथाविधधर्माचार्यान्तिकं पित्रा नीतः सन् धर्मम्उक्तरूपं श्रुत्वा प्रतिबुद्धो-लब्धबोधिः सम्पन्नः ॥ २४५ ॥१॥
चिन्तितं चानेन परमोपकारी, अत्यन्तहितविधायी मे तातो येनाहं सकलत्रिलोकसारभूते जैनधर्मे नियोजितः । ततोऽस्य प्राणप्रदानेनापि प्रत्युपक मशक्यमिति सदा-सर्वकालमप्रियम्-अनिष्टं न कर्त्तव्यं मया । एवंरूपं गृहीत्वाऽभिॐ ग्रह-नियमम् । ततः तदनन्तरं गृहस्थित एव श्रावकधर्म-श्रमणोपासकजनोचितानुष्ठानं शरच्छशधरकरनिकरप्राग्भारनिर्मलं सम्यग्दर्शनमूलानुव्रतगुणवतशिक्षाव्रतलक्षणम् , कीदृशमित्याह-सुखं स्वर्गापवर्गसमुद्भवशर्महेतुत्वात् सुखं वा
१७५॥ * यथा भवत्येवं, चरति-आसेवते, वर्तमानकालादेशस्तकालापेक्षयेति ॥ २४६॥२॥
**
Page #383
--------------------------------------------------------------------------
________________
CXCAKACAREX
एवं प्रतिवामरमपूर्वापूर्वपयित्रपरिणामपरंपरामधिरोहतः सतो भीमस्य यातिकालः । 'वणिकन्नरायरायति वणिजःमागरदत्तनामधेयस्य कन्या चन्द्रलेखाभिधाना शृङ्गारक्षीरनीरधिलहरी सुभगलावण्योपहस्तितामरसुन्दरीका हर्म्यतलगता कायनकन्तुकक्रीडारसमनुभवन्ती वातायनस्थितस्य राज्ञो रतिसारस्य लोचनमार्गमागता । ततस्तदीयराजहंसानुसारि
सलीलगमनादिगुणाक्षिप्तमानसोऽसी तद्गोचरे रागे अभिष्वंगलक्षणो सम्पन्ने सति दारुणां मदनावस्थामाससाद । तददावस्थं च तं समुपलभ्याऽवोचद् मन्त्री-देव! किमिदमकाण्ड एव युष्मच्छरीरस्यापाटवम् ?, तेनापि नास्य गोप्यमस्तीति
परिभाव्य निवेदितं निजस्वरूपं, ततो मन्त्री सागरदत्तगृहं गत्वा वरणं चन्द्रलेखायाः कर्तुमारब्धः । सागरदत्तेन चोक्तं ॐानो पुत्तरज'त्ति नो-नेवाहं राज्ञे स्वपुत्रीं प्रयच्छामि, यतस्तस्य भीमनामा राज्याहः पुत्रोऽस्ति स राजा भविष्यति न
मत्पुत्रीपुत्र इति । ततो ज्ञातवृत्तान्तेन भीमेनोक्तम्-'न करेमि'त्ति नाहं राज्यं करोमीति देहि राज्ञे कन्याम् । ततः पुनरपि वणिजोक्तं-यदि त्वं पितुरप्रियं परिजिहीपुर्न करिष्यसि राज्यं, तथापि तव पुत्रो विधास्यतीति । एवं निविडनिवन्धं वणिज ज्ञात्वा भूयोऽपि भीमो जगाद-यद्येवं त्वं निपुणदर्शी तर्हि 'न परिणेमि'त्ति नाहं परिणेष्यामि काचित्र कुलवालिकाम् । अतो नास्त्येव मत्पुत्रसम्भव इति प्रतिज्ञाय कालेन बजता ब्रह्मचारी भीमकुमारः समजनि । इतिः परिममाप्त्यर्थः ॥ २४७ ॥ ३ ॥ । एवं सम्पूर्णमनोरयेन वणिजा राज्ञे दत्ता चन्द्रलेखा। परिणीता च प्रशस्ते वासरे प्रचुरद्रविणव्ययेन । तया च समं
तस्तस्य पुत्रः समभूत् । कृतश्च समुचितसमये सराजा। 'भीमोगिहवंभ' त्ति भीमोऽपि गृहस्थित एवाज्ञा
Page #384
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे
॥१७६॥
भावितात्माऽपारसंसारपातभीतो निष्कलङ्कमब्रह्मविरतिव्रतं परिपालयन् दिनान्यनैषीत् । 'सक्कथुइ आणा' इति अथ आज - | कदाचिच्छकस्तदीयदृढव्रताभिप्रायमवेत्य सौधर्मसभायामुपविष्टस्त्रिविष्टपसदामग्रतः तस्य स्तुति श्लाघालक्षणां चकार-1माने..यथैष भीमकुमारः संक्रन्दनसहायैः सुरैरपि जगज्जनताचित्तचमत्कारकारणसौभाग्यादिगुणान्वितोऽपि ब्रह्मचर्यपरिपाल-15 का उदा० नारूपायाः सर्वज्ञाज्ञायाश्चालयितुं न शक्यः, किं पुनर्मानवादिभिर्वराकैः। 'देवायल्लगगणिया' इति । ततो देवेन 'आयलगत्ति देशीभाषया मदनज्वरातुरशरीरा वेश्या विकुळ दर्शिता । भणितश्च तजननीरूपधारिणा तेन-ममात्यन्तवल्लभेयं सुता त्वया असंपाद्यमानसमीहितसिद्धिरितिकष्टकालदशां प्राप्ता नियतं व्यापद्यते । निष्कृप! स्त्रीहत्योपेक्षकत्वेन हे निर्दय ? अधर्मस्तथाविधानुष्ठानेनाप्यसाध्यसिद्धिः सम्पत्स्यत इति ॥ २४८॥४॥
एवमुक्तस्यास्य व्याघ्रदुस्तटीन्यायमाकलय्य आज्ञाबहुमानकरणाद् यदभूत् तदाह-'आणाभावणजोगा' इति । आज्ञायास्तीर्थकृद्वचसो भावनाऽऽलोचना, यथा-"अपकारपरा एव, योषितः केन निर्मिताः । नरकागाधकूपस्य, समाः 8सोपानपंक्तयः? ॥१॥ दोषाणां राशयो ह्येताः, पराभूतेः परं पदम् । मोक्षाध्वध्वंसकारिण्यः, प्रत्यक्षा नूनमापदः॥२॥
एता हसन्ति च रुदन्ति च कार्यहेतोविश्वासयन्ति च परं न च विश्वसन्ति । तस्मान्नरेण कुलशीलसमन्वितेन, नार्यः श्मशानघटिका इव वर्जनीयाः॥३॥ सल्लं कामा विसं कामा, कामा आसीविसोवमा । कामे पत्थेमाणा, अकामा | जंति दुग्गइं॥४॥” इत्यादि, ततस्तया आज्ञाभावनया योगः-सम्बन्धस्तस्मात् सकाशात् किमित्याह-रागाभावः
त ॥१७६॥ अभिष्वङ्गनाशोऽस्य धीरस्य वर्तते । तथा; आज्ञाबहुमानादेवैवं विचारितवानसौ, यथा-'वयभंसपाव'त्ति व्रतभ्रंशे-ब
Page #385
--------------------------------------------------------------------------
________________
15 विरतिविनाशे ध्रुयं पापं स्यात् , यथोक्तम्-"वरं प्रवेष्टुं ज्वलितं हुताशनं, न चापि भग्नं चिरसश्चितं व्रतम् । वरं हि ।
मृत्युः मुविशुद्धकर्मणा, न चापि शीलस्खलितस्य जीवितम् ॥ १॥" तस्माद् व्रतरक्षणे एव यत्नो विधेयः । 'वायसि-11 रसणे मुकरणाधम्मो'इति एतस्या मय्यनुरक्ताया व्यापत्तावपि न मे वन्धः । यत इत्थमागम:--"अणमेत्तोऽविन कस्सवि बन्यो परवत्थुपच्चयो भणिओ। तहवि य जयंति जइणो परिणामविसुद्धिमिच्छंता ॥१॥" तथापि व्यापत्तिरक्षणे|ऽस्याः गोभना करुणामुकरुणा जैनधर्मकथनरूपा कर्तुं युक्तेति दुस्सहानङ्गदावानल विध्यापनाम्भोधरप्रतिमस्तेन धर्मो जगदे । नस्य । यथा-"मूलमेतदधर्मास्य, भवभावप्रवर्द्धनम् । यस्मान्निदर्शितं शास्त्रे, ततस्त्यागोऽस्य युज्यते ॥ १॥ धन्यास्ते वन्दनीयान्ते, तस्त्रलोक्यं पवित्रितम् । यैरेप भुवनक्केशी, काममल्लो निपातितः॥२॥” तदनु तस्यामरगिरेरिवाप्रकपतां ज्ञात्वा निजरूपमादय देवो द्यामगच्छत् ।। २४९ ॥
भीमोऽपि यदकरोत् , तदाह-आत्मैवारामो-नन्दनवनलक्षो यस्य स तथा वाह्यवस्तुविपयरतिरहित इत्यर्थः, जातः3/ सम्पन्नः, आज्ञाम्-"अप्पहियं काययं जइ सका परहियं च कायचं । अप्पहियपरहियाणं अप्पहियं चेव कायवं ॥१॥"
इति लक्षणामाज्ञां स्मृत्वा अवधार्य वीतरागाणाम्-अर्हताम् । साम्प्रतमेतन्मुखेनान्येपामुपदेशमाह-इति अनेन प्रकारेण धर्मः । श्रुतचारित्ररूपः शेषाणामपि प्रस्तुतभीमव्यतिरिक्तानां स्यात् , विपये यो यदा कर्तुमुचितोऽर्थः तत्रैवं भीमन्यायेन कुर्वतामाज्ञाम्-उचितप्रवृत्तिरूपाम् । तदुक्तम्-"उचियं खलु काय, सवत्थ सया नरेण बुद्धिमया । एवं चिय फलसिद्धी एमचिय भगवओ आणा॥१॥" ॥ २५०॥
MAHAKALANKARACANCY
ASCO DE ASSESSUARLAR
Page #386
--------------------------------------------------------------------------
________________
आज्ञाप्रामाण्ये लौकिकमत
प्र०
el
श्रीउपद- लौकिकैरप्याज्ञाप्रामाण्यमेवाश्रितमिति दर्शयन् भीष्मवक्तव्यतामाह:शपदे
६. अन्ने गयपिंडो दब्भहत्थगाणातो दब्भदाणेणं । भीमं पियामहं खलु पाएणेवं चिय कहेंति ॥ २५१ ॥ ॥१७७॥ ___ अन्ये-अपरे सूरयो भीष्मपितामहमेव कथयन्तीत्युत्तरेण योगः। स च किल कदाचिद् गयायां पुरि लोकप्रसिद्धायां
पितृपिण्डप्रदानार्थं जगाम । तत्र च तेन कृत्येषु जलाभिषेकाग्निकादिषु पिण्डप्रदानोचितेषु कृतेषूपस्थापिते पिण्डदाने 5. पितृभिरेको हस्तो दर्भाङ्करकलिततया दर्भहस्तकः सर्वापरपिण्डप्रदातृसाधारणो वटाद् निःसार्य पिण्डग्रहणार्थ प्रगुणी
कृतः। द्वितीयस्तु तदीयब्रह्मचर्यादिगुणावर्जितैस्तैरेव नानामणिखण्डमण्डितकनकचूडालंकृत इति । ततस्तेनेतरहस्तापहस्तितेन दर्भहस्तकाज्ञाया “दर्भहस्तके पिण्डः प्रदातव्यः" इत्येवंरूपायाः सकाशाद् दर्भदानेनेति-दर्भहस्ते यद्दानं पिण्डस्य विहितं तेनोपलक्षितं सन्तं भीष्म-सान्त्वनुसूनुं गाङ्गेयापरनामकं पितामह-पाण्डवकौरवाणां पित्रोरपि पितृभूतं, खलु वाक्यालङ्कारे, प्रायो बाहुल्येन, एवमेव-भीमकुमारवदाज्ञाबहुमानवन्तं कथयन्तीति ॥ २५१॥ ___ अथ 'आणापरतंतेहिं ता बीयाहाणमेत्थ कायचं' एतत् प्रपश्य साम्प्रतं येषामिदमाज्ञापारतंत्र्यं न स्यात् तानाह;
एवं च पारतंतं आणाए णो अभिन्नगंठीणं । पडिसोतोभिमुहाणवि पायमणाभोगभावाओ ॥ २५२॥ 5 एवं च-भीमकुमारवत् पारतभ्यं-परवशभावलक्षणमाज्ञाया नो-नैवाभिन्नग्रन्थीनाम्-अविदारितघनरागद्वेषमोहपरिFणामानां जीवानाम् । कीदृशानामपीत्याह-प्रतिस्रोतोऽभिमुखानामपि । इह द्विधा जीवनदीपरिणतिरूपं स्रोतः-संसार
पन्त कथयन्तीतियाणा पित्रोरपि पिण्डस्य की
॥१७७॥
Page #387
--------------------------------------------------------------------------
________________
नितिस्रोतय तत्र संसारस्रोत इन्द्रियाणामनुकूलतया प्रवृत्तिरनुस्रोत उच्यते, द्वितीयं च तत्प्रतीपतया प्रतिस्रोत इति । ततः किञ्चित् परिपकभव्यतया तृणवत्तुलितधनजीवितव्यादीनां संसारप्रतीपप्रारब्धचेष्टानामपि तथाविध
थिनां प्रायो-वाहल्येनानाभोगभावात्-तथाविधप्रज्ञापकाभावेनालब्धाज्ञास्वरूपत्वात् । तथा हि तीर्थान्तरीया अविचिद निधिपणभवाभिसन्धयो निर्वाणं प्रति दृढबद्धाभिलापा उपलभ्यन्ते, परमभिन्नग्रन्धितया आज्ञास्वरूपमविकलमजानाना न तत्परतत्रा भवितुमर्हन्ति । न च वक्तव्यमभिन्नग्रन्थीनामाज्ञालाभ एव नास्ति ॥ २५२ ॥ J कीदृशी तेषां तत्परतत्रतेह चिन्त्येत्याशंक्याह:
गंठिगसत्तापुणवंधगाइयाणंपि दव्वतो आणा । नवरमिह दवसदो भइयवो समयणीतीए ॥ २५३ ॥ IF इह ग्रन्धिरिव ग्रन्धिः-घनो रागद्वेषपरिणामः । एतदुक्तम्-"गंठित्ति सुदुन्भेओ कक्खडघणरूढगूढगंठिय । जीवस्स
कम्मजणिओ घणरागदोसपरिणामो ॥१॥" ततो ग्रन्थिकसत्त्वा ग्रन्थिस्थानप्राप्ताःप्राणिनः, ग्रन्थिकसत्त्वाश्च तेऽपुनर्वधादिकाश्च ग्रन्धिकसत्त्वापुनर्वन्धकादिकास्तेषामपि द्रव्यतो द्रव्यरूपा आज्ञा भवति । तत्रापुनर्वन्धकः 'पावं न तियभावा कुणइ' इत्यादिलक्षणः आदिशब्दाद् मार्गाभिमुखमार्गपतितो यथा-प्रवृत्तकरणचरमभागजौ सन्निहितग्रन्थि६ भेदी, अभव्या दूरभव्याश्च सकृद्वन्धकादयो गृह्यन्ते । नवरं केवलमिह विचारे द्रव्यशब्दो भक्तव्यो विकल्पयितव्योsर्थमपेक्ष्य समयनीत्या सिद्धान्तस्थित्या द्वयोरर्थयोः सिद्धान्ते द्रव्यशब्दो वर्तत इत्यर्थः ॥ २५३ ॥ भजनामेवाहा
ACCESARKARIRCRACK
Page #388
--------------------------------------------------------------------------
________________
श्रीउपदे-8 एगो अप्पाहन्ने केवलए चेव वदृती एत्थ । अंगारमदगो जह दवायरिओ सयाऽभवो ॥ २५४ ॥ द्रव्यशब्दशपदे
___एको द्रव्यशब्दोऽप्राधान्येऽप्रधानभावे केवलके चैव प्रधानभावकारणभावांशविकले एव वर्त्तते । अत्रानयोर्द्रव्यश- स्यप्रधाना॥१७॥ ब्दयोर्मध्ये दृष्टान्तमाह-अङ्गारमईको यथा द्रव्याचार्योऽभूत-भविष्यद्भावाचार्ययोग्यभावः सदा सर्वकालमभव्यो 5 प्रधानत्व६ वक्ष्यमाणरूपः सन् ॥ २५४ ॥
स० अन्नो पुण जोगत्ते चित्ते णयभेदओ मुणेयवो। वेमाणिओववाउत्ति दवदेवो जहा साहू ॥ २५५॥
अन्यः पुनर्रव्यशब्दो योग्यत्वे तत्पर्यायसमुचितभावरूप चित्रे नानारूपे एकभविकबद्धायुष्काभिमुखनामगोत्रलक्षणे नयभेदतः संग्रहव्यवहारनयविशेषाद् मुणितव्यो वोद्धव्यः। यथोतं-"नामाइतियं दबढियस्स भावो उ पज्जवनयस्स । संगहववहारा पढमगस्स सेसा उ इयरस्स ॥१॥" द्वितीयास्यायमर्थः-संग्रहव्यवहारौ प्रथमकस्य द्रव्यास्तिकस्य प्रतिवद्धौ, शेषास्तु ऋजुसूत्रादय इतरस्य पर्यायास्तिकस्यायत्ता इति । एतदेव प्रयोगत आह-वैमानिकेषु देवेषूपपातो यस्य स तथेत्येवं कृत्वा द्रव्यदेवो यथा साधुर्मुनिर्देवत्वकारणभावापन्न इति । अन्यत्राप्युक्तम्-"मिउपिंडो दवघडो सुसावगो तह य दवसाहुत्ति । साहू य दवदेवो एमाइ सुए जओ भणियं ॥१॥"॥२५५॥ इत्थं द्रव्यशब्दं ध्यर्थमभिधाय यथायोग्य योजयति;
॥१७८॥ तत्थाभवादीणं गंठिगसत्ताणमप्पहाण त्ति । इयरेसि जोगताए भावाणाकारणत्तेण ॥ २५६ ॥
OSTANISHORROCAS
OSRESORES
Page #389
--------------------------------------------------------------------------
________________
तत्र तयोर्द्रव्यशब्दयोर्मध्येऽभव्यादीनामभव्यसकृद्वन्धकादीनां ग्रन्थिकसत्त्वानां द्रव्यत आज्ञाभ्यासपराणामप्रधा-11 नोऽप्रधानार्थी द्रव्यशब्दो वर्तते । इति वाक्यालंकारे । भवति चाभव्यानामपि ग्रन्थिस्थानप्राप्तानां केपाश्चिद् आज्ञालाभो द्रव्यतः । यथोक्तम्-'तित्थकराइपूर्य दणण्णेण वावि कजेण। सुयसामाइयलंभो होजाऽभवस्स गंठिम्मि ॥१॥" इतरपामपुनर्वन्धकादीनां योग्यतायां द्रव्यशब्दो वर्तते। कथमित्याह-भावाज्ञाकारणत्वेन सद्भूताज्ञाहेतुभावेनेति ॥२५६॥ ___ अथ प्रधानाप्रधानयोर्द्रव्याज्ञयोश्चिह्नान्यभिधातुमाह;लिंगाण तीएभावोन तदत्थालोयणंण गुणरागो।णो विम्हओ ण भवभयमिय वच्चासो य दोण्हपि २५७ है।
लिझानां चिहानां तस्यामाज्ञायां सत्यां भावः सत्तालक्षणो वाच्यः। द्वयोरपीत्युत्तरेण योगः । तत्राप्रधानायां स तावदुच्यते । न नैव तदर्थालोचनमाज्ञाभिधेयार्थपर्यालोचनं, न गुणरागः-नाज्ञाप्ररूपकाध्यापकादिपुरुपगुणपक्षपातः, तथा न विस्मयोऽहो । मयाऽप्राप्तपूर्वेयं जिनाज्ञाऽनादौ संसारे कथंचित् प्राप्तेत्येवंरूपः, तथा न भवभयं संसारभीतिः, | सामान्येनाज्ञाविराधनायां वा एतावन्त्यप्रधानद्रव्याज्ञाया लिङ्गानि प्रधानद्रव्याज्ञाया इति विपर्यासश्च पूर्वोक्तलिङ्गव्यत्ययः पुनः, यथा, तदर्थालोचनगुणरागो विस्मयो भवभयं चेति द्वयोरपि प्रधानाप्रधानार्थयोर्द्रव्यशब्दयोः प्रयोगे मतीति ॥ २५७॥ । प्रागप्रधानार्थद्रव्यशब्दप्रयोगचिन्तायामङ्गारमईकः केवल एवोक्तः। साम्प्रतं यौगपद्येन प्रधानाप्रधानार्थद्रव्यशब्द | नियोजयन्नमारमईकगोविन्दवाचकापुररीकृत्याहा
PASSIERE
Page #390
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ १७९ ॥
अंगारमद्दगो च्चिय आहरणं तत्थ पढमपक्खम्मि । गोविंदवायगो पुण बीए खलु होति णायवो ॥ २५८ ॥ अङ्गारमर्दक इहाज्ञाविचारपक्षे आहरणं तयोर्द्वयोर्द्रव्यशब्दयोः प्रथमपक्षेऽप्रधानार्थतालक्षणे । गोविन्दवाचकः पुनद्वितीये प्रधानार्थतालक्षणे । खलु पूर्ववत् । भवति ज्ञातव्य उदाहरणतयेति ॥
इहाङ्गारकामर्द कोदाहरणमेवं वाच्यम्: - सूरिर्विजय सेनाख्यो मासकल्पविहारतः । समायातो महाभागः पुरे गर्जनका - भिधे ॥ १ ॥ अथात्र तिष्ठतस्तस्य कदाचिन्मुनिपुङ्गवैः । गवां विसर्गवेलायां स्वप्नोऽयं किल वीक्षितः ॥ २ ॥ कलभानां शतैः शूरैः सूकरः परिवारितः । पञ्चभिर्भद्रजातीनामस्मदाश्रयमागतः ॥ ३ ॥ ततस्ते कथयामासुः सूरेः स्वमं तमद्भुतम् । ( ग्रन्थाग्रन्थ ६००० ) । सूरिरुवाच तस्यार्थ साधूनां पृच्छताममुम् ॥ ४ ॥ सुसाधुपरिवारोऽद्य सूरिरेष्यति कोऽपि वः । प्राघूर्णकः परं भव्यो नासाविति विनिश्चयः॥ ५ ॥ यावज्जल्पत्यसौ तेषां साधूनामग्रतः कृती । रुद्रदेवाभिधः सूरिस्तावत्तत्र समागतः ॥ ६ ॥ शनेश्वर इवस्फारसौम्यग्रहगणान्वितः । एरण्डतरुवत्कान्तकल्पवृक्षगणावृतः ॥ ७ ॥ कृता च तस्य तैस्तूर्णमभ्युत्थानादिका क्रिया । आतिथेयी यथायोग्यं सगच्छस्य यथागमम् ॥ ८ ॥ ततो विकलवेलायां कोलाकारस्य तस्य तैः । परीक्षणाय निक्षिप्ता अङ्गाराः कायिका भुवि ॥९॥ स्वकीयाचार्यनिर्देशात् प्रच्छन्नैश्च तकैः स्थितैः । वास्तव्यसाधुभिर्दृष्टास्ते प्राघूर्ण कसाधवः ॥ १० ॥ पादसंचूर्णिताङ्गारकुशत्काररवश्रुतौ । मिथ्यादुष्कृतमित्येतद् ब्रुवाणाः प्राणिशङ्कया ॥ ११ ॥ कुशत्काररवस्थाने कृतचिह्ना इतीच्छया । दिने निभालयिष्यामः कुशत्कारः किमुद्भवः १ ॥ १२ ॥ आचार्यो रुद्रदेवस्तु प्रस्थितः कायिकाभुवम् । कुशत्काररवं कुर्वन्नङ्गारपरिमर्द्दनात् ॥ १३ ॥ जीवाश्रद्धानतो मूढोऽवदंश्चैतज्जिनैः किल । जन्तवोऽमी
अंगारमईकाचार्य०
॥ १७९ ॥
Page #391
--------------------------------------------------------------------------
________________
विनिर्दिष्टाः प्रमाणयत्कृता अपि ॥ १४ ॥ वास्तव्य साधुभिर्दृष्टो यथादृष्टं च साधितम् । सूरेर्विजयसेनस्य तेनापि गदितं ततः ॥ १५ ॥ स एप सूकरो भद्रास्त एते वरहस्तिनः । स्वप्ने च सूचिता ये वो न विधेयोऽत्र संशयः ॥ १६ ॥ तः प्रभातेऽथ तच्छिष्या बोधितास्तूपपत्तिभिः । यथैवं चेष्टितेनायमभव्य इति बुद्ध्यताम् ॥ १७ ॥ त्याज्यो वोऽयं यतो घोरसंमारतरुकारणम् । ततस्तैरप्युपायेन क्रमेणासौ विवर्जितः ॥ १८ ॥ ते चाकलङ्कसाधुत्वं विधायाथ दिवं गताः । ततोऽपि प्रच्युताः सन्तः क्षेत्रेऽत्रैव च भारते ॥ १९ ॥ श्रीवसन्तपुरे जाता जितशत्रोर्महीपतेः । पुत्राः सर्वेऽपि कालेन ते | प्राप्ता यौवनश्रियम् ॥ २० ॥ अन्यदा तान् सुरूपत्वात् कलाकौशलयोगतः । सर्वत्र ख्यातकीर्त्तित्वात् सर्वानेवं न्यमत्रयत् ॥ २१ ॥ हस्तिनागपुरे राजा कनकध्वजसंज्ञितः । स्वकन्याया वरार्थाय तत्स्वयंवरमण्डपे ॥ २२ ॥ तत्रायातः स तैर्दृष्टो गुरुरङ्गारमर्दकः । उष्ट्रत्वेन समुत्पन्नः पृष्ठारूढमहाभरः ॥ २३ ॥ गलावलम्बितस्थूलकुतुपो पेशलं रसन् । पामनः सर्वजीर्णाङ्गो गतत्राणोऽतिदुःखितः ॥ २४ ॥ तमुष्ट्रमीक्षमाणानां तेषां कारुण्यतो भृशम् । जातिस्मरणमुत्पन्नं सर्वेषां शुभभावतः || २५ || देवजन्मोद्भवज्ञानज्ञातत्वात्तैरसौ स्फुटम् । करभकः प्रत्यभिज्ञातो यथाऽयं वत नो गुरुः ॥ २६ ॥ ततस्ते चिन्तयामासुर्धिक संसारस्य चेष्टितम् । येनैष तादृशं ज्ञानमवाप्यापि कुभावतः ॥ २७ ॥ अवस्थामीदृशीं प्राप्तः संसारं च भ्रमिष्यति । ततोसौ मोचितस्तेभ्यस्तत्स्वामिभ्यः कृपापरैः ॥ २८ ॥ ततस्तदेव ते प्राप्य भवनिर्वेदकारणम् । कामभोगपरित्यागात् प्रत्रज्यां प्रतिपेदिरे ॥ २९ ॥ ततः सुगतिसन्तानान्निर्वास्यन्त्यचिरादमी । इतरः पुनरभव्यत्वाद् भवारण्ये भ्रमिष्यति ॥ ३० ॥ इति ॥
Page #392
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥१८॥
DSCAUSEOSASSAGESSLESS
गोविन्दवाचकस्यायं वृत्तान्त उपलभ्यते।यथासीनगरे क्वापि सूरिभिर्दुष्कृतास्पदे ॥१॥ गोविन्दो नाम निःशेषविद्ध- गोविन्द६ जनमदापहः । शाक्यभिक्षुर्महावादी दानवोडुरचेष्टितः॥२॥ युग्मम् ॥ तत्राययौ विहारेण कदाचिन्मुनिभिर्वृतः । सिद्धा-वाचकोदा
न्तशब्दसाहित्यच्छन्दस्तर्कविचक्षणैः ॥ ३॥ श्रीगुप्तनामकः सूरिभूरिभव्यकजांशुमान् । साधुलोकोचितस्थाने तस्थौ स्था- हरणम्. स्नुयशोभरः॥४॥ ग्रहतारागणैरिन्दुरुयोतितनभस्तलैः। यथा बभस्त्येष भृशं तथान्तेवासिभिर्निजैः॥५॥ यथा | सौरभसंभारभरिताखिलदिङ्मुखे । भवेयुरलिनो लीनाः पद्मसद्मनि मानसे ॥ ६॥ तथा गुणज्ञस्तत्रत्यो जनः सम्मद* सङ्गतः। तस्य सूरेः पदाम्भोजमालिल्ये शल्यसूदिनः ॥ ७॥ शुश्राव च जिनैरुक्तं धर्म कर्मक्षयावहम् । तेनोच्यमानमा
नन्दध्वानव्याप्तविहायसा ॥ ८॥ जातः प्रवादो नगरे श्रुतरत्नमहोदधिः। न समस्ति जने मन्ये सूरेरस्माद्गतस्मयः॥९॥ यथा सप्तच्छदामोदाद्वारणो मदमश्नुते । तत्प्रवादश्रुतेस्तद्वद् गोविन्दो विह्वलोऽभवत् ॥ १०॥ को नाम मयि पाण्डित्यमहासागरपारगे । विजृम्भमाणे लभतामिलायामुज्ज्वलं यशः? ॥११॥ गर्वोड्रीवतया सम्यक् किञ्चिदग्रेऽनिभालयन् ।
सूरेः समीपे संप्राप संश्रितो वादसङ्गरम् ॥१२॥ वाचोयुक्तिभिरुच्चाभिश्चित्राभिरचिरादपि । रेणुवद् मेघधाराभिः ६ सूरिणा निस्फुरीकृतः॥ १३ ॥ विलक्षभावं भूयांस स सम्पन्नो व्यचिन्तयत् । न यावदेतत्सिद्धान्तमध्यं लब्धं कथञ्चन है
॥ १४ ॥ तावन्न जीयते तस्मादपक्रम्य प्रदेशतः। दूरदेशान्तरप्राप्ती सत्यां सूर्यन्तरान्तिके ॥१५॥ समुत्पादितविश्वासो दिदीक्षे दक्षभावतः। लग्नः सिद्धान्तमध्येतुं परं सत्वरमानसः ॥ १६ ॥ विपर्यासाच्च नो सम्यक्तं बोद्धं पारयत्यसौ। कतिचिद्दिनात्यये जाते भूयः सम्भूय सौगतः॥ १७ ॥ उपतस्थे तथैवासौ सूरिणाऽनुत्तरीकृतः । भूयोऽप्यन्यां दिशं ।
॥१८
Page #393
--------------------------------------------------------------------------
________________
गमा प्रमग्याधीत्य चागमम् ॥ १८॥ किचित्तथैव समदः प्रपेदे वादवाञ्छया। तमेव सुरिं, तेनापि शक्त्या नीतो वि-1 रिक्षताम् ॥ १९॥ भूयस्तृतीयवारा स दूरदेशान्तराश्रयात् । गृहीतदीक्ष आचारे आद्याध्ययनसंश्रिते ॥ २०॥ वनस्पनीनामुई पपाठालापकानिमान् । वनस्पतीनां जीवत्वसाधकान् शुद्धयुक्तिभिः ॥२१॥ यथा-"इमंपि जाइधम्मयं ण्यपि जाइधम्मयं । इमंपि वुद्विधम्मयं एयंपि वुद्दिधम्मयं । इमंपि चित्तमंतयं एयंपि चित्तमंतयं । इमंपि छिन्नं मिलाइ एयंपि छिन्नं मिलाद । इमंपि आहारयं एयपि आहारगं । इमंपि अणिययं एयपि अणिययं । इमंपि असासयं एयंपि असानयं। इमंपि च उपचइयं एयपि चउवचइयं । इमंपि विपरिणामयं एयंपि विप्परिणामयमिति ॥" स शाक्यमतसंस्कारात् पूर्व जीवतया तरून् । न श्रदधे तदानीं तु कथञ्चिन्मोहहासतः ॥ २२ ॥ जात्यन्ध इव दृष्ट्याप्तौ लग्नो द्रष्टुं वनस्पतीन् । जीवत्वेन स्फुटीभूय स आचक्ख्यौ निजाशयम् ॥ २३ ॥ गुरोस्तेनापि दीक्षामै पुनः प्रादीयतादितः। जातो युगप्रधानो-12
स वाचकत्योपलब्धितः ॥ २४ ॥ एवं चास्य पुरा जज्ञे द्रव्याज्ञा केवलं परा । ततः सैव गता तस्य भावाज्ञामृतरूपताम् ॥ २५ ॥ इति ॥ २५८॥
अथ भावाज्ञामधिकृत्याधिकारिणमाह;Tभावाणा पुण एसा सम्मदिहिस्स होति नियमेण । पसमादिहेउभावा णिवाणपसाहणी चेव ॥ २५९ ॥
भाषाज्ञा पुनरेपा सद्भूतआज्ञापरिणामः पुनरयं सम्यग्दृष्टेभिन्नग्रन्धितया यथावदृष्टवस्तुतत्वस्य भवति जायते
REG35545%-59%55+594645599
HAR
Page #394
--------------------------------------------------------------------------
________________
श्रीउपदे-8 नियमेनावश्यतया । कीदृशीत्याह-प्रशमादिहेतुभावात् प्रशमसंवेगनिर्वेदानुकम्पास्तिक्यमोक्षकारणसभावाद् निर्वाणप्रसा-2 भावाज्ञाशपदे धनी चैव निवृतिसंपादिकैवेति ॥ २५९॥
यां वर्तमा__ ततोऽस्यां यदसौ करोति तदाह;
नोजीवस्य॥१८१॥
एयाए आलोचइ हियाहियाइमतिनिउणनीतीए। किच्चे य संपयदृति पायं कजं च साहेति ॥ २६० ॥ कर्म __एतस्यां भावाज्ञायां सत्यां आलोचयति जीवः । किमित्याह-हिताहितानि इहलोकपरलोकयोहितानि नीतिव्यवहारा
दिलक्षणानि, अहितानि च तद्विपरीतानि परद्रव्यापहारादीनि । कथमित्याह-अतिनिपुणनीत्यावज्रसूचेरप्यतितीक्ष्णयो-22 उहापोहयुक्त्या । तथा कृत्ये च कर्त्तव्येऽर्थे धर्मश्रवणादौ संप्रवर्त्तते सम्यक् चेष्टावान् भवति प्रायो बाहुल्येन । तथा, कार्य ६ च धर्मार्थादिरूपं साधयति निर्वर्त्तयति प्राय एवावन्ध्यबुद्धित्वेन सफलचेष्टत्वात् ॥ २६०॥
__ आह-किं कदाचिदन्यथाभावोऽपि स्याद् येनात्र प्रायोग्रहणं कृतमिति । उच्यते-सत्यमेवैतत् , कदाचित् कस्यचित् 15 प्रतिवन्धसम्भवात् । तमेव दर्शयन्नाह;६ पडिबंधो वि य एत्थं सोहणपंथम्मि संपयदृस्स । कंटगजरमोहसमो विन्नेओ धीरपुरिसेहिं ॥ २६१ ॥
प्रतिवन्धोऽपि च स्खलनारूपः किं पुनरप्रतिबन्ध इत्यपिचशब्दार्थः, अत्र भावाज्ञायां लब्धायां सत्यां तथाविधावश्यवेद्यकर्मविपाकात् शोभनपथे सर्वसमीहितसिद्धिसम्पादकत्वेन सुन्दरे पथि पाटलिपुत्रकादिपुरसम्बन्धिनि सम्प्रवृत्तस्य
Page #395
--------------------------------------------------------------------------
________________
अर
कम्यनित पधिकस्य ये कण्टकज्वरमोहाः प्रतिवन्धहेतुत्वात् प्रतिवन्धा जघन्यमध्यमोत्कृष्टरूपास्तैः समस्तुल्यः कण्टकज्वरदमोहममो विज्ञेयो धीरपुरुषैः॥ २६१॥
तथाजह पावणिज्जगुणणाणतो इमो अवगमम्मि एतेसिं । तत्थेव संपयति तह एसो सिद्धिकजम्मि ॥२६२ ॥
यथा प्रापणीयस्य प्रापयितव्यस्य पुरग्रामादेर्गुणाः सौराज्यसुभिक्षजनक्षेमादयस्तेषां ज्ञानतस्तेषु परिज्ञातेषु सरिस्वत्यर्थः, अयं पथिकोऽपगमेऽभावे जाते एतेषां कण्टकादीनां तत्रैव प्रापणीये संप्रवर्त्तते न पुनरन्यत्रापि, तथा निरूपितपथिकव
देप भावाज्ञावान् सिद्धिकार्य सिद्धिलक्षणेऽभिधेयेऽर्थेऽजरामरत्वादितद्गुणपरिज्ञानादिति ॥२६२॥ 31 अधुना प्राक्प्रतिपादितप्रतिवन्धानधिकृत्य दृष्टान्तेनाह;
मेहकुमारो एत्थं डहणसुरो चेव अरिहदत्तो य । आहरणा जहसंखं विन्नेया समयनीतीए ॥ २६३ ॥ है। मेघकुमारोऽत्र प्रतिबन्धे प्रतिज्ञापयितुमुपक्रान्ते, तथा, दहनंसुरश्चैव द्वितीयः, अर्हदत्तश्च तृतीयः 'आहरण'त्ति उदा-2
हरणानि यथासंख्यं कण्टकादिप्रतिवन्धेषु विज्ञेयाः समयनीत्या ज्ञाताधर्मकथादिसिद्धान्तस्थित्या ॥ २६३ ।। 31 तत्र मेघकुमारोदाहरणमादावभिधित्सुर्गाथानवकमाह;
रायगिहे सेणिए धारणी य गयसुमिण दोहलो मेहे।अभए देवाराहण संपत्ती पुत्तजम्मो य॥ २६४ ॥१॥
2545525
Page #396
--------------------------------------------------------------------------
________________
शपदे
श्रीउपदे- उत्तुंग धवलपासायपंतिमालियनहंगणाभोयं । भोयपरलोयसंवासतुलियसुरलोयसिरिसोहं ॥१॥रायगिह नाम पुरं पुराण
श्रीमेघकुमइरम्मयं पुराणं च । अत्थि समत्थमहीयलमज्झपवित्थरियगुणसत्थं ॥२॥ तत्थासि सेणिओ नाम नरवई रायलक्खण-5
मारोदाहसणाहो । निययभुयालाणनिलीणजणियपरसंपयकरेणू ॥३॥ सवगुणधारिणी तस्स धारिणी णामिगा पिया आसि ।
रणम् ॥१८२॥
ससिमण्डलामलमुही अहीणनिस्सेसचंगंगी ॥४॥ सा अन्नया रइहरे गंगापुलिणुज्जले विसालम्मि । सिज्जातले पसुत्ता पासइ निसिमझभागम्मि ॥५॥ चउदंतमुम्मयं तं संतं मयसलिलमविरलपवाहं । रययगिरिगोरकार्य गरुयं गयणादवतरंतं ॥६॥ नियवयणे पविसंतं सिंधुरमुद्धरकरं सुरम्मतणू। तक्खणमेव विउद्धा तं सुमिणं माणसे ठविउं॥७॥ सेणियसमीवमुवगम्म कोइलालावकोमलगिराहिं । तं पडिवोहिय साहइ जहा मए एरिसो सुमिणो ॥ ८॥ उवलद्धो तत्थर फलं केरिसमेसो सभावबुद्धीए । आलोचिऊण भासइ मन्ने ते पिययमे ! होही ॥९॥ कुलमउलिमणी कुलकप्पपायवो कुलणिहाणमणहं च । पुत्तो पवित्तचरियत्तणेण संपत्तवरकित्ती ॥१०॥ इय जंपियाऽवसाणे विसज्जिया पडिगया नियं है। सेजं । कुसुमिणदसणभीया विमुक्कनिदा रयणिसेसं ॥ ११॥ धम्मियकहाहिं संखुज्जलाहिं चित्ताहिं नेउमारद्धा । पत्ते पभायसमए सुमिणवियाणगजणे अट्ठ ॥ १२॥ सदावेइ नरवई सुहासणेसुं कओवयारेसु । सबेवि सुहनिसन्ने पुच्छइ जह
एयसुविणस्स ॥ १३॥ धारिणीदेवीदिद्वस्स किं फलं तेवि सुमिणसस्थाई। निययाई परोप्परमूहिऊण उप्फुल्लमुहकमला "* ॥१४॥ भासंति सामि! माया जिणाण चकीण करिवराईए । पासेइ चउदस इमे सुमिणे कयमंगलकलावे ॥१५॥
१८२॥ है गय-वसह-सीह-अभिसेय-दाम-ससि-दिणयरं झयं कुंभं । पउमसर-सागर-विमाणभवण-रयणुच्चय सिंहिं च ॥१६॥
Page #397
--------------------------------------------------------------------------
________________
माषण नवजणणीमा सत्त इमेसिमन्नतरगे उबलजणणी पुण चउरो एग मंडलियमायाओ॥ १७॥ तग्गब्भलाभकाले ता एयाए सुओ बरो होही। समयम्मि रजसामी राया होही मुणी अहवा ॥१८॥ लद्धपोढजीवणवित्ति तो ते गया सगळेमु । सा पुण धारिणी देवी सुहेण तं गम्भमुघहइ ॥ १९॥ मासेसु तिसु गएK अकालजलवाहडोहलो नाभो। तीमे जहा अहं हस्थिरायसेयणगमारूढा ॥ २०॥ उपरि धरियायवत्ता सेणियरायन्निया सपरिवारा । पाउसलदीविच्छतुमंडिए नगरमज्झम्मि ॥ २१॥ वइभारगिरिपरिसरे तह वाहि सवओ वहंतीसु । गिरिनिन्नगासु नचंतएसु सिहिमंउलेमु तहा ॥ २२ ॥ उइंडविजुदंडाडंबरपरिमंडिए दिसाचक्के । ददुरकुलारवाऊरिएसु नहविवरभागेसु ॥ २३ ॥ | मुथपिच्छसच्छरहिं समंतओ मालिए धरणिवलए । हरियंकुरेहिं वित्थारिएहिं जह नीलवत्थेहिं ॥ २४ ॥ धवलवलाहयपंतीनंचरणालंफियासु य दिसासु । सघालंकारधरा हिंडामि अहं जइ, कयत्थं ॥ २५ ॥ मन्नामि जम्ममेयं, अपूरमाणम्मि तम्मि संदेहे । जाया दुव्वलदेहा दरं विच्छायवयणा य॥ २६ ॥ अंगपडिचारियाहिं तं तदवत्थं पलोइय निवस्स । माहियमज जहा देव! देवी दीसइ निरभिरामा ॥ २७॥ इय देवीवुत्तंतं सोराया ससंभमो संतो । गतं तीए नमीये एवं भणिउं समाढत्तो ॥ २८ ॥ दुबारवेरियपराजिएसु वइरीसु मइ फुरतम्मि । कोणु पराभवमिहकाउमीसरो तुश मुविणेवि ? ॥ २९ ॥ पणयभंसो वि ममाउ नत्थि सइ जीवियाओ अहियाए । इच्छामेत्ताणंतरसंपाइयचिंतिय-1 स्थाए ॥ ३० ॥ तव चरणकमलभसरे सयले सयलाभिलासकरणसहे। देवि ! सहीलोगम्मि वि दढं सढत्तं न पेच्छामो ॥ ३१ ॥ तब आणाभंगोवि हु संभाविजइ न वंधुलोगम्मि । तह किंकरेसु किं किं करेसु इय जपमाणेसु ॥ ३२ ॥ संतो.
ॐॐॐॐॐॐॐ
Page #398
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे ॥१८३ ॥
सपोसपडिघायगेसु एएसु ते असंतेसु । उबेयकारणं किं कहेसु सरइंदुसोममुहि! ॥ ३३॥ इय सेणिएण पुट्ठा सा देवी श्रीमेघकु8 परिकहेइ जह सामि! । मज्झं अकालजलवाहगोयरो डोहलो जाओ ॥ ३४ ॥ मा तम्मसु जह सजो संपजइ एस तह मारोदाहजइस्सामि । चिंतासल्लपिसल्लो तस्स महल्लो तओ लग्गो ॥ ३५ ॥ अत्थाणे य निविट्ठो दूरं स विलक्खदिविसंचारो। ॐ
रणम् दिट्ठोऽभएण पुट्ठो किं विमणा संपयं तुझे? ॥३६॥ परिकहियं जह एसो असज्झरूवो मणोरहो जाओ। तव चुल्लमाउयाए तस्सोवाओ न कोइत्ति ॥ ३७॥ तक्खणलद्धोवाएण तेण भणिय लहुँ पसाहेमि । तुन्भे अच्छह उच्छिन्नकजचिंताभरा संता ॥ ३८ ॥ तक्खणमेव पविट्ठो पोसहसालाए विहियउववासो। कुससंथारोवगओ परिवूढपगम्भवंभवओ ॥ ३९ ॥ सो पुवस्संगयामरआराहणकारणा तओ तइए। दिवसे पभायसमयम्मि सो सुरो पयडियसरूवो ॥४०॥ दिवंबरनेवत्थो रयणाभरणंसुपूरियदिसोहो । चलचारकुंडलधरो ससिब सणिमंगलसहाओ ॥४१॥ दिप्पंतवियडमउडो सूरद्धासियसिरो हिमगिरिव । आजाणुविलंविरदिवकुसुमवणमालसोहिल्लो ॥ ४२ ॥ जंपइ सप्पणयमओ किं कजं तोऽभओ पडिभणेइ । मम चुल्लमाउयाए इमेरिसो डोहलो जाओ ॥ ४३ ॥ ता जह पडिपुन्निच्छा संजायइ तह तुमं लहु
करेहि । आमंति भणिय तक्खणविजविउद्दामघणमालो ॥४४॥ निस्सेसपाउससिरिं दाविय संमाणियम्मि डोहलए। है देवीए सो पडिगओ जहागयं सावि नव मासे ॥ ४५ ॥ किंचहिए अतिवाहियवाहिविओगाइएहिं परिहीणा । सवंगो-3
वंगविरायमाणमंगुब्भवं जणइ ॥४६॥ उच्चट्ठाणठिएसु गहेसु संतासु बाउधूलीसु । एत्तोच्चियसुपसन्ने नहम्मि सबासुवि- ॥१८३॥ 8 दिसासु ॥ ४७॥ वद्धावएणं पारद्धमुद्धरं सयलनगरसामन्नं । दिजंतभूरिदाणं वजंतणवजतूरगणं ॥४८॥ उस्सुक्कम
95535ARS
Page #399
--------------------------------------------------------------------------
________________
परं भटपसमुन्नं अदंडिमकुदंडं । मुत्ताहलविरइयसत्थियं व जायं पुरं सचं ॥४९॥ पत्ते दसाहदिवसे संमाणियवंधवे 413M
anataजाय पुरसव ।। ४९ ॥ पत्त दसाहादवस समाणयवधर्व | रामहिंगणे या अम्मापिऊहिं मेहोत्ति नामं संठावियं तस्स ॥५०॥ चंकमणाइमहसवसहस्सपरिलालिओ गिरिगउध।
चायतरूम लग्गो वित्यरिउं देहसोहाए ॥ ५१ ॥ सो समए सयलकलाकलावकुसलो विसालसिरिनिलयं । पत्तो तारुण्णमणण्णपुण्णलायपणजलरासिं ॥५२॥ तत्तो तुल्लकलाओ तुल्लगुणाओ य तुल्लकायाओ। कन्नासु अट्ठसु सिलिट्ठएण वीवाहिओ विहिणा ॥ ५३॥ एकेको पासाओ सेणियरन्ना विइन्नओ तासि । तह रूप्पसुवन्नाणं कोडी पत्तेयमन्नं च ॥ ५४॥ ईमरजणगिहजोग्गं जं किंचि होइ वत्थु तं सघं । अढगदाएण खणे पणामियं तम्मि नरवइणा ॥ ५५॥ ताहिं नमं सो विसए विसायविसवेगविरहिओ संतो । भुंजइ देवो दोगुंदुगोच देवालए जाव ॥ ५६ ॥ ताव भुवणेकभाणू माणुकोमो जियाण सघाण । अरिहा अपच्छिमो वद्धमाणसामी समोसरिओ ॥ ५७ ॥ उज्जाणे गुणसिलए लद्धपउत्ती सपरियणो राया। वंदणहे नयराओ निग्गओ सग्गसामीव ॥ ५८ ॥ तह मेहोवि कुमारो अस्सरहं चारुघंटमारूढो। पडलोयणेणं दिट्ठो नमिओ तिलोयगुरू ॥ ५९॥ कहिओ धम्मो जह जलियजलणजालासमाउले गेहे । नो जुत्तम-13 वट्ठाणं सुबुद्धिणो तह इमम्मि भवे ॥ ६० ॥ जम्मजरामरणकरालियम्मि पियविप्पओगविरसम्मि । विजुज्जोइध चले तुसखंडणाम्म व असारम्मि ॥ ६१ ॥ अइदुलहं नरजम्मं रम्मं तहवि विसमा इमे विसया । सबिंदियनिग्गहपुवमायरो समुचियो धम्मे ॥ ६२॥ पहियसमागमसरिसा सधेवि य संगमा दुरंता य । जीवियमवि मरणंतं विज्झावणमस्स तो जुत्तं ॥ ३३ ॥ एयं विझावे तत्तो जिणधम्मवारिवाहाओ ! अस्थि समत्थो कत्थइ ता सो सम्म गहेयवो ॥ ६४ ॥ इय
Page #400
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे ॥१८४॥
SIISSSSSSSS
देसणावसाणे पडिबुद्धेसु बहुसु पाणीसु । अंसुजलकलियनयणो रोमंचंकुरियसबंगो॥६५॥ दाउं पयाहिणातिगमभिवं- श्रीमेघकुदिय भासए इमं मेहो । जं तुब्भे वयह न सबहेव तं किंचि अलियंति ॥६६॥ इच्छामि तुम्हमंते निक्खमिउमिमाओ 4 मारोदाहभवमसाणाओ । जनवरि जणगलोयं पुच्छामि तओ गओ सगिह ॥ ६७॥ भणइ जणणिं अहम्मो! भगवं अभिवंदि-8
रणम् ओजिणो वीरो। निसुओ य तस्स धम्मो कन्नसुहो अमयसारिच्छो ॥ ६८॥ सा तं पडिभणइ तओ जाया! कयलक्खणो तुमं एगो । तं चेव य सकयत्थो अजं संपत्तपुण्णिच्छो ।। ६९ ॥ जेण जगदेवगुरुणो तिलोयचूडामणिस्स गुणनिहिणो। ६ पयकमलं वच्छ ! तए निहालियं वियसियमणेण ॥ ७० ॥ भणियं मेहेण तओ इच्छामी भयवओ चरणमूलं । गिहवा
साओ इमाओ निक्खमि तिक्खदुक्खाओ॥७१॥ खरपरसुपह्यचंपयलयब सा ज्झत्ति धरणिवीढम्मि । पडिया विह-5 डियसवंगभूसणा भग्गसोहग्गा ।। ७२ ॥ पवणेण सीयलजलेहिं तह य पहलेहिं चंदणरसेहिं । सित्ता सुबुहं तह तालविंटपरिवीइया संती ॥ ७३ ॥ उम्मीलियनयणजुया पञ्चागयचेयणा भणइ तणयं । उंबरपुप्फंव तुमं सुदुल्लहो कहवि मे है लद्धो ॥ ७४ ॥ ता जाव अहं जीवामि ताव एत्थेव निवओ वससु । तुह विरहे जेण लहुं जीयं मे जाति कुलतिलय ! ॥७५ ॥ परलोयंतरियाए मइ पवज तुमं करेज्जासि । एवं च कए सुंदर! कयन्नुयत्तं कयं होइ ॥७६॥ (मेघ:-) जलवुब्बुयविजुलयाकुसग्गजलधयवडोवमाणम्मि। मणुयाण जीविए मरणमग्गओ पच्छओ वावि ॥ ७७॥ को जाणइ कस्स कहं होही वोही सुदुल्लहो एसो । ता धरियधीरिमाए अंबाए अहं विमोत्तवो ॥ ७८॥ (धारिणी-सुकुलुग्गयाओ
:४॥ 5 सुमणोहराओ लायन्नसलिलसरियाओ। निम्मलकलालयाओ सुवन्नतारुन्नपुन्नाओ ॥ ७९ ॥ मियमहुरभासिणीओ
SS
॥१०
Page #401
--------------------------------------------------------------------------
________________
-
लज्जामजायगुणमणोजाओ। सरइंदुमममुहीओ नीलुप्पलपत्तनयणाओ॥ ८०॥ एयाओ अट्ठ बीवाहियाओ जायाओ तए नियमुयाभो । उवणीयनिउणविणयाओ, ताहिं सद्धिं तुमं विसए ॥ ८१ ॥ पंचपयारे सारे परिभुजसु वट्टिए नियकु-8 लिम्मि।गतेण वितण्हो पच्छा पधज्जमणुसरसु ॥ ८२॥ (मेघ:-)असुइद्राणमिमाओ असुईओ च्चिय पबत्तजम्माओ।
मुहकमोवटुंभाओ चेव को मुणियपरमत्यो॥८३॥ एयासु रमेज अणज्जकजसज्जासु पायमित्थी कापरिजजरासु मरणवमाणेसु? ॥ ८४॥(धारिणी-पुरिसपरंपरपत्तं वित्तमिणं पुत्त! ताव माणेहि । दिने दीणाईणं
भुने मह बंधुलोपणं ।। ८५ ॥ उच्छलियातुच्छजसो बंदिजणुग्गीयमाणगुणनिवहो । पच्छा वयं पवजसु विमुक्कतरुणत्तणो नंतो ॥८६॥ (मेघ:-) दाइयजलग्गिसाहारणेसु तह सरितरंगतुल्लेसु । मइमं अत्थेसु न कोइ एत्थ पडिवंधमुबहइ ॥ ८७ ॥ (धारिणी-)जह खग्गग्गसिहाए चंकमणं दुक्करं तहा पुत्त ! । वयपरिपालणमेवं विसेसओ तुज्झ सरिसाणं ॥८॥ (मेघ:-)जा अकयववसाओ पुरिसो ता दुकरं परं सबं । उज्जमधणाण धणियं सचं सज्झंतु पडिहाइ ॥ ८९ ॥ एवं कयनिबंध जणणिं बंधवजणं तहा सबं । पचज्जापडिकलं भासंतमणुत्तरं काउं॥९०॥ चित्तेहिं जुत्तिसयसंजुएहिं विणओवयार कलिएहिं । पशुत्तरेहिं एत्तो अप्पा मोयाविओ तेणं ॥ ९१ ॥ संतपरिचायकरी कायरजणजणियविम्हउक्करिमा । दिक्ता ममत्वभवदुक्खमोक्खदक्खा तो गहिया ॥ ९२ ॥ विहिया जिणेण करणिज्जवत्थुविसया मणोहरा | गया। पण्णवणा जह एवं सोम! तए चिट्ठणिजति ॥ ९३ ॥ उवणीओ गणवइणो संज्झासमए कमाणसारेण । संथारगभूमीमुं विभन्जमाणीसु मेहस्स ॥ ९४ ॥ जाया दुवारदेसे सा साहूणं अइंतनिंताणं । कारणवसेण पायाइएहिं संघट्टि
Page #402
--------------------------------------------------------------------------
________________
श्रीमेघकुमारोदाह
रणम्
श्रीउपदे- यस्स दढं ॥ ९५॥ अच्छिनिमीजणमेत्तंपि नेव जायं निसाए चिंतेइ । जइया गिहवासगओ सगउरवो आसि एएसि
शपदे ॥९६॥ इण्हि वितण्हचित्ता एवमिमे परिभवंति मं मुणिणो । तो दुक्कर मुणित्तणमसक्कणिज्जं ममं भाइ ॥९७॥ ॥१८५॥ 18 पुच्छित्ता भयवंतं पभायसमए गिह पुणो जामि । अह साइहिं समेओ सूरुग्गमणे जिणसयासे ॥ ९८ ॥ भत्तीए वंदित्ता
सामि ठाणे नियम्मि उवविट्ठो । संभासिओ य अरहा जह मेह ! इमेरिसो राओ॥ ९९ ॥ जाओ मणे वियप्पो जह गेहमईमि नेव ते जोग्गं । चिंतेउमिमं जं तं तइयभवे कुंजरो आसि ॥१००॥ एत्थेव भरहवासे वेयड्डगिरिस्स पायमूलम्मि । वणवासिकयसुमेरुप्पहनामो पुन्नसबंगो॥ १०१॥ जूहसहस्साहिवई निच्चं चिय रइपसत्तचित्तो य । कलभेहिं कलभियाहि य अचंतमणप्पियाहिं समं ॥ १०२ ॥ गिरिकुहरेसु वणेसुं नईसु तह उज्झरेसु सरसीसु । अखंडचंडभावो आहिंडतो अह कयाइ ॥ १०३ ॥ पत्तम्मि गिमकाले खरेसु फरुसेसु दारुणेसु तहा । उच्छलियातुच्छरओभरेसु वाएसु सबत्तो॥ १०४॥ वायंतेसु परोप्परसंघरिसाभासुरं तरुगणेसु । दावानलमुप्पन्नं पाससि पलयानल सरिच्छं ॥१०५ ॥ डझंतेसु वणेसुं सरणविहीणे पलायमाणे य । सबम्मि सावयगणे भीमारवभरियभुवणयले ॥ १०६ ॥ बहु धूमधूमलासुं दिसासु वणवहिणा समारद्धे । सबम्मि भासरासिं काउं तणकट्ठनियरम्मि ।। १०७ ॥ तजालावलिदूमियदेहो संकुचियघोरकरपसरो। उम्मुक्कभेरवरवो च्छर्बुतो लिंडपिंडेय ॥ १०८॥ छिंदतो वल्लिवियाणगाइ तण्हापरद्धसबंगो । परिचत्तजूहतत्ती पलायमाणो सरं एकं ॥ १०९॥ पत्तो अइतुच्छजलं कद्दमबहुलं अतित्थमोइन्नो । तत्थ जलमलभमाणो पंके खुत्तो अचायतो ॥११० ॥ चलिउं पयमेत्तं पि हु दिट्ठो निवासिएण एक्केण । तरुणकरिणा सरोसं दसणेहिं सियग्गभागेहिं ॥ १११॥
SUSHI SALURRESKO SKO SASA
।
॥१८५॥
Page #403
--------------------------------------------------------------------------
________________
भितो पिट्ठपएमे दुघिसहं येयणं तओ पत्तो। जा सत्तदिणे वीसासमहियमेगं च वाससयं ॥ ११२ ॥ जीवित्ता अवस
माणसो मरिउमह समुप्पन्नो। एत्येव भारहे विंझसेलमूले गयत्ताए ॥ ११३ ॥चउदसणो उद्धरनिययगंधपडिबद्धसेस
हरियो। मत्तंगपट्टाणो सरयम्भसमुज्जल्लसरीरो॥११४ ॥ कालेण जोयणभरं पत्तो सत्तयसयाई दंतीणं । सवरजणेणं तारणहोत्ति संठवियनियनामो ॥ ११५॥ लीलाए चंकमंतो नियपरियणपरिगओ वणे तत्थ । पेच्छेसि तुमं
गिम्हकाले वणदवग्गि ॥ ११६ ॥ लग्गमुदगं, जाईसरिया तकालमेव पुबिल्ला। अप्पा महया किच्छेण रक्खिओ ताओ
दावाओ॥११७॥ परिभावियं तुमे तो दावो एसो सयावि गिह्मम्मि । होही ता पडियारं चिंतेमि अणागयं किंपि ISS/॥ ११८ ॥ पढमे पाउससमए नियपरियणपरिगएण तो तुमए । गंगादाहिणकूले सर्व रुक्खाइ फेडित्ता ॥ ११९ ॥ एगंते |
मुमहंत थंडिलमेग्गं कयं वणदवस्स । एगंतेणाजोग्गं पुणोवि तो पाउसस्संतो॥ १२० ॥ तं चेव निययपरियणसमनिओ
माओ विसोहेसि । वासारत्तस्संते तं चेव पुणोवि तह चेव ॥ १२१॥ इय विहियसुत्थभावो पइवरिसं अन्नया तहेव || 18/ दवे । जाए तुम अइगओ सपरियणो थंडिले तत्थ ॥ १२२॥ अन्नेवि रणजीवा तत्थ पविद्या दवाओ संतद्वा । तह जह
कत्थर कोइवि थेपि सहो न फंदेउं ॥ १२३ ॥ एगविलम्मि जह गओ परोप्परं मुक्कमच्छरो वसइ । पाणिसमूहो तह || क्षेत तेवि भयभूरिभावाओ॥ १२४ ॥ तणुकंडुयणनिमित्तं अहन्नया ते कमो समुक्खित्तो । बलवंतपेल्लिओ तप्पएस
मेगो गो ससओ ॥ १२५ दिट्टो तए दयाए तक्खणमापूरियं मणं तुज्झ । धरिओ उक्खित्तो वि य पाओ नियपीड६) गणणागो ॥ १२६ ॥ तीए दयाए अइदुक्कराए तुच्छीकओ भवो तुमए । मणुयाउयं निवद्धं लद्धं सम्मत्तवीयं च ॥ १२७ ॥
Page #404
--------------------------------------------------------------------------
________________
श्रोउपदे___ शपदे ॥१८६॥
HESUS
रणम्
अड्डाइज्जदिणंते उवसंते वणदवम्मि जीवगणे । निस्सरियम्मि पएसा ताओ पायं तुम मोत्तुं ॥ १२८॥ जा चेट्ठसि ता8 श्रीमेघकुथेरत्तणेण परिजुन्नपुन्नसबंगो । रुहिराऊरियसंधिवाणो दूरं परिकिलंतो ॥ १२९ ॥ वज्जाहउब सेलो धसत्ति धरणीयले , मारोदाहतओ पडसि । दाहजराउरदेहो कागसिगालाइभक्खणओ ॥ १३०॥ तिक्खं वियणमुवगओ तिन्नि य राइंदियाणि जीवित्ता । वाससयमाउयं पालिऊण सुहभावणोवगओ ॥ १३१॥ कालं किच्चा इह धारिणीए कुच्छिसि पुत्तभावेण । उववन्नो ता मेहा! तुमए एयारिसा वियणा ॥१३२॥ सोढा तिरिएणावि हु अमुणियदुत्तरभवस्सरूवेण । ता अज किमंग है सहेसि नेव मुणिदेहसंघट्ट ? ॥१३३ ॥ सुयपुरभवो जाओ जाईसरणो खणेण सो ताहे । दूरुग्गयवेरग्गो हरिसंसुजलाउलच्छो य ॥ १३४ ॥ काउं पयाहिणतिगं वंदित्ता भावओ य भयवंतं । मिच्छादुक्कडपुर्व भणइ मोत्तु ममच्छिजुगं ॥१३५॥ जं सेसमंगमेयं दिन्नं साहूण तो जहिच्छाए । संघ{तु अभिग्गहमिय गिण्हइ सो मुणी मेहो ॥१३६ ॥ एकारस अंगाई अहिजिउं विहियभिक्खुपडिमो सो । गुणरयणवच्छरतवं काउं संलिहियसबंगो॥१३७॥ परिचिंतइ जाव जिणो सबसुहत्थी विहारमायरइ । ता चरमकालकिरिया काउं मे जुजए तत्तो॥१३८॥ आपुच्छइ भगवंतं जह अहयं सामि ! तवविसेसेण । एएणुट्ठाणणिसीयणाइकट्ठण काहामि ॥ १३९ ॥ तुम्हाणुनाए गिरिम्मि विउलनामम्मि रायगिहबाहिं। एयम्मि अणसणविहिं विहेउमिच्छा मम समत्थि ॥१४०॥ तो लद्धाणुन्नाओ खामित्ता समणसंघमन्नेहिं । कडजोगीहिं समेओ मुणीहिं 5 सणियं समारुहइ ॥१४॥ तत्थ गिरिम्मि विसुद्धे सिलायले सयलसल्लविमुक्को।पालियपक्खाणसणो विजयविमाणे समुप्पन्नो
॥१४२॥ तस्स दुवालसवरिसो परियाओ सो तओ चुओ संतो। वासे महाविदेहम्मि सिज्झिही बुज्झिही झत्ति ॥१४३॥
Page #405
--------------------------------------------------------------------------
________________
से मेहकुमारो नाम सावगसंवेगओ य पवजा । संकुडवसहीसेज्जा राओ पादादिघणया ॥ २६५ ॥२॥151
कम्मोदयसंकेसो गिहिगोरव तीमि तहिं चिंता । गोसे वीराभासण सचंति न जुत्तमेयं ते ॥२६६॥३॥ जमिओ उ तइय जम्मे तमासि हत्थी सुमेरुपहनामा। वुड्डो वणदवदवोसरतित्थे अप्पसलिलमि ॥२६७ गयभिन्नो वियणाए सत्तदिण मओ पुणो गजो जाओ।मेरुप्पभजूहबईवणदव जातीसर विभासा ॥२६॥ वासे थंडिलकरणं कालेण वणदवे तहिं ठाणं । अन्नाण वि जीवाणं संवट्टे पायकंड्यणं ॥ २६९ ॥६॥ नदेसे ससठाणे अणुकंपाए य पायसंवरणं। तह भवपरित्तकरणं मणुयाउय ततियदिणपडणं ॥२७०॥७॥ एत्थं जम्मो धम्मो तम्मि मयकलेवरेसिगालाई। तह सहणाओजह गुणो एसोत्ति गओय संवेगं ॥२७१॥८ मिच्छादुक्कडसुद्धं चरणं काउं तहेव पवजं । विजओववाओ जम्मंतरम्मि तह सिज्झणा चेव ॥२७२॥९/
अथ संग्रगाथाक्षरार्थ:-राजगृहे नगरे श्रेणिको नाम राजा धारिणी च तद्देवी ‘गयसुमिण'त्ति गजस्वमस्तया है। दिष्टः ततस्तृतीये मामे दोहदो मेघविषयः समजायत । ततः 'अभए' इति अभयकुमारेण 'देवाराधनसंपत्ति' देवतारा-1
धनेन प्राप्तिस्तस्य कृता । पुत्रजन्म कालेन बभूव ॥ २६४ ॥१॥ मेघकुमारो नाम तस्य कृतम् । श्रावकसंवेगतस्तु श्रावकस्य भगवदन्तिके धर्म श्रुतवतः सतः प्रथमवेलायामपि यः संवेगो मोक्षाभिलापलक्षणस्तस्मादेव प्रवज्या जातेति ।
CACANCER CANCERS
Page #406
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे
॥१८७॥
२A62523685
'संकुडवसति'द्वारे संकीर्णायां वसतौ द्वारदेशे शय्या संस्तारकभूमिरस्य संजाता ततोरात्रौ पादादिघट्टनया हेतुभूतया २६५॥२ कण्टकतुकर्मोदयसंक्लेशश्चारित्रमोहोदयात् संक्लेशो मालिन्यरूपो जातः । कथं 'गिहिगोरव'त्ति गृहिणो मम सत एते मे गौरव
ल्यमागेकमकार्षुस्ततो ब्रजामि 'तहित्ति गृहे । इति चिन्ता समुत्पन्ना। 'गोसे वीराभासणत्ति प्रभाते वीरेणाभाषणं कृतं यथा
थनगारात्रावित्थं भवांश्चिन्तितवानिति । सत्यमिति प्रतिपन्नं च तेनेति । उक्तं च भगवता न युक्तमेतत्तु इदं पुनस्ते इति ॥२६६॥३॥
थार्थः यद्यस्मादितस्तु इत एव भवात् तृतीयजन्मनि त्वमासीहस्ती सुमेरुप्रभनामा । ततो वृद्धः सन् वनदवदग्धः सरोऽती-3 र्थेऽल्पसलिलेऽवतीर्णः सन् ॥ २६७ ॥४॥
गजभिन्नः दशनाभ्यां वेदनया 'सत्त दिण'त्ति सप्तदिनानि यावत् स्थित्वा मृतः । पुनर्गजो हस्ती जातः मेरुप्रभनामा हैं यूथपतिः। 'वणदव'त्ति पुनर्दवे प्रवृत्ते जातिस्मरो जातः। ततो विभाषा विविधार्थभाषणरूपा वक्तव्या, यथा मया पूर्व-3 २ भवे इतो वनदवाद् मरणं प्राप्तं ततः करोमि प्रतिविधानमिति ॥ २६८ ॥५॥
वर्षे वर्षाकाले सञ्जाते स्थण्डिलकरणं तृणकाष्ठाद्यपनयनेन कालेन चोष्णकाललक्षणेन वनदवे प्रवृत्ते तत्र स्थण्डिले ६ स्थानं स्थितिः सञ्जाता तस्य । अन्येषामपि जीवानां तत्र स्थानमिति सम्बध्यते । ततः संवत्तेऽत्यन्तसम्बाधलक्षणे वर्तमाने 2 पादकण्डूयनं निजाङ्गस्य पादेन कण्डूयनमारब्धं भवतेति ।। २६९ ॥६॥
तद्देशे पादप्रदेशे शशस्थानं शशकजीवस्थितिर्जाता । अनुकम्पया त्वया पादसंवरणं विहितम् । तथेति समुच्चयार्थो
Page #407
--------------------------------------------------------------------------
________________
६ भिन्नमश्च । ततो भवपरीत्तकरणं संसारतुच्छभावसम्पादनं 'मणुयाउयत्ति मनुष्यायुश्च निबद्धम् । तृतीये दिने पतनं भूमी सम्पन्नमिति ॥ २७० ॥७॥
ततोऽत्र राजगृहे जन्म । धर्मश्चारित्रभावलक्षणः । तस्मिन् मृगकलेवरे मृगस्याटव्यजन्तोः सतः, अथवा मृगस्याप्रवुउस्य मतो यत् कलेवरं तत्र ये शृगालादयो जीवा भक्षकतया लग्नाः प्राग्भवे, तेपामिति गम्यते, तथासहनतो यथा लग्नाधिसनाचकाराच्छशकानुकम्पया च गुण उपकार एपः प्रव्रज्यालाभलक्षण इत्येतच्छ्रुत्वा गतस्तु गतश्च संवेगम् ॥२७१॥ | मिथ्यादुष्कृतशुद्धं 'मिथ्यादुष्कृतं शुद्धं मेऽस्तु' एवंरूपप्रायश्चित्ताद् निर्मलं चरणमन्तश्चारित्रपरिणतिरूपं कृत्वा तथैव प्राज्यां यावज्जीवमेव शुद्धप्रवृत्तिरूपाम् , विजयोपपातो विजयविमानोपपत्तिर्जन्मान्तरे तथा 'सिज्झणा चेव'त्ति सिद्धिश्च ।
मम्पत्स्थत एव ॥ २७२ ॥ ९॥ है। कंटगखलणातुल्लो इमस्स एसो त्ति थेवपडिबंधो।तत्तो य आभवंपि हु गमणं चिय सिद्धिमग्गेण ॥२७३॥ है कण्टकस्खलनातुल्यो मार्गे प्रवृत्तपथिककण्टकवेधसमोऽस्य मेघमुनेरेप इति चित्तसंक्लेशः । 'कीदृश' इत्याह-स्तोकप्रतिवन्धः परिमितविघ्नकारी। ततश्च प्रतिवन्धाद् उद्वृत्ताद् उत्तरकालं आभवमपि च गमनमेव सिद्धिमार्गेण सम्यग्द-|
नादिरूपेण ॥ २७३ ॥ __ अथ दहनसुरोदाहरणमभिधित्सुराह;
STRESSIONAGACASGAARAK
Page #408
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ १८८ ॥
**
पाडलिपुत्त हुयासण जलणसिहा चैव जलणडहणाय । सोहम्मपलियपणगं आमलकप्पाय णहत्थे ॥ २७४॥ पाटलिपुत्रे नगरे 'हुयासण'त्ति हुताशनो नाम ब्राह्मणोऽभवत् । तस्य ज्वलनशिखा चैव जाया समजायत । श्रावके चैते । तयोश्च 'जलणडहणाय'त्ति ज्वलनो दहनश्च पुत्रौ जातौ । तयोश्च कृतप्रत्रज्ययोः 'सोहम्म' त्ति सौधर्मे देवलोके पल्यपञ्चकमायुरजनि । आमलकल्पायां नगर्यामवतीर्णयोर्भगवतो महावीरस्य पुरतो नाव्यार्थे नाट्यनिमित्तं कृतवैक्रिययोगणधरेण पृच्छा कृतेति ॥ २७४ ॥
अथैनामेव गाथां गाथापट्केन भावयन्नाह ;
संघाडग सज्झिलगा कुटुंबगं धम्म घोसगुरुपासे । पवइयं कुणति तवं पवज्जं चेव जहसत्तिं ॥ २७५ ॥ १॥ जलहाण वरं रिजुभावो तत्थ पढमगो सम्मं । बिदिओ पुण मायावी किरियाजुत्तो उ तह चेव २७६ किरियाण अइसंधति इतरं मायाए तग्गयाए उ । एवं पायं कालो संलेहण मो उ सोहम्मे ॥ २७७ ॥ ३ ॥ अभितरपरिसा पणपलियाऊ महिड्डिया जाया । आमलकप्पोसरणे णट्टविहिविवज्जओ तेसिं ॥२७८॥४॥ एवंविउवइस्सं एवं चिय तत्थ होति एक्कस्स । इयरस्स उ विवरीयं जाणगपुच्छा गणहरस्स ॥ २७९ ॥ ५॥ भगवंत कहण मायादोसो किरियागतो उ एसोत्ति । अणुगामिओ य पायं एवं चिय कइचि भवगहणे२८०
दहनसुरोदारणम्
॥ १८८ ॥
Page #409
--------------------------------------------------------------------------
________________
पाटलिफामुगन्धेण जत्थ सीलेण वन्धुरो लोओ। लोयणमणहरणसहो सुभोगतुलियामरसमूहो ॥१॥ पाडलिपु-15) दत्तम्मि पुरे तत्थासि हुयामणो त्ति नामेण । मुहुयहुयासणसरिसो विप्पो दुषिणयदारूणं ॥२॥ तस्सासि विणयमाणिक-12 #भायणं भारिया य जलणसिहा । दुस्सीललोयमाणसवियप्पभसलोलिजलणसिहा ॥३॥ सावगधम्मपराणं ताणं कुलसकामुचियकमग्याणं । वोलीणेसु दिणेसुं केय इएसुं सुहसरूवा ॥४॥ जाया कमेण पुत्ता जलणो डणो य वुड्डिमणुपत्ता। CIअम्मापिऊण चित्ताणुसारिणो सबकजेसु ॥५॥ अह धम्मघोससुरी सुरोध समत्थभवकमलाणं। संपत्तोविहरंतो ठिओ य
मणिसमुचिए ठाणे ॥६॥ पोठसमुग्गयतोसेण वंदिओ पुरजणेण सो भयवं। निसुओ धम्मो भवचारगाओ निस्सारगो 31 धणियं ॥ ७ ॥ विहुयासणो समुट्ठिय वंदित्तु हुयासणो भणइ एवं । भयवं! भवभीयमणो सकुडुबो दिक्खिउमणो है
॥ ८॥ तुद पायपंकयंते न विलंबो सोम ! एत्थजुत्तो ते । इय उवलद्धगुरुमणो कयजिणपूयाइकरणिज्जो ॥९॥ अइचो-17 जारणमज पपजं संपवइजई एसो। सकुडंवसंपरिवुडो संवुडसवासवदुवारो ॥१०॥ अचुग्गभवविरागं तं कुणइ कुडं-15 वयं तवं घोरं । पयजं चणवजं सुद्धज्झवसायसंजुत्तं ॥ ११॥ नवरि दहणो पवंचइ जलणं मायाइ सबकिरियासु। एमागच्छामि अहं इच्चाइ भणित्तु ठाणाइ ॥ १२॥ आयरइ ण उण अन्नं विवरीयपयस्थपन्नवणपमुहं । इय पायं सो जम्मो एयरस गओ पमाण ॥ १३ ॥ णो तं मायासलं गुरुणो आलोइयं कयाइयवि । संलेहणाइ विहिणा विहियाणसणो मओ संतो॥ १४ ॥ सोहम्मे उययनो जलणोवि य उज्जुभावओ चेव । तधिहकिरियानिरओ तत्येव सुरत्तणं पत्तो ॥१५॥ मास्म तिन्नि परिसा ज्झा मज्झा तहंतरा चेव । जवणा-चंडा-समिया-नामाओ अंतराए समं ॥१६॥ परिभावइ
मऊ मऊ कर
Page #410
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ १८९ ॥
कज्जमहेयए सद्धिं दढं तयं कुणइ । कज्जादेसो तइयाए होइ अवियप्पकरणिजो ॥ १७ ॥ आहूय च्चिय समिया समेइ मझा दुहावि जयणाओ । सयमेव सकपासे संतोसवसुम्मणा संता ॥ १८ ॥ अब्भितरपरिसाए जाया ते दोवि देवरायस्स । पंचपलिओ माऊ महिड्डिया अन्नया दोवि ॥ १९ ॥ पुबभवपणयवसओ जुगवं चिय अंवसालवणसंडे । आमलकप्पा पुरीए भगवओ वद्धमाणस्स ॥ २० ॥ जायम्मि समोसरणे समागया निययपरियणसमेया । विहियतिपयाहिणे हिं तेहिं तओ वंदिओ भयवं ॥ २१ ॥ अइभत्तिनिब्भरत्तेण तेहिं नहं पयट्टियं तत्थ । जलणस्स जहाचितियनिष्पत्ती होइ रूवाणं ॥ २२ ॥ इयरस्स उ विवरीया, भगवं गणसामिओ विदंतोवि । अबुहजणबोहणत्थं पुच्छर किंकारणो एस ॥ २३ ॥ एगस्स विवज्जासो रूवाण जिणो भणाइ पणिहिकथं । जं पुचजम्मकम्मं तहा निम्माणमियरूवं ॥ २४ ॥ कहिओ य निरवसेसो वृत्तंतो बजम्मसंवद्धो । अणुबंधो चिय कइवयभवगहणे दारुणो अस्स ॥ २५ ॥ तं सोऊण अणेगे पडिबुद्धा पाणिणो पडिनियत्ता । मायादोसाओ विसहरगइविसवेगविसमाओ ॥ २६ ॥
अथ संग्रहगाथाक्षरार्थः ;
'संघाडग'त्ति संघाटको हुताशनज्वलनशिखालक्षणो भर्त्तृभार्या भावरूपः । 'सज्झिलम' त्ति भ्रातरौ ज्वलनदहननामकौ । कुटुम्बकमत्थं जनचतुष्टयरूपं सम्पन्नभववैराग्यं पाटलिपुत्रपुरे धर्मघोषगुरुपार्श्वे प्रत्रजितं सत् करोति तपोऽनशनादिप्रज्यां चैवाशेषां साधुसामाचारीरूपां यथाशक्ति स्वसामर्थ्यानुरूपमिति ॥ २७ ॥ १ ॥ ज्वलनदहनयोर्मध्ये नवरं केवलमृजुभावः सरलाशयः सन् तयोर्द्वयोर्भ्रात्रोः प्रथमको ज्वलननामा सम्यग् यथावत्तपः
दहनसुरोदारणम्
॥ १८९ ॥
Page #411
--------------------------------------------------------------------------
________________
#प्रत्रयां च करोति । द्वितीयः पुनः दहननामा मायावी शाठ्यवहुलः सन् क्रियायुक्तस्तु प्रत्युपेक्षणाप्रमार्जनादिसामाचारी मम्पन्नस्तथैव ज्वलनवदेव ॥ २७६ ॥२॥
ततः किमित्याह-क्रियया एप आगच्छामीत्यादि प्रतिपद्यापि स्थानादिकरणलक्षणयाऽतिसन्धयते वञ्चयति इतरं ज्येष्ठं भ्रातरम् । किमनाभोगादिनेत्याशंक्याह-मायया तृतीयकपायरूपया तद्गतया तु क्रियागतयैव न पुनः पदार्थप्रज्ञापनादिगतयापि । एवं क्रियावचनेन प्रायो बाहुल्येन कालः प्रवज्यापरिपालनरूपो प्रजति । 'संलेहणमोउ' इति पर्यन्ते च संले
सना द्रव्यभावकृशीकरणलक्षणा द्वयोरप्यजनि अनशनं च। ततः सौधर्मदेवलोके ॥ २७७॥३॥ 2 अभ्यन्तरपर्पदि पश्चपल्यायुपौ महर्द्धिको देवौ जातौ । अन्यदा च भगवतो महावीरस्य 'आमलकप्पो सरणे' इति 3. आमलकल्पायां नगर्यामाघशालवने समवसरणं समपद्यत । तत्र च वन्दनार्थं गतयो व्यविधिविपर्ययो नृत्यक्रियाविप-18
र्यासः सजातस्तयोः ॥ २७८ ॥४॥ 2 कथमित्याह-एवं स्त्रीपुरुपादितया विकुर्विष्यामि वैकुर्विकं रूपं करिष्यामीति चिन्तयतः सत एवमेव यथाभिलषित11 मेव तत्र तयोर्मध्ये भवति एकस्य ज्वलनसुरस्य । द्वितीयस्य का वार्तेत्याह-इतरस्य तु द्वितीयस्य पुनर्विपरीतं चिन्तितरू1) पप्रतिकूलं भवति । ततो ज्ञायकपृच्छा जानतो गणधरस्य पृच्छा सम्पन्ना-कथमस्य भगवन् ! विपर्यासो जायते ? | | इति ॥ २७९ ॥ ५॥
भगवत्कथना भगवता प्रज्ञापितं, यथा-मायादोपो वंचनापराधोऽस्य क्रियागतस्तु क्रियागत एव प्राग्भवविहित एप
Page #412
--------------------------------------------------------------------------
________________
श्रीउपदे- इति विपरीतरूपनिष्पत्तिरूपः । अनुगमिकश्चानुगमनशीलः पुनः प्रायो बाहुल्येन सर्वक्रियास्वेवमेव नाट्यविधिन्यायेन तदेवपरिशपदे 8 कतिचित् कियन्त्यपि भवग्रहणानि । अयमत्राभिप्राय:-बोधिविपर्यासेन ह्याभवमनुशीलितेनानेकेषु भवेषु बोधिविपर्यासः8. भावनम्
सम्पद्यते मायापूर्वकेण च क्रियाविपर्यासेन क्रियाविपर्यास इति ॥ २८० ॥६॥ ॥१९ ॥
एतदेव भावयितुमाहाहै विवरीयविगलकिरियानिबंधणं जं इमस्स कम्मति । एवंविहकिरियाओ उ हंदि एतं तदुप्पन्नं ॥ २८१ ॥
_ विपरीतविकल क्रियानिवन्धनं विपर्यस्ताऽसम्पूर्णचेष्टाकारणं यद्यस्मादस्य दहनसुरस्य कर्म वैक्रियशरीरनामकर्मादि, 8 5 इत्यस्माद्धेतोरेवंविधक्रियातस्त्वेवंरूपक्रियात एव 'हंदी' ति पूर्ववत् , एतत् कर्म तदा दहनभवे उत्पन्नमिति ॥ २८१॥ है ६ ता कइयवि भवगहणे सबलं एयस्स धम्मणुट्ठाणं । थेवोवि सदब्भासो दुक्खेणमवेति कालेणं ॥२८२॥
यत एवं सानुबन्धमस्य कर्म 'ता' इत्यादि तत्तस्मात् कतिचिद् भवग्रहणानि कियन्त्यपि जन्मान्तराणि सबलं दोषबहुलतया कर्बुरमेतस्य दहनजीवस्य धर्मानुष्ठानं स्वर्गापवर्गा लाभफला क्रिया । कुतः। यतः, स्तोकोऽप्याहीयानपि किं पुनर्वहुरित्यपिशब्दार्थः, असदभ्यासोऽसतोऽसुंदरस्य मार्गप्रतिकूलतयार्थस्याभ्यासः पुनः पुनरनुशीलनमसदभ्यासजन्य कर्मेत्यर्थः, दुःखेन महता यलेनापैति कालेन भूयसेति ॥ २८२॥
२ ॥१९ ॥ अथ प्रस्तुते योजयन्नाह;
0940RBORIDOROSHOOR*
Page #413
--------------------------------------------------------------------------
________________
X
जरखलणाण सरिसं पडिबन्धमिमस्स आहु समयण्णू।तत्तो भावाराहणसंजोगा अविगलं गमण॥२८॥
ग्यरमालनया तथाविधपथप्रवृत्तपथिकस्य ज्वरकृतविघ्नेन सदृशं प्रतिवन्धं प्रतिघातमस्य दहनजीवस्याहुव॑वते समयज्ञाः ।। |मिद्धान्तविदः। कुतः। यतस्ततः प्रतिवन्धादुत्तरकालं भावाराधनसंयोगात् तात्विकसम्यग्दर्शनादिसमासेवनारूपात
अविकलमखण्डं गमनं निर्वाणे भविष्यतीति ॥ २८३ ॥ है अथाहत्तोदाहरणम्
पलउरं जियसत्तू पुत्तो अवराजिओ यजुवराया। विदिओ य समरकेऊ कुमारभुत्तीए उज्जेणी ॥२८४ ॥१॥15 पञ्चंत विग्गहजए आगच्छंतस्स नवरि जुवरन्नो।राहायरियसमीवे धम्मभिवत्तीए णिक्खमणं ॥२८५॥२॥ तगरा विहार उज्जेणीओ तत्थऽजराह साहूणं । आगमणं पडिवत्ती विहारपुच्छा उचियकाले ॥२८६ ॥३॥
रायपुरोहियपुत्ताअभदगा तकओ उ उवसग्गो।सेसो उ निरुवसग्गो तत्थ विहारो सति जईणं ॥२८७॥ है अवराजियस्स चिंता पमत्तया भाउणो महादोसो।तह चेव कुमाराणं अणुकंपा अस्थि मे सत्ती ॥२८८॥५॥
गुरुपुच्छ गमण संपत्ति पवेस वंदणादि उचियहिई। सति कालुग्गाहणमच्छणं खुअहमत्तलद्धी उ॥२८९॥ 2ठवणकुलादिनिदंसण पडणीयगिहम्मि धम्मलाभो त्ति।अंतेउरियासन्नणमवहेरिकुमारगागमणं ॥२९॥
SACREASSAGALG
Page #414
--------------------------------------------------------------------------
________________
श्रीउपदे
॥ १९१ ॥
पढमं दुवारघट्टण वंदण णञ्चाहि तत्थ सो आह । कह गीयवाइएणं भांति अम्हे इमं कुणिमो ॥ २९९ ॥८॥ | आरंभविसमतालं अकोवकोवेण एवं णच्चामि । कड्डण जयण निउद्धं चित्तालिहियव साहुगमो ॥ २९२ ॥ ९ ॥ पीडंतराय न अडण पइरिक्के चिंत सोहणनिमित्तं । होहिति चरणंति धितीजोगो सज्झायकरणं तु ॥२९३॥ | रायकुमारावेयण गुरुमूलागमण खमसु अवराहं । आह गुरु नवि जाणे साहूहिं थंभिया कुमरा ॥ २९४॥११॥ पुच्छा ण केइ ततो रायाह न एयमन्नहा भंते! । आगंतुगम्मि संका साहण रायागमण जाणं २९५॥१२ विलितो राय सासण मिच्छादुक्कड कुमारविन्नवणं । जोएह ते गुणेहिं इच्छामो पुच्छह ततेति ॥ २९६॥ १३ मुजोयण कहण पुच्छ संवेगो । तहबी जन्भासाओ संजोयण चरिय निक्खमणं२९७ रायकुमारे चिंता उवगारी सुट्ट अम्ह भगवंति । इयरस्स वि एस च्चिय मणागमविहिम्मि उपओसो २९८ अपडिक्कमणं कालो देवोववाओ उदार मो भोगा । चवणनिमित्ते पुच्छा बोही ते दुल्लहा भयवं ! ॥२९९॥१६ किंतु निमित्तं थेवं न महाविसयं कता णु लाभत्ति । एत्थाणंतरजम्मे कत्तो नियभाति जीवाओ ॥ ३००॥१७ कहिं सो कोसंबीए किंनामो मूयगो उ बितिएणं । पढमेणऽसोगदत्तो किमेयमिति पुवभवकहणा ॥ ३०१ ॥
अर्हदत्तो
दाहरणगाथाः
॥ १९१ ॥
Page #415
--------------------------------------------------------------------------
________________
CANACARRAK
पत्थउ नावससेट्ठी आरंभजुओ मओ गिहे कोलो।सरणं सूवारीए णिहओ मजारिमन्नुहतो॥३०२॥१९॥
तत्योरग मूयारी भय सरणं वोल घातितो जातो। नियपुत्तसुओ सरणं मूयवय कुमर चउणाणी ॥३०॥ हवेत्ताभोगे णाणंसमओ एयस्सवोहिलाभम्मि। आलोचिऊण साहसंघाडगपेसणं पाढो॥३०४ ॥२१॥
तावसं ! किमिणा मूयवएण पडिवज जाणिउं धम्मं । मरिऊण सूयरोरग जातो पुत्तस्स पुत्तोत्ति॥३०५॥ विम्हय वंदण पुच्छा गुरु जाणति कत्थ सो महाभागो। उजाणे तग्गमणं वंदण कहणा य संवोही ३०६ ॥ तहवासणातो णाम णावगयं तं ततो उ मूओत्ति । एवं वितियं णामं एयं एयस्स विन्नेयं ॥ ३०७॥२४॥ पत्तोवि कत्थ वोही रस्मे वेयवसिद्धकूडम्मि । कह पुण जाईसरणा तं कत्तो कुंडलजुयाओ ॥३०८॥२५॥ कोसंबागम मूयगसाहण संगार गमण वेयड्ढे । कूडे कुंडलठावण सतिफलचिंतारयणदाणं ॥३०९॥२६॥ गमणं चवणुप्पाओ अंवेसु अकालडोहलो किसया । संका सच्चा उ जिणा चिंतारयणाओ तस्सिद्धी३१० ॥ निप्फत्ति पसव नवकारपीहगो अरहदत्तनामंति । चेतियसाह्रणयणं अभत्तिरडणम्मि चउकन्ना ॥३१॥ साहणमप्पत्तियणं मूयगपवज देवलोगो त्ति । ओहिपउंजण जाणण गाढं मिच्छंति संकेसो ॥ ३१२ ।।
-
CEECH
Page #416
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे
॥ १९२ ॥
वाहिविहाणं वेज्जा पञ्चक्खाणंति वैयणा अग्गी । देवस्स सबरघोसण दिट्ठो रुदो पयत्तेण ॥ ३९३ ॥ ३०॥ मज्झपि एस वाही ता एवमडामि जावणाहेउं । एसोवि हु जति एवं ता फेडेमित्ति पडिवत्ती ॥ ३१४ ॥ चच्चरमादिट्ठाणं वाही निग्गमणऽवेयणा पउणो । असमय साहू विउवण मुवाय मो दद्वपवज्जा ॥ ३१५॥ तच्चागगिहागमणेवमादिपडिवत्ति तह पुणो वाही | विद्दाण सयण वेज्जस्स पासणा सेव पण्णवणा ३१६ एवं पुणोवि नवरं मए समं अडतु एव पडिवन्ने । गोणत्तगहण निग्गम सदावि मतुल्लमो किरिया ॥३१७॥ | गामपत्तिविवणमुम्मगो जक्खप्यपडणं च । कुंडगचाई सूयरकूवे गो जुंजम दुरुबा ॥ ३१८ ॥ ३५ ॥ तणविझवणादीसुं जपतो किंच चोदितो णिउणं । णो माणुसो मणागं संवेगे साहियं सव्वं ॥३१९॥३६॥ वेयड्डनयण कूडे कुंडलजुयलम्मि भावसंबोही । पव्वज्जा गुरुभत्तीअभिग्गहाराहण सुरेसु ॥ ३२० ॥ ३७ ॥
परितुलिएलविलालयविहवं नयरं अहेसि एलबरं । बलवंत विपक्खपरिक्खयाउ तत्थासि जितसत्तू ॥ १ ॥ राया जह त्थनामा सुइणा सामाइनीइमग्गेण । सयलधरायलपरिपालणओ लहुज्जलपसिद्धी ॥ २ ॥ कमलमुही नाम पिया पियबाभासिरी सिरीव सयं । रूवेण जोबणेण य विणयाइमणीखणी तस्स ॥ ३ ॥ विसयसुहं सेवंतस्स तस्स तीए समं समं - ताओ । दूरोसरिय विसायस्स वासरा वासवसमस्स ॥ ४ ॥ लच्छीविलास कलियरस जाव गच्छंति तावदो पुत्ता । जाया
अर्हदत्तो
दाहरणगाथाः
॥ १९२ ॥
Page #417
--------------------------------------------------------------------------
________________
कमेण अपराओ य तह समरकेऊ य ॥ ५ ॥ अहिसित्तो जुवरज्जे सयलकलाजलहिपारमणुपत्तो । अपराइओ कुमारो मारोयमसुन्दरागारो ॥ ६ ॥ दिना पुण उज्जेणी कुमारभुत्तीए समरकेउस्स । एवं गच्छंतेसुं दिणेसु कइयावि भूवालो ॥ ७ ॥ एको तसविलोलकारओ भूरिरोसओ जाओ। रन्नो लद्धाणुन्नो अपराइओ य तज्जयनिमित्तं ॥ ८ ॥ चउरंगवलसमेओ गओ रणं तेण दारुणं लग्गं । परिखुद्धजल हिकल्लोलसरिस सेन्नस्स तस्स लहुं ॥ ९ ॥ उद्दंडकंड पक्खेवठ इयनहमंडलं भिड़ंत । उभडकर डिघडाडोव विहडियासेस परचकं ॥ १० ॥ निसियद्धचंदसंदोहवाहच्छिजंत चिंधझयछत्तं । उम्मुकभेरवारावनियर मद्दीक यदि सोहं ॥ ११ ॥ अचुग्गग्ग परिहम्ममाणनञ्चंत उद्धुरकधं । जमनयर परिसरसमं वीभच्छमपेच्छणीयं च ॥ १२ ॥ तत्थोवलद्धजयसिरिसंगो तत्तो नियत्तमाणो सो । पासइ खिईपइट्टियनयरे सूरिं कयविहारं ॥ १३ ॥ राहाभिहाणमुज्जलचरणं सुविसुद्धसुयमणिनिहाणं । तस्संते सुयधम्मो सम्मं च भवा विरत्तमणो ॥ १४ ॥ वत्थंचलग्गलग्गं व तणमसेसंपि रजसिरिमेसो । परिवज्जइ सज्जो वज्जसारचित्तो विहियकज्जे ॥ १५ ॥ उवलद्धदुविहसिक्खो णिचं | गुरुचरणतामरसभसलो । कुसलासओ विहारं धरायले कुणइ सवत्थ ॥ १६ ॥ राहायरिया तगराए आगया अन्नया विहारेण । तश्या नयरी नवघणधारासित्तव गिम्हमही ॥ १७ ॥ उग्गयवेरग्गंकुरपूरा वाढं मणोहरा जाया । विज्झायकसायदवग्गिदाहवाहा तहा झत्ति ॥ १८ ॥ उज्जेणीओ पुरीओ तस्संतियमागयं च साहुजुयं । तगराए पडिवत्ती साहहिं जहोचिया विहिया ॥ १९ ॥ समयम्मि सूरिणा पुच्छिया तचेइयाण संघस्स । कुसलपउत्ती तेहि य निवेइयं जिणघरेसु जहा ||२०|| उस्सप्पति वराओ पूयाओ निक्खमंति य रहाओ । ठाविज्जंति नवाओ जिणपडिमाओ य सुगुरूहिं ॥२१॥
Page #418
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ १९३ ॥
कयपरमपयासंघ संघोविय विग्धविरहिओ कुणइ । गुरुसुस्सूसणाइकिरियाओ निययवत्थासमुचियाओ ॥ २२ ॥ नवरमभद्दगरूवा रायपुरोहियसुया परिहति । साहू, वहिं विहारो गओवसग्गो तहिं सेसो ॥ २३ ॥ तं सोच्चा अपराजिय साहू चिंतापरो दढं जाओ । कह मह सहोयरो वि य होउं राया इय पमत्तो ॥ २४ ॥ जंण कुमारे दुबिणयकारिणोऽसमाणकिरियाण । साहूण सवजयवच्छलाण दूरं निवारेइ ॥ २५॥ अरहंत चेइयाणं पडणीयं तह अवन्नवायं च । जिणपवयणस्स अहियं सवत्थामेण वारेइ ॥ २६ ॥ इय आणाणुसरणओ सो परिभावेइ निग्गहे तेसिं । सत्ती ममत्थि एवं दया य महई कथा होइ ॥ २७ ॥ अन्नह साहुपओसा वज्जियदुज्जयतमोभरालीढा । जच्चंघव अनंतं भमिर्हति भवं दुहकिलंता ॥ २८ ॥ आपुच्छिकण सूरिं परेण विणएण पट्ठिओ नयरिं । उज्जेणिं पइ पत्तो कमेण साहूण वसहीए ॥ २९ ॥ विहिया वंदणगाई उचियठिई पायसोहणाई य । पत्ते भिक्खाकाले पत्तुग्गाहणपरो भणिओ ॥ ३० ॥ साहूहिं अज्ज अहं पाहूणगो तं विलंबसु भणाइ । अहमत्तलद्धिओ मे ण अन्नलद्धी वगरेइ ॥ ३१ ॥ ता ठवणकुलाणि अभद्दयाणि लोगे दुछणिज्जाणि । तह जाई ताई दंसह दंसिजंतेसु तेसु कमा ॥ ३२ ॥ एगेण साहुणा दंसियं च तं पच्चणीयकुमरहिं । तो नायतग्गिणं विसज्जिओ सो मुणी तेण ॥ ३३ ॥ तग्गेहम्मि अइगओ महया सद्देण धम्मलाभो त्ति । भणि भयाउराओ अंतेउरियाओ निहुएण ॥ ३४ ॥ सन्नं करेंति सद्देण हत्थसंचालणाइणा चेव । सो अवहेरिपहाणो
चिट्ठ ताव ते कुमरा ।। ३५ ।। आयन्नियतस्सद्दा उवगम्म दुवारघट्टणं काउं । उवहासपरा अभिवंदिऊण भासंति तं भयवं ! ॥ ३६ ॥ णच्चसु सो भणइ कहं गीएण विणा पवाइएणं च । नञ्चिज्जइ सुक्खत्तणमहो कहं तुम्ह जायं ति ?
श्रीअर्हद्द - तोदाहर
णम्
॥ १९३ ॥
Page #419
--------------------------------------------------------------------------
________________
प
*CRACKER
॥३७॥ तो ते भणंति अम्हे गीयाइ कुणेसु तं तह कुणंति । उत्तालविसमतालं अकोवकोवो मुणी भणइ ॥ ३८॥ एयारिमम्मि गीए पवाइए मुक्खलोगजोगम्मि । णो णच्चामि सरोसा तं कड्डे समाढत्ता ॥ ३९॥ जयणाए वाहुजुद्धम्मि कुमलभावाओ चित्तलिहियय । वियलंगसंधिबंधे तत्तो काउं गओ सोवि ॥ ४०॥ तेसिं पीडं अह भोयणाइपचूहमणुसरंतस्म । णो भिक्खायरियाए अडणं जायं नगरवाहिं ॥४१ ॥ पइरिके ठाणे संठियरस चिंताउरस्स तकालं। सोहणनिमिनलाभे होही चरणं धुवं तेसिं ॥ ४२ ॥ जाया धिई विसुज्झंतमाणसो कुणइ ताव सज्झायं । ताहे कुमारपरियण जणेण कहियं नरवइस्स ॥ ४३ ॥ सब कुमारचरियं तो गुरुमूलं निवो गओ भणइ । मुणिणो खमापहाणा जं होंति कया-1
वराहे वि ॥ ४४ ॥ एस कुमरावराहो खमिजऊ संपयं तओ मज्झ । भणइ गुरू नवि जाणे साहूणं केणई कुमरा ॥४५॥ E/भिया मुणी तो पुच्छइ तेवि य भणंति केणावि । णम्हाण विहियमेयं निवो भणइ नन्नह इमंति ॥ ४६ ॥ णूणं तेणं
आगंतुएण मुणिणा कयंति भणिऊण । जाओ तस्सन्नेसणपरायणो अहिगए तम्मि ॥ ४७ ॥ तस्स समीवमुवगओ जा| पामइ ताव परिगयमिमरस । एसो पराजिओ नाम जेट्ठभाया ममं, दुहु ॥४८॥ अबो! विचिट्ठियं जं न मए साहू ६ परामविजंता। कुमरेहिं रक्खिया इय लज्जामलिणाणणो राया ॥४९॥ पडइ चलणेसु दोसुं स तस्स भूमीनिहित्तनय
जुभो । मुणिणोवालंभपरेण भणियमह निप्पिहमणेण ॥ ५० ॥ सारयतारापहुमंडलुज्जले तह कुलम्मि जाएण । एयारिमो पमाओ उवेहिओ अहमजणजोग्गो ॥५१॥ जलणो अलिंजराओ जइ जलइ करालजालसंवलिओ। ता किं तमत्थि मलिलं सो जेण जए नियत्तेज्जा ? ॥५२॥ ता एयाओ कुलाओ साहूण पराभवो समुप्पन्नो । न य सो समस्थि थेवंपि
।
Page #420
--------------------------------------------------------------------------
________________
श्रीउपदे-15 रक्खि जो तयं तरइ ॥५३॥ पायविलग्गो सो तस्स खामणं कुणइ भणइ य जहेए । सज्जा जायंति तहा कुणेहि काऊ- श्रीअडशपदे णमणुकंपं ॥५४॥ भणइ मुणी पधजं जइ मे गिण्हंति वेइ तो राया। दिना तुहञ्चिय परं मणोवियप्पं उवलभामितोदाहर
IN ॥ ५५ न चयंति परं बोत्तुं तह कुणह जह भासगा खणं हॉति । इय विन्नत्ते रन्ना गओ मुणी तस्समीवम्मि ॥५६॥ ॥१९४॥ 18 पगुणीकयमुहर्जताण ताण कहिओ सवित्थरो धम्मो । पुट्ठा पबजाए कजे संवेगगयचित्ता ॥ ५७ ॥ पडिवजति भणंति
य जोएहिं गुणेहिं खंतिमाईहि । पुवभवन्भासाओ तहाविहाओ य इय भासा ॥ ५८ ॥ सबंगं कयसंजोयणेसु पुर्व व ' र निरुयदेहेसुं । जाएसु मुणी चरियाए निग्गओ अन्नदिवसम्मि ॥ ५९॥ सुमुहुत्ते निवकुलसमुचियाए नीईए दोवि नि
क्खंता । चिंतेइ रायपुत्तो ममोवगारी इमो एस ॥६०॥ दुट्ठज्झवसाणाओ इमाओ मोयाविया दर्द जेण । णूणं ण दणरयपडणा विणा फलं अस्स होजत्ति ॥ ६१॥ एओवायाउ विणा अन्नोवाओ ण होतओ णूणं । ता ओसहव एसा
विडंबणा ण उण तत्तेण ॥ ६२॥ एवं पुरोहियसुओ विचिंतइ नवरि जं विडंबेउं । पञ्चइया विहिया नेव सुंदरं तं कय- मणेण ॥ ६३ ॥ अकलंकपालियवया समाहिसारा तओ मरेऊण । तियसेसु समुप्पन्ना गुरुप्पओसो तओ चेव ॥ ६४॥ नवरि पुरोहियपुत्तस्स चित्तओ नो कहिचिंवि नियत्तो। तदणुगएणं चिय तेण चरमकिरिया कया सवा ॥ ६५ ॥ जाया 5 तत्थ उदारा भोगा विहिया जिणाइ महिमाओ । पत्तम्मि चवणकाले कप्पडुमकंपणाईहिं ।। ६६ ॥ मुणिए महाविदेहे | वासम्मि जिणंतिगम्मि पुच्छंति । सुयधम्मा उवलद्धावसरा संता जहा अम्हे ॥ ६७ ॥ किं सुलहबोहिया अहव अन्नहा है अग्गिमे भवे होमो । एवं पसिणे विहियम्मि तेहि, भगवं तओ भणइ ॥ ६८॥ एस पुरोहियपुत्तो दुल्लहबोही निमित्तमे
॥१९४॥
243633-23250-2565
Page #421
--------------------------------------------------------------------------
________________
याए । किमयोहीए भणियं जिणपहुणा गुरुपओसोत्ति ॥ ६९ ॥ थेवमिणं तो भयवं कया णु लाभो पुणोवि वोहीए। होही, (जिनः-)अग्गिमजम्मे (मुरः-) कत्तो (जिन:-)नियभाइजीवाओ॥ ७० ॥ (सुरः-) सो कत्थ संपयं (जिनः) पुरवरी कोमंत्रियाए परिवसइ । (सुर:-) किंनामगो स भगवं (जिनः )मूयगा नामा दुइज्जेण ॥ ७१ ॥ नामेण पढम-15 गेण 3 असोगदत्तोति (सुरः)कहमिमं जायं । लोए नामंजह मूयगोत्ति (जिन:-) सुण एगचित्तो तं ॥७२॥ कोसंबीए पुरीए नियसोहोवहसियामरपुरीए । सेट्ठी तावसनामा धणकणयहो पुरा आसि ॥ ७३ ॥ भज्जा अणवजंगी विरसामपयं अहेसि तस्सपहा । तग्गन्भसंभयो कुलधरो त्ति पुत्तो पगभगुणो ॥७४ ॥ सेट्ठी सुद् परिग्गहसत्तो णाणा| पयष्टियारंभो । धम्मपरंमुहचित्तो कालेण मओ गिहे चेव ॥ ७५ ॥ गड्डासूयरमत्ताए जदुभावोवगओ समुप्पन्नो। दलं कुटुंबयं नियगमेव पोराणिया जाई ॥ ७६ ॥ सरिया जह अस्स पहू आसि अहं पेमपासवडिवो। पायं तत्थेव गिहे ||
इमो नमो अच्छइ भमंतो ॥ ७७ ॥ संवच्छरिए तरसेव माहणाईण भोयणनिमित्तं । पिसियं पभूयमुवकप्पियं तओ सूय-15 13गारीए॥७८॥कहमवि पमत्तभावं गयाए गसियं तयं विरालीए। तत्तो कोवपराए तीए पिसियस्सणवलंभे॥७९॥
अन्नस्म मुच्चिय हओ पसाहियमिमस्स तं लहुं मंसं । सो पुण रोसपरवसो तत्थेव गिहे अही जाओ ॥ ८०॥ जाओ यर जाइसरणो णेहाशो गिहे तहिं विय भमंतो। अच्छइ अविसंकमणो पलोयमाणो नियकुडुंवं ॥ ८१ ॥ दिट्ठो सूयारीए कोलाहलबाउलीकयगलाए । भीयाए अइदढलउडताडणा मरणमुवणीओ ॥ ८२ ॥ संपन्नसुद्धिलेसो नियपुत्तस्सेव सो सुओ जाभो । उवियं असोगदत्तो त्ति तस्स नामं पिइजणेणं ॥ ८३ ॥ पइदिवसमुवचयं सो लहंतओ अह सिसुच्चिय
KRICROCALCHICALCCASGA-SCANCE
Page #422
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ १९५ ॥
कयाइ । तह 'वेव जाइसरणो संपन्नो लज्जिओ संतो ॥ ८४ ॥ ण तरइ तणयं वप्पं ति भाणिडं न य बहुपि जणणिति । तो मोणवयपरमो ठिओ स मूयत्तणं पत्तो ॥ ८५ ॥ कुमरत्तेण ठियस्स उ एगंतेणेत्र विसयविमुहस्स । तस्सन्नया मुणिंदो निम्मलचउणाणसंपन्नो ॥ ८६ ॥ गामागरनगरसमाउलम्मि भूमंडलम्मि विहरतो । णामेणं धम्मरहो समोसढो वाहिरुजाणे ॥ ८७ ॥ उवओगोऽणेण कओ जह वोही कस्स होहिही एत्थ । णायं जहेस तावसजीवो मूयत्तणं पत्तो ॥ ८८ ॥ लद्धावसरो संपइ बोहीलाभस्स पेसिओ ताहे । संघाडगो तयग्गम्मि गाहमेयं पढेइ जहा ॥ ८९ ॥ तावस ! किमिहा मोचण पडवज जाणिडं धम्मं । मरिऊण सूयरोरग जाओ पुत्तस्स पुत्तोत्ति ॥ ९० ॥ तं सोऊण विम्हियाचित्तो ते साहुणोऽभिवंदेइ । पुच्छर तह कहमेसो मम वृत्तंतो अहिगओ त्ति ॥ ९१ ॥ तो भासंत वियाणइ अम्हाण गुरु वयं न उण किंचि । सो भयवं कत्थच्छइ पुट्ठो तेणं भांति जहा ॥ ९२ ॥ उज्जाणम्मि मणोरमणामे कयसंभमो तओ जाइ । वंदणनिमित्तमेसो सुणेइ जिणभासियं धम्मं ॥ ९३ ॥ लद्धा बोही सयला हिवाहिसंदोहसेलकुलिससमा । परिचत्तमूयभावो तत्तो सो जंपिडं लग्गो ॥ ९४ ॥ नवरि न मूयगनामं लोगपरूढं इमस्स ओसरियं । इय मूयगोत्ति नामं जणम्मि एयस्स विक्खायं ॥ ९५ ॥ ( सुरः ) एत्तो वि मूयगाओ बोही मे कत्थ होहिई भयवं ! | ( जिन: - ) सिहरढे वेढे गिरिम्मि कूडम्म सिद्धमि ॥ ९६ ॥ ( सुर:- ) केणोवाएण इमा भविस्सइ, (जिनः ) पुबजाइसरणाओ । ( सुर:-) तंपि य कत्तो होही (जिन:-) नियकुंडलजुयलदरिसणओ ॥ ९७ ॥ एवमुलवद्धबोहोवाओ वहुमाणओ जिणं नमि । कोसंवीए उवगओ सो तियसो मूयगसमीवं ॥ ९८ ॥ दाविय नियरूवसिरिं साहइ तव चुल्लभाउगो होहं । तह कज्जं जह
श्री अर्ह६तोदाहर
णम्
॥ १९५ ॥
Page #423
--------------------------------------------------------------------------
________________
RECENCRACCURACHAR
(बोली मन्झ लो चिय समुभवइ ।। ९९ ॥ तो नीओ वेयडम्मि पथए सिद्धकूडजिणभवणे ॥ नियकुंडलजुगठावणमिही
विडियं परमओ तस्स ॥१०॥ दाणं चिंतारयणस्स तस्स उवणीयचिंतियफलस्त । कयमेएण स सग्गंगओ सरो, |ताओ रयणाओ॥१०१॥ तस्स समीहियसिद्धी सबा संपज्जइ अह कयाई। अंबफलाण अकाले जणणीए डोहलो जाओ॥ १०२॥ जाया भिसं किमंगी सा एसो संकिओ तओ नायं। सच्चं चिय जिणवयणं सो तियसो इह समुप्पन्नो ॥ १०३ ॥ तत्तो चिय रयणाओ फलिया अंवयतरू अकालेवि । संमाणियदोहलगा सा गभं वोदमाढत्ता ॥ १०४॥ मामेमु नयम वोलीणएसु अहिएसु किंचि रविवि । पुषदिसिव मणोहररूवं पुत्तं पसूया सा॥१०५॥ नवकारसारपीहगदाणं जायस्सिमस्स परिविहियं । तह जम्ममहो सुमहं जाओ कुलनंदिविद्धिकरो ॥ १०६ ॥णामकरणम्मि पत्तो ठवियं नाम जहा अरिहदत्तो । एसो होउत्ति कमेण वहुमाणो जिणिंदाणं ॥ १०७ ॥ तह साहूण सयासे निजतो तेसि पायकमलेमु। पाडिज्जतो ताडिजंतो जह रडइ अइकडुयं ॥१०८॥ पत्तम्मि जोवणभरे बहुलायन्नाओ तेण कन्नाओ। चउरो पिनाहियाओ अबाहचित्तो समं ताहिं॥ १०९ ।। अह सेवइ विसयसुहं अविसेसीकयनिसादिवसभागो । समए असोगदत्तेण मादिओ पुषसंगारो ॥११० ॥ तिलतुसमेत्तंपि न जा पडिबजइ ताव तिवसंवेगो । सो पबइओ काउं तवमुग्गं सुरपरो जाओ॥ १११ ॥ समए ओहिपओगो तेण कओ नायमेस अइगाढं । मिच्छत्तं पडिवन्नो तेणस्स असदहाणमिणं ॥ ११२ ॥ जाव न विहुरसरीरो विहिओ एसो न ताव पडिवोहो । होही एयरस विभाविऊण वाही तओ जणिओ ॥ ११३ ॥ घोरो जलोदरो नाम विजपरिवजणिजओ तेण । वियणा जंतनिपीडणतुल्ला सबंगिया जाया ॥ ११४ ॥
RSSSSSSSCREASEASEASON
-
Page #424
--------------------------------------------------------------------------
________________
श्रीउपदे- उबिग्गो सो नियजीवियाओ अग्गीपवेसमभिलसइ । जा ताव सवररूवो होउं स सुरो समणुपत्तो ॥ ११५॥ उग्घोसण- श्रीअहहशपदे
मारद्धं जह विज्जो हं समत्थवाहीण । दिट्ठो स तेण जंपियमेसो वाही बहुं रुद्दो ॥ ११६ ॥ किच्छेण चिगिच्छिज्जइत्तोदाहर
8 ममावि एसो जओ पुरा आसि । परिचत्तसवसंगो तेणेवमडामि पइनगरं ॥ ११७ ॥ एयस्स जावणकए एसो चिय इया णम् ॥१९६॥
अडेइ जइ ता है। फेडेमि तेण दुक्खहुएण अंगीकयं सवं ॥११८ ॥ नीओ चच्चरदेसे माइट्ठाणेण ठाविओ तत्थ ।
विहिया चच्चरपूया पदंसिओ वाहिनिस्सारो ॥११९॥अवणीया वियणा पाविओ य पउणत्तणं खणा चेव । पबज्जादाणकए दस तस्स सयमवि य मणिरूवो ॥ १२० ॥ संजाओ दिन्ना दिवरूवदिक्खा मुणीणमायारो। कहिओ सट्ठाणगओ स सुरो
तो सो वि पवजं ॥१२१॥ उज्झित्तु गओ गेहं तहेव भज्जाइयाण पडिवत्ती । जा विहिया ता वाही तहेव देवेण से विहिओ ॥ १२२ ॥ विदाणो सयणजणो तं तहमइदूरमाउरं दर्छ। पेच्छेइ य तं वेज्जं सवरागारं भणेई य॥ १२३ ॥ 8 सो वि तह च्चिय तं पन्नवेइ पडिवजई अह इमोवि । णवरिमिमोवि मए सममडउ महिं तेण पडिवन्नं ॥ १२४ ॥ तो
गोणगाभिहाणो समप्पिओ सत्थकोसओ तरस । विहियायरेण तेणवि गहिओ सुपसन्नवयणेण ॥ १२५ ॥ तत्तो कयनिग्गमणेण भासिओ सो सुरेण जह निच्चं । मम तुल्ला कायवा किरिया अह अन्नया गामे ॥ १२६ ॥ जालामालकरालो विउधिओ संपयट्टअट्टरवो । तत्तोहुत्तं विज्झावणहे जाव सो विज्जो ॥ १२७॥ थूलतणपूलहत्थो गच्छइ ता तेण एस पन्न विओ। जलसंजोगसमुचिए इमम्मि कह पूलगकरोसि? ॥१२८ ॥ (वैद्य:-) तंपि कहं जम्मजराजलणे एयम्मि ॥१९६॥ भीमभवरन्ने । उम्मुक्कवओ वचसि ण सच्चचरिओ धुवं होसि ॥ १२९॥ तो तुहिको थक्को सम्मं मग्गं चइत्तु उम्मग्गे ।
HOGESTEROLESEPRISESSORIOS
Page #425
--------------------------------------------------------------------------
________________
SAGAR
वेज संपट्ठियमन्नया उ दहण सो वेइ ॥ १३० ॥ कम्हा इमो सुमग्गो मुको चुकोव तं सि पडिहासि । (वैद्यः-) तंपि कह ! सिद्धिपहं मोत्तुं भवपंथमोइन्नो ? ॥ १३१ ॥ पुणरवि देउलियाए एगाए जक्खपडिममेयस्स । दंसेइ पुजमाणिं अहोमुहिं ।
ज्झत्ति निवडंति ॥ १३२ ॥ विहियंपि उवरिहत्तं परिवत्तिय पच्छहुत्तमित्थंति । (अर्हद्दत्तः-) अबो! वहु विवरीया में एसा जा चिट्ठए एवं? ॥ १३३ ॥ (वैद्यः-) सयलजणपूयणिज पवजं वजिऊण सावज । जो घरकजं पडिवजसित्ति |
सो तं न विवरीओ ॥ १३४ ॥ पुणरवि गड्डाकोलं विउबई सालिकुक्कुसे चइउं । गाढमणिटुं विटुंगसंतयं निट्ठयं स सुरो ४ ६॥ १३५ ॥ ( अर्हद्दत्तः-) अइकुच्छणिजपगई एसो कोलो सुई इमे मोत्तुं । जो कुक्कुसे निसेवइ पुरीसमेयारिससरूवं|
॥ १३६ ॥ (वैद्यः-) तं एत्तो च्चिय कुच्छाठाणं जो मुत्तु संजमं रमसि । नारीसु विलीणवसंतमुत्तमंसाइभत्थासु ॥१३७॥ एकं पुणरवि वसहं स विउधई जुजमं सुगंधडं । वज्जित्तु अईवगहीरकूवबहुवियडतडरूढं ॥ १३८ ॥ दुर्घकुरमइतुच्छं समीहमाणं मुहं तओहुत्तं । तह निक्खिवंतमंतो कूवम्मि निहित्तणेसूजुगं ॥ १३९ ॥ (अर्हद्दत्तः-) सच्चं चिय एस पसू कहमन्नहमेरिसं तणं सुलहं । मोत्तूणमइदुरंतं दुबंकुरमेयमभिलसइ ॥ १४० ॥ (वैद्यः-) एत्तो वि पसू तुममसि सुहेक्कफल-| पच्चए चइत्ताणं। नरगाइदुग्गइफले जो विसयसुहे पसत्तोसि ॥१४१॥ एवं तं जपंतं तह चोयंत पए पए निउणं । जायासंको पुच्छइ ण माणुसो होसि सो ताहे ॥ १४२ ॥ संवेगमागयं जाणिऊण तं किंपि अह निवेएइ । सबं पुवभवगयं वुत्तंतं वोहिलाभकए ॥ १४३ ॥ वेयहम्मि गिरिंदे सो नीओ तेण सिद्धकूडम्मि । तं निययकुंडलजुगं दंसियमह तक्खणा चेव | ॥ १४४ ॥ संपन्नजाइसरणो संबुद्धो भावओ य पवइओ। जाओ खंतो दंतो दूरं गुरुभत्तिविणयपरो ॥ १४५ ॥ सुटुच्छ
Page #426
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
करब
श्रीअर्हद्दत्सोदाहरणम्
॥१९७॥
है। लंतसद्धा समनिओ बहुविहं सुयमहीओ । अपुवापुवअभिग्गहेसु निच्चं चिय पसत्तो ॥ १४६ ॥ इय सामन्नं काउं अण-
नसामन्नमंतिमे काले । संलिहियकसायतणू णिस्सल्लो सबहा होउं ॥ १४७ ॥ सुद्धसमाहाणपरो मरि वेमाणिओ तओ जाओ। तत्थवि चेइयजिणवंदणाइवावारवद्धरसो ॥ १४८॥ ठिच्चा चइत्तु तत्तो महाविदेहे कुले बिसालम्मि । आराहिय जिणधम्मो संपत्तो सासयं ठाणं ॥ १४९ ॥ इति ॥ __अर्थतत्संग्रहगाथाक्षरार्थः-एलपुरं नाम नगरमासीत् । तत्र जितशत्रू राजा, पुत्रोऽपराजितश्च युवराजो वभूव । ६ द्वितीयश्च पुत्रः समरकेतुर्नाम । तस्य च कुमारभुक्तावुज्जयिनी समजायत ॥ २८४ ॥१॥ अन्यदा च प्रत्यन्तविग्रहजये | से निजदेशसीमापालभूपालस्य विग्रहे व्युत्थाने सति यो जयः परिभवस्तस्मिन् समुपलब्धे । आगच्छतः स्वदेशाभिमुख 'नवरि'त्ति नवरं कैवलं युवराजस्यापराजितस्य राधाचार्यसमीपे धर्माभिव्यक्ती सत्यां निष्क्रमणं व्रतमभूत् ॥ २८५ ॥२॥ __ अन्यदा च 'तगराविहार'त्ति तगरा नाम नगरी, तस्यां राधाचार्याणां विहारः सम्प्रवृत्तः। प्रस्तावे चोजयिनीतस्तत्र तगरायामार्यराधसाधूनामागमनं समजनि । विहिता प्रतिपत्तिः प्राघूर्णकोचिता विहारपृच्छा उचितकाले समुचितसमये
सन्ध्यादौ कृता सूरिभिः ॥ २८६ ॥३॥ छ भणितं च तैः राजपुरोहितपुत्रावभद्रको, तत्कृतस्तु तत्कृत एवोपसर्गः साधूनाम् । शेषस्त्वन्नपानादिशुद्धिस्तल्लाभादिरूपो निरुपसर्गों बाधाविरहितस्तत्रोजयिन्यां विहारः सदा सर्वेषु प्रावृडादिकालेषु यतीनां साधूनामिति ॥ २८७ ॥४॥
ततोऽपराजितस्य चिन्ता संजाता । प्रमत्तता कुमारोपेक्षालक्षणा भ्रातुर्मम महादोषो बोधिलाभघातकत्वात्, तद् !
॥१९७॥
06
Page #427
--------------------------------------------------------------------------
________________
SARAGR
७/ निग्रहीतुमसौ मम युज्यते । तथा चैव कुमारयोरप्यनुकम्पा दया कर्तुमुचिता । अक्ति मे शक्तिः सामर्थ्य प्रस्तुतनि
ग्रहे ॥ २८८ ॥५॥ PI 'गुरुपुच्छ'त्ति गुरुमापृच्छयेत्यर्थः । गमनमुज्जयिनी प्रति । सम्प्राप्तिश्च । तत्र प्रवेशश्च साधूपाश्रये । कृता च वन्दना
दिका उचिता स्थितिः। सति काले भिक्षाभ्रमणरूपे उग्राहणं पात्रप्रगुणीकरणरूपं यदा तेनविहितं तदा साधुभिः 'अच्छणं| दाखत्ति आसनमेव आदध्वं यूयमित्येवं प्रज्ञापनं कृतम् । तेन चोकमहमात्मलब्धिको न परलब्धिमुपजीवामि ॥२८९॥६॥
ततः स्थापनाकुलानि प्रतीतानि । आदिशब्दाद् दानश्रद्धालुश्रावकसम्यक्त्वदृष्टादिकुलग्रहः । यतः पठ्यते-"दाणे / अभिगमसद्दे सम्मत्ते खलु तहेव मिच्छत्ते। मामाए अचियत्ते कुलाइं जयणाए दाइंति ॥१॥ सागारिवणिगसुणए गोणे पुत्ते दुग्गंछियकुलाई । हिंसागं मामागं सवपयत्तेण वजेजा ॥२॥" एवमुपलब्धस्थापनादिकुलविभागः स साधुः प्रत्यनीक-14 गृहे प्रविष्टः, भणितं च धर्मलाभ इति । ततोऽन्तःपुरिकासंज्ञानमन्तःपुरिकाभिस्तस्य संज्ञा अकारि यथापसरेति . 'अवहेरि'त्ति अवधारणा तेन कृता । धर्मलाभशब्दश्रवणे कुमारकागमनं तत्पार्थे सम्प्रवृत्तम् ।। २९० ॥७॥ .. | ताभ्यां च प्रथमं 'दुवारघट्टण'त्ति द्वारकपाटपुटस्थगनं कृतम् । 'वंदण णचाहि'त्ति वंदितोऽसौ, भणितश्च नृत्य त्वं तत्रेत्येवं भणिते सति स आह-कथं गीतवादितेन विना 'नृत्यते' इति गम्यते । ततो भणतस्तौ कुमारौ-आवामिदं गीतादि कुर्व इति ॥ २९१ ॥८॥ 'आरम्भविषमतालम्' आरम्भे एव विषमो विसंस्थुलस्तालो गीतवादितसंयोगरूपो यत्र तत्तथा नृत्यं प्रवृत्तम् । तदाऽको
ACK
Page #428
--------------------------------------------------------------------------
________________
संग्रहगाथार्थः
श्रीउपदे-15 पस्य साधोर्यः कोपस्तत्र सति तेनोक्तं न नैव एवं विषमतालतायां नृत्यामि, विडम्बनारूपत्वाद् अस्य नृत्यस्य । ततः शपदे कर्षणे हस्तपादादिशरीरावयवेषु तस्य ताभ्यां क्रियमाणे यतनयात्यन्तपीडापरिहारेण यन्नियुद्धं बाहुयुद्धं तद्विधाय यान
तेन चित्रलिखिताविव तौ कृतौ। ततः साधोस्ततः स्थानाद् गमोऽपसरो जातः॥ २९२ ॥९॥ ॥१९८॥ 'पीडतराय'त्ति पीडा तच्छरीरगताऽन्तरायश्च भोजनादिविघ्नरूपोऽनयोर्वर्तत इति परिभाव्य न नैवाटनं कृतं भिक्षानि
मित्तं तेन साधुनेति, किन्तु 'पइरिके'त्ति एकान्तेऽवस्थानं कृतम् । तत्र तस्य चिन्ता-कथमिदं मच्चेष्टितं सुंदरपरिणाम
स्यादिति । तत्काले च शोभननिमित्तमङ्गस्फुरणादि किश्चिन्निमित्तं सुन्दरं प्रवृत्तम् । ततो भविष्यति चरणमिति धृतियो3. गस्तस्य सम्पन्नः । स्वाध्यायकरणं तु स्वाध्यायकरणमेव प्रारब्धम् ॥ २९३ ॥ १०॥ . .
राज्ञः समरकेतोः कुमारावेदनं परिजनेन कुमारवृत्तान्तकथनं कृतम् । स च गुरुमूलागमनं विधाय क्षमस्वापराचं कुमारकृतमित्युक्तवान् । तं प्रति गुरुराह-न वि जाने न वेद्मि साधुभिर्यथा स्तम्भितौ कुमारौ ॥ २९४ ॥११॥
तदनुपृच्छा कृता साधूनां, तैरप्यूचे-नास्माकं केनचित् कस्यापि किञ्चित्कृतम् । ततो राजा आह-नैतत्कुमारस्तम्भनमन्यथा साधून विहाय भदन्त कल्याणकारक!। तत आगन्तुके साधौ शंका जाता, मा तेन कृतं कुमारस्तम्भनमिति ।
ततः साधनं निवेदनं प्राघूर्णकसाधो राज्ञः कृतं गुरुणा। ततो राज्ञा गमनं तस्य साधोः समीपे कृतम् । ततश्च ज्ञानं प्रत्य18 भिज्ञानं समजनि ॥ २९५ ॥ १२॥
. ब्रीडितो लज्जावान् राजा जातः । ततोऽनुशासने मुनीनां शिक्षणे कृते मिथ्यादुष्कृते च तेन दत्ते कुमारविज्ञापन
NAGARIKAAGAAAAAAGAR
CALIGROSAS
Page #429
--------------------------------------------------------------------------
________________
समजायत, यथा-योजयत प्रगुणीकुरुत तौ कुमारौ । मुनिराह-गुणैः सम्यग्दर्शनज्ञानचारित्रैर्योजयितुमिच्छामः। पृच्छत है|च ती कुमारी । इत्येवं मुनिनोक्ते युवराजः प्राह ॥ २९६ ॥ १३ ॥ Pा न शक्नुतस्ती वक्तुम् । ततश्च तत्र कुमारस्थाने गमनमकारि साधुना । ततो मुखयोजना कथना च धर्मस्य । पश्चात्
पृच्छायां संवेगः संजातस्तयोः । कुत इत्याह-तथा वीजाभ्यासात् तत्प्रकाराज्जन्मान्तरविहितगुणज्ञप्रमोदादिधर्मकल्पतरुमुलानुशीलनरूपात् । ततश्च संयोजने शरीरावयवानां चर्यायां च भिक्षाभ्रमणरूपायां मुनिना कृतायां निष्क्रमणं व्रत
मभूत् तयोः ।। २९७ ॥१४॥ 3. तत्र राजकुमारे चिन्ता उपकारे चिन्ता-उपकारी सुष्वावयोभगवान् अयमित्येवंलक्षणा संजाता, इतरस्यापि पुरोहित
पुत्रस्य एपैच राजपुत्रसम्बन्धिनी चिन्ता, परं मनाक् अविधौ तु प्रव्रज्यादानकालभाविनि पुनर्विषये गुरौ प्रद्वेषो जातः
॥ २२८ ॥ १५॥ 81 अप्रतिक्रमणं गुरुप्रद्वेपलक्षणस्यापराधस्यानालोचनं यावज्जीवमपि तस्य सम्पन्नम् । कालो मरणं तदवस्थस्यैव । देवोत्पादः । तत्र चोदारा उग्राः, मोकारः पूरणे, भोगाः शब्दादयः । च्यवननिमित्ते माल्यम्लान्यादिके सम्पन्ने सति: पठ्यते-"माल्यम्लानिः कल्पवृक्षप्रकम्पः श्रीहीनाशो वाससां चोपरागः। दैन्यं तन्द्रा कामरागाडाभनौ दृष्टिभ्रान्तिर्वेपथुश्चारतिश्च ॥ १॥" पृच्छा महाविदेहे जिनान्तिके वोधाबोधविषये तेन पुरोहितपुत्रसुरेण कृता किमहं सुलभवोधिरितरो| वेति बोधिस्ते तव दुर्लभेति भगवान् आह ॥ २९९ ॥ १६ ॥ ।
Page #430
--------------------------------------------------------------------------
________________
श्रीउपदे
सङ्ग्रहगाथार्थः
शपदे
॥१९
॥
SEOSES OSASCOSSOSIOSOS
सुर:-किन्तु किं प्रमाणं पुनस्तन्निमित्तं दुर्लभवोधिकत्वे ? । जिनः-स्तोकं गुरुपद्वेषमात्रलक्षणं निमित्तं न महाविषयं 6 नात्यन्तमनुवन्धि । सुर:-कता णु' कदा पुनलोंभो बोधेरिति ? । जिन:-अत्र स्तोकदिनमध्य एवं लभ्यत्वेन समी-12 पवर्तिनि सुरभवादनन्तरजन्मनि । सुर:-कुतः सकाशात् ? । जिनः-निजभ्रातृजीवात् ॥ ३०॥१७॥
सुरः-कुत्रासौ भ्रातृजीवः? । कौशाम्ब्याम् । सुरः-किनामा सः? जिन:-मूकस्तु तुशब्दस्य क्रमभेदेन योजनाद् द्वितीयेन तु नाम्ना मूककः प्रथमेनाशोकदन्त इति । सुर:-किमेतद् नामद्वयम् ? इत्येवमुक्तरूपेण ततो जिनेन पूर्वभवकथना कृतेति ॥ ३०१॥१८॥
यथात्र चास्यामेव कौशाम्व्यां पुरि तापसश्रेष्ठी आरम्भयुक्तः सदैवासीत् । स मृतः सन् गृहे स्वकीये एव कोलः शूकरो बभूव । स्मरणं पूर्वजन्मनस्तस्य सम्पन्नम् । ततः सूपकार्या निहतो मारितः । कीदृशः सन्नित्याह-मार्जारीमन्युहतो बिरालीरोषेण हतस्ताडितः सन् ॥ ३०२॥१९॥ ___'तत्थोरगत्ति तत्र निजगृहे एव उरगः सप्पो जातः । 'सूयारीभय सरणं बोलघाइओ' इति यथायोग्य पदयोजना
जातिस्मरणमभूत् । सूपकार्या भयेन वोले कोलाहले कृते घातितो व्यापादितः सन् जातः निजपुत्रसुतः। स्मरणं तत्रापि प्राग्जातेः। ततो 'मूयवय कुमर चउणाणी' इति मूकव्रतं लज्जितेन कृतम् । ततः कुमारस्याकृतपरिणयनस्यैव सतश्चतुर्ज्ञानी मुनिः समवससारेति ॥ ३०३ ॥२०॥
Page #431
--------------------------------------------------------------------------
________________
तस्य च क्षेत्राभोगे कृते ज्ञानमभूत् , यथा-समय एष एतस्य बोधिलाभे विधेये इत्यालोच्य साधुसंघाटकप्रेपणं विहि15! तम् । तेन च तद्वृत्तान्तगतः पाठः कृतः॥ ३०४ ॥ २१॥
Bा कथमित्याह-तापस? किमनेन निरथेकेन मौनव्रतेन, प्रतिपद्यस्व ज्ञात्वा धर्म जिनप्रणीतम् । कुतो, यतो मृत्वा 18सूयरोरगत्ति सूकर उरगश्च जातस्तथा पुत्रस्य पुत्रस्त्वमसीति ॥ ३०५ ॥ २२॥
। 'विस्मयवन्दनपृच्छा' प्रथमतो विस्मयस्ततो वन्दनं तदनुपृच्छा जाता कथमिदं भवद्भ्यां मम चरितं जातमिति। गर्जानाति, न पुनरावां किञ्चनेति । कुत्र स महाभागस्तिष्ठति ? । उक्तं च ताभ्यामुद्याने । तद्गमनं मूककगमनमु
द्याने। तत्र वन्दना कृता, कथना च धर्मस्य गुरुणा । सम्बोधिः सम्यक्त्वरूपा ॥३०६॥२३॥ 18| तथावासनातो लोकेऽत्य नाम नापगतं तत् , ततस्तु तत एव मूक इति । एवमनेन विधिना द्वितीयं नाम एतद् मूक है| इति एतस्य विज्ञेयमिति ॥ ३०७ ॥ २४ ॥
सुरः-इतोऽपि भ्रातृजीवात् कुत्रस्थाने वोधिः? जिनः-रम्ये वैतादयसिद्धकूटे सर्वकूटश्रेणिप्रथमस्थानभाविनीति । सुरः-कथं केन विधिना पुनः? जिनः-जातिस्मरणात् । सुर:-तज्जातिस्मरणं कुत इति ? जिन:-कुण्डलयुगात् ॥३०८॥
ततः कोशाम्ब्यागमो मूककसाधनं तीर्थकृत् कथितवृत्तान्तनिवेदनं मूककाग्रतस्तेन विहितम् । संगारः संकेतस्ततो शाद्वयोरपि गमनं वैताढ्ये कूटे सिद्धनाम्नि । कुण्डलस्थापना। तथा, स्मृतिफलं चिन्तारत्नदानं स्मृत्या स्मरणमात्रेण फलं
यस्मात् तत्तथा तच तच्चिन्तारत्नं चेति ॥ ३०९ ॥ २६ ॥
RECENSCIRCRACKAGES
Page #432
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
REGAR
गमनं सुरस्य स्वस्थाने च्यवने सत्युत्पादश्चयवनोत्पादः । आमेष्वकालदोहदो जनन्याः समजनि । तदसम्प्राप्तौर
सङ्ग्रह
| गाथार्थः र कृशता । ततः शंका मूकस्य विमर्शो जातः। किमयं स उत्पन्नोऽन्यो वेति । निश्चितं च तेन, यथा सत्या एव जिनाः। ततोऽसौ सुरजीवो गर्भतयोत्पन्न इति चिन्तारत्नात् सकाशात् तसिद्धिरकालदोहदसिद्धिः॥३१० ॥२७॥
निष्पत्तिर्गर्भस्य । प्रसवश्च समये । नमस्कारपीठकः प्रतीतरूपेण नमस्कारेण युक्तः पीठको नवजातशिशुयोग्यपातव्यवस्तुरूपो दत्तः। अर्हदत्तो नामेति कृतम् । अर्हतां भगवतां पुनः पुनर्नामस्मरणार्थम् । 'चेइयसाहूनयण'त्ति चैत्यानां साधूनां च समीपे नयनं तस्य यदा क्रियतेऽभक्तिरटनेऽबहुमानाद् आक्रन्दने परिज्ञातधर्मनिस्पृहचित्तस्य सम्पन्नयौवनस्य च 'चउकन्ना' इति पितृभ्यां चतसृणां कन्यकानां परिणयनं कारितः॥ ३११ ॥ २८॥ ___ साधनं च मूककेन प्राच्यवृत्तान्तस्य कृतम् । अप्रत्ययनमश्रद्धानमहद्दत्तस्योत्पन्नम् । ततो वैराग्याद् मूककप्रव्रज्या ६ जाता । मृतस्य च देवलोके स्वर्गलाभः समजनीति । तत्रस्थस्य च तस्यावधेः प्रयोजनम् । 'जाणण'त्ति ज्ञातं च यथा है
गाढं निबिडं 'मिच्छति' मिथ्यात्वमित्येतस्मात् कारणात् संक्लेशो मार्गाश्रद्धानरूपः सम्पन्नोऽस्य ॥ ३१२॥ २९॥ ___ततः प्रतिबोधार्थ व्याधिविधानं जलोदरादिमहारोगकरणम् । तस्य सम्पन्नव्याधेवैद्याः पितृभ्यामाकारिताः तैश्च प्रत्या४ ख्यानं तदनादरणीयतालक्षणं कृतमिति वेदना महती जाता। निर्विण्णेनाग्निः साधयितुमारब्धः। देवस्य 'सवरघोसण'त्ति
॥२० ॥ सवररूपकरणं, घोषणा च यथाहं सर्वव्याधिवैद्यः। दृष्टोऽसौ तेन, भणितं च रौद्रोऽयं व्याधिः प्रयत्नेनापगमिष्यति ॥ ३१३ ॥ ३० ॥
LSHAR
Page #433
--------------------------------------------------------------------------
________________
समाप व्याधिरासीत । तस्मादेवं निःसंगरूपोऽटामि ग्रामनगरादिषु यापनाहेतोवाधानिवृत्तिनिमित्तम् । 'एसोवि हित्ति एपोऽपि यद्येवमहमिवादति ततः स्फुटयामि व्याधिमित्येवमुक्ते प्रतिपत्तिरङ्गीकारोऽनेन कृतः॥ ३१४॥३१॥
ततश्चत्वरं नीत्वा मातृस्थानं मायारूपं कृतम्, यथा-चत्वरपूजा तत्र तस्योपवेशनं तथाविधमंत्रौषधादिप्रयोगः, ततो व्याधिनिर्गमनं प्रत्यक्षरूपस्य दर्शितं तत्क्षणमेवावेदना वेदनापगमः। ततश्च प्रगुणः समजनि । ततो 'असमय'त्ति
इत्यात्मनि साधुविकुर्वणं साधुरूपकरणम् । "उवाय मोत्ति उपायोऽयमिति कृत्वा द्रव्यप्रव्रज्या-15 लिङ्गग्रहणरूपा तस्य तदा तेन दत्ता ॥ ३१५ ॥३२॥
सुरेच स्वस्थानं गते तत्त्यागात् प्रव्रज्या परित्यागाद् गृहमागमोऽनेन कृतः। एवमनेन विधिना आदिप्रतिपत्तिरादाविय कलवाद्यङ्गीकाररूपा जाता । तथा पुनर्द्वितीयवारं स एव व्याधिरुत्पादितः। विद्रावणाः स्वजनाः। वैद्यस्य सवररूपधारिणः 'पासणे' इति दर्शने सैव प्रज्ञापना ॥ ३१६ ॥ ३३ ॥ ___ एवं प्राग्वत् पुनरपि प्रव्रज्या दत्ता, भणितं च नवरं मया सममटत्वेवं प्रतिपन्ने तेन 'गोणत्तगहणं' कारितो गोणतश्च तच्छस्त्रकोशः। निर्गमस्ततः स्थानात् । उक्तश्च सदापि मत्तुल्या क्रिया कर्त्तव्या ॥ ३१७॥३४॥
अन्यदा देवेन 'गामपलित्तविउद्यण'त्ति ग्रामस्य प्रदीप्तस्य विकुर्वाणमुन्मार्गे गमनं च, यक्षपूज्यपतनं च यक्षस्य पूज्यस्य सतः पतनं, कुडगत्यागी सूकरो विष्ठालग्नो दर्शितः । तथा, कूपे गोर्वलीवईस्य 'जुंजम'त्ति जुंजमाख्यचारिपरिहारेण दर्वाभिलापविषयी कृता दर्शितेति ॥ ३१८॥ ३५॥
Page #434
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
तस्यैवोपसंहरणम्
॥२०१॥
KA
तणविध्यापनादिषु यथाक्रमं प्रदीप्तग्रामस्य तृणैर्विध्यापने, आदिशब्दादुन्मार्गे गमने वैद्येन क्रियमाणे, यक्षस्य पज्यमानस्याप्यधः परिपतने, कुडंगपरिहारेण सूकरस्य विष्ठोपजीवनेन, गोश्च जुंजमचारिपरिहारेण कृपे दर्वासमीपे जल्पन्नहहत्तः। अहो! अयुक्तमेषामेतदाचरितमिति ब्रुवाणः, किञ्चेति पुनः सुरेण प्रेरितो निपुणं निस्पृहवृत्त्या परिभावितवान्, न मानुषोऽयं वैद्यस्ततो मनाक् संवेगे सम्पन्ने साधितं सर्वं पूर्वचेष्टितमिति ॥ ३१९॥३६॥
ततस्तस्य वैताब्यनयनमकारि कूटे सिद्धनाम्नि कुण्डलजुगले दर्शिते भावतः सम्बोधिः संवृत्तः। ततः क्रमेण प्रव्रज्या। तत्रापि गुरुभक्त्यभिग्रहाराधनात् सुरेषूदपद्यतेति ॥ ३२० ॥ ३७॥
उपसंहरन्नाह;मोहक्खलणसमाणो एसो एयस्स एत्थ पडिबंधो। णेओ तओउ गमणं सम्म चिय मुत्तिमग्गेण ॥३२१॥
मोहस्खलनासमानो दिगमोहादिमोहविघ्नसमः, एष प्रथमतोऽत्यन्तधारुचिरूपः । एतस्यार्हद्दत्तस्यात्र मोक्षमार्गे ६ प्रतिवन्धो निरूपितरूपो ज्ञेयः। ततस्तु तदुत्तरकालमेव गमनं सम्यगेव सर्वातिचारपरिहारं मुक्तिमार्गेण सम्यग्दर्शनादिना ॥ ३२१॥
इत्थं भिन्नग्रन्थेरप्यवश्यवेद्यचित्रकर्मवशात् त्रिविधः प्रतिवन्धो भवतीति दृष्टान्तः प्रतिपाद्य साम्प्रतमुक्तमर्थमुपसंहरन् यथासौ न सम्पद्यते तथोपदिशन्नाहः
OCHICHIROSHIRILAISISSE
।
॥२०१॥
Page #435
--------------------------------------------------------------------------
________________
एवं णाऊण इमं परिसुद्धं धम्मवीयमहिगिच्च । बुद्धिमया कायवो जत्तो सति अप्पमत्तेण ॥ ३२२ ॥
एवं मेघकुमारादिज्ञातानुसारेण ज्ञात्वेमं धर्म्मप्रतिवन्धं दारुणपरिणामं परिशुद्धं सर्वातिचारपरिहारेण धर्म एव श्रुत| चारित्राराधनारूपो वीजमनेक कल्याणकलापकल्पपादपस्य प्ररोहहेतुर्धर्मवीजं तदधिकृत्यापेक्ष्य विधेयतया बुद्धिमता निरूपित बुद्धिरूपधनेन पुंसा कर्त्तव्यो यल आदरः, सदा सर्वावस्थास्वपि, अप्रमत्तेनाज्ञानसंशय मिथ्याज्ञानादिप्रमादाष्टकपरिहारवता । न ह्यशुद्धवीजवतारः कृषीवलाः कृतयत्ना अपि कृषावविकलं फलं कदाचिदुपलभन्त इति । यथा-ते तच्छुद्धावधिकं यलमवलम्वन्ते, तथा प्रस्तुतधर्मवीजशुद्धौ भवभीरुभिर्भव्यैरादरपरैर्भाव्यमिति भावः ॥ ३२२ ॥ अथ धर्मवीजशुद्धेः साक्षादेव फलमभिधित्सुराहः
परिसुद्वाणाजोगा पाएणं आयचित्तजुत्ताणं । अइरोद्दपि हु कम्मं ण फलइ तहभावओ चेव ॥ ३२३ ॥
परिशुद्धाज्ञायोगात् सर्वातिचारपरिहारेण धर्म्माराधनात् प्रायेणात्यन्तनिका चनावस्थाप्राप्तं कर्म परिहृत्येत्यर्थः, आत्मचित्तयुक्तानां आत्मन्येव परवृत्तान्तेष्वन्धवधिरमूकभावापन्नतया यद् मनश्चित्तं तेन युक्तानां बहिर्व्याक्षेपपरिहारेण सदा आत्मन्येव निक्षिप्तशुद्धचित्तानामित्यर्थः, अतिरौद्रमपि नरकादिविडम्वनादायकत्वेन दारुणमपि कर्म ज्ञानावरणादि न | नैव फलति स्वविपाकेन पच्यते । कुत इत्याह-तथा भावतश्चैव तत्प्रकारस्वाभाव्यादेव । यथा ह्याम्रतरवः समुद्गत निरन्तर| कुसुमभरभ्राजिष्णुशाखासंदोहा अपि वहलविद्युदुद्योतपरामृष्टपुष्पाः निष्फलीभावं दर्शयन्ति, तथास्वाभाव्यनियमात्,
Page #436
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ २०२ ॥
तथा परिशुद्धाज्ञाभ्यासात् सुप्रणिहितमानसानामत्यन्तनिर्गुणभवभ्रान्तिपरिश्रान्तानां जन्तूनां दारुणपरिणाममिथ्यात्वादिनिमित्तोपात्तमप्यशुभकर्म न स्वफलमुपधातुं समर्थ स्यादिति ॥ ३२३ ॥
एतदेव प्रतिवस्तूपमया भावयतिः
वाहिम्मि दीसइ इमं लिंगेहिं अणागयं जयंताणं । परिहारेतरभावा तुल्लनिमित्ताणवि विसेसो ॥ ३२४ ॥
व्याधौ कुष्ठज्वरादौ समुद्भवितुकामे दृश्यतेऽध्यक्षत एवावलोक्यत इदमफलत्वम् । कुतः । यतः, लिङ्गैः रोगोत्पत्तिगमकैः शरीरास्वास्थ्यादिभिरुपस्थितैर्ज्ञातैश्च सद्भिरनागतं रोगोत्पत्तेः प्रागेव यतमानानामतियत्नं कुर्वताम् । कुत इत्याह-परिहारेतरभावात् । परिहारभावात् पिशितघृतादीनामुत्पित्सुरोगनिदानभावापन्नानामनासेवनात् । रोगनिदानपरिहारश्चैवं पठ्यते, यथा-"वर्जयेद् द्विदलं शूली कुष्ठी मांसं ज्वरी घृतम् । नवमन्नमतीसारी नेत्ररोगी च मैथुनम् ॥१॥" इतरभावादन्येषां केषांचिदनागतमयतमानानां तन्निमित्तापरिहारात् । उभयेषामपि कीदृशानां तुल्यनिमित्तानामपि प्राकू समान रोगोत्पादककारणानां विशेष उद्भवानुद्भवरूपः प्रत्यक्षसिद्धो वर्त्तत इति ॥ ३२४ ॥ एनमेवार्थं विशेषेण भावयतिः -
एगम्म भोयणे भुंजिऊण जाए मणागमजिपणे । सइ परिहारारोग्गं अउष्णहा वाहिभावो उ ॥ ३२५॥ एकस्मिन्नभिन्नजातीये भोजने सूपोदनादौ 'भुंजिऊण'त्ति भुक्त्वा भुक्ते सतीत्यर्थः । जाते समुत्पन्ने मनागू ईषदजीर्णे
धर्मवीजशुद्धिभा
वना
॥ २०२ ॥
Page #437
--------------------------------------------------------------------------
________________
भुक्तानाजरणलक्षणे सति; आमादयश्चाजीर्णभेदाः, यथोक्तं-"अजीर्णप्रभवा रोगास्तच्चाजीर्ण चतुर्विधम् । आमं विदग्धं । विष्टब्धं रमशेषं तथैव च ॥१॥" तथा परिहारादुपस्थितरोगनिदानपरित्यागाद् आरोग्यं नीरोगता एकस्य जायते ।। द्वितीयस्य त्वन्यस्यातोऽज्ञानादिदोपादन्यथा निदानापरिहाराद् व्याधिभावस्तूपस्थितव्याधिसमुद्भव एव सम्पद्यते । यो माहियन्निमित्तो दोपः स तत्प्रतिपक्षसेवात एव निवर्त्तते, यथा शीतासेवनादुत्पन्नं जाड्यमुष्णसेवात इति ॥ ३२५॥ | ननु कारणभेदपूर्वकः कार्यभेद इति सर्वलोकसिद्धो व्यवहारः। तत् कथं भोजनादिनिमित्ततुल्यतायामपि द्वयोरयं । |निष्फलमफलभावरूपो व्याधेर्विशेषः सम्पन्न इत्याशंक्याह;ववहारओ णिमित्तं तुल्लं एसोवि एत्थ तत्तंगं । एत्तो पवित्तिओ खलु णिच्छयनयभावजोगाओ॥३२६॥5
व्यवहारतो व्यवहारनयादेशाद् बहुसदृशतायां भावानामेकत्वप्रतिपत्तिरूपात् , निमित्तं भोजनादिव्याधेस्तुल्यं समाहैन, न तु निश्चयतः, तस्य तुल्यकार्यानुमेयत्वेनातुल्यफलोदये कथञ्चिदभावात् । तथा चैतन्मतं-"नाकारणं भवेत् ।
कार्य, नान्यकारणकारणम् । अन्यथा न व्यवस्था स्यात् कार्यकारणयोः क्वचित् ॥१॥” तत्र सोपक्रमनिरुपक्रमकर्म-15 माहाय्यकृतो व्याधिनिदानानामन्तरंगो भेदो विद्यते, यतोऽयं व्याधिः सफलनिष्फलभाव इति । न च वक्तव्यं व्यवहारस्यासांवृतरूपतया असंवृतत्वात् कथं तन्मताश्रयेण प्रकृतव्याधी निमित्ततुल्यतोऽष्यत इति । यत एषोऽपि व्यव
हारो न केवलं निश्चयोऽत्र जगति तत्त्वाङ्गं तात्त्विकपक्षलाभकरणं वर्तते। कुतः। यतः इतो व्यवहारनयादनन्तरमेवोभक्तरूपाद् या प्रवृत्तिः कार्यार्थिनां छद्मस्थानां चेप्टा, खलुरवधारणे, ततस्तस्या एव न तु निश्चयपूर्विकाया अपि, तस्या
RECASICALCAREERS
Sऊऊऊर
+MAHALE
Page #438
--------------------------------------------------------------------------
________________
श्रीउपदे
सदृष्टान्तेन
शपदे
॥२०३॥
ए! विशिष्टज्ञानातिशययुक्तपुरुषविशेषविषयत्वात् । किमित्याह-निश्चयनयभावयोगाद् निश्चयनयेन निश्चयनयप्रवृत्त्या यो
भावः साध्यरूपतामापन्नः पदार्थः तेन योगाद् घटनात् । तथाहि-कृषीवलादयो बीजशुक्ष्यादिपूर्वकमसति प्रतिबन्धे नियमादितोऽभिलषितफललाभः सम्पत्स्यत इति व्यवहारतो निश्चितोपायाः प्रवृर्तमानाः प्रायेण विवक्षितफललाभभाजो भवन्तो दृश्यन्त इति ॥ ३२६ ॥ ___ अथैनमेवार्थ प्रकृते योजयति;एवमिहाहिगयम्मिवि परिसुद्धाणाउ कम्मुवकमणं। जुज्जइ तब्भावम्मि य भावारोग्गंतहाभिमयं ॥३२७॥
एवं यथाऽजीर्णदोषस्य इह जने निदानपरिहारादुपक्रमोऽध्यक्षसिद्धः समुपलभ्यते, तथाऽधिकृतेऽप्याज्ञामाहात्म्यख्यापने 3 वक्तुमुपक्रान्ते परिशुद्धाज्ञातः सर्वोपाधिशुद्धसम्यग्दर्शनादिमोक्षमार्गाराधनात् कर्मोपक्रमणं ज्ञानावरणादिदुष्टादृष्टनष्टभावापादनं युज्यते, जलानलयोरिवानयोरनिशं विरोधात् । तद्भावे च कर्मोपक्रमसद्भावे पुनर्भावारोग्यं सर्वव्याध्यधिकसंसाररोगक्षयात् तथा क्षपकश्रेण्यादिलाभप्रकारेणाभिमतं सर्वास्तिकप्रवादिसम्मतं सम्पद्यत इति ॥ ३२७ ॥
अथाज्ञायोगमेव तथा तथा स्तुवन्नाह;एयमिह होइ विरियं एसो खलु एत्थ पुरिसगारो त्ति । एवं तं दुण्णेयं एसोच्चिय णाणविसओवि ॥३२८॥
एतदिह कर्मोपक्रमे भवति वीर्यमात्मसामर्थ्यम् । यः प्रागुक्तः परिशुद्धाज्ञायोगस्तथैष खलु एष एव परिशुद्धाज्ञायो
RSSHIROPAS
॥ २०३!!
ब
Page #439
--------------------------------------------------------------------------
________________
गोऽत्र प्रस्तुते कर्मोपक्रमे पुरुषकारो, न पुनरन्यो धावनवल्गनादिरूपः । इति पूरणार्थः । एतत् तद् दुर्विज्ञेयं यद् मोहबहले जीवलोके प्रायेणेत्यर्थः प्रचारिण्ययमेव शुद्धाज्ञायोगो विवेकिना जनेनानुष्ठीयते, न पुनर्गतानुगतिकलक्षणा लोकदेर तथैप एव विभागोपलक्षणारूपो ज्ञान विषयोऽपि गहनपदार्थविवेचकतया ज्ञानस्य निश्चयतः स्वरूपलाभात् । पठ्यते च 'बुद्धेः फलं तत्त्वविचारणं स्याद्'इति। इदमुक्तं भवति यः खलु भिन्नग्रन्थेजीवस्य परिशुद्धाज्ञालाभः प्रादुर्भवति स औदयिकभावनिरोधादात्मवीर्यमुच्यते । एप एव च पुरुषकारः, सर्वकर्मविकारविलक्षणेन मोक्षेण कथञ्चिद् एकात्मभावादस्य अत एवैप एव च कर्मोपक्रमहेतुरिति निश्चीयते, अनेनैवोपक्रान्तानां कर्मणां पुनरुद्भवाभावात् । दुर्विज्ञेयश्चायं मूढमतीनाम् । अत एव च प्रौढज्ञानविषयतया व्यवस्थित इति ॥ ३२८॥
साम्प्रतमुक्तमर्थ प्रसाधयन् दृष्टान्तमाह,आहरणं पुण एत्थं सवणयविसारओ महामंती। मारिणिवारणखाओ णामेणं नाणगब्भोत्ति ॥ ३२९ ॥ | आहरणं दृष्टान्तः पुनरत्र पुरुषकारात् कर्मोपक्रमे सामान्येन साध्ये सर्वनयविशारदः सर्वेषामान्वीक्षिकीत्रयीवा दण्डनीतिलक्षणानां नयानां विचारणे न विचक्षणो महामंत्री सर्वराज्यकार्यचिन्ताकरत्वेन शेषमंत्रिणामुपरिभागवर्ती मारीनिवा- || रणाख्यातः सहसैव समुपस्थितसर्वकुटुंवमरणस्य निवारणात् प्रसिद्धिमुपगतो नाम्नाऽभिधानेन प्रागनामान्तरतया रूढोऽपि ।
ज्ञानगर्भ इति। इहान्वीक्षिकी नीतिः जिनजैमिन्यादिप्रणीतन्यायशास्त्राणां विचारणा, त्रयी सामवेदऋग्वेदयजुर्वेदलक्षणो, | 8वार्ता तु लोकनिर्वाहहेतुः कृपिपाशुपाल्यादिवृत्तिरूपा, दण्डनीतिस्तु नृपनीतिः सामभेदोपप्रदाननिग्रहरूपेति ॥ ३२९ ॥ ॥
RECOGNINGRAHAMACHARMA
Page #440
--------------------------------------------------------------------------
________________
आत्मसाम
श्रीउपदे- इदमेवोदाहरणं भावयितुं गाथादशकमाह:
ोत्पत्तीशपदे
र वेसाली जियसत्तू राया सचिवो उणाणगब्भो से। मित्तागम पुच्छा अत्थक्कत्थाणि किं कस्स ॥३३०॥१॥ निदर्शनम ॥२०४॥ मंतिस्स मारिपडणं कइया पक्खारउत्ति तुसिणीया । सवेवि मंतिणिग्गम काले णेमित्तिगाहवणं॥३३१॥२॥ है।
पइरिके पुच्छा कह सुयदोसा पञ्चओ कुसुमिणोत्ति।पूजा वारण संवाय पुत्तमालोचण णिरोहो ॥३३२॥३॥ मंजूसाए पक्खस्स भोयणं पाणगं च ताला य । अत्थं साहर रण्णो भणणमणिच्छे तयाणयणं ॥३३३॥४॥
देव इह सवसारं किमणेणं पक्खमेगरक्खावे । दारण्णतालसीसगमुद्दा अट्ठट्ठ पाहरिया ॥ ३३४ ॥५॥ 5. तेरसमम्मि य दियहे रण्णोधूयाए वेणिछेओत्ति । मंतिसुया किल फुटै रुवणे रणो महाकोवो ॥३३५॥६॥
घाएह तयं अहवा सवेच्चिय डहह मत्तगा एए। किंकरगम गेण्हण भंडणाय पेच्छामु देवत्ति ॥ ३३६ ॥७॥ है दिट्ठिम्मि एत्थ जोगा तत्तं जाणाहि मुद्दसंवाओ।उग्घाडणे णिरूवण छुरियावेणीय मंतिसुओ ॥३३७॥८॥ * सज्झस किमिदं देवो जाणइ तह विम्हओ उ सवेसि। तप्पुच्छ पूयणा सवणासणो वेणिछेयाउ॥३३८॥९॥
एत्तोउ किल पयहो एत्थाहं जाव एवमेव त्ति । एवमचिंत कम्म विरियपि य बुद्धिमंतस्स ॥३३९॥१०॥
॥२०४॥
Page #441
--------------------------------------------------------------------------
________________
CHRI
सालीए मिरिवद्धमाणसामिस्स माउसालाए। सुविसालकुलीणसुविसुद्धसीलसालीए लोयाए॥१॥ हिमसेलुत्तुंगसुचंगसिंगरुयरंपियंवरतलेण । सिरिमुणिसुधयथूभेण मज्झभागे सुरम्माए ॥२॥ पुरपवराए पुरीए पोराणकहासु विस्सुयजमाए । आसि नियो जियसत्तू नियसत्तायत्तविहियधरो ॥ ३ ॥ तस्सासि जहावसरं पवत्तगो साम पमुहनीईणं । निववंमसहुग्गयमंतिवंससंपन्नसुइजम्मो ॥ ४ ॥ सयलनिवकजसजो चोज्जकरो तेसु २ चरिएसु । तबसवुढिमूलं सूलं सवाण |5|| बेरीण ॥ ५॥ चक्खुब दुक्खविन्नेयभावगम्भोवलंभकज्जेसु । जणवयजणाण जणगोब निच्च हियचिंतगत्तेण ॥६॥ णामेण णाणगम्भो मंती सामंतपमुहलोयमओ । निच्चोवलद्धरायप्पसायपडिपुन्नसवत्थो॥७॥ सुविसालसुसीलकुलो निस्सेसाणुचियचरियपरिहारी । रन्ना समाणचित्तो जा कालवइक्कम करइ ॥८॥ता अन्नया सभाए नियठाणनिविट्ठपरियणजणाए। आसीणस्स निवइणो सक्कस्सव सारसोहस्स ॥९॥ दोवारिएण धरणीमिलियसिरेणं स पणमिऊणेवं । विन्नत्तो जह सामी! एगो नेमित्तिओ दारे ॥ १०॥ कत्तोऽवि आगओ चिट्ठइत्ति पहुपायदंसणसयण्हो । लद्धाणुन्नेण पवेसिओ य तेणं निवसमीवे ॥ ११॥ विहिउच्चियपडिवत्ती पुट्ठो य सकोउगेण नरवइणा । तण्णाणजाणण कए सुहा-18 सणत्यो जहा किमिह ॥ १२ ॥ कस्साऽपुचं होही सुहं च दुक्खं च थोवदिणमज्झे ? । तो तेणटुंगनिमित्तसत्थविउणा भणियमेयं ॥ १३॥ दोसं जामिन सामिय! साहंतो सत्थभणियमत्थमिहं। सच्छंदत्तविरहिओ त ॥१४॥ जो एस तुम्ह मंतीपंतीण सिरोमणित्तणं पत्तो । तस्स सकुलस्स मारी उवट्ठिया अत्थि अइघोरा ॥ १५॥ (राजा-)केत्तियकालस्संतो सा तुमए निच्छिया भविस्संती । (नैमित्तिकः-)नो वरिसाओ न मासाओ किंतु एयाओ
S
OSHO ROSALESLISTAS
EX
Page #442
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
ज्ञानगर्भमंत्रिनिद
र्शनम्
॥२०६॥
कुडुवं जा। ताव परिमुक्कहक्का समुट्ठिया मंतिणोवि भडा॥४८॥ उडुडभंडणपरे ते दहें मंतिणा थिरमणेण । विणिवारिय रायनरा पुट्ठा किं कारणं जेण ॥ ४९ ॥ एयारिसमसमंजसमुवट्ठियं ते भणंति पुत्तेण । तुह निवइकन्नगाए वेणीच्छे
ओ को अज ॥५०॥ तो चिंतेइ अचिंत कम्मं जं तारिसम्मि पडियारे । विहिएवि चोजउम्मि दारुणं वसणमेयं ति ॥५१॥ एयारिसमवराह सेवंताणं न विजए दंडो। अन्नो जइवि तहावि हु पेच्छामि पहुंति ते भणिया ॥५२॥ सो तन्निरुद्धगोवियविलक्खादिदि सभागयं दहूं । पणमित्ता णरणाहं भणइ जहा देव! दिवम्मि ॥ ५३ ॥ मज्झे मंजूसाए तत्तम्मि वियारिए तओ दंडो । जुज्जइ मज्झ महंतो सुविचारियकारिणो जेण ॥ ५४॥ एवंति मन्निए जाव जंति पासम्मि तीए मुद्दाओ। पेच्छंति ता तह च्चिय ताओ तह तालगाइं च ॥ ५५ ॥ पुरपरियणपञ्चक्खं तालुग्घाडणाकए निभालंति । छुरिया वेणीहत्थं सुपसन्नमुहं सचिवपुत्तं ॥५६॥ सवेवि तओ सज्झसमज्झसरूवं परं परिवहंता । अन्नोन्नमुहनिवेसियदिट्ठी परिजंपिउं लग्गा ॥ ५७ ॥ भणसु अमच्च! किमेयं दीसइ अच्छेरयं स पडिभणइ । देवो च्चिय परमत्थं एत्थ 8 वियाणाइ न उण अन्नो ॥५८॥ जस्स गिहे मंजूसा पाहरिया जस्स दत्तमुद्दाओ । तालाण जस्स अन्नो को तत्थ वियाणगो होउ ॥ ५९॥ रायावि मूढपत्तो भणइ ता तुज्झणाणविसओऽयं । सबालंकारे तो दिन्ने रन्ना भणइ सचिवो ॥६०॥ देव! मए विन्नायं एत्तियमेआओ जह सुयाओ मे । होही सबविणासो ण उणो इय वेणिछेयाओ॥ ६१॥ तो पुत्तो संगुत्तो मंजूसाए तुहं समुवणीओ । जेणावराहठाणं ण होमि तुह पच्चए जणिए ॥ १२॥ पुबभवंतरवेरी कोवि सुरो णूण मज्झ वसणकए । एयागारधरेणं जेणेयमणुट्ठियं सर्वं ॥ ६३ ॥ संजायपच्चएहिं भणियं सबेहिं एवमेयंति । कह
॥२०६॥
Page #443
--------------------------------------------------------------------------
________________
मनवमेसो मुरक्खिओ कुणइ कज्जमिणं ॥ ६४॥ देव! अचिंतं कम्म कयपडियारंपिजं फलइ एवं चरियपि बुद्धिमताण हरइज पसरमेयरस ॥६५॥ लद्धावसरं कत्थइ वलियं कम्मं तहा पुरिसयारो । एवं चियपरिणयवणीण जारिसं परियमेएसि ॥६६॥ यथोक्तम्-"कत्थइ जीवो वलिओ कत्थइ कम्माई होति वलियाई। कत्थइ धणिओ वलवं धारणओ कत्थइ वलवं ॥१॥" एवं सणाणगम्भो नियनामसमाणचेदिओ हो । पत्तो सिरिं तह जसं ससंककिरणज्जलं
लोए॥ ६७ ॥ 1 अथ संग्रहगाथागमनिका;-वेसाली नगरी, जितशत्रू राजा, सचिवस्तु ज्ञानगर्भस्तस्य । अन्यदा सभास्थस्य
राज्ञो 'नेमित्तागम'त्ति नैमित्तिकागमने पृच्छा राज्ञोऽभूत् । 'अत्थक्वत्थाणे' इति अतिकुतूहलपरतया अनवसरे आस्थाने सभायां किं सुखं दुःखं वा कस्यापूर्व भविष्यतीति ॥ ३३० ॥१॥
नैमित्तिकः प्राहः-मंत्रिणो मारीपतनं । राजा-कदा ? नैमित्तिकः-पक्षादारत इति । ततस्तूष्णीका बद्धमौनाः सर्वेऽपि राजादयो बभूवुः । 'मंतिनिग्गम'त्ति तत आस्थानाद् निगमे कृते मंत्रिणा काले प्रस्तावे नैमित्तिकाहानमकारि स्वगृहे ॥ ३३१॥२॥
ततः 'पइरिके' एकान्ते पृच्छा कथमियं मारी पतिष्यतीति । नैमित्तिकः-सुतदोपात् प्रत्ययस्तव कुस्वप्न इति । ततः पूजा नैमित्तिकस्य, वारणा प्रकाशन निषेधरूपा च कृता । 'संवायत्ति' संवादे स्वमस्य 'पुत्तमालोय'त्ति पुत्रेण सहालोचनं है विधाय निरोधः कृतस्तस्य ॥ ३३२॥३॥
FOGLOSSOSLASOSIOS
Page #444
--------------------------------------------------------------------------
________________
*
ज्ञानगर्भ
श्रीउपदे
पक्खाओ॥१६॥ आरेण तओ वजाहयव सबा सहा खणा चेव । सावाहा तुहिका थका मंती तओ ज्झत्ति ॥१७॥
ताओ सहादेसाओ विणिग्गओ धीरमाणसो धणियं । केणइ अलक्खिओ आणवेइ नेमित्तियं सगिहे ॥ १८॥ कयगरुय- मंत्रिनिदशपदे
15 गोरवो वत्थपुप्फवरभोयणाइदाणेण । बहुपणयपुवसंभासणाओ संपन्नसंतोसो॥१९॥ठाउं पइरिक्ककारणाउ कत्तो भविस्सईल र्शनम् ॥२०५॥ एसा । इय पडिपुट्ठो भणियं जहा इओ जेद्वपुत्ताओ ॥ २०॥ (मंत्री-)को पच्चओ इमा जं होही नियमेण मज्झ सकु
लस्स? । (नैमित्तिकः-)अमुगदिवसम्मि सुमिणो असुंदरो निसि तुमं होही ॥ २१॥ एवमुवलद्धसारो कजस्स स पूइ-१ ऊण देवण्णुं । परमायरेण वारेइ सबहा नो पयासमिमं ॥ २२॥ कायवमुवगए नियपएसमह तम्मि अन्नदिवसम्मि । दिवो सुमिणो जह मज्झमंदिरं धूमजालाहिं ॥ २३ ॥ अइबहलतिमिरनिउरंबसामलाहिं समंतओ ठइउं । ता मंतिणा 8 सपञ्चयमुत्तं तं पुत्तकुलमूलं ॥ २४ ॥ जोइसविऊहिं तज्जम्मकालमिलिएहिं सुइ पण्णत्तो । इण्हि पुण तप्पलओ हुतो दीसइ
तुमाहितो ॥ २५॥ सुविसुद्धबुद्धिपुर्व वट्टिजउ ताव पक्खमिममेगं । जइ नाम वसणमेयं उवद्वियं कहवि वंचेमो॥ २६ ॥ ६ को वा तहा मईए इमाए मे सयलजयपसिद्धाए । होजा गुणो ण खलणं करेमि जइ अस्स वसणस्स ? ॥२७॥
अइचित्तं गहचरियं सुमिणो सउणाइयं निमित्तं च । देवो व जाइयाई फलंति जइ कस्सइ कयाइ ॥ २८॥ ता णो बुद्धिधणेहि तसियवं धीरिमं वहंतेहिं । उचिओवायपरेहि होयचं तहवि निचंपि ॥ २९॥ परिघडियणिउणनीईण दूरओ मुक्क
कुपहगमणाण । दिवाउ विहडिओवि हु कज्जारंभो न दोसाय ॥ ३०॥ मंजूसाए ता पुत्त! पविस पक्खस्स भोयणज• लाणि । एयाणि तणुट्टिईए ठाणाणि य तो तहा विहिए ॥ ३१ ॥ उवगम्म रायपासे निवेइयं मंतिणा जहा एत्तो । पुरि
ALSO REARRE
॥ २०५
Page #445
--------------------------------------------------------------------------
________________
| सपरंपरपत्तं वित्तं कज्जओ नियायत्तं ॥ ३२ ॥ भणियं रश्ना मा वीहसुत्ति को जाणई भविस्सइ किं । एयमणिच्छंतोवि हु तेण पडिच्छाविओ राया ॥ ३३ ॥ नीया सा मंजूसा भंडारगिहम्मि राइणो भणियं । इह देव ! सबसारं संचिट्ठइ पक्खमेगंते ॥ ३४ ॥ संरक्खिज्जउ सघायरेण मज्झोवरोहओ चेव । निविडाई तालगाई दिन्नाई सबओ तीसे ॥ ३५ ॥ तह मीसगमुद्दाओ पइपहरं तह य दुण्णि पाहरिया । एवं कयसुविहाणो सो सचिवो विम्हएण खणं ॥ ३६ ॥ किं एसो विह| डेजा मज्झ पओगो अचिंतचरियं च । दिवं किंच न होज्जा खणं विसाएण छुप्पंतो ॥ ३७ ॥ जा चिट्ठइ तेरसमम्मि वासरे ता पभाय समयम्मि । कण्णंतेउरपरिसंठियाए कण्णाए णरवइणो ॥ ३८ ॥ जाओ वेणीछेओ केण कओ इय निमि - | तचिंताए । जाओ कत्ति पवाओ जह मंतिसुएण जेट्टेण ॥ ३९ ॥ एसा किल नियमंदिरसेज्जापरिसंठिया समागम्म । विश्नत्ता रमसु मए सममुम्मीलियकमलणयणे ! ॥ ४० ॥ भणिया बहुपि णेच्छइ जावेसा ताव रोसवसगेण । वेणी छुरियाहत्थेण कत्ति छिण्णा अणेणत्ति ॥ ४१ ॥ तो अंसुपुण्णणयणा कलुणमुही विस्सरं विरुयमाणा । पिउणो पासम्मि गया णिवेइओ सववुत्तंतो ॥ ४२ ॥ राया उन्भडियपयंडको वदावानलारुणियदेहो । भणइ पुरारक्खगलोगमेरिसं जह स मंतिसुओ ॥ ४३ ॥ सूलारोवणपमुहेण दुक्खमारेण मारिओ होइ । जह सों तहा लहुं चिय करेह अहवा दहह सबे | ॥ ४४ ॥ सवत्तो वेढित्ता तणेहिं छगणेहिं दारुयभरेहिं । सचिवाहमस्स गेहं काऊण जलंतजलणं च ॥ ४५ ॥ जं जाया | उम्मत्ता मज्झ पसायं परं लहित्ताणं । कहमन्नहा इमेरिसमायरणं होज्ज एएसिं ! ॥ ४६ ॥ उब्भडनिलाड भिउडी भंगा | जमभउसमा करालच्छा । तक्खणमेव निउत्ता पुरिसा पत्ता अमच्चगिहे ॥ ४७ ॥| हत्थग्गाहं गिहिउमादत्तं मंतिणो
Page #446
--------------------------------------------------------------------------
________________
ज्ञानगर्भ
श्रीउपदेशपदे
मंत्रिनिद
शनम्
॥२०६॥
कुडुवं जा। ताव परिमुक्कहक्का समुट्ठिया मंतिणोवि भडा॥४८॥ उडुडभंडणपरे ते दहें मंतिणा थिरमणेण । विणिवादारिय रायनरा पुट्ठा किं कारणं जेण ॥४९॥ एयारिसमसमंजसमुवडियं ते भणंति पुत्तेण । तुह निवइकन्नगाए वेणीच्छे
ओ कओ अज ॥५०॥ तो चिंतेइ अचिंत कम्मं जं तारिसम्मि पडियारे। विहिएवि चोजउम्मि दारुणं वसणमेयं ति 8॥५१॥ एयारिसमवराह सेवंताणं न विजए दंडो। अन्नो जइवि तहावि हु पेच्छामि पहुंति ते भणिया ॥५२॥ सो
तन्निरुद्धगोवियविलक्खादिढि सभागयं दहूं । पणमित्ता णरणाहं भणइ जहा देव ! दिट्ठम्मि ॥ ५३ ॥ मज्झे मंजूसाए । तत्तम्मि वियारिए तओ दंडो । जुज्जइ मज्झ महंतो सुविचारियकारिणो जेण ॥५४॥ एवंति मन्निए जाव जंति पास|म्मि तीए मुद्दाओ। पेच्छंति ता तह च्चिय ताओ तह तालगाइं च ॥५५॥ पुरपरियणपच्चक्खं तालुग्घाडणाकए निभालंति । छुरिया वेणीहत्थं सुपसन्नमुहं सचिवपुत्तं ॥५६॥ सवेवि तओ सज्झसमझसरूवं परं परिवहंता । अन्नोन्नमुहनिवेसियदिट्ठी परिजंपिउं लग्गा ॥५७॥ भणसु अमच्च! किमेयं दीसइ अच्छेरयं स पडिभणइ । देवो च्चिय परमत्थं एत्थ | वियाणाइ न उण अन्नो ॥५८॥ जस्स गिहे मंजूसा पाहरिया जस्स दत्तमुद्दाओ । तालाण जस्स अन्नो को तत्थ | वियाणगो होउ ॥ ५९॥रायावि मूढपत्तो भणइ ता तुज्झणाणविसओऽयं । सवालंकारे तो दिन्ने रन्ना भणइ सचिवो ॥६०॥ देव! मए विनायं एत्तियमेआओ जह सुयाओ मे । होही सबविणासो ण उणो इय वेणिछेयाओ॥ ६१॥ तो पुत्तो संगुत्तो मंजूसाए तुहं समुवणीओ। जेणावराहठाणं ण होमि तुह पच्चए जणिए ॥ १२॥ पुवभवंतरवेरी कोवि है | सुरो णूण मज्झ वसणकए । एयागारधरेणं जेणेयमणुट्ठियं सर्व ॥ ६३ ॥ संजायपच्चएहिं भणियं सबेहिं एवमेयंति । कह
OSTSCHUSHOSESSISSES
॥२०६॥
Page #447
--------------------------------------------------------------------------
________________
मनहेयमेमो सुरक्लिओ कुणइ कज्जमिणं ॥ ६४ ॥ देव ! अचिंतं कम्मं कयपडियारंपि जं फलइ एवं । चरियंपि बुद्धिमंताण हरड़ जं पसरमेयस्स ॥ ६५ ॥ लद्धावसरं कत्थइ वलियं कम्मं तहा पुरिसयारो । एवं चियपरिणयवणीण जारिसं चरियमेएसिं ॥ ६६ ॥ यथोक्तम्- “कत्थइ जीवो वलिओ कत्थइ कम्माई होंति वलियाई । कत्थइ धणिओ वलवं धारओ कत्थइ बलवं ॥ १ ॥” एवं स णाणगव्भो नियनामसमाणचेट्ठिओ होउं । पत्तो सिरिं तह जसं ससंककिरणुज्जलं लोए ॥ ६७ ॥
अथ संग्रह्गाश्रागमनिका; - वेसाली नगरी, जितशत्रू राजा, सचिवस्तु ज्ञानगर्भस्तस्य । अन्यदा सभास्थस्य | राज्ञो 'नेमित्तागम' त्ति नैमित्तिकागमने पृच्छा राज्ञोऽभूत् । 'अत्थक्कत्थाणे' इति अतिकुतूहलपरतया अनवसरे आस्थाने सभायां किं सुखं दुःखं वा कस्यापूर्वं भविष्यतीति ॥ ३३० ॥ १ ॥
नैमित्तिकः प्राहः - मंत्रिणो मारीपतनं । राजा-कदा ? नैमित्तिकः- पक्षादारत इति । ततस्तूष्णीका वद्धमौनाः सर्वेऽपि राजादयो बभूवुः । 'मं तिनिग्गम'त्ति तत आस्थानाद् निर्गमे कृते मंत्रिणा काले प्रस्तावे नैमित्तिकाद्दानमकारि स्वगृहे ॥ ३३१ ॥ २ ॥
ततः ‘पइरिक्के' एकान्ते पृच्छा कथमियं मारी पतिष्यतीति । नैमित्तिकः - सुतदोषात् प्रत्ययस्तव कुस्वम इति । ततः पूजा नैमित्तिकस्य, वारणा प्रकाशननिषेधरूपा च कृता । 'संवायत्ति' संवादे स्वप्नस्य 'पुत्त मालोय'त्ति पुत्रेण सहालोचनं विधाय निरोधः कृतस्तस्य ॥ ३३२ ॥ ३ ॥
Page #448
--------------------------------------------------------------------------
________________
तद्विषयगाथार्थः
श्रीउपदे
क्वेत्याह-मंजूषायां तथा पक्षस्य भोजनं पानकं च पुत्रनिमित्तं निरूपितं । तालाश्च तालकानि दत्तानि । ततो मंत्रिणा शपदे ६ अर्थ संहर स्वीकुर्विति राज्ञो भणनमकारि । अनिच्छे नृपतौ कथंचिदुपरुध्य तदानयनं मंजूषानयनं राजकुले कृतम्
॥ ३३३ ॥४॥ ॥२०७॥8
उक्तं च-देव इह मंजूषायां सर्वसारं तिष्ठति । राजा-किमनेन सर्वसारेण त्वद्व्यसनपाते सति कार्यम् ? मंत्री-तथापि ४ देवपक्षमेकं रक्षयत रक्षा कारयत । ततो राज्ञा द्वारान्यतालशीर्षमुद्रास्तथा 'अट्ट'त्ति अष्टौ दिनेऽष्टौ निशि प्राहरिका ह निरूपिताः॥ ३३४ ॥५॥ 5 एवं व्यवस्थापिते त्रयोदशे च दिवसे राज्ञो दुहितुरकस्मादेव वेणिच्छेदो जातः । इत्येतन्मंत्रिसुतात् किलेति जनप्रवा दात् स्फुटितं प्रकाशीभूतं रोदने दुहितुः स्वयमेव दृष्टे राज्ञो जितशत्रोर्महाकोपः समजनीति ॥ ३३५॥ ६॥ ..
भणितं च तेन यथा घातयत तक मंत्रिसुतमथवा किमनेनैकेन घातितेन सर्वाण्येव मंत्रिमानुषाणि दहत भस्मीकुरुत । येनोन्मत्तकान्येतानि वर्तन्त इति । ततः किंकरणमो मंत्रिगृहे । ग्रहणं कुटुंबस्य प्रारब्धं । भण्डना च मंत्रिपरिवारेण सह लग्ना । मंत्रिणोक्तं प्रेक्षामहे तावद्देव? इति ॥ ३३६ ॥७॥ ___ दृष्टे चात्र राज्ञि मंत्री प्राह-योगाद् मञ्जूषासम्बन्धात् समुद्घाट्येत्यर्थः। तत्त्वं मत्पुत्रकृतोऽन्यकृतो वाऽयमनर्थ इत्येवं
लक्षणं जानीहि समववुध्यस्व स्वात्मनैव । ततो गतो राजा मञ्जषोद्धाटनार्थम् । दृष्टायां च तस्यां मुद्रासंवादे उद्धाटने द्र कृते सति निरूपणानि भालना यावत् क्रियते, तावत् क्षुरिकायुक्तया वेण्या समुपलक्षितो मंत्रिसुतो दृष्टः॥३३७॥८॥
tanten
Page #449
--------------------------------------------------------------------------
________________
साध्वसं भयं तदर्शने किमिदमित्थमसंभाव्यं दृश्यते । एवं मीमांसयितुमारब्धे मंत्रिणोक्तं देवो जानाति तत्त्वं योऽस्या रक्षकत्वेन व्यवस्थित इति । तस्माद् विस्मयस्त्वाश्चर्यं च सर्वेषामहोऽदृष्टाऽश्रुतपूर्वमिदमिति । ततः 'तप्पुच्छ'त्ति मंत्रिपला. पजनाच तस्य राज्ञा कृता । मंत्रिणोतं-देव ! सर्वनाशस्ते पुत्राद्भविष्यतीति एतावदेव नैमित्तिकादपलब्ध
नो वेणिच्छेदादिति ॥ ३३८ ॥९॥ | इतस्त्वेतस्मादेव नैमित्तिकवचनात् किलेत्याप्तप्रवादरूपात् प्रवृत्तोऽत्र पुत्रसंगोपनेऽहं यावत्तावदेतद् नैमित्तिको संवृत्तम् । इतिरर्थपरिसमाप्तौ। अथ निगमयन्नाह-एवमुक्कनीत्याऽचिन्त्यमचिन्त्यसामर्थ्य कर्म यदित्थं विहितप्रतीकारमपि फलाय समुपस्थितम् वीर्यमपि च पराक्रमोऽपि बुद्धिमतोऽचिन्त्य एव य इत्थं समुपस्थितमपि कर्म विफलीकरोतीति ॥ ३३९ ॥१०॥ समाप्तं ज्ञानगर्भोदाहरणम् ।
आह-"अवश्यमेव हि भोक्तव्यं कृतं कर्म शुभाशुभम् । नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि” ॥१॥ इति है। सर्वलोकप्रयादप्रामाण्यात् कथं तत्कर्म फलदानाभिमुखमप्यदत्तफलमेव निवृत्तमित्याशंक्याह;
अणिययसहावमेयं सोवक्कमकम्मुणो सरूवं तु। परिसुद्धाणाजोगो एत्थ खल्लु होइ सफलोत्ति ॥ ३४० ॥ | इहाध्यवसायवैचित्र्यात् प्रथमतोऽपि जीवा द्विप्रकारं कर्म वघ्नन्ति । तत्रैकं शिथिलपरिणामतया फलं प्रत्यनियतरू| पम् , अन्यच्चात्यन्तदृढपरिणामनिवद्धतयाऽवश्यं स्वफलसम्पादकत्वेनावंध्यसामर्थ्य मिति । एवं कर्मणो द्वैविध्ये व्यवस्थितेऽनियतस्वभावं फलं प्रत्येतदनन्तरदृष्टान्तनिरूपितम् , सोपक्रमकर्मणः सोपक्रमस्य तत्तद्रव्यादिसामग्रीमपेक्ष्य प्रती
Page #450
--------------------------------------------------------------------------
________________
॥२०८॥
**
श्रीउपदे- कारसहस्य कर्मणोऽसद्वेद्यायश कीर्तिलाभान्तरायादिलक्षणस्य स्वरूपं तु स्वलक्षणं पुनः । यदि नामैवं ततः किमि-१ कर्मविफलशपदे त्याह-परिशुद्धाज्ञायोगो यः प्राक् “परिसुद्धाणाजोगा पाएणं आयचित्तजुत्ताणं । अइघोरंपि हु कम्मं न फलइ तहभा-8 तायां शंका
वओ चेव ॥१॥" अनेन ग्रन्थेन सर्वकर्मोपक्रमकारणतया सामान्येन निरूपितः सोऽत्रानियतस्वभावे कर्मस्वरूपे,
खलुरवधारणे, भवति सफल उपक्रमरूपः स्वफलप्रसाधक इति ॥ ३४०॥ - अथ प्रस्तावादेव कर्मसंज्ञकस्य दैवस्यात्मवीर्यरूपस्य च पुरुषकारस्य समस्कंधतां दर्शयन्नाह;ई एत्तो उदोवितुल्ला विण्णेया दिवपुरिसकारत्ति । इहरा उ णिप्फलत्तं पावइ णियमेण एकस्स ॥३४१॥
इतस्त्वित एव कर्मोपक्रमाद् द्वावपि तुल्यौ सर्वकार्याणां तदधीनत्वाच्च सदृशसामथ्यौं वर्त्तते दैवपुरुषकारौ । इतिः पूरणार्थः । विपर्यये वाधकमाह-इतरथा त्वतुल्यतायां पुननिष्फलत्वमकिंचित्करत्वं प्राप्नोति नियमेनावश्यंभावेनैकस्यानयोर्मध्ये । यदि ह्येकस्यैव कार्यमायत्तं स्यात् तदा द्वितीयस्याकिश्चित्करत्वेन वन्ध्यासुतादिवद् निष्फलभावेनावस्तुत्वमेव प्रसज्यत इति ॥ ३४१॥
अथानयोरेव स्वरूपं व्याचष्टे:है दारुयमाईणमिणं पडिमाइसु जोग्गयासमाणत्तं । पञ्चक्खादिपसिद्धं विहावियत्वं बुहजणेण ॥ ३४२ ॥3॥२०॥
दारुकादीनां काष्ठोपलाम्रादीनामिदं दैवं प्रतिमादिषु प्रतिमादेवकुलपाकादिषु चित्ररूपेषु साध्यवस्तुषु योग्यतासमानं
**
GREGORRIGARBARICROGRICADGORIGk
**
*
Page #451
--------------------------------------------------------------------------
________________
योग्यभावतुल्यमिति । कीदृशं सदित्याह-प्रत्यक्षादिप्रसिद्धं प्रत्यक्षानुमानोपमानादिप्रमाणप्रतिष्ठितं विभावयितव्यं वध जनेन विपश्चिता लोकेन । तथा हि-यथा दार्वादीनां सूत्रधारादयः प्रत्यक्षत एव विवक्षितं प्रतिमादिफलं प्रति योग्यता निश्चिन्यन्ति, कृपीवलादयस्तु मुद्गादिपु सामान्येन विवक्षितकार्य प्रति योग्यतया रूढेषु कुतोऽपि निमित्तात्सम्पन्नसंदेहा
अंकुरोगमादिभिस्तैस्तरुपायैः कार्ययोग्यतां समवधारयन्ति एयं दिव्यदृशः साक्षादेव कर्म भाविफलयोग्यं निश्चिन्वन्ति । २|शेपास्तु तैस्तैः शकुनाद्युपायैरिति इत्युक्तं दैवलक्षणम् ॥ ३४२ ॥ 18 अथ योग्यतयैव भावानां स्वफलोदयो भविष्यति किमन्तर्गडुकल्पेन पुरुपकारेण कल्पितेनेत्याशंक्य पुरुषकारं समर्थयं
स्ताहक्षणमाह;न हिजोगे नियमेणं जायइ पडिमादि णय अजोगत्तं। तल्लक्खणविरहाओ पडिमातुल्लो पुरिसगारो॥३४३॥2
न नैव हि यस्माद् योग्ये दलभावापन्ने दार्वादौ नियमेनावश्यंतया जायते प्रतिमादि, किंतु कस्मिंश्चिदेव पुरुषकारो-12 पगृहीते । न च वक्तव्यं "शक्तयः सर्वभावानां कार्यार्थापत्तिगोचराः" इति वचनात् कार्यानुदये कथं योग्यता सम-18 स्तीति ज्ञातुं शक्यत इत्याशंक्याह-नच नैवायोग्यत्वं योग्यतया संभावितानां समस्ति । कुत इत्याह-तल्लक्षणविरहादयोग्यतालक्षणविपर्ययात् । न हि फलानुदयेऽपि व्यवहारिणः कारणमकारणतया व्यपदिशन्ति, भिन्नलक्षणतया योग्यायोग्ययोः॥2 रुदत्वात् । यद्येवं शुभाशुभकार्यानुकूलतया स्थिते देवे किंरूपस्तन पुरुपकारः प्रवर्त्तते इत्याशंक्याह-प्रतिमातुल्यः प्रति
ASSILISHICHOSASTOGOS SO
Page #452
--------------------------------------------------------------------------
________________
श्रीउपदे-15 मानिष्पादन क्रियासदृशः पुरुषकारः । यथा हि योग्यमपि दारु न स्वयमेव प्रतिमात्वेन परिणमति, किंतु पुरुषकारादेव || पुरुषकार शपदे एवं पुरुषकारापेक्षं दैवमपि स्वफलकारणमिति ॥ ३४३ ॥
समर्थनम् 8 अत्रैव प्रतिपक्षे वाधामाह;॥२०९॥
जइ दारु चिय पडिमं अक्खिवइ तओ यहंत णियमेणापावइ सवत्थ इमा अहवा जोगंपजोग्गंति॥३४४॥3 ___ यदि दावेव प्रतिमामाक्षिपति साध्यकोटीमानयति, ततश्च तस्मादेव प्रतिमाक्षेपात् 'हतेति' पूर्ववत्, नियमेन प्राप्नोत्यापद्यते सर्वत्र दारुणि इयं प्रतिमा । प्रतिज्ञान्तरमाह-अथवा प्रतिमाऽनाक्षेपे योग्यमपि दारु अयोग्यं स्यादिति ॥३४४॥
नन्वेवमप्यस्तु को दोष इत्याशंक्याहानिय एव लोगणीई जम्हा जोगम्मि जोगववहारो। पडिमाणुप्पत्तीयवि अविगाणेणं ठिओ एत्थ ॥३४५॥
नच नैवैवं योग्यस्याप्ययोग्यतया लोकनीतिः शिष्टव्यवहारो दृश्यते, यस्माद्योग्ये योग्यव्यवहारो योग्यमिदमिति शब्दज्ञानप्रवृत्तिरूपः प्रतिमानुत्पत्तावपि कुतोऽपि हेतोः पुरुषकारवैगुण्येन प्रतिमायामनुत्पन्नायामप्यविगानेन बालाबलादिजनाविप्रतिपत्त्या स्थितोऽत्र दारुणि ॥ ३४५॥ ___ एवं योग्यं दावेव प्रतिमामाक्षिपतीति निरस्तं प्रस्तुते योजयन्नाह;। एवं जइ कम्मं चिय चित्तंअक्खिवइ पुरिसंगारं तु । णो दाणाइसु पुण्णाइभेय मोऽज्झप्पभेएण॥३४६ ॥
OSASUSESEOSTRASSE
॥२०९॥
Page #453
--------------------------------------------------------------------------
________________
एवं परोपन्यस्ताऽप्रतिमामिव यदि चेत् कमैव दैवसंज्ञितं चित्रं नानारूपमाक्षिपति स्वोपग्रहकारितया सन्निहितं करोति ilलपडीततथाविधकिंकरवत् पुरुषकारमुक्तरूपं पुनः। तदानो दानादिपु परलोकफलेषु क्रियाविषेशेषु शुभाशुभरूपेषु पुण्याकरपण्यपापनानात्वं स्यात् ।मो पूर्ववत् । अध्यात्मभेदतोऽध्यवसायभेदात् । यदि हि दैवायत्त एव पुरुषकारः क्रि
शाशभरूपास व्याप्रियते प्रकृतिरेव करोतीति सांख्यमतमास्थितानां, तदा योऽयं दानादिक्रियासु शुभाशुभरूपकर्ममावतकास्वध्यात्मभेदात् पुण्यपापयोरुत्कर्षापककृतो भेदः सर्वास्तिकसम्मतः स कथं संगच्छते इति । तथाच पठ्यते-"अभिसन्धिः फलं भिन्नमनुष्ठाने समेऽपि हि । परमोऽतः स एवेह वारीव कृषिकर्मणि ॥१॥” इति ॥ ३४६॥
पुनरपि परमतमाशंक्य परिहरति:तारिसयं चिय अह तं सुहाणुबंधि अज्झप्पकारित्तिापुरिसस्स एरिसत्तेतदुवक्कमणम्मि को दोसो ?॥३४७॥
तादृशकं विवक्षितभविष्यदध्यवसायसदृशमेव सत् । अथेति परिप्रश्नार्थः। तत्कर्म शुभानुवन्ध्यध्यात्मकारीति । उपलक्ष13ाणमिदं, ततः शुभानुवंधिनोऽशुभानुवंधिनश्चाध्यात्मस्य मनः-परिणामस्य कारणं वर्तत इति । आचार्य:-पुरुषस्येदृशत्वे
तथाविधचित्रस्वभावत्वे सति तदुपक्रमणे तस्य कर्मण उपक्रमणं परिकर्म मूलनाशो वा तत्र साध्ये को दोषः सम्पद्यत इति । यथा हि कर्मवादिनः कमैव कार्यकारि, पुरुषकारस्तु तदाक्षिप्तत्वाद् न किञ्चिदेव, तथा यदि पुरुषकारवादी
याद् एष एव तादृश स्वभावत्वात्कर्मोपक्रमशुभमशुभं वा फलमुपनेष्यतीति न कर्मणा किञ्चित्साध्यमस्तीति तदा को हा निषेधायकस्तस्य स्यादिति ॥ ३४७॥
Page #454
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे ॥२१०॥
SEOSESSIESCISSOGGLESIASSAGE
पुनरप्याशंक्य परिहरति
तत्रैवएत्थ परंपरयाए कम्मपि हु तारिसंति वत्तवं । एवं पुरिसं चिय एरिसन्तमणिवारियप्पसरं ॥३४८॥ सिद्धान्त
कथना 6 अत्र केवलकर्मवादिमते परंपरयाऽनादिसन्तानरूपया 'कम्मं पि हु'त्ति कमैव तादृश्यमुत्पत्स्यमानकर्मसदृशमिति वक्त
व्यं कर्मवादिना । नहि परंपराकारणानामपि कालव्यवधानेन भविष्यत्कार्येष्वनुकूलतामन्तरेण कदाचित् कार्योत्पत्तिं 3/ संभावयंति संत इति । एवं कर्मणीव पुरुषेऽपि पुरुषकारेऽपि परंपरया ईदृशत्वमुत्पत्स्यमानफलसदृशत्वं पुरुषकारवादिना द स्थाप्यमानमनिवारितप्रसरं, न्यायस्योभयत्रापि समानत्वात् । ततः पुरुषकारादेव समीहितसिद्धिर्भविष्यति, किं कर्मणा
कार्यमिति ॥ ३४८॥ _इत्थं देवपुरुषकारयोः प्रत्येकपक्षदोषमभिधाय सिद्धान्तमाही६ उभयतहाभावो पुण एत्थं णायण्णसम्मओणवरं। ववहारोवि हु दोण्ह विइयपाहण्णाइनिप्फण्णो ३४९ /
उभयतथाभाव उभयोर्देवपुरुषकारयोस्तथा परस्परानुवर्त्तनेन कार्यकारको भावः स्वभावः पुनरत्र कार्यसिद्धौ न्यायज्ञसम्मतो नीतिज्ञलोकबहुमतः नवरं केवलं वर्तत इति प्रथमत एवासौ बुद्धिमतामभ्युपगन्तुं युक्त इति । तथा, व्यवहारो दैवकृतमिदं पुरुषकारकृतमिदमिति विभागेन यः प्रवर्त्तमान उपलभ्यते सोऽपि द्वयोरपि दैवपुरुकारयोरित्येवमुभ- ॥२१ ॥ यतथाभावे सति प्राधान्यादिनिष्पन्नः प्रधानगुणभावनिष्पन्नो वा वर्तते ॥ ३४९ ॥
Page #455
--------------------------------------------------------------------------
________________
2005
प्रधानगुणमेव भावयन्नाहाजमुदग्गं थेवेणं कम्मं परिणमइ इह पयासेण । तं दइवं विवरीयं तु पुरिसगारो मुणेयवो ॥ ३५० ॥
यदुदग्रमुत्कटरसतया प्राक्समुपार्जितं स्तोकेनापि कालेन परिमितेन कर्म सद्धेद्यादि परिणमति फलप्रदानं प्रति प्रह्ली
भवति, इह जने प्रयासेन राजसेवादिना पुरुषकारेण, तदैवं लोके समुद्भुष्यते । विपरीतं तु यदनुदग्रं बहुना प्रयासेन || 13/परिणमति पुनस्तत्पुरुपकारो मुणितव्य इति ॥ ३५०॥
अहवप्पकम्महेऊ ववसाओ होइ पुरिसगारोत्तिाबहुकम्मणिमित्तो पुण अज्झवसाओ उदइवोत्ति ॥३५१॥ ___ अथवेति पक्षान्तरद्योतनार्थः। अल्पं तुच्छं कर्म दैवं पुरुपकारापेक्षया हेतुर्निमित्तं फलसिद्धौ यत्र स तथाविधो व्यवसायः | पुरुषप्रयन्नो भवति पुरुषकार इति । वहु प्रभूतं पुरुषकारमानित्य कर्म निमित्तं यत्र स पुनरध्यवसाय इहनोऽल्पार्थत्वादल्पो व्यवसायः पुनःवमिति । यत्र हि कार्यसिद्धावल्पः कर्मणो भावो बहुश्च पुरुषप्रयासस्तत्कार्य पुरुषकारसाध्यमुच्यते । यत्र पुनरेतद्विपर्ययस्तत्कर्मकृतमिति । पूर्वगाथायामल्पप्रयाससाहाय्येन फलमुपनयमानं कर्म दैवमुपदिष्टं विपर्ययेण पुरुषकारः, इह तु पुरुषकार एवाल्पकर्मसाहाय्योपेतः पुरुषकारः प्रज्ञप्तो वहुकर्मसाहाय्योपगृहीतस्तु स एव पुरुषकारोऽदृष्टमित्यनयोः। प्रज्ञापनयोर्भेद इति ॥ ३५१ ॥
अमुमेवार्थमुदाहरणेन साधयन्नाह:
KAUSHICHARIASIS
H
SR Osta
Page #456
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ २११ ॥
1
णामिह पुण्णसारोविकमसारो य दोण्णि वणियसुया । णिहिपरतीरधणागम तह सुहिणो पढमपक्खम्मि दाणुवभोगा णिहिलाभओ दढं अविगलाउ एक्कस्स । परतीर किलेसागमला भाओ एवं बीयस्स ॥३५३॥ | रायसवणम्मि पुच्छा णिवेयणं अवितहं दुविहंपि । दइवेयरसंजुत्ता पवायविण्णासणा रण्णो ॥ ३५४ ॥३॥ एगणिमंतणमविगलसाहण जोगोऽकिलेसओ चेव । भोगोवि य एयस्स उ एवं चिय दइवजोगेण ॥ ३५५॥ अण्णस्स वच्चओ खलु भोगम्मिवि पुरिसगारभावाओ । रायसुयहारतुट्टणरुयणे तप्पोयणाभोओ ॥ ३५६ ॥
इस खिइपइडियनगरं नगतुंगचंगसुरभुवणं । अइगरुयविपक्खमरट्टकुट्टणुप्पन्न पुन्नजसो ॥ १ ॥ पुन्नजसो नाम निवोत्थासि पिया य तस्स सुहगंगी । सो रायन्नजणोच्चियववसायपरो गमइ कालं ॥ २ ॥ अह तत्थ धणडुसुओ पुरम्मि नामेण पुन्नसारोति । बीओ विक्कमसारो विक्कमवणिणो सुओ आसि ॥ ३ ॥ अहिगयकलाकलावा तारुण्णमणण्णसरिसमपत्ता । ते दोवि धणाकंखी एवं चिन्ताउरा जाया ॥ ४ ॥ जइ नाम न तारुण्णे पुण्णे पत्तेवि होज्ज लच्छीए । अज्जणमणज्जचरीयस्स तस्स को पोरिसुग्गारो ? ॥ ५ ॥ ताव कुलं ताव जसो ता जणसोहग्गमग्गलं तस्स । जस्स न लच्छी वोच्छेयमेइ दाणाइकिरियासु ॥ ६ ॥ ता एत्तो तह जत्तो कायबो जह सिरी समुग्घडइ । पणयजणवंछियत्थाण करणओ कयचमक्कारा ॥ ७ ॥ अणुसरिमो देसंतरमारोहेमो परक्कमगिरिम्मि । नो दुल्लहा भविस्सइ अम्हं जणवल्लहा लच्छी ॥ ८ ॥ कयपत्थाणा जा सत्थसन्निवेसं गया पढमगस्स । समुवट्ठिओ महंतो विहिणो वसओ खणेण निही ॥ ९ ॥ तं गिव्हिऊण
पुन्य-कर्म
सारकथा ०
॥ २१९ ॥
Page #457
--------------------------------------------------------------------------
________________
41964-561
ACANCCIACANCALCREAMERCIALC
गेहं समागओ तदुचिएसु कज्जेसु । लग्गो बीओ पुण जलहिपारगमणेण लद्धधणो ॥१०॥ केत्तियकालाओ तुलाए जीवमारोविऊण नियगेहं । पत्तो सोवि य सधणोचियासु किरियासु परिलग्गो॥ ११॥ जाओ पुरे पवाओ जह एगो पोढपुनपन्भारो। संपत्तसयलवंछियलच्छीविच्छडुओ सुहिओ॥ १२॥ वीओ पुण दारुणजलहितरणसंजायगरुयधणरिद्धी। अइनिबंधुसंबंधबंधुरो भुंजइ भोगे ॥ १३ ॥ ता एएसिं मज्झा पढमो देवेण संजुओ वाढं । अखलियपसरो बीओ वि संजुओ पुरिसगारेण ॥ १४ ॥ निसुओ रन्ना अइकोउगाओ सदाविया सहाए ते । पुट्ठा एस पवाओ किमन्नहा वा तहा-12 वत्ति ॥ १५ ॥ भणियं देव! न वितहो जणप्पवाओ जओ पायं। अइपच्छन्नं पि कयं कजं सज्जो वियाणाइ ॥ १६॥ सयमेव तओ तेसि रन्नाविन्नासणा समारद्धा । पढमो एगागि च्चिय निमंतिओ भोयणस्स कए ॥ १७॥ भणिया महाणसणरा जह अज्ज उ वक्खडो न काययो । एयस्स पुन्नवसजायपत्तमम्हेहिं भोत्तवं ॥ १८ ॥ पत्ते भोयणसमए देवीसंपे-2 सिओ अह महल्लो । विन्नवइ जहा देवीगिहम्मि तुम्हेहिं भोत्तवं ॥ १९ ॥ किं पुण निमित्तमिहि पत्तो जामाउओ निय-9 पुराओ। सुओयणाइभेयं पसाहियं भोयणं तस्स ॥ २०॥ ता देव ! तए सद्धिं सो सोहग्गं लहेइ भुंजंतो । तो भुत्ता वीसस्था संता तं भोयणं सबे ॥ २१॥ वीओ य अन्नदियहे निमंतिओ भोयणत्थमह भणिया। सवेवि रसवईए पसाहगा जह लहुं चेव ॥ २२ ॥ सद्यायरेण भोयणमुवट्ठियं कुणह भोयणावसरे । पत्तम्मि आसणेसु दिन्नेसु उवट्ठिए भत्ते ॥ २३ ॥ तुट्ठो रायसुयाए अट्ठारससरसमन्निओ हारो। आमलगथूलमुत्ताहलुब्भडो निन्निमित्तंपि ॥ २४ ॥ सा रुयमाणा दीणाणणा य पत्ता पिउस्स पासम्मि । भासइ जहा इमो मे हारो पोइज्जउ इण्हिं॥ २५ ॥ नाहं काहं भोयणमहमन्नह इय पयंपिए
POSSESSORS
Page #458
--------------------------------------------------------------------------
________________
श्रीउपदे
सङ्ग्रहगाथार्थः
शपदे
॥२१२॥
RUSSAROSS08249
तीए । विकमसारमुहं जा पलोयए नरवई ताव ॥ २६ ॥ उज्झियभोयणकज्जेण तेण दत्तक्खणं वहतेण । नवसुत्ततंतुसज्जो है खणेण हारो को पउणो ॥ २७॥ पच्छा दोवि जहत्थियविहिए तं भोयणं सुहं भुत्ता। परिभावियं निवइणा णूणं सच्चो जणपवाओ ॥ २८॥ (ग्रन्थाग्रं-७०००)॥ ___ अथ संग्रहगाथाक्षरार्थः-ज्ञातमुदाहरणमिह देवपुरुषकारयोर्गुणप्रधानभावे पुण्यसारो विक्रमसारश्च द्वौ वणिक्सुतौ। कथमित्याह-निहिपरतीरधणागमत्ति निधिपरतीरधनागमाभ्यां कृत्वा तथा सुखिनावक्लेशक्लेशलभ्यशर्मसमन्वितौ संतौ । तत्र प्रथमपक्षे देवप्राधान्यरूपे-॥ ३५२॥१॥
दानोपभोगौ दानं कृपणादीनां भोगो वस्त्रताम्बूलादीनां प्रवृत्तौ निधिलाभतो निधानलाभाद् दृढमतिशयेनाविकलौ तु परिपूर्णावेव एकस्य पुण्यसारस्य । तथा, परतीरक्लेशागमेन लाभात् परतीरात् क्लेशागमेन यो लाभो धनस्य तस्मादेवं 5. पुण्यसारवद् द्वितीयस्य विक्रमसारस्य दानोपभोगौ जातावविकलाविति ॥ ३५३ ॥२॥ ___ अथैतवृत्तान्तस्य राजश्रवणे सति पृच्छा तेन कृता । निवेदनमवितथं यथावद् द्वाभ्यामपि कृतम् । ततो दैवेतरसंयु
काविति प्रवादविन्यासना तत्परीक्षारूपा राज्ञः समपद्यत ॥ ३५४ ॥३॥ ॐ कथमित्याह-एक निमंत्रणं पुण्यसारस्य भोजनार्थं स्वगृहे निरूपणमकारि । तत्राविकलसाधनयोगः परिपूर्णभोजनागयोगोऽक्लेशत एव लीलयैव, भोगोऽपि च भोजनस्यैकस्य पुण्यसारस्यैवाक्लेशादेव व्यापारान्तरस्य तदानीमनुपस्था
त नात् । दैवयोगेन परिपकप्रौढपुण्यसम्बन्धेन ॥ ३५५ ॥ ४॥ .
SISTEM RESTORAGE
॥२१२॥
Page #459
--------------------------------------------------------------------------
________________
| अन्यस्य विक्रमसारस्य व्यत्ययः खलु विपर्यास एव विकलभोजनसाधनयोगरूपो जातो भोगेऽपि भोजनस्य । कस्मादित्याह-पुरुषकारभावात् , पुरुषकारमेव भावयति 'रायसुयहारतुट्टणरुयणे' इति राजसुताहारत्रोटने रोदने च तत्यास्त
पोतनातः त्रुटितहारपोतनादेव ॥ ३५६ ॥५॥ 6 इत्थं लोकिकयोदेवपुरुषकारयोर्जातमभिधाय सम्प्रति लोकोत्तरयोस्तदभिधातुमाह;। पक्खंतर णायं पुण लोउत्तरियं इमं मुणेयत्वं । पढमंतचक्कवट्टी संगणियलच्छेदणे पयडं ॥ ३५७ ॥ __पक्षान्तरे प्राक्पक्षापेक्षया पक्षविशेषे ज्ञातमुदाहरणं लोकोत्तरिकं लोकोत्तरसमयसिद्धमिदमुपरि भणिष्यमाणं मुणितव्यम् । किमित्याह-प्रथमान्त्यचक्रवर्तिनी भरतब्रह्मदत्तनामानौ । क्व ज्ञातं तावित्याह-सङ्गनिगडच्छेदने विषयाभिष्वङ्गान्दुकबोटने प्रकटं जनप्रतीतमेव ॥ ३५७ ॥
अत एवाचार्येण संसूच्य न तव्याख्यानादरः कृतः, तथापि स्थानाशून्यार्थ किञ्चिदुच्यते__ भरहो भारहभूमीसामी सिरिरिसहनंदणो आसि। विकंतविपक्खजओवन्जियनिरवजसामजो॥१॥ नवनिहिवई समग्गलसोहग्गाणं अभग्गमाणाणं । चउसद्विसहस्साणं रमणो रंमाण रामाणं ॥२॥ संभंतनमंतमहंतभत्तसामंतसहससीसेहिं । विगलंतकुसुममालेहिं निच्चमच्चिज्जमाणकमो॥३॥ छप्पुबलक्खपरिभुत्तरजलच्छी पवनसिंगारो। अहअन्नया समु-18 जलफलिहोवलघडियमइरुइरं ॥४॥ नियतणुसोहासंदसणथमादरिसमंदिरं विसइ । कप्पदुमं व पुफियमप्पाणं सो निभालेइ ॥५॥ जा ताव एगमंगुलिमवगयनियभूसणं नियइ हत्थे । दिवा विणसोहा मणागमह चिंतए एवं ॥६॥
RASTOSSESSUOSISSA SISUS
Page #460
--------------------------------------------------------------------------
________________
श्रीभरतब्रह्मचक्रि चरि०
श्रीउपदे- Yणं ण निया सोहा देहस्स इमस्स जं गया छाया । जाया झत्ति करंगुलिरेसा नियभूसणविहीणा ॥७॥ता पजत्तमि-
शपदे ४. मेहिं जणियाए मज्झ देहसोहाए । मोत्तुं कमेण लग्गो ताई स उदग्गवेरग्गो ॥८॥ एसा य रायलच्छी पबलानिलदोलि॥२१३॥
यंबुरुहसरिसा । तुच्छा वोच्छेयफला अलाहि इण्हिं ममेईए ॥९॥ इह सुद्धज्झाणपरो जा वट्टइ ताव संजमट्ठाणं । पढम पत्तो तत्तो खणेण सो केवली जाओ॥१०॥ संजमठाणेसु असंखलोगमाणेसु जो जिओ पढम । (ठाणं) चिय पावइ सो खणेण परिवुड्डपरिणामो॥११॥ गंतुं संजमसेढीसीसं संपत्तकेवलालोओ। होइ जह भरहचकी भणियमिणं कप्पभासम्मि ॥ १२ ॥ अह उज्झियगिहिलिंगो विसिट्ठमुणिवेसधारगो हो । सुरसामिणा सयं चिय संपाडियपयडपरम
महो ॥ १३ ॥ सुरनिम्मियपउमोयरनिसन्नओ सो जिणोव परिसाए । आढत्तो परिकहिउं धम्म नवमेहगहिरसरो॥१४॥ ६ पुवाण लक्खमक्खंडमेगमेवं महिं विहरिऊण । अट्ठावयम्मि सिद्धो नियरओ स भगवंति ॥१५॥
जो एस वंभदत्तो चक्की जम्मतराई तस्सेह । निसुणिज्जति इमाई नियाणबंधो फलं चेव ॥१॥ सागेयम्मि पुरवरे सावगलोगावतंसओ आसि । चंदावतंसनामा नराहिवो निम्मलनयट्ठो॥२॥ तस्स सुपवित्तचित्तो पुत्तो मुणिचंदनामगो सो
य। निबिनकामभोगो सागरचंदंतिए दिक्खं ॥३॥ अइतिक्खं पडिवन्नो विहरंतो तेसु तेसु देसेसु । गुरुचरणमूललीणो है अहन्नया भिक्खणट्ठाए ॥ ४ ॥ गामम्मि पविट्ठो विहरिओ य सत्थेण वियडअडवीए । पभट्ठो तं तन्हाछुहाकिलंतं निय
च्छंति ॥५॥ चत्तारि गोवपुत्ता तं पइ संजायभत्तिबहुमाणा । पडिजागरंति तदेसणाए बुद्धाय पवइया ॥६॥ तत्थ दुवे मोहुदया धम्मदुगंछं करित्तु किंचि मया । सुरलोगम्मि गयाओ दसपुरनयरे जसमईए ॥ ७॥ दासीए उप्पन्ना संडि
OSSEISSA
H
॥२१३॥
Page #461
--------------------------------------------------------------------------
________________
2
उगनामगेण विप्पेण । पुत्ता जमलगरूवा कमेण ते जोवणं पत्ता ॥८॥ अरछेत्तरक्खणट्ठा वणं गया पायवस्स निसि। हेट्ठा । वडनामगरस सुत्ता तत्थेगो कुत्थराहिंतो॥९॥ अहिणा निग्गंतुणं डको बीओवि तस्स उवलंभं । काउमडंतो तेणेव भक्खिओ तक्खणं फणिणा ॥ १०॥ तो अकयपडियारा कालिंजरनामगे नगम्मि वरे । जमलत्तण मिगीए मया समाणा सुया जाया ॥११॥ पुधभवसिणेहाओ पच्चासन्नं चरंतया संता । वाहेणेगसरेणेव घाइया मरणमणुपत्ता॥१२॥ मयगंगाए तीरे दोवि मरालत्तणेण एगाए । हंसीए उप्पन्ना जमलगभावेण ते तत्तो ॥ १३ ॥ पत्ता जोयणमेगेण मच्छवंधेण पासियावडिया। गिहित कंधरं वालिऊण पंचत्तमुवणीया ॥१४॥ वाणारसीपुरीए पाणस्स भूयदिन्ननामस्स । तप्पाडगाहिवइणो पुत्तत्ताए समुप्पन्ना ॥ १५ ॥ अच्चंतणेहणिभरचित्ता नामेण चित्तसंभूया। तीए नयरीए संखो नामेण
नराहिवो तइया ॥ १६ ॥ नमुई य तस्स सचिवो सो अवराहे तहाविहे जाए । पच्छन्नो वहणट्ठा समप्पिओ भूयदिन्नस्स 8/॥ १७ ॥ तेणावेस पहाणो त्ति य नो तओ मारणिज्जओ होइ । किंतु रहस्से काउं धरणिज्जो इय विचिंतेउं ॥१८॥ है भणिओ जइ मम पुत्ते भूमीहरसंठिए तुम भद! । पाढेसि जीवियचं तुह अत्थि न अन्नहा कहवि ॥ १९॥ अवगन्नि
ऊण जाई कुलं च विज्जाण पारगत्तं च । नियजीवियत्थिणा तक्खणेण सबंपि पडिवन्नं ॥ २०॥ तो भूयदिन्नपुत्ते कलाकलावकुसले करतस्स । गच्छंति जाव दिवसा अहन्नया भूयदिन्नेण ॥ २१॥ विन्नायं मम पत्ती जह एएणं समं विणगृत्ति । चंडालभावसहजेण परिगओ चंडकोवेण ॥ २२ ॥ तं मारिउमाढत्तो अम्हं ओज्झावगोत्ति चित्तम्मि । संभाविऊण पच्छन्नमेव पुत्तेहिं नासविओ॥ २३ ॥ सो हत्थिणाउरे नरवइस्स सिरिमंसणंकुमारस्स । जाओ मंती नियबुद्धि
555625453
Page #462
--------------------------------------------------------------------------
________________
श्रीउपदे-
शपदे ॥२१४॥
ब्रह्मचक्रिचरितम्
जोगओ सवमंतिवरो ॥ २४ ॥ ते य पुण पाणपुत्ता जोवणलायन्नरूवमाईहिं । तह नट्टगेयवाइयपमुहेण कलाकलावण
॥ २५ ॥ जाया जणाण णयरीए माणसाणंदकारिणो बाढं । अह अन्नया महूसवसमए तरुणाण मणहरणे ॥ २६ ॥ चिहत्ताओ चच्चरीओ पुरमज्झे गिज्झमाणिगा जाया। णचंतो तरुणाणं णराण णारीण य समूहो ॥ २७॥ ते पाणसुए पमुहे है
काऊणं चचरीविणिक्खंतो। पाणतरुणाण सोऊण वियंभमाणा पुरस्संतो ॥२८॥ पत्ता तग्गीयसरेण मोहिओ सेसचच्चरीलोओ। भत्तचरीओ सबो समागओ माहणेहिं ओ॥२९॥ ईसालुयत्तणाओ रायाणं विनवेत्तु जह देव! एसो चंडालजणो विद्यालइनगरमिणमेवं ॥ ३० ॥ पडिहणिया ते नगरि पविसंता अन्नया गते काले । केवइए कोमुइसमयसंपयट्टे महे परमे॥३१॥ ते भूयदिन्नपुत्ता समंतओ परिगया नियजणेण । कोऊहलतरलमणा विस्सुमरियसासणा संता ॥ ३२॥ नयरंतरे पविट्ठा जणपेच्छणगे नियच्छिउं लग्गा। सोउं च चच्चरीओ हरिणा इव गोरिगीयाई ॥ ३३ ॥ अह वत्थेणं ठइऊण वयणमुग्गाइडं च पारद्धा। मिलिओ य सयललोओ तग्गीयाखित्तओ ज्झत्ति ॥ ३४॥ अमयरसनिविसेसं केणेदं गिजए भणंतेण । जाव निहालियमवलोइया तओ भूयदिन्नसुया ॥ ३५॥ हण २ भणि रेहिं तो माहणलोएहिं घाइयसरी
रा। निद्धाडिया पुराओ ठिया तओ वाहिरुज्जाणे ॥ ३६॥धीधी कलाकलावो कुलदोसाओ जहन्नओ जाओ। तो टू, अम्हाण ण मरणं मोत्तूण परा गई अत्थि ॥ ३७॥ लग्गा गंतुं दाहिणदिसाए देसंतरं गया दूरं । दिवो गिरी महतो एगो तत्थारुहंतेहिं ॥ ३८ ॥ एगाए सिलाए तले ओलंबियभुयजुगो विगिट्टतयो । दिट्ठो महामुणी काउसग्गपरिसंठिओ
४ तेहिं ॥ ३९ ॥ सप्पणयं च पणमिओ तेणावि .य ज्झाणपरिसमत्तीए । अइमहुरगहीरसरेण सायरं धम्मलाभेण ॥४०॥
॥२१४॥
Page #463
--------------------------------------------------------------------------
________________
Kआणंदिया य पुट्ठा य किनिमित्तं इहागया तुभे । कहिओऽभिप्पाओ जह इमम्मि सेलम्मि मरणकए ॥४१॥ सबाह
माओ चंडालजाईओ जं ददं समुधिग्गा । लद्धावि गुणा दोसीभूया जम्हा इहम्हाणं ॥४२॥ भणिया मुणिया न भवन्तरेवि कल्लाणमप्पघाईण । अस्थि न जुत्तो तम्हा मणोरहो एस तुम्हाण ॥ ४३ ॥ सयलभवदुक्खवाहिविरेयणोसहसमं जिणिंदमयं । धम्म कुणह समीहियसिद्धीए कप्परुक्खंव ॥४४॥ तो मुणिवराओ ताओ मुणिदिक्खा लग्गिओवलद्धा
य । जम्हा ते तेण तया तदुचियभावेण परिकलिया ॥ ४५ ॥ कालक्कमेण जाया गीयत्था छट्ठमाइतवनिरया। अनिय16 यविहारचरियापरायणा गयउरम्मि गया ॥४६॥ वहिरुजाणम्मि ठिया मासक्खवणस्स पारणगदिवसे । संभूओ तत्थ & गओ भिक्खट्ठा नयरमज्झम्मि ॥ ४७ ॥ गेहाणुगेहमिरियासमिओ हिंडंतओ पहापडिओ । सचिवेणेसो दिट्ठो णमुइयणामेण तेण तओ॥ ४८ ॥ नाओ चंडालसुओ जह सो एसो भएण अजसस्स । नियपुरिसपेसणेणं पच्छन्नं हेतुमारद्धो ॥४९॥ तवसोसियतणुणो निरवराहचरियस्त हममाणस्स । कोवाणलो पजलिओ तस्सुज्झियधम्मकजस्स ॥५०॥ पढमम्मि पाउसे जहा नहम्मि घणमंडलाई रेहति । तह तस्स वयणकुहरा विणिग्गया धूममालाओ ॥५१॥ उदंडा तडिदंडा घणेसु जह सवओ विसप्पंति। तह तेउलेसदेसा वियंभिया धूममालासु ॥५२॥ तो पलयकालजलवाहकलियमिय नहयलं विलोयंतो। जाओ संखुद्धमणो सवालवुड्डो नयरलोओ॥ ५३॥ तो चकहरो सिरिमं सणंकुमारो सपरि
यरो तरस । उवलद्धवइयरो तप्पसायहेउं समायाओ ॥ ५४ ॥ भालयलमिलियधरणीयलेण पणमेत्तु जोडियकरण । 1| विन्नत्तमणेण जहा खमापहाणा मुणी होति ॥ ५५ ॥ जइ अप्पदोहएणं केणावि अणज्जचेट्ठिएण तुमं । अवर तत्तुलं
Page #464
--------------------------------------------------------------------------
________________
-SMS
ब्रह्मचक्रिचरितम्
श्रीउपदे- चरियं न जुज्जए काउं॥५६॥ जइ नाम विसहरो कहवि करस लग्गेज किं पुणो तस्स । भक्खणममूढमणसो घडेज शपदे मणुयस्स, इय भणिरे ॥ ५७ ॥ जा न निवम्मि पसीयइ ता चित्तो लद्धवइयरो ज्झत्ति । तस्स समीवमुवगओ भणइ
जह उवसमं कुणसु ॥ ५८॥ एसो कोवहुयासो निरंकुसो पजलिओ गुणवणाई । निद्दहइ चंडतावो खणेण सुत्ते जओ ॥२१५॥
भणियं ॥ ५९॥जह वणदवो वर्ण दवदमस्स जलिओ खणेण निद्दहइ । एवं कसायपरिणओ जीवो तवसंजमं डहइ
॥६०॥ तहा-कोहो कद्दमकोहोब कस्स मो होइ कद्दवित्थारो। उबेपकारणं दारुणाण दुक्खाण मूलखणी ॥१॥ ६ एमाइदेसणावारिवाहधाराहिं वरिसिओ संतो। विज्झावियकोहग्गी वेरग्गमुदग्गमह स गओ ॥ ६२॥ नमुई अमच्चो वि त नराहिवेण बंधाविऊण तम्मूले । आणविओ तेणविसाणुकोसचित्तेण मोयविओ ॥ ६३ ॥ तो दोवि विरागाओ पवनपज्ज
तकालकरणिज्जा । जा चिट्ठति नरवई अहन्नया वंदणनिमित्तं ॥ ६४॥ पत्तो तयंतिए तेसिं चेव पयपज्जुवासणपरम्मि । 8 तम्मी तक्खणपच्छागएण तस्सित्थिरयणेण ॥६५॥ संभंतपणामकरण कहवि पाएसु अग्गकेसेहिं । छुत्तो पमत्तचित्तो है। संजाओ ज्झत्ति संभूओ॥६६॥ जइ अग्गकेसफासो इमीए एयारिसो सुहो मन्ने । सबंगसंगसमए कोवि अपुबो धुवं होही
॥६७॥ इय भावंता चित्ते नियाणमेयारिसं कुणइ सहसा । जइ मे तवाणुभावो समत्थि जम्मंतरे होज्जा ॥८॥
एयारिसित्थिलाभो वारिजंतो वि भाउणा बाढं । कागिणीकज्जे कोडी न फेडिउं तुज्झ जुत्तत्ति ॥ ६९॥ तत्तो मुया समाहै णा जाया सोहम्मदेवलोगम्मि । नलिणीगुम्मविमाणे सोहग्गमहोयही देवा ॥ ७० ॥ कालेण विमाणाओ तओ चुया| र भारहम्मि इह खित्ते । संभूओ जाओ वंभदत्तनामा जहा चक्की ॥७१॥ तह पुवंचिय कहियं जो पुण चित्तो पुरे पुरा
SOSESKOS
॥२१५॥
Page #465
--------------------------------------------------------------------------
________________
REC
ARMEREOGRAIGNI
णम्मि । सो पुरिमतालनामम्मि इन्भपुत्तो समुप्पन्नो ॥७२॥ निसुणिय धम्मो भवचारगाओ दूरं विरत्तओ संतो। निक्खंतो संपन्नो खंतो दंतो मुणी पवरो॥ ७३ ॥ पत्तो कंपिल्लपुरम्मि चक्किणो वंभदत्तनामस्स । जायं जाईसरणं तं
पुण इय वइयरवसाओ॥ ७४ ॥ किल एगया नडेणं विन्नत्तो अज महुयरीगीयं । नामेण नाडगविही देव ! मए नच्चBाणिज्जोत्ति ॥ ७५ ॥ अइउन्भडेण कुसलेण विहियणाणापयारवेसेण । नियपरियणेण सहिओ पच्छिमदिवसम्मि पारद्धो
॥७६ ॥ नच्चेउं हयचित्तो जाओ सो नरवई इमम्मि खणे । सबोउयसुरहिपहाणकुसुमनिम्मियमइसुगंधं ॥ ७७॥ दासीए उवणीयं एगं सुमहं तयं कुसुमदाम । गंडागारपरिडियमलिमालारावरमणीयं ॥ ७८॥ तो तं नट्टस्स विहिं पेच्छंतो कुसुमदामगंधं च । अग्घायंतो जाओ जाइस्सरणो जहा आसि ॥ ७९ ॥ नलिणीगुम्मविमाणे सोहम्मे सुरवरो अहं तत्थ । अणुभूयमिणं सव्वं तक्खणमेवागओ मुच्छं ॥ ८० ॥ सीयलजलेण चंदणरसेण सित्तो समीवलोएण । पुणरागयचेयन्नो || नियपुवसहोयरस्स तओ ॥ ८१ ॥ अन्नेसणानिमित्तं भणिओ नियहिययनिविसेसत्तं । पत्तो वरधणुमंती गोवायंतेण जणमझे ॥ ८२॥ नियचरियरहस्सं राउलस्स बंधाहिदारदेसम्मि । एयं सिलोगखंड पत्तगमुलंबियं ताहे ॥ ८३ ॥ यथा"आश्वदासी मृगों हंसौ मातंगाँवमरों तथा"। एयरस उत्तरद्धं जो पूरइ तस्स हैं पयच्छामि । अद्धं रजस्स लिहावियं चिमं पत्तयं तम्मि ॥ ८४ ॥ रज्जाभिलासुगो अह लोओ तं पूरिउं समाढत्तो। तियचच्चराइसु तहा पढिजए पत्तलिहियं तं ॥ ८५॥ अह चित्तजीवसाह विहरंतो जायजाइसरणो सो। कंपिल्लपुरुज्जाणे समागओ संठिओ य तहिं ॥८६॥ अर| हद्दयाहगेणं पढिज्जमाणं सुणेइ पत्तगयं । तो तक्खणेण मुणिणा इमो सिलोगो कओ पुन्नो ॥ ८७ ॥ यथा-"एषा नौ |
Page #466
--------------------------------------------------------------------------
________________
150
श्रीउपदे
शपदे
निवो पर उत्तरमा माग
॥२१६॥
-
-
षष्ठिका जातिरन्योन्याभ्यां वियुक्तयोः" । तं सोचा सो लहुमेव रायपासे पढेइ गंतूण । मुच्छाविगरालच्छो झत्ति महीए । ब्रह्मचक्रिनिवो पडइ ॥ ८८ ॥ सवणाणंतरमुवलन्भ तस्स वसणं हणेउमारद्धो। तं जाव परियणो भणइ समणओ एयमुवलद्धं 8' चरितम्
॥८९ ॥ उत्तरमद्धं सपणालाभे राया भणेइ सो कत्थ । उज्जाणे देव ! ममं तो हरिसपरबसो राया ॥९०॥ सवनियरि5 द्धिसहिओ तईसणहेउमागओ जाओ। कमलवणं पिव सूरालोए सवियासमुहकमलो ॥ ९१॥ वंदित्ता उवविट्ठो पुट्ठो
वुत्तमाइमं सर्व । भणिओ तहा जह इमं रज सममेव भुंजामो॥ ९२ ॥ धम्मस्सविफलमेयं जमेरिसा गरुयरजसंपत्ती। ता एयभोगकाले न सुंदरा दुक्करा किरिया ॥ ९३ ॥ मुणिणावि मुणियदुबिसहभोगपरिणामदुक्खलक्खेण । विहिया विसयाण विसोवमाण निंदा जहा एए ॥९४ ॥ सल्लं कामा विसंकामा कामा आसीविसोवमा। कामे पत्थेमाणा अकामा जति दुग्गई ॥९५॥ सर्व गीयं विलवियं सर्व नद्दे विडंबणा । सबे आभरणा भारा सवे कामा दुहावहा ॥९६॥ इय उवमागन्भेहिं चित्तेहिं तेहिं तेहिं बयणेहिं । चक्की लद्धविरागो मणागमिय जंपिउं लग्गो ॥९७॥ अहंपि जाणामि जहेह साहू जं मे तुम अक्खसि वकमेयं । भोगा इमे संगकरा भवंति जे दुजया अजो अम्हारिसेहिं ॥९८॥ मुनिः-जइ ता सि भोए चइ असत्तो अज्जाई कम्माई करेहि रायं। धम्मे ठिओ सवपयाणुकंपी होहिसी देव इओ विउवी ॥१९॥
नो तुज्झ भोगे चइऊण बुद्धी गिद्धोसि आरंभपरिग्गहेसु । मुहा कओ एत्तियविप्पलावो गच्छामु रायं आमंतिओ सि ॐ॥१०० ॥ पंचालरायावि य बंभदत्तो साहुस्स तस्सा वयणं अकाउं । अणुत्तरे भुंजिय कामभोगे अणुत्तरे सो नरए 5॥२१६॥ है पविट्ठो ॥१०१॥ चित्तोवि कामेहिं विरत्तकामो उदग्गचारित्ततवो महेसी । अणुत्तरं संजम पालइत्ता अणुत्तरं सिद्धि
Page #467
--------------------------------------------------------------------------
________________
गई गउत्ति ॥ १०२ ॥ परकम पोढमिहारुहित्ता खणेण कम्माइं निहोडइत्ता। सयुत्तमं णाणसिरि लहित्ता तिन्नो भवं सो
भरहो नरिंदो॥ १०३ ॥ जो एत्थ बीओ पुण बंभदत्तो नियाणओ चिक्कणमजणित्ता। मिच्छत्तचारित्तविघाइकम्मं सो दातवसो दुक्खपहे पविट्ठो ॥ १०४ ॥ इति ॥ ३५७ ॥ . ML उपसंहरन्नाह;| कयमेत्थ पसंगणं सुद्धाणाजोगतो सदा मतिमं । वटेज धम्मठाणे तस्सियरपसाहगत्तेण ॥३५८॥
कृतं पर्याप्तमत्राज्ञामाहात्म्यवर्णने प्रस्तुते प्रसङ्गेन दैवपुरुषकारस्वरूपनिरूपणादिना, शुद्धाज्ञायोगादुक्तस्वभावात् || मदा सर्वकालं मतिमान् अतिशयबुद्धिधनो वर्तेत प्रवृत्तिमान भवेद् धर्मस्थाने सम्यक्त्वादिप्रतिपत्तिलक्षणे । अथ हेतुमाह-तस्य शुद्धाज्ञानुसारिणो धर्मानुष्ठानस्य स्वल्पस्यापीतरप्रसाधकत्वेनोत्तरोत्तरदेशविरत्यादिधर्मानुष्ठाननिष्पादकत्वेन ॥ ३५८॥
एतदेव भावयति;तस्सेसो उ सहावो जमियरमणुवंधई उ नियमेण। दीवोव कज्जलं सुणिहिउत्ति कज्जंतरसमत्थं ॥३५९॥ । तस्योक्तलक्षणस्य धर्मानुष्ठानस्यैप त्वेप एव वक्ष्यमाणस्वभावलक्षणं यदितरधर्मानुष्ठानमनुवनाति न केवलं स्वयं भवतीति चकारार्थः, नियमेनाव्यभिचारेण कार्यान्तरसमर्थमित्यत्रापि संवध्यते, ततः कार्यान्तरसमर्थमुत्तरोत्तरसुगतिलाभ
Page #468
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे
5 लक्षणम् । दृष्टान्तमाह-दीप इव प्रदीपवत् कज्जलं प्रतीतरूपमेव, सुनिहितोऽनिवातस्थाननिवेशित इति कृत्वा कार्या
न्तरसमर्थ प्रस्तुतप्रकाशमपेक्ष्य यत् कार्यान्तरं तरुणीनयननिर्मलताप्रधानादि तत्सम्पादकमिति । यथा-प्रदीपः सुनिहितोऽवश्यं कार्यान्तरसमर्थ कज्जलमनुबध्नाति तथा प्रस्तुतमनुष्ठानमप्यनुष्ठानान्तरमिति ॥ ३५९ ॥
आज्ञावनोपसंहरणम्
॥२१७॥
SRCHURCESSURESS
इति समाप्तो मुद्रणसौकर्यायास्मन्मतिकल्पितः प्रथमो विभागः। CERSBEREICIENNETESTETTEN
॥२१७॥
इति श्रीमन्मुक्तिकमलजैनमोहनमालायां पुष्पम् १९. प्राप्तिस्थानम्-श्रीमन्मुक्तिकमलजैनमोहनज्ञानमन्दिरम्-कोठीपोल-वडोदरा.
Page #469
--------------------------------------------------------------------------
________________
-
श्रीमन्मुक्तिकमलजैनमोहनमाला-पुष्पम् २० तमम्. श्वेतपटपटलप्रधानप्रावचनिकपुरुषप्रवरचतुर्दशशतप्रकरणप्रणायिसुगृहीतनामधेय-श्रीहरिभद्रसूरिप्रणीतः
श्रीमन्मुनिचन्द्रसूरिगुम्फितसुखसम्बोधनी टीकया समलङ्कृतः
श्रीउपदेशपद-महाग्रन्थः।
(द्वितीयो विभागः) सचायम्श्रीमत्तपागच्छाम्बरनभोमणिश्रीमन्मुक्तिविजय(मूलचंदजी)गणिपुङ्गवपट्टधरसरलतामूर्तिसंवेगभावितात्मशान्तयोगिश्रीमद्विजयकमलसूरिपुरन्दरपट्टपूर्वाचलमार्तण्डजैनशासनपरमोपकारकविद्वजनमान्याचार्यश्रीमद्विजय
मोहनसरिवरशिष्य पं० श्रीप्रतापविजयगणिना संशोधितः। प्रकाशयित्री-कार्याधिकारि-"शाह लालचन्द नन्दलाल वकील"द्वारा श्रीमन्मुक्तिकमलजैनमोहनमाला । वडोदरा-कोठीपोल.] वीर सं०२४५१ सन १९२५ विक्रम सं० १९८१ प्रतयः १०००
[श्रीनेमिजन्म.
Page #470
--------------------------------------------------------------------------
________________
Printed by Ramchandra Yesu Shedge, at the Nirnaya-sagar Press, No. 26-28, Kolbhat Lane, Bombay. Published by Shah Lalchand Nandlal, Secretary; Shriman-Muktikamal-Jain-Mohanmála.
Kothipole, Baroda
SHOSTOSKOROSHOstosteron
Page #471
--------------------------------------------------------------------------
________________
__ "प्रकाशकनिवेदन"। अत्यारसुधी आ माळानां गुंथायेल २२ पुष्पो पैकी श्रीप्रतिमाशतकस्खोपज्ञबृहद्वृत्ति, कर्मग्रन्थचतुष्कसटीक, श्रीविपाकसूत्रे टीका-छायायुक्त, रत्नप्रभा नामनी नवीन पद्धतिनी नूतन टीकावाळो अभिधानचिन्तामणि (हैमी) कोश अने-७०० पानानुं दळPादार अनेक उपयोगी घटनासह श्रीमहावीरदेव (गुजराती) चरित्र-ए खास उपयुक्तप्रन्थो प्रसिद्ध थवा बद्दल, अमो मगरुर छीए ।
तथापि, विषयथी श्लोकोथी सर्वरीते आ उपदेशपद ग्रन्थतो विशेष उपयुक्त होइ; वाचक वर्गने अर्पतां घणो प्रमोद थाय छे! हजारो जैन औपदेशिक पुस्तकोना लगभग शिखर जेवा १४५०० प्रमाणना सटीक आ ग्रन्थनी स्वीकाराती जरुरी उपयोगिता, तेमां पण शुद्ध | उपदेशकोने तो अवश्य पाठ्य-संग्राह्य-सुवाच्य थवा, एकंदर दरेकने सुलभ प्राप्ति माटे-अमाराउद्धारक, अने ध्रांगध्रानरेश-तेमना प्रधानमंडल तथा भीलोडीया-रामपरादि ठाकोर-राजकुमार विगेरे अनेक जैन नेतर भव्यजीवप्रतिबोधक शुद्धोपदेशक, परम कृपालु, पूज्य सद्गुरु जैनाचार्य श्रीमद्विजयमोहनसूरीश्वरजी महाराजनी इच्छा जणायाथी; अने एवण प्रातःस्मरणीय पूज्यश्रीजीनाज मदुपदेशथी (पूर्व भागमा रोशन थयेला नामी उदार गृहस्थोद्वारा) मळेल आर्थिक सहायथी छपाववा प्रबंध थयो। | सं० १९७६ ना मोघवारीना समयमां मुंबईथी कागल खरीदाइ कलकत्ता प्रेसमां रवाना थया । त्यां कार्य धार्ये वखते मलवा असं|भव लागवाथी, बडोदरा प्रबंध करी कागलो त्यां मंगाव्या, अहिंपण तेज असंभव । आखरे दोढेक वर्ष कागलोने अहिं तहि रेल्वे मुसाफरीनो अंत आव्यो, ने निति निर्णयसागरमा कार्यारंभ थयो, "म्होटां (श्रेयः) कार्योमा विन होय" हवे अमे निश्चिन्त थइ ये, यां एक म्होटी मुकेलीए चेतवणी आपी ते आ-मुंबईथी कलकत्ता-वडोदरा ने फरीथी मुंबइनी मुसाफरी दरम्यान बे रीमनु
Page #472
--------------------------------------------------------------------------
________________
प्रकाशकनिवेदन.
श्रीउपदे- (रेल्वेमा) गुम थवं, थोडा खराबीमा, ए नुकशानी साथे प्रेसमां ५०० नकल छापवानी हती ( तेथी तेटलो अडसट्टो व्यवस्थित शपदे
ISKI|करेल) परंतु अमारा मित्र. झ. जीवणचंद सा० नी प्रेरणाथी (अमारी जाणबहार ) प्रेसे १०००-छापी। ॥२॥
ए रीते करी राखेल अडसट्टानो उथलो थवाथी, संपूर्ण ग्रन्थ खर्चने लगभग पहोंची वळती रकम अर्ध (पहेला भाग )मां समाइ । अर्धथी अधिक शेष (बीजो) भाग न छपाय तो ग्रंथ अधूरो रहे ! बीजी बाजु विशेष आवी म्होटी मद् मेळववा प्रयत्न न होवाथी(छपावीए तोय ) खर्चने पहोंची वळवा मुश्केली रहेवानी! पहेलानी किमतथी बीजाना खर्चने पहोंचवा उमेद राखी, कार्य आगल चालु रखाव्युं । परन्तु, ( भेटनी मागणी विशेष वेचाणनी ओछी जेथी) अत्यारसुधी वेचाणमा ३००-पण पूरी न गई। उपर मुजब | बीजा भागना खर्चने पहोंचवा मुराद पार न पडवाथी, निरुपाये खर्च पूरतुं वेचाण तरफ दोरावं पडशे । सबब-बीजा भाग माटे आर्थिक मदद किंचित् पण नथी । अस्तु ।
छतां आ माळाथी अत्यार सुधीना टुंका समयमां पण आवा उपयुक्त ग्रन्थो प्रसिद्धिमा लाव्याबद्दल, अमोने थतो पूर्ण आल्हाद एज अमारी सिद्धिनुं पगथीयु!। श्रीमुक्तिकमक जैनमोहन ज्ञानमंदिर )
निवेदकवीर०२४५१ वि० १९८१ श्रावणमास) बडोदरा
श्रीमोहनप्रतापी नन्दचरणोपासक
लालचन्द.
ASSESSOISTAISIUS SAUGOS
॥२॥
Page #473
--------------------------------------------------------------------------
________________
नमोनमः श्रीसिद्धार्थपार्थिवकुलनन्दनज्ञातनन्दनवर्द्धमानस्वामिने । परमकारुणिकपूज्यपादाचार्य श्रीमद्विजयकमलसूरिवराय नमः ॥ “वक्तव्यं किञ्चित्” ।
यथास्थितान्मत वस्तुवेदिने । निराकृताऽशेषविपक्षवादिने ॥ विदग्धमध्यस्य मूढतारये । नमोस्तु तस्मै हरिभद्रसूरये ॥ १ ॥
सुविदितमेतद्यद्भुत, संशोधकेन सम्पादकेन प्रकाशकेन वा किमपि संक्षेपेण विस्तरेण वा - ग्रन्थ - प्रन्थकारादिविषयकस्वानुभवः स्वविचार प्रद: ! इत्यनुसृत्यात्राने कविप यप्रदर्शक स्यास्योपदेशपद्महाप्रन्थस्यानुभवतदुद्भुतविचारायाविर्भावनाय (ॐ) प्रन्थप्राधान्यम् (हाँ) | मुद्रणविपयीकृतेस्मिन् प्रन्थे प्रसानुपाति निवेदनम् - इति द्विधा विभज्य वक्तव्यं प्रस्तूयते-
(ॐ) ग्रन्थप्राधान्यम् ।
अपि च प्रन्थस्य निर्मातुः प्रन्थस्य वाह्याभ्यन्तरस्वरूपस्य च कथनेनालंभविष्णु । आयवक्तव्याधिकारे प्रन्थकारः प्रन्थकर्तुर्नाम, सत्ताममय: स्थानम्, जाति, धर्मः, योग्यता, कृतय इत्यादिपर्यालोच्यम् । तत्र - ग्रन्थनिर्मातारः ( मूलकाराः ); -
Page #474
--------------------------------------------------------------------------
________________
श्रीउपदे
वक्तव्यं किञ्चित
शपदे
IXI
अस्य ग्रन्थस्य प्रणेतारश्च श्रीहरिभद्रसूरय एव प्रभावकपुरुषाः। यद्यपि एतदेवामिधानभूषिता भूरयः सूरयो बभुवुः, परमेते तु ये याकिनीमहत्तराधर्मसूनुत्वेन विरहाङ्कपदेन च प्रसिद्धीभूताः, येषां च पूज्यपादानाम्-तार्किकशिरोमणिनिस्पृहैकाप्रणीश्रीमुनिचन्द्रसूरिः, वादिदेवसूरिः, सार्वत्रिकोटीश्लोकग्रन्थनिर्मात्परमाईतकुमारपालभूपालप्रतिबोधककलिकालसर्वज्ञप्रभुश्रीहेमचन्द्रसूरिः, मुनिरत्नसूरिः, जिने
श्वरसूरिः, मलयगिर्याचार्यः, मानदेवसूरिः, अभयदेवसूरिः, दाक्षिण्यचिह्नसूरिः, विजयसिंहसूरिः, लक्ष्मणगणी, मुनिसुन्दरसूरिः, प्रभान8 न्दसूरिः, प्रद्युम्नसूरिः, मुनिदेवसूरिः, प्रभाचन्द्रसूरिः, गुणरत्नसूरिः, कुलमण्डनसूरिः, राजशेखरसूरिः, जिनदत्तसूरिः, समयसुन्दरगणी,
मणिभद्रमुनिप्रवरः, रत्नशेखरसूरिः, न्या० वि०-न्यायाचार्यमहोपाध्यायश्रीमद्यशोविजयगणी, उपा० श्रीविनयविजयः, उपा० श्रीधर्मसागरः, क्षमाकल्याणमुनिः, विजयलक्ष्मीसूरिः, इत्याद्यनेकैः प्रभावकपूर्वसूरिमिः,
श्रीसिद्धसेन-हरिभद्रमुखाः प्रसिद्धास्ते सूरयो मयि भवन्तु कृतप्रसादाः। येषां विमृश्य सततं विविधान् निबन्धान शास्त्रं चिकीर्षति तनुप्रतिभोपि माक् ॥ १ ॥ नित्यं श्रीहरिभद्रसूरिगुरवो जीयासुरत्यद्भुतज्ञानश्रीसमलवृताः सुविशदाचारप्रभाभासुराः। येषां वाक्प्रपया प्रसन्नतरया शीलाम्बुसम्पूर्णया भव्यस्येऽह न कस्य कस्य विदधे चेतोमलक्षालनम् ॥ १॥
SHAHAHA
१सूरिशकान् तन्थान् प्रति चामेयं सम्मानस्वं-पूज्यनिर्मितानेकग्रन्थोपरिकृतटीका-पक्षिका-टीप्पनकादिभिरेवोररीक्रियते। तथा च;'हरिभद-मुरि-कयगंथजिणिवक्खाणियनियबुद्धिं । सो मुणिचंदु-"(श्रीवादिदेवसूरिस्तुतौ)" २ नामसवाहे च न चिन्त्य. पौर्वापर्यक्रमप्रमाद ।
Page #475
--------------------------------------------------------------------------
________________
-
मतिबौद्धाः शुद्धा प्रभवति कथं साद्य भवतां विचारश्चार्वाकाः प्रचरति कथं चारु चतुरः। कुतर्कः तर्कज्ञाः किमपि स कथं तर्कयति वः सति स्याद्वादाङ्गे प्रकटहरिभद्रोतवचने ॥१॥ प्रावप्रन्थिप्रमाथिप्रकटपटुरणत्कारवाग्भारतुष्टप्रेसद्दर्पिष्ठदुष्टप्रमदवशभुजास्फालनोत्तालवालाः ।
यद् दृष्ट्वा मुक्तवन्तः स्वयमतनुमदं वादिनो हारिभद्रं तद्गम्भीरप्रसन्नं न हरति हृदयं भाषितं कस्य जन्तोः॥१॥ एवंरुपैरनल्पवर्णनस्तुतियुतगद्यपद्यैश्चरित्रप्रभावकत्वाद्यनेकगुणा आविष्चक्रिरे । त एवेति निश्शकम् , तदुल्लेखो यथा"जाइणिमयहरियाए रइता एते उ धम्मपुत्तेण हरिभदायरिएणं भवविरहं इच्छमाणेणं" ( एतद्न्थान्ते) अतोन्यत् किं प्रामाण्याक्षरमार्गणप्रयोजनम् ? श्रीवीतरागशासनधुराधुरीणतामादधानानां करुणानिरतमानसानां विज्ञातसर्वज्ञागमरहस्यानां निखिलशास्त्रधुराधौरेयताधारिणां ग्रन्थसास्यप्रणेतृणां सूरिशेखराणां पूज्यश्रीमद्हरिभद्रसूरीणां सत्तासमयस्तु श्रीवीरादेकादशशताब्दीरूपो विक्रमाद्वा षष्ठशताब्द्यात्मकोऽविसंवादकः, तत्तत्प्रामाणिकप्राचीनपुरुषवचनगोचरत्वादाचीनैरप्यलध्वन्वेषणतःकृतनिश्चिततत्कालत्वाच ।
एतदूरिप्रमाणेभ्यो लेशतो यथा-१ "पणपन्नदससएहिं हरिसूरी आसि तत्थपुत्वकई" २ "पूर्वश्रुतव्यवच्छेदकालानन्तरं पञ्चपञ्चाशता वर्षेर्दिवंगतैः श्रीहरिभद्रसूरिभिः"
(कुलमण्डनसूरिः) 1"धीरावर्गसहगे गते सत्यमित्रे पूर्वव्यवच्छेद" तपागच्छपट्टावल्याम्, इति पूर्वश्रुतव्यवच्छेदकालो वीरभगवतो निर्वाणाद्वर्पसहस्रमाम्नायते ।
Page #476
--------------------------------------------------------------------------
________________
वक्तव्यं
शपदे
किञ्चित्
***
श्रीउपदे३ "पंचसए पणतीए (सीए) विक्कमभूवाउ झत्ति अत्थमिओ। हरिभद्दसृरिसूरो धम्मरओ देउ मुक्खसुहं ॥"
(प्रद्युम्नसूरिः) एवमन्यैरपि प्रभूतैः प्रामाणिकैः श्रीमत्सत्तासमयः पूर्वोक्तो निराबाधः । ॥४॥
स्थान-जाति-धर्माः-अद्यापि प्रसिद्धिभाजि चित्रकूटपर्वते (चितोडगढ) जितशत्रुराज्ञः पुरोहितत्वमाविभ्रञ्चतुर्दशविद्यानीरनिधिपारदृश्वन आत्मानं सर्वज्ञमिव निखिलातिशायिविज्ञानसम्पदमभिमन्यमानस्य-"येनामिहितं नावबुध्येय, अन्तेवासीभूयमवाप्य तस्य
सन्तिष्ठेय” इति कृतदुरुद्वहभीपणप्रतिज्ञस्य, याकिनीनाममहत्तरावर्त्तमान-"चकिदुगं हरिपणगं"-इति गाथा-अस्खलितकृतश्रवणहै प्राघूर्णिकसावधानहृदयनिपुणविमर्शनानवाप्ततदर्थावबोधकस्य, खं शिष्यभावेनोररीकर्तु विनिर्मातुश्च पठितगाथार्थसमर्थनं महत्तरां प्रति
कृतविज्ञप्तिकस्य, श्रमणीनामागमार्थविवरणकरणभागवत्यनुज्ञाऽनाहतां प्रख्यापिकाभ्यो महत्तराभ्यस्तदर्थावगमाय शिष्यभवनरूपस्वप्रति-2
ज्ञापूरणाय च, निजधर्माचार्यजिनभट्टप्रभूपादानां सन्निधानसेवनार्थ लब्धोपदेशस्यासमानकालविलम्बस्वीकृतभागवतीदीक्षाकस्य विश्रुतMनामधेयस्य श्रीहरिभद्रस्य विप्रकुलोत्पन्नत्वेन जातिस्सुविज्ञाता।।
जात्या ब्राह्मणत्वेन धर्मोपि कुलपरम्परागतस्तु वैदिक एव । अनन्तरमार्यायाकिनीमहत्तरातो 'गाथाश्रवणं तदर्थानवगमत्वं इत्यादिहेतुना-मातुरिव बहुबहूपकारं मन्यमानैर्याकिन्या महत्तराया जैनदर्शनप्रभावकाचार्यजिनभट्टचरणान्तेवासित्वेन पारमेश्वरी जैनी तपस्यामगीचक्रे श्रीहरिभद्राऽऽयः ।।
प्रतिभाप्रकर्षः-पूर्वत एवान्यान्यशास्त्रनिष्णातमतित्वं चतुर्दशविद्यावेद्यत्वं कुशाग्रीयबुद्धित्वमासीत् , "सुवर्ण सुवासच” समुपायत्त
SCAUCASUS SAUSOSASTOS
**
*
NAGAR
॥४॥
Page #477
--------------------------------------------------------------------------
________________
ऊरररररराऊऊस
यतित्रतमात्रस्य पून्याचार्यस्य-श्रीइन्द्रभूतेरिव स्याद्वादिसिद्धान्तोदधिविगाहने श्रीवीरप्रभुरिव जिनभट्टसूरिनिमित्तमात्रतामशिश्रियत् ।। गया यथा जिनदर्शनाम्भोधेरप्राप्तपूर्वाणि दृष्टेष्टाविरुद्धसिद्धान्तरनानि उपलब्धःस, तथा तथा पूर्वावस्थाव्यतीतदिवसगणमनर्थकमबुध्यत । गया तम्प सर्वक्षतादर्पसरीसृपः किश्चिज्ज्ञतामार्दवविकस्वरशिरीषपुष्परूपेण परिणमय्येदृशमचिन्त्यमहिमानमवस्थामवापितः, तदुपकारं प्रतिभणमविस्मर्यमाणः याकिनीमहत्तराया-धर्मपुत्रत्वेन स्वं तत्र तत्र प्रत्यपद्यत । | फ्रमेण परिवर्धमानचारित्रसकलगुणत्वेन सकलशास्त्रधुराधौरेयताधारित्वेन अनुविहितसुविहितपूर्वतनमहर्षिचरितत्वेन, प्राप्तसूरि|पदाईतया च गुरुपट्टमलपकार । तद्वन्थस्य प्रान्तगाथाटीकायां पूज्यमुनिचन्द्रसूरिवरैस्संहब्धस्यास्याचार्यस्य संक्षिप्तस्वरूपस्यात्रोल्लेखपितत्समर्थनायालं । तथाहि,-'याकिनीमहत्तराया याकिनीनामिकायाः श्रुतशीलजलधिवेलायाः प्रवर्तिन्याः, रचितानि दृब्धान्येतानि स्वेतानि पुनरुपदेशपदानि, धर्मपुत्रेण धर्म प्रतीत्य नन्दनेन तदन्तरङ्गधर्मशरीरनिष्पादकत्वात् तस्याः । केन ? इत्याह-हरिभद्राचार्येणयः किल श्रीचित्रकूटाचलचूलानिवासी प्रथमपर्याय एव स्फुटपठिताष्टव्याकरणः सर्वदर्शनानुयायितर्ककर्कशमतिरत एव मतिमतामप्रगण्यः प्रतिशातपरपठितग्रन्थानववोधे तच्छिष्यभावः, आवश्यकनियुक्तिपरावर्तनाप्रवृत्तयाकिनीमहत्तराश्रयसमीपगमनोपलब्ध 'चकिदुगं हरिपणगं' इत्यादि गाथासूत्रः निजनिपुणोहापोहयोगेपि कथमपि स्वयमनुपलब्धतदर्थः, तवगमाय महत्तरोपदेशात् श्री जिनभद्राचार्य|पादमूलमुपसर्पग्नन्तरा जिनविम्बावलोकनसमुत्पन्नानुत्पन्नपूर्वबहलप्रमोदवशात् समुञ्चरित1 "मदत्तराया याकिन्या धर्मपुत्रेण चिन्तिता । आचार्यहरिभद्रेण"
(दशकालिक-वृत्ती) "जाइणिमयारियाए रहता एते उ धम्मपुत्तेण हरिभदायरिएण"
(अस्मिन्नेवग्रन्थान्ते)-इत्युलेखो बहुत्र दश्यते।
Page #478
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
वकव्यं किञ्चितू
परेख तवाचष्टे-इत्यादि श्लोकः, सूरिसमीपोपगतावदातप्रव्रज्यो ज्यायसीं खसमयपरसमयकुशलतामवाप्य महत्प्रवचनवात्सल्यमव-16 लम्बमानश्चतुर्दशप्रकरणशतानि चकार, तेन हरिभद्रनाम्नाऽऽचार्येण, कीदृशेन ? इत्याह-"भवविरहं संसारोपरममिच्छतामिलषता।"
(उपदेशपद-१०३९) एवमादित एवैतेषां समकालीनवैदिक-बौद्धादिसमस्तभारतीयदर्शनपारदर्शिविद्वद्गणनायां न केवलं लब्धावकाशत्वं किन्तु, निखि-IN ललब्धवर्णखीकृतसम्मान्याग्रणीत्वम्, समवाप्तस्याद्वादमुद्रादर्शनतस्त्वविच्छिन्नत्वेनाद्ययावन्निखिलेष्वपि विश्रुतेषु कोविदजनेषु मूर्ध-13 ६ न्यतां गतत्वं महापुण्योपलब्धयशस्वित्वं च निर्विवादमेव, परमपवित्रामितगुणास्पदामेयमहिमरत्नरत्नाकरदेवगुरुधर्मत्रिपुटीशुद्धकषछेदता
१ याकिनीमहत्तरायाः प्राप्तसम्बन्धपूर्वमेकदा समयचातुरीमुपयुज्य, चाञ्चल्यमधिनयमाणः प्लवङ्गम इव विटपिशिखरान्निजयानादुत्प्लुत्य पुरःस्थितमेकं जिनेश्वरमन्दिरमध्यरुक्षत् , अवमधिक्षिप्तचक्षुश्च तदलकुर्वतीमाईती मुद्रा कथमपि लोचनगोचरीकृत्य, मदमहिलतया परमार्थमनवबुध्य भुवनगुरावपि पद्यमिदमुपहासगर्भसन्दर्भमाविरवीभवत्:
“वपुरेव तवाचष्टे स्पष्टं मिष्टान्नभोजनम् । नहि कोटरसंस्थेऽनौ तरुर्भवति शावलः"
स एवाय तया महत्तरया सूरिसमीपगमनसमये प्रागेव पन्थानमन्तरा पतन्तं तीर्थपतिविहारं नीयमानश्च भगवबिम्ब मूर्तिमन्तमिव शान्तरसं विभाव्य, विभावितयथास्थितार्थतत्वः पूर्वकृतोपहासपापमिव स्तवनपुण्येन विधाोधयितुकामः पूर्ववृत्त
"वपुरेव तवाचष्टे भगवन् वीतरागताम् । नहि कोटरसंस्थेनौ तरुर्भवति शाञ्चलः ॥ १॥ इतिचमत्कृतिकृता विपर्ययेण पर्यवीवृतत् । अभ्यष्टवीच विशेषतः-जंदिही करुणातरगियपुढा एयरस सोमं मुहं आयारो पसमापरो परियरो संतापसनासणु।
जंतूर्णा जर-जम्म-मचुहरणो देवाहिदेवो इमो देवाणं अवराण दीसइ जओ नेयं सरूवं जए ॥१॥ इत्यादिना पद्यकदम्बकेन निजमान्तरमुन्नारवारमप्रतिबध्नन् । इति ।
॥५॥
Page #479
--------------------------------------------------------------------------
________________
पादिपरीओत्तीर्ण पूर्वापर विरोधिगुण विभूषितशाश्वतप्रभावशालिन्त्रिकालाबाधितसूक्ष्मतत्त्वयथार्थस्वरूपलक्षणविभागगुणधर्मपर्यायादिप्रतिपादनामगण्यसनातनश्रीजैनदर्शनरहस्यवेदितत्वात् । स्थास्यति चैवं यावचन्द्रदिवाकरौ अर्वाचीनानां सम्यग्दर्शनादिमुक्तिपथनिश्चलावस्थानाश्रयैकत्वात्तदीयचमत्कृतिपूर्त्तिकृतिप्रत्यक्षत्वाच ।
तत्रभवतां संस्कृत-प्राकृतभा पाविशारदत्वं, बहुमुखी प्रतिभा, अस्खलत्प्रवाहा कल्पना, वस्तुस्पर्शाभिमुखी तार्किकता, स्पृहणीया दर्शनोपनिषद्वेदिता; प्रकृष्टपरिपाका च गद्यपद्यरचनाचातुरी साक्षात्कर्तुं शक्या प्रतिवाक्यं स्वीयासु कृतिषु ।
कृतयः—स्वपरसमयपारावारीणसूरिसङ्कलितग्रन्थपर्यालोचने- कैश्चित् - 'चतुर्दशशतानि प्रन्थानाम्, कैश्चित् चत्वारिंशदधिका तानि, अपरैा चतुश्चत्वारिंशदुत्तराणि चतुर्दशशतानीति प्रदर्शयाञ्चक्रिरे । भवत्वत्र मतत्रयं, तथापि चतुर्दशग्रन्थशतप्रणीतिविषये कचविवादः ? एतावत्यनन्यसदृक्ष महासङ्ख्या कत्वे प्रभुप्रणीतग्रन्थानां ऐदंयुगीनानां दुर्भाग्यविलसितानामस्मदादीनाम् शोकास्पदत्वं परमप्रमोदास्पद चावति, राजापसदा विशदधर्मद्वेपजन्यप्रयोगतः स्वभावोपनतविनाशरूपहेतुत्वादतीवन्यून सङ्ख्यात्वेनोपलभ्यमानत्वात्तेषां । नामावशेषीभूता क्षुन्नाप्युपलब्धिः तत्वपरिच्छित्तये पर्याप्तवती तत्वामृतपिपासूनाम् इत्यस्माच ।
भोदधिपतदेतज्जन्तूद्धार करणाविश्रान्तोपयोगिनां पूज्यप्रवराणां मत्सद्गुरूणामाचार्य श्रीमद्विजयमोहनसूरिवर्याणां सदादेशात्, भक्तिनशान, यत्किचित्कुतश्चित्कथञ्चित्प्रभुहरिभद्रसूरिपादानां चरित्रांशमुल्लेख्य अत, ऊर्द्धमुपलभ्यमानमपि यदवशिष्टं तत्सर्वमद्यावधि मुद्रिनागुद्रितप्राप्यमाणप्रन्थप्रस्तावनादितः पंडितहरगोविन्ददासेन लिखितचरिततश्च क्रियते प्रेरणावलोकनाय, परमावधिगतां विशदविशार - दतादिश्रियं परिचायनार्थं क मतिविकलोहम् । इति ।
1 उभ्याउभ्यप्रन्यनामावलीगचेपणान्यत्रकार्या जेनप्रन्थावलीप्रभृति पुस्तके
Page #480
--------------------------------------------------------------------------
________________
१
श्रीउपदे
वक्तव्यं
शपदे
६९/
किञ्चित्
टीकाकाराः। समय-स्थान-जाति-धर्माः-अस्य महामन्थस्य प्रस्तुतटीकागुम्फने कृतपरिश्रमास्तु तार्किकशिरोमणिपूज्यप्रवराचार्यश्रीमन्मुनिचन्द्रसूरय एव ( यद्यपि श्रीवर्धमानाचार्येणापि टीकास्यकृताद्यापि लभ्यास्ति सा तु संक्षिप्ता गहना च इदंटीकाकारेण-टीकारम्भे"पूर्वैर्यद्यपि कल्पिता....... ......... " इत्युक्तं सैवेयम् वान्या तन्निश्चेयम् ) येषां बृहद्गच्छीयश्रीसर्वदेवसूरिपट्टालङ्कारयो यशोभद्र-नेमिचन्द्रसूरिवरयोः पट्टधरत्वेन, पूज्यश्रीयशोभद्रसूरीश्वरस्य शिष्यत्वेन च ख्यापनमस्यैव ग्रन्थस्य टीकाप्रशस्त्यां प्रत्यक्षीभूतम् ४ तदेवम्,-"बृहद्गच्छोऽतुच्छोच्छलितशुभसत्वः समभवत् ।
........... ॥१॥ ततश्च श्रीयशोभद्रनेमिचन्द्रादयो ....................... ॥ ३ ॥ प्रायस्तत्सर्वसन्तानभक्तिमान् मुनिनायकः । अभूत् श्रीमुनिचन्द्राख्यः ॥५॥” यैः प्रव्रज्यारतः केवलं सौवीरजलं मुत्कलीकृत्य पडिकृतेश्च त्यागः कृतोभूत् । वैक्रमीयद्वादशशताब्दीमाज एवेमे मुनिनायकाः, प्रमाणञ्चावेदमेव ग्रन्थटीकादि, यथा-"प्रकृता श्रीनागपुरे समर्थिताऽणहिल्लपाटके नगरे । अब्धिमुनिरुद्रसंख्ये (११७४) वहह्माने विक्रमे वर्षे ॥६॥ वि० ११५९-वर्षे-आवश्यक (पाक्षिक) सप्ततिः स्वबृहद्गुरुभ्रातृचन्द्रप्रभसूरिप्रतिबोधाय निर्मिताद्यप्रत्यक्षास्ति । मूलका
अनार्य सम्प्रदाय:-एकदा श्रीधराभिधश्रावकेण निजद्रव्यभूरिव्ययेन जिनबिम्बप्रतिष्ठाथै श्रीचन्द्रप्रमसुरिनामा खबृहद्गुरुभ्राता निमन्त्रितो, यथाभगवन् ! भस्मिन्महामहे पूज्यमुनिचन्द्राचार्यपणेन (तत्कालीनेषु क्रियाप्रवीणत्वात्तस्य) कृतार्थीकृतास्मो वयम् । श्रुत्वैतदसूयया जातविपरिणामत्वेन स्वकमानहानि मन्यमानेन तेनाचार्येण "साधूनां प्रतिष्ठादिकरणमनानुपनिकम्" इति प्ररूप्य पाक्षिकप्रतिक्रमणं पूर्णिमायां कर्तव्यमिति खमद्वारादेवतादेशव्याजेन स्वशिष्याणाम् नूतनप्ररूपणा “श्रावकै प्रतिष्ठाकाराप्या पूर्णिमायां पाक्षिकप्रतिक्रमणञ्चेति" कृता । ततः श्रीवीरनिर्वाणादेकोनत्रिंशदधिकपोडशशतात्मकेवि० एकोनपट्यधिकैकादशशतात्मके वर्षे पौर्णमीयकगच्छोत्पत्तिर्जाता। तत्प्रतिबोधनार्थमिदनन्थरचना।
Page #481
--------------------------------------------------------------------------
________________
LAYER
रपरितमिव तत्रभवतां चरित्रं किश्चित्कचित्कुतश्चिदपि नोपलब्धं । समाश्वसनरूपे केवले "श्रीमुनिचन्द्राचार्यस्तुतिः-गुरुविरहमिलापः" इत्यमिधाने द्वे स्तुती समुपलभ्येते यद्यपि लघू; तथापि श्रीवादिदेवसूरिकर्तृकत्वेन सम्पूर्णाधारभूते प्रामाणिके च । ततो, जन्मस्थान-गुरुनाम-स्वर्गमनसमयादि यदुपलब्धं तदेवम्
" जयउ चिंतयकुलं जयम्मि............ ..........."जम्मि तुम तमहरो जाओ ॥ २६ ॥ .............."सा महग्घिया........ ....... | मोत्तियमणिव्य जीए तं फुरिउ उयरसिप्पिउडे ।। २७ ॥ सा दभनयरीनयरसेहरत्तं सया समुव्वहउ । जीए तुह-पुरिससेहर! जम्मदिणमहामहो जाओ ॥ २८ ॥ जसभहो सो सूरी............. | चिंतामणिव जेणं उवलद्धो नाह तं सीसो ॥२९॥ तथा-"समं सा कसिणचिय कत्तियमासस्स पंचमी कसिणा । खेत्तरं व सूरो जीए तं सग्गमल्लीणो ॥ ३९ ॥ एगारस अट्ठत्तर संपन्टर काल! पडउ तुहकालो............. ॥ ४०॥"
इत्यादिना स्पष्टवरं जन्मस्थानादि ज्ञायत, विशेषार्थिना स्तुत्यवलोक्या । यदिवोधिकं तदनन्तरं वक्ष्यते
कृतयः-कुलकप्रभृतिस्वतअग्रन्थरचनात्वेन अन्यकृतप्रन्थोपरि-टीका-विवरणचूर्णिटीप्पनकादित्वेन चानल्पाः कृतयो दृश्यन्ते श्रूयन्ते च । वाश्येमाः-(१) वनस्पतिसप्ततिः, (२) अडुलसप्ततिः, (३) आवश्यक (पाक्षिक) सप्ततिः (४) कालशतकम् , (५) गाथाकोशः, (६) अनुशासनाशकुलकम् , (७) उपदेशामृतकुलकम् , (८) उपदेशामृतकुलकं द्वितीयम् , (९) उपदेशपञ्चाशिका, (१०) धर्मोपदेशकुलकं (१२) धर्मोपदेशकुलकं द्वितीयम्, (१२) प्राभातिकस्तुतिः, (१३) मोक्षोपदेशपश्चाशत् (क), (१४) रत्नत्रयकुलकम् (१५) शोकहरउपदेशकुलकम् , (१६) सम्यक्त्वोत्पादविधिः, (१७) सामान्यगुणोपदेशकुलकम् , (१८) हितोपदेशकुलकम् , (१९) रसा
SHO*S*HIGHOSTISOSASTOSHOG
ACARE
Page #482
--------------------------------------------------------------------------
Page #483
--------------------------------------------------------------------------
________________
एवश्व-आज्ञायाह्यानां ज्ञानादिलाभप्राप्त्यभावत्वम् । धर्मवीज-वैयावृत्य-अष्टप्रवचनमातृ-पञ्चमहायत-अणुव्रत-रात्रिभोजनविरमणदावत-येबद्रव्यभक्षकरमाफलादि-असद्हत्व-गुरुकुलवास-मुमुक्षुणां निरमिग्रहत्वेन क्षणमपि न स्थेयं, यतनाप्रभृत्यनेकप्रबन्धस्वरूपम् । । तथा साम्प्रतीनानां चारित्रादिधर्माभाववादीनां सयौक्तिकत्वेन सिद्धान्तमर्यादया खण्डीकरणं, पञ्चमारकपर्यन्तधर्मावस्थितिरचलेति
का प्रदर्शनम् ।
पासण्डवगुले करालकलिकालेपि गीतार्थाधाज्ञायोगिनां स्थैर्यावस्थानवोधस्तद्विधिश्च । पञ्चमकालभावप्रदर्शकस्वप्नाष्टकविवरणम्-सूत्रादिरानदायक-प्राहकस्वरूपयुता व्याख्यानविधिरिति ।
विशपतो तज्जत्यर्थ समीपस्था मत्कृता विपयसूचीरवलोकनीया । अन्यच्च बहुभिः पूर्वपुरुपैर्मेधाविमिजैनाचार्येस्स्वस्वनिर्मितग्रन्थादिपु तत्तद्विपयपोपणाय साक्षीतयोद्धृतानि एतद्न्थवाक्यानि यावदपूर्वप्रन्थशतग्रथनप्रभाववितीर्णन्यायाचार्यपद्धारककाशीविबुधविजयावानन्यायविशारदोपाधिभिर्महामहोपाध्यायः श्रीमद्यशोविजयगणिभिस्वसन्हब्धपरःशतग्रन्थेष्वनेकनास्य ग्रन्थस्य प्रामाण्यार्थमुल्लेरोन न पर्याप्तं किन्तु-अयमेव प्रन्थो नवनीतरूपपिण्डीकृत्य स्खोपज्ञवृत्यलङ्कृत उपदेशरहस्यामिधानेन सङ्कलितो (मुद्रितो) दृश्यते ।
अस्मादितरत्कि प्रामाण्यमार्गणमस्य वैशिष्ट्ये।
OSS SHASHASAG255ROSLAS
-
Page #484
--------------------------------------------------------------------------
________________
वक्तव्यं
श्रीउपदेशपदे
किञ्चित्
ॐ
उलो-[प्राकृतात्मकः ], (२०) तीर्थमालास्तवः। टीकादि-(२१) ललितविस्तरापलिका, (२२) अनेकान्तजयपताकाटीप्पनकम्, (२३) देवेन्द्रनरकेन्द्रप्रकरणवृत्तिः, (२४) धर्मबिन्दुविवृत्तिः, (२५) योगबिन्दुवृत्तिः, (२६) कर्मप्रकृतिविशेषवृत्तिः [टीप्पनं ], (२७) सार्धशतकचूर्णिः, (२८) उपदेशपद्-सुखसम्बोधनीवृत्तिः। श्रीउदयप्रभसूरिकृतप्रवचनसारोद्धारविषमपदपर्यायस्य संशोधकत्वमप्येतेषां तत्तद्वन्थान्ते । अन्या अपि भवेयुश्चेत्केन निवारयितुं शक्यं तत्सम्भावनाविषयम् ।
'प्रतिभा-साम्प्रतं समुपलभ्यमानाभिरनन्तरोक्तामिरनेकामिः कृतिभिरेव तत्रभवताम् सूरिपुरन्दराणां संस्कृतप्राकृतभाषाधीनत्वं, व्याकरण-साहित्य-न्याय-चरणकरणानुयोगधर्मकथानुयोगेष्वेवञ्च द्रव्यानुयोग-गणितानुयोगादिपु पारङ्गतत्वं, सकलतत्रशास्त्रपारावारपारीणत्वञ्च, जनैर्गीयमानं तार्किकशिरोमणित्वं, निस्पृहावधित्वं, त्यागित्वञ्चानुभूयतेऽत एवासाधारणे दार्शनिकवैदुष्ये संशयल
वस्थापि कावकाशः। ६ अणहिल्लपुरे जातजैनतत्वाभिरुचेःसिद्धराजनृपस्य कोविदालतपर्पदि परमतवादिनोनेके पराभूता यैर्यैश्च तत्रैव दिगम्बरमतचक्र
वर्तिकुमुदचन्द्रोपि चतुरशीतिवादैः पराभूय, तन्नगरतत्पदप्रवेशाभावः कारितः, यैर्भूरिजिनबिम्बप्रतिष्ठा कृता, बहुविंद्वन्मुनिभ्य । आचार्यपदं समर्पितं । ते श्रीजैनशासनानवद्योन्नतिकारका वादिविरुदधारिश्रीअजितदेवसूरिखनामप्रख्यापकाः श्रीमत्पर्ट विभूषितवन्तः । ____अपरञ्च-यैः प्रमाणनयतत्वलोकालङ्कारामिधतर्कप्रन्थं निर्माय, खोपज्ञ ८४००० चतुरशीतिसहस्रपरिमितया स्याद्वादरत्नाकरनाम्या टीकया विभूष्यानेकानेकमतवादिवदनपिधानं कृतमद्ययावत्तथैव भूयते; ते प्रभुवादिदेवसूरयोपि श्रीमच्छिष्यत्वेन प्रतीत एव ।
1 संदेहास्पद टीकाकर्तृकत्वेन । २ श्रीवादिदेवसूरिभिः पराभूतइत्यप्यन्यन्न ।
Page #485
--------------------------------------------------------------------------
________________
एतादृशाः सर्वगुणसम्पन्नसकलदर्शनपारावारीणतार्किकशिरोमणितपोमूर्तिप्रभृतिगुणवन्तो मूलकर्तृत्वेन-टीकाकर्तृत्वेन चैव ग्रन्थवैदाशिष्ट्यमविसंवादमेव ।
२-ग्रन्धस्य बाह्याभ्यन्तरखरूपम् । | १-वहिरङ्गम्-मूलम्-उपदेशपदनामकम् , प्राकृतं आर्यापद्यमयम् , एकोनचत्वारिंशदधिकसहस्रसङ्ख्याकगाथाप्रमितम् । टीका च मुग्पसम्बोधनी नामधेया, संस्कृतगद्यमयी भूयोभूयः सविस्तरप्राकृतसंस्कृतभाषाबद्धसुमनोहरपद्यगद्यरूपकथानकपूर्णा, प्रायश्चतुर्द-15
शसहस्रपरिमिता। हुा २-अन्तरगम्-विषयश्चास्य चतुर्वनुयोगेषु प्रधानतया धर्मकथानुयोगात्मकोऽवबोध्यः, अनेकधौपदेशिकत्वस्य तु ग्रन्थावलोकनं | (प्रतिभूः।
"क्रोधादिकलुपकपायकरालपातालभीपणे जन्मजरामरणनीरपूरपूरिते महामोहावर्तगर्त्तपतितानन्तजन्तुसन्तानसंङ्कटे नानाविधाधिव्याधिव्यावाधासहस्रकरजलचराकुलेऽनर्वापरपारसंसारपारावारे" [इति श्रीनवतत्वभाष्यवृत्त्युक्तस्वरूप संसारे-सुदुर्लभमज्ञानप्रमाददोपप्रभवप्रतिपातेन, सुदीर्घकेन्द्रियादिकायस्थित्यवगुण्ठितसंसारचक्रवालपरिभ्रमणान्तरिततया समयप्रसिद्धेश्वोल्लकपाशकादिदृष्टान्तैरतिदुगमादपुनरुत्पत्तिकं धर्मश्रवणादिसामग्र्युपहितं विपुलपुण्यप्राग्भारलभ्यं प्रकृतितनुकषायत्वादिगुणसमाजेनावाप्य नरभवं, सर्वज्ञ|भाषिते तपारणागनुष्टाने धर्म, संसेव्यगुरुकुलवासं परिज्ञायप्रवचनानुयोगं सत्राज्ञानतिक्रमेण विधेयो यथाशक्त्युद्यमो धर्मपरीक्षाद:|रिति विभाव्य, मनुष्यभवदुर्लभतात आरभ्य मोक्षपर्यवसानफलस्य सम्पूर्णोपदेशः प्रपश्चितो यद्यप्यनतिसङ्केपेण परहिताधाननिबिड
SESEOSESLOSTISOSLA STOG
Page #486
--------------------------------------------------------------------------
________________
वक्तव्यं किश्चित्
श्रीउपदे- 13 निबद्धबुद्धिभगवन्मूलकारैस्तथापि, जिनवचनपीयूषपानकरणप्रयतमानमानसानां सद्धिप्तरुचीनां भविकानां तथाविधवस्तुतत्वावबोशपदे धोत्पादकत्वेन परमोपकारित्वम् ।
ग्रन्थनिर्माणप्रयोजनं महत्वं तु टीकाकारैरेवेत्येवं निरूपितम्
....."उपदेशपदानि विना न सम्यग्दर्शनादिपरिपूर्णमोक्षमार्गावतारसारा भवितुमर्हन्ति, कथ॥८॥
8 चित्तत्रावतीर्णा अप्यनादिकालविलग्नविलीनवासनासन्तानविषवेगावेशवशेनक्षोभ्यमानमनसो न स्थैर्यमवलम्बितुमलं इत्यादि विभाव्यैव"।
"तत्वामृतोदधिनामानन्दितसकलविबुधहृदयानाम् । उपदेशपदानाम्" ............. ॥" इत्यादि। ___टीकाकारमहात्ममिरपि मूलकारमहाशयाशयानुल्लचय तदाविष्करणे स्वप्रतिभया विषयविवेचना सङ्कोचाभावेनाकारि । कृता च तत्र तत्र कथापूर्तिः आमूलमुपदेशात्मकतत्वावबोधगर्मितसरसप्राकृतसंस्कृतगद्यपद्यमयमृदुभाषाशब्दादिरचनायुक्ता । अत एव मन्दमतिकारतस्तीत्रबुद्धिकान्तानां सुप्रायत्वं स्फुटम् । किमत्र वितततया? सम्पूर्णसंविज्ञानाय ग्रन्थावग्राहं प्रति कृत्वा प्रेर्यत्वमपि सविशेषसादरकरणार्थ प्रविलोक्य तत्तन्मुख्यविषयनामोद्धतिरेवाही,___उपदेशश्रवणयोग्यतायां मनुष्यत्वादिसामग्रीप्रधानाङ्गमिति मनुष्यजन्मादिदौलभ्याख्यानम् । धर्मप्रवृत्युपदेश उपदेशदानपात्रं सूत्रदान विधिश्च । (४४ पत्रपर्यन्तम् )
उपदेशोपि बुद्धिमत्ताधारभूतोऽत औत्पत्तिक्यादिबुद्धिविवरणं भूरिदृष्टान्तमयम् (१०० पत्रात्मकम् )
आज्ञापूर्विकाप्रवृत्तिः फलवतीति सविस्तरमाग्रन्थसमाप्तेः सयुक्तिकं वर्णनमतीवोपयोगि दृष्टफलश्च । अन्तरान्तरा पञ्चकारणवादसमाहै धानपूर्वकं खसमयस्य स्याद्वादवादित्वस्थापनम् । तत्रापि देवपुरुषकारयोः सोदाहरणपुरस्सरमुपवर्णितमनतिसङ्क्षिप्ततया ।
॥८॥
Page #487
--------------------------------------------------------------------------
________________
एव-आज्ञायाम्यानां ज्ञानादिलाभप्रात्यभावत्वम् । धर्मवीज-वैयावृत्य-अष्टप्रवचनमातृ-पञ्चमहाव्रत-अणुव्रत-रात्रिभोजनविरमणप्रत-देवद्रव्यभक्षारक्षाफलादि-असद्रहत्व-गुरुकुलवास-मुमुक्षुणां निरभिग्रहत्वेन क्षणमपि न स्थेयं, यतनाप्रभृत्यनेकप्रवन्धस्वरूपम् ।
तथा साम्प्रतीनाना चारित्रादिधर्माभाववादीना सयौक्तिकत्वेन सिद्धान्तमर्यादया खण्डीकरणं, पञ्चमारकपर्यन्तधर्मावस्थितिरचलेति प्राशनम् ।
पापण्डवहुले करालफलिकालेपि गीतार्थाद्याज्ञायोगिनां स्थैर्यावस्थानबोधस्तद्विधिश्च । पञ्चमकालभावप्रदर्शकस्वनाष्टकविवरणम्-सूत्रादिदानदायक-प्राहकवरूपयुता व्याख्यानविधिरिति ।
विशपतो तज्ज्ञस्यर्थ समीपस्था मत्कृता विपयसूचीरवलोकनीया। अन्यच्च बहुभिः पूर्वपुरुपैर्मेधाविमिर्जेनाचार्यस्स्वस्वनिर्मितग्रन्थाविपु तत्तद्विषयपोपणाय साक्षीतयोद्धृतानि एतद्वन्थवाक्यानि यावदपूर्वग्रन्थशतपथनप्रभाववितीर्णन्यायाचार्यपदधारककाशीविबुधविजयायाप्तन्यायविशारदोपाधिभिर्महामहोपाध्यायः श्रीमद्यशोविजयगणिमिस्वसन्हब्धपरःशतग्रन्थेष्वनेकत्रास्य ग्रन्थस्य प्रामाण्यार्थमुल्लेमेन न पर्याप्त किन्तु-अयमेव ग्रन्थो नवनीतरूपपिण्डीकृत्य स्वोपज्ञवृत्यलकर उपदेशरहस्यामिधानेन सङ्कलितो (मुद्रितो) दृश्यते ।
अस्मादितरत्कि प्रामाण्यमार्गणमस्य वैशिष्ट्ये ?।
Page #488
--------------------------------------------------------------------------
________________
औउपदेशपदे
वक्तव्यं किञ्चित्
2555
लोकनेन समीकुर्वन्तु ! इत्याशास्य, प्रतिस्थान प्रतिक्षणं मत्प्रमादादिदोषमार्जनदत्तोपयोगिनां मादृशाय क्षुद्रजन्तवे सम्यग्दर्शनादिरत्नत्रयी दायकानां-गजारोहकारकानां ममाधारैकत्वभाजां पूज्याचार्यवर्यसद्गुरूणां मात्रं संस्मर्योपकारिताममिवादयेऽहम् । ___ तथा नैसर्गिककुलजविनयवैय्यावृत्यादिसद्गुणभाक्प्रकर्षप्रज्ञस्वीकृतलघुवयःप्रव्रज्याव्याकरण-साहित्य-सिद्धान्तावगाहकमुनिश्रीधर्मविहै जयस्य, प्रतिज्ञापालनधीरमुनिश्रीभरतविजयस्य च साहाय्यकत्वमपि लब्धावसरमनुमोदनाहम् ।
सिद्धान्तश्रवणोत्सुकपरमात्मप्रणीतमार्गानुगामि गुरुवचनायत्तीभूत 'वकील' नन्दलाल तनुजनुपो विनयविवेकमार्दवादिगुणयुतस्य मालाकार्याधिकारिणः श्रीलालचन्दस्य खीयं-'बी-ए-इति कक्षाभ्यासव्यापृतत्वमप्येतत्कर्मणि सदा निस्पृहतया ज्ञानभक्त्यर्थ क्रियमाणप्रयासकत्वाद्धन्यवादाईत्वमेवं मुद्रणकृतार्थिकसाहाय्यकानाञ्च न विस्मरेयम् ।
पर्याप्तमतिप्रसङ्गेन । एतद्न्थोद्गतभावार्थजगतीतलमनन्तसमयममिव्याप्नोतु । बोधिलाभशुद्धिभाजो भूत्वा समनुभवन्तु भव्या भाविभाव्या अचलं मोक्षसुखम् । श्रीतम्भतीर्थम्. वीर०२४५११
इत्यावेदयति वि० १९८१ श्रावण कृष्णाष्टमी
आराध्यपाद-विद्वदवतंस-व्याख्यानकोविदाचार्य
श्रीमद्विजयमोहनसूरीश्वर-प्रतापः
॥१०॥
Page #489
--------------------------------------------------------------------------
________________
श्रीउपदेशपदमहाग्रन्थस्यानतिविस्तृतविषयानुक्रमः ।
गाथा
विषय
पृष्ठ पत्र. | गाथा १-२ मगलामिधेयप्रयोजनादि- ... १ ३ मानुपत्वस्य सफलतार्थ धर्मे नियोगोप
देशः ४ मनुजत्वदुर्लभता ५ चोलकादिदृष्टान्तदशफनामानि ६ (१) चोलके-ब्रह्मदत्तचक्रिकथानकम्
[प्रा०५०५] , एतशरित्रस्योपनयः
cw
विपय ७ (२) पाशके-चाणाक्यकला ८ (३) धान्ये-स्थविरायाः ९ (४) द्युते-स्थविरनृपपुत्रस्य १० (५) रत्ने-समुद्रदत्तवणिजः
""-आवश्यकचूर्णिगतेभ्यपुत्राणाम् २ ११ (६) स्वप्ने-कार्पटिक-मूलदेवयोः [प्रा० १३०]
१ १२ (७) राधावेधे-समुद्रदत्तस्य [५८] २
२४
Page #490
--------------------------------------------------------------------------
________________
वक्तव्यं
शपदे
5*50*
किञ्चित्
श्रीउपदे
(ही) मुद्रणविषयीकृतेस्मिन्ग्रन्थे-प्रसङ्गानुपातिनिवेदनम् । समाददतु! समर्यमाणः करकमले एष-१९-२० तमपुष्परूपो ग्रन्थः सान्वीमिधानः सदुपदेशकोपदेशपदमहाप्रन्थः श्रीमदाह॥९॥ ततत्वसमुपदिदर्शयिषवो वाचंयमाः! प्राग्निवेदिताय पूर्वभागप्रदानेनानघगुणरत्नाकराय श्रीश्रमणसङ्घभट्टारकाय श्रीमन्मुक्तिकमलजैनमो
है हनमालाकार्यवाहकैः।
___ अद्यावधि मुद्राप्याविष्कृतेषु २२-पुष्पेष्वयं चाक्षुल्लकविद्वदुपकृतयेऽलम्भविष्णुरुपयुक्ततमत्यादेतच प्रादुर्भविष्यत्यवाप्तविविधबोधानां बुधानां चेतसि विलोकनादेतस्याः प्रतिपादितायाः प्रयोजनव्रातप्रतिपादनपराया ग्रन्थकृच्छिरोमणीनां वदनकजनिसृतायाः गाथायाः पलेश्च । तत्त्वनन्तरमेवोक्तम् । ___ जैनोपदेशिकसकलग्रन्थेषु प्रधानत्वमाधानस्य प्रायः प्रस्तुतसटीकग्रन्थस्य शुद्धोपदेशकत्वादिप्रवरमुनिवर्यादीनां सर्वदा सर्वोपयो
गित्वादपि, हस्तलिखितादर्शस्य दौर्लभ्यत्वाल्लेखकादिसाधनाभावाच, वर्तमानमुद्रणयनद्वारा प्रकटीकरणमेष सौकर्याय भावी । अस्तु । ६ कथमपि निखिलाऽऽबुधजनोपयोगी करणीय एवायं ! इत्यत्रायासायोपदिष्टवन्तो ज्ञानान्धकारपर्यटदस्मज्ञानांशुप्रदानसदोदितदिनकराः * श्रीसिद्धक्षेत्र-पादलिप्तपुरपवित्रितजन्मानो भरयौवननिर्जितकामकन्दर्पसस्त्रीकगृहीतपारमेश्वरीप्रव्रज्या ध्रांगध्रानरेशसचिवादिप्रकृतिम
ण्डल-भीलोडीयारामपुराद्यन्यान्यानेकपामठकुरराजकुमारादिक्षत्रियप्रभृतिजैनजैनेतरभव्यजीवप्रतिबोधकत्वादिनाईतधर्माभ्युदयाय शास६ नद्रोहिपाखण्डिकृतनिष्ठुरोपसर्गपरीसहादिसहमानशासनोन्नतिकारकाः" पूर्ववर्णितपूज्यप्रभुश्रीहरिभद्रसूरि-कलिकालसर्वज्ञश्रीहेमचन्द्रा
जितकामकन्दर्पसखाव्य जीवप्रतिबोधकता कालसर्वज्ञश्रीहेम
SEISOSAT
Page #491
--------------------------------------------------------------------------
________________
MALSAMASKABCCRACINEGAT
चार्य-न्यायचार्य-न्या०वि० उपाध्याय श्रीमद्यशोविजयपुङ्गवादिमहर्षिप्रणीतग्रन्थावगाहका, एवञ्च दयानिधिवीतरागदेवाक्षयज्ञानकोशम्यविश्वे विनियोक्तकामा अस्मद्गुरवः पूज्याचार्यश्रीमद्विजयमोहनसूरीश्वराः। प्रलब्धतदनुज्ञया जातेप्यन्वेपणे केवलानि प्राक्तनानि त्रीणि चत्वारि प्रत्यन्तराणि[१-जगद्विभूपणशासनसम्राट-खपरसमयपारावारपारीणतपागच्छनभोदिनमणिप्रतप्तप्रबलपुण्यप्रभावपरमपूज्यपरमोपकारिप्रातस्म
रणीयभट्टारकाचार्यमहाराजाधिराजश्रीमद्विजयनेमिसूरीश्वरपादानामेका नातिशुद्धा। २-अन्योपकारिकरणार्पितजीवननवज्ञाननिधिसागरगभीरानेकधाज्ञानवितरणप्रवर्तकाचार्यश्रीमत्सागरानन्दसूरिवराणामेकाऽशुद्ध
प्राया। ३-शान्त्यादिगुणविभूषितश्रीविजयमेघसूरिसत्का शुद्धप्राया। ४-विनयनिस्पृहत्वादिगुणयुतश्रीभक्तिविजयविनेयमुनियशोविजयतशुद्धप्राया । परमुपकृतमत्र कृतपुस्तकसाहाय्येनैतदर्थमभि
नन्यते सर्वान् । समुपलभ्य मुद्रणसाधीयसीसाधनतायै संशोधनपूर्वकादर्शकरणादिना संस्कार्य सञ्जातं संशोधने यद्यप्यायासवाहुल्यं लब्धेष्वादर्शपुरूकान्तरेष्वशुद्धप्रायत्वात्कुत्रचिद्यत्र तत्र मूलगाथायात्रटिप्रभृति विकलत्वात्तथापि, टीकामुखेभ्यस्तत्तद्विषयोपजीव्य, ग्रन्थाकारागयानुकाल ( ) इति चिन्हाकितं प्रक्षिप्य; सम्बधमेलनं कृतं । चेद्भाति व्यस्तत्वं, संशोध्य संसूचयन्तु धीधनाः! मुद्रणान्वीक्षणणमोधनादिभिः कृते हि यन्ने, फचिच प्रमादभ्रान्त्यादिपुरुपदोपवशात्पतितं स्खलितं वा स्यात्तत्तु गुणदोषविवेकविचक्षणा विद्वांसः सादराव
POSTOSASOSLSLSSSSS
Page #492
--------------------------------------------------------------------------
________________
श्रीउपदे- शपदे
वक्तव्यं किञ्चित्
लोकनेन समीकुर्वन्तु! इत्याशास्य, प्रतिस्थान प्रतिक्षणं मत्प्रमादादिदोपमार्जनदत्तोपयोगिनां मादृशाय क्षुद्रजन्तवे सम्यग्दर्शनादिरत्नत्रयी दायकानां-गजारोहकारकानां ममाधारकत्वभाजां पूज्याचार्यवर्यसद्गुरूणां मात्रं संस्मर्योपकारितामभिवादयेऽहम् । ____तथा नैसर्गिककुलजविनयवैय्यावृत्यादिसद्गुणभाप्रकर्षप्रज्ञस्वीकृतलघुवयःप्रव्रज्याव्याकरण-साहित्य-सिद्धान्तावगाहकमुनिश्रीधर्मविजयस्य, प्रतिज्ञापालनधीरमुनिश्रीभरतविजयस्य च साहाय्यकत्वमपि लब्धावसरमनुमोदनाईम् ।।
सिद्धान्तश्रवणोत्सुकपरमात्मप्रणीतमार्गानुगामि गुरुवचनायत्तीभूत 'वकील' नन्दलाल तनुजनुपो विनयविवेकमार्दवादिगुणयुतस्य मालाफार्याधिकारिणः श्रीलालचन्दस्य स्वीयं-'बी-ए-इति कक्षाभ्यासव्यापृतत्वमप्येतत्कर्मणि सदा निस्पृहतया ज्ञानभक्त्यर्थं क्रियमाणप्रयासकत्वाद्धन्यवादाईत्वमेवं मुद्रणकृतार्थिकसाहाय्यकानाच न विस्मरेयम् ।
पर्याप्तमतिप्रसङ्गेन । एतद्न्थोद्गतभावार्थजगतीतलमनन्तसमयममिव्यामोतु । बोधिलाभशुद्धिभाजो भूत्वा समनुभवन्तु भव्या भाविभाव्या अचलं मोक्षसुखम् ।
श्रीस्तम्मतीर्थम्. वीर० २४५१॥ वि० १९८१ श्रावण कृष्णाष्टमी
इत्यावेदयति आराध्यपाद-विद्वदवतंस-व्याख्यानकोविदाचार्य
श्रीमद्विजयमोहनसूरीश्वर-प्रतापः
॥१०॥
Page #493
--------------------------------------------------------------------------
________________
श्रीउपदेशपदमहाग्रन्थस्यानतिविस्तृतविषयानुक्रमः ।
गाथा
पत्र. | गाथा
१
-
विषय
पृष्ठ १-२ मजलाभिधेयप्रयोजनादि- ... ३ मानुषत्वस्य सफलतार्थ धर्मे नियोगोपदेशः
१ ४ मनुजत्वदुर्लभता
२ ५ चोल्लकादिदृष्टान्तदशकनामानि ६ (१) चोलके-बामदत्तचक्रिकथानकम्
[प्रा०५०५] , एतचरित्रस्योपनयः
१
-
DESPRESSAARESSURE
विपय ७ (२) पाशके-चाणाक्यकला ८ (३) धान्ये-स्थविरायाः ९ (४) द्युते-स्थविरनृपपुत्रस्य १० (५) रत्ने-समुद्रदत्तवणिज: ,,,,,-आवश्यकचूर्णिगतेभ्यपुत्राणाम् २ ११ (६) स्वप्ने-कार्पटिक-मूलदेवयोः [प्रा०
१३०] १२ (७) राधावेधे-समुद्रदत्तस्य [५८] २
३ ३
२१ ।
Page #494
--------------------------------------------------------------------------
________________
*
श्रीउपदे
विषय
पृष्ठ
पत्र.
शपदे
विषयानुक्रमः
॥११॥
गाथा
पृष्ठ पत्र. | गाथा
विषय १३ (८) चन्द्रदर्शने-कच्छपस्य १ ३१
दानं सूत्रस्य दोपावह, सप्तधामि१४ (९) यूप-समिलाविषये
थ्यात्वश्च. १५ (१०) परमाणुविषये-दृष्टान्तद्विकम् १ ३२ २९ सूत्रदाने-आवश्यकनियुक्तिगतगुरुगो१६ जीवस्यैकेन्द्रियादिभवभ्रमणत्वे बीजम् २ ३२
चरविधिः १७ उत्सर्पिण्यवसर्पिण्योस्स्वरूपम्
३०-३५ सूत्रदाने नन्दसुन्दरीकथागर्भितसिद्धा१८ दीर्घकालपरिभ्रमणप्रमादादिस्थानसेवन
चार्यनिदर्शनम् [९७] १ ४० त्यागोपदेशः
३५ आसन्नसिद्धिकस्योचितप्रवृत्तित्वम् १ १९ सत्प्रवृत्तिप्रात्यर्थ सूत्रग्रहणे यत्नः " " ३६ अनुचितप्रवृत्तिकारस्येहपरलोकहानित्वम् २ २० विनयादिगुणत एव, सूत्रादीप्सित फ
३७ मतिमतामेव बोधकत्वम् लम्, श्री श्रेणिककथाच [६७] २ ३४ ३८ बुद्धिनामौत्पत्तिक्यादिभेदाः २४ तदन्तर्गतबृहत्कुमारीकाख्यायिका २ ३७ ३९-४२ औत्पत्तिकीलक्षणं तदुदाहरणद्वाराणि च २ २७-२८ अन्वयव्यतिरेकेण विनयभावना, दुर्वि
४३-४५ वैनयिकीस्वरूपं तदृष्टान्तद्वाराणि च २ नीतप्रकृतिक-अविधिप्रधानेभ्यो
४६-४७ कर्मजायास्स्वरूपं द्वाराणि च
सरकार*
११ ॥
Page #495
--------------------------------------------------------------------------
________________
विषय
४८-५१ पारिणामिकीस्वरूपं - द्वारसङ्ग्रहः
औत्पत्तिक्याम्
गाया
५२-७९
८०
८१
८२
८३
८४
८५
17
८६
८७
19
"
23
11
2222 22
11
12
33
"
"
- पथिकानाम्
मुद्रारत्रे - श्री अभयकुमारस्य
भरतशिलायां-रोहकचरितम् १
पणिते - द्यूतकाराणाम्
१
[८२]
पटे - कारणिकानाम्
सरडे - सर्वज्ञपुत्र-क्षुल्लकस्य
काके
पत्र.
२ ४७
पृष्ठ
गजे - अमात्यपरीक्षा
१
४८
५७
५८
१
२ ६०
33
""
,, - स्त्री परीक्षार्थं वणिक्पुत्रस्य
39
उच्चारे - वृद्धत्राह्मणजाया धूर्तयोः १
२
१ ६१
२
* * * * * *
६२
६२
गाथा
८८
८९
९०
९१
९२
९३
९४
विषय
33
22
"
"
39
""
"
"
पृष्ठ पत्र.
भाण्डे - राज्ञ्या निसर्गवातगन्धपरीक्षणम्
गोले - नासिकाप्रविष्टलाक्षागोलका कर्षणे
स्तम्भे कस्यचिन्मतिमतः क्षुल्लके - परिव्राजक क्षुल्लकयोः
का विष्ठाविकिरणे - प्रश्ने सर्वज्ञपुत्रस्य च
मूलदेव - कण्डरिकधूर्तयोः
स्त्रियाम् - व्यन्तरीविषये कारणिकस्य
पतिविषये-- एकस्त्रिया: पतिद्विकस्य स्नेहाधिक्ये
२ ६२
१ ६३
२ ६३
Micr
Www.m
२ ६३
१ ६४
२
१
६४
६५
Page #496
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ ११ ॥
गाथा
विषय
१३ (८) चन्द्रदर्शने - कच्छपस्य
१
१४ (९) यूप - समिलाविषये
२
१५ (१०) परमाणुविषये - दृष्टान्तद्विकम्
१
१६ जीवस्यै केन्द्रियादिभवभ्रमणले बीजम् २
१७ उत्सर्पिण्यवसर्पिण्योस्स्वरूपम्
१
१८ दीर्घकालपरिभ्रमणप्रमादादिस्थान सेवन
पृष्ठ
त्यागोपदेशः
१९ सत्प्रवृत्तिप्राध्यर्थं सूत्रग्रहणे यत्नः २० विनयादिगुणत एव, सूत्रादीप्सित फलम्, श्री श्रेणिककथाच [ ६७ ] २ २४ तद्न्तर्गतवृहत्कुमारीकाख्यायिका २७-२८ अन्वयव्यतिरेकेण विनयभावना, दुर्वि - नीत प्रकृतिक- अविधिप्रधानेभ्यो
२
१
33
पत्र.
३१
३१
३२
३२
३३
३४
""
३४
३७
गाथा
विषय
दानं सूत्रस्य दोषावहं सप्तधामि
ध्यात्वश्च.
२९ सूत्रदाने - आवश्यक निर्युक्तिगतगुरुगो
चरविधिः
पृष्ठ
१ ३८
पत्र.
१ ३९
३०-३५ सूत्रदाने नन्दसुन्दरीकथागर्भित सिद्धाचार्यनिदर्शनम् [९७]
१
३५ आसन्न सिद्धिकस्योचितप्रवृत्तित्वम्
१
३६ अनुचितप्रवृत्तिकारस्येह परलोकहानित्वम् २ ३७ मतिमतामेव वोधकत्वम्
३८ बुद्धिनामोत्पत्तिक्यादिभेदाः
33
१
३९-४२ औत्पत्तिकीलक्षणं तदुदाहरणद्वाराणि च २ ४३ - ४५ वैनयिकीस्वरूपं तद्दृष्टान्तद्वाराणि च २ ४६-४७ कर्मजायास्स्वरूपं द्वाराणि च
१
४०
४४
४४
33
४५
४५
४६
४७
विषया
नुक्रमः
॥ ११ ॥
Page #497
--------------------------------------------------------------------------
________________
गाया
११०
१११
११२
११३
११४
२१५
११६
विषय
"
"
13
23
27
27
पृष्ठ
गणिते - अक्कनाशः सुवर्णयाचनम् - आयव्ययचिन्ताहृतभौ
ताचार्या इत्युदाहराणचतुष्कम् १ कूप-कूपकारज्ञातम् अवे- अश्वपरीक्षककुमारीकु
मारयोः
प्रन्थिविषये - गूढामसूत्र पिण्डपरीक्षायां श्रीपादलिप्ता
८२
२ ८२
पत्र. गाथा
१ ८३
गर्दभे-वृद्धपुरुषानुभूतमतित्वम् १ ८४ लक्षणे - रावणचरण लेखने सीतायाः
१
my 30
चार्यस्य
२
" अगदे - विषपरीक्षणे - वैद्यमत्रिणोः १
८५
८५
८६
११७
११८
११९
१२०
१२२
विषय
33
"
95
""
कर्मजायाम् -
"
पृष्ठ पत्र.
गणिका - रथिकविषये-श्रीस्थूलभद्रार्यचरित्रगर्भितकोशावेश्यायाः [११९]
शीताशाटी० - कलाचार्य प्रति सुशिष्याणाम् नीत्रोदके — प्रोषितभर्तृकायाः गोघोटकपतनादिके —- मन्दभाग्यरक्षणेऽमात्यस्य
सौवर्णिक - कर्पकयो: - चौरकृपाण
२
१
१
१
१
८६
९०
९१
18
९२
Page #498
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे
॥ १२ ॥
गाथा
९५
९६
९७
९८
९९
१००
१०१
१०२
विषय
33
23
33
"
33
23
22
"
पृष्ठ
पत्र.
पुत्रे - सुतनिमित्तसपत्नीद्वयोः २ ६५
मधुसिक्थके- कोलिककुलटायाः १ ६७
मुद्रिकायाम् - पुरोहित-द्रमकयोन्यसापहरणे
अङ्के - न्यासापहारकस्य द्वौष्टान्तौ
ज्ञाने - मुद्राप्राप्तिकला
भिक्षौ - द्यूतकाराः
चेटके - मित्रद्वयस्य निधान
लाभे
शिक्षायाम् - गोमयपिण्डेऽर्थनिक्षेपकस्य
१ ६७
१ ६८
२ ६८
१
६९
२
१
६९
७०
गाथा
१०३
१०४
१०५
१०६
१०७
१०८
33
१०९
विषय
"
२
१
"
" इच्छायाम् - कुलपुत्रकजायायाः २ ,, शतसाहरुयाम्-सिद्धपुत्र धूर्त्तस्य २
पृष्ठ
अर्थ- बालकद्विजनन्योः सुवसिद्धिकारक नृपस्य
शस्त्रे - शास्त्रे - राज्ञो बुद्धेः
वैनयिक्याम्
33
निमित्ते - सिद्धपुत्रस्य अर्थशास्त्रे - उदायिनृपमारक कुशिष्यचरितगर्भ - कल्पकमत्रिणचरित्रम् [१३०] १ चित्रकरपुत्रस्य [१२८] १ ,” लेखने- बिन्दुच्युतादि
"
33
२
33
पत्र.
७०
७१
७१
७१
१ ७२
७३
७७
८१
विषया
नुक्रमः
॥ १२ ॥
Page #499
--------------------------------------------------------------------------
________________
सू
たったったったったり
गाया
१३६
१३७
१३८
१३९
१४०
१४१
33
विषय
13
37
मत्रिणः
क्षमके - तपस्वि - क्षमकचतुष्कस्य [३३]
" अमात्यपुत्रे-कुमारौदार्यपरी
अमात्येज्वलनप्रवेशवारक
""
पृष्ठ
,” स्युलिभद्रे - श्रीस्थूलभद्राख्या
पत्र.
२ १०५
२ १०६
क्षकामात्यपुत्रस्य
चाणाक्ये - चन्द्रगुप्त चरित्रगतिचाणाक्यस्य [१७८] ११०९
१ १०८
नकम् (८६-तमेपत्रेभावितम् ) १ ११५
नासिक्ये - सुन्दरीनन्दवणिजः [२१]
१ ११५
गाथा
१४२.
93 99
१४३
१४४
१४५-४६
१४७
१४८
१४९
विषय
33
33
वैरे श्रीवास्वामिचरित्रम्
[प्रा० ३४२] ,,— श्रीगौतमस्वामिनिदर्शनम् [प्रा० ३५] पारिणा० - ब्राह्मणी - देवदत्तावेश्ययोः
चरणाघाते - नृप - युवकयोः
आमलके - मणौच- कयोश्चिद्दु
२ १३०
द्धिमतो: सर्पे-चण्डकोशिकस्य [प्रा०४३] १ १३१
खने - श्रावकपुत्रस्य
२ १३२
""
"
,
पृष्ठ पत्र.
22
,” स्तूपेन्द्र - अविनीवकुलबाल
कस्य [प्रा० ९० ]
१ ११६
२ १२७
१ १२९
१ १३०
२
"
Page #500
--------------------------------------------------------------------------
________________
पृष्ठ
पत्र.5
विषयानुक्रमः
गाथा
श्रीउपदेशपदे
१३०
॥१३॥
१३१
**
विषय
__ पृष्ठ पत्र । १२३ , तृतीयचतुर्थयो:-कोलिकदकरयोः
२ ९२ १२४ , पञ्चमषष्ठके च-मौक्तिकप्रोत
घृतप्रक्षेपकयोः २ ९२ १२५ , सप्तमाष्टके-प्वक-तन्तुवाययोः १ ९३ १२६ , वर्धक्याम्-रथकारज्ञानस्वरूपम् १ ९३
, , पूतिके-कान्दविकज्ञानम् १ " १२७ , कुम्भकार-चित्रकारयोः-मृत
पिण्डचित्रादिज्ञानम् २ " पारिणामिक्याम्१२८ , अभये-श्रीअभयकुमारस्य
[१२२] १२९ , श्रेष्ठिनि-काष्ठकश्रेष्ठिनः[३५] १ ९८
१३२ १३३
विपय , कुमारे-"सुटु गाइयं” इत्यादि
वाक्यश्रवणतः प्रतिबुद्ध
क्षुल्लककुमारादीनाम् [४०] १ ९९ , देवी०-अर्णिकापुत्रामिधाचार्यो
पासिकापुष्पचूलायाः[३४] २ १०० , उदितोदये-उदितोदयराज्ञः १ १०१ , साधौ-श्रीश्रेणिकराजसुतनन्दि षेणस्य
२१०२ , धनदत्ते-सुंसुमारागि-चिला
तीपुत्रस्य [१५] २ १०३ , श्रावके-खसख्युपपन्नखपति
-रक्षिकाश्राविकायाः १ १०५
*
१३४
***
॥१३॥
१३५
*
Page #501
--------------------------------------------------------------------------
________________
विषय
गाया
१९०-९१ आशायाह्यत्वादुपशमोप्यनुपशमो
मिथ्यादृशाम्
१९२ एतदर्थे मण्डुकचूर्णभावना
11
सर्वज्ञाक्षासम्पर्कानुष्ठानयोगतः शक्ष
पृष्ठ
पत्र.
लवासतः
१९५-९६ गुर्वाज्ञानुनतः सकलगुणावाप्तिश्चन्द्रगुप्तोदाहरणम्
२ १५१
२ १५२
यतान्यत्राभावत्वम्
१९३ अविज्ञातशास्त्राणामपि गुर्वायत्ततया
लाभाप्तौ मासतुपनिदर्शनम् [२१] २१५२ १९४ संसारनिवृत्तिकारणं धर्मस्तदवाप्तिर्गुरुकु
२ १५२
२ १५३
१ १५४ १९७-९८ विपर्यये मिथ्याभावत्वमसत्प्रवृत्तित्वादि १ १५४ १९९-२०० मार्गानुसारित्व - श्रद्धानत्व - प्रज्ञापनीय
गाथा
"3
विषय
त्व - क्रियापरत्व-गुणरागित्व-शक्यारम्भयुक्तत्वादिमुनिलक्षणानि
२०१ ( यथा ) शक्तिमनतिक्रम्योचितप्रवृत्ति:
1
शुभावहा २०२-११ अत्र - आर्यमहागिरि - आर्यसुहस्तिस्वामिनिदर्शनम् [प्रा० १७६]
एषणासप्तकस्वरूपम्
२१२ गजाप्रपदतीर्थस्वरूप प्रस्तावे - तीर्थ - शब्द व्युत्पत्तिः ( अतीव समीचीना ) २१३-२२० श्रीअवन्तीसुकुमा लचरितगर्भ श्रीआर्य सुहस्तिस्वामिनश्शेपवक्तव्यम् [प्रा० ५२]
२२१-२२ उचितप्रवृत्यर्थमुपदेशः फलादि च
ע
पृष्ठ
पथ.
२ १५५
१ १५६
२ १५६
१ १६३
२ १६४
१ २६५
१ १६७
Page #502
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ १४ ॥
गाथा
विषय
१५० -५९ सुमतिविप्रस्य [ प्रा० ३३]
१६० उपसंहारो बुद्धिचतुष्टयसङ्गतः १६१ धर्मप्राप्तौ निपुणबुद्धिरावश्यकी १६२ बुद्धिमद्विषया भक्त्यादयोपि फलप्रदाः १६३ कल्याणमित्रतादियोगे भक्त्यादि १६४-६६ निखलकार्योत्पत्तिः कालादिकारणजन्याकालादिकारणान्यपि समुदितानि सम्यक्त्तवभाञ्जिमिथ्यारूपाण्यन्यथा कालस्वभावनियत्यादिस्वरूपश्च
१६७-६८ साधकबाधकतादिनिरीक्षणे सन्मतिरेव १६९-७० इह - नारदपर्वतयोः [प्रा० २२] १७१ परिज्ञानपूर्वककार्यप्रवृत्तौ पराभवाभाव
त्वम्
पृष्ठ
पत्र.
२ १३५
२ १३८
१ १३९
१ १३९
१
27
१ १४० १९४२
२ १४२
१ १४४
पृष्ठ
गाथा
विषय
१७२ - ७९ इहापि - रोहिणीवणिग् ( घनश्रेष्ठि-) दृष्टान्तः, [यद्भव्यायप्रव्रज्याप्रदानानन्तरं श्रावयते ] [ प्रा० ५९ ]
१८०-८२ प्रकृष्टफलसाधकत्त्वानुबन्धप्रधानत्वं
सोदाहरणम्
२ १४७
१८३ निखिलधर्मस्थानेऽहिंसाप्राधान्यम् १ १४८ १८४ एतदवगमस्त्वागमादाप्तवचनाच २ १४८
१८५ चारित्रादिसकलधर्मानुष्ठानादिसर्वज्ञा
पत्र.
१ १४४
ज्ञाधीनम्
१८५-८६ आज्ञोपयोगभावाभावत्वे दृष्टान्तद्वयी १८७ भावविशुद्धिरेव प्रमाणं किमाज्ञया ? तत्र समाधानम् १८८-८९ अज्ञानजन्यशुभोपि परिणामोऽशुभ एव १ १५१
२ १५०
२ १४९
२ १४९
विषया
नुक्रमः
॥ १४ ॥
Page #503
--------------------------------------------------------------------------
________________
गाथा विषय पृष्ठ पत्र. | गाया
विषय १९०-९१ आशावासलादुपशमोप्यनुपशमो
त्व-क्रियापरत्व-गुणरागित्व-शमिप्यारशाम् २१५१ ।
क्यारम्भयुक्तत्वादिमुनिलक्षणानि २१ १९२ एतदर्थे मण्डुकनूर्णभावना
२२
२०१ (यथा) शक्तिमनतिक्रम्योचितप्रवृत्तिः ,, सर्वज्ञाशासम्पनुष्ठानयोगतः शक्ष
शुभावहा
१ १५६ यतान्यत्राभावत्वम्
२ १५२ । २०२-१२ अत्र-आर्यमहागिरि-आर्यसुहस्तिस्वामि१९३ अविज्ञातशास्त्राणामपि गुर्वायत्ततया
. निदर्शनम् [प्रा० १७६] २ १५६ ___लाभाप्तौ मासतुपनिदर्शनम् [२१] २ १५२
| " " एषणासप्तकस्वरूपम् १९४ संसारनिवृत्तिकारणं धर्मस्तदवाप्तिर्गुरुकु
२१२ गजाप्रपद्तीर्थस्वरूपप्रस्तावे-तीर्थ-शब्द लवासतः २ १५३
व्युत्पत्तिः (अतीव समीचीना) २१ १९५-९६ गुर्वाशानुनतः सकलगुणावाप्तिश्चन्द्र
| २१३-२२० श्रीअवन्तीसुकुमालचरितगर्भ श्रीआर्य गुप्तोदाहरणम् ११५४
सुहस्तिस्वामिनश्शेपवक्तव्यम् १९७-९८ विपर्यये मिथ्याभावत्वमसत्प्रवृत्तित्वादि ११५४
[प्रा० ५२] ( १९९-२०० मार्गानुसारित्व-श्रद्धानत्व-प्रज्ञापनीय- । २२१-२२ उचितप्रवृत्यर्थमुपदेशः फलादि च १ १६७
Page #504
--------------------------------------------------------------------------
________________
मीरपदे
विषयानुक्रमः
१५५
KACANCARECTORGANGActict
ॐॐॐॐ
१ गाथा विषय पृष्ठ पत्र.) गाथा विषय
पृष्ठ पत्र. २२३ स्थविरकल्पस्थानां करणीयता २ १६८ ___२५१ आज्ञाप्रामाण्ये लौकिकमतदर्शनम् २ १७० २२४ विना धर्मवीजं तीर्थकरसद्भावेपि न
२५२ अमिनप्रन्थिनामाज्ञापारतक्ष्याभावः, मोक्षप्रदो धर्मः १ १६९
जीवनदीपरिणतिस्रोतस्वरूपश्च २ १७७ २२५ आज्ञारसिकानां धर्मवीजाधानकरणोपदेशः१ १६९
२५३ अपुनर्वन्धकलक्षणगर्भमाज्ञासत्त्वम् १ १७८ , धर्मवीजविवरणम्
२५४-५६ सिद्धान्तनीत्या द्रव्यशब्दस्यार्थः २ १७८ २२६-२९ सम्यक्त्वमापकस्य-तद्विघ्नकरस्य च श्रेष्ठिपुत्रद्वय (स्तेन) चरितम् [३५]२ १६९
२५७ द्रव्याज्ञायाः प्रधानाप्रधानत्वं तल्लक्षणश्च १ १७९ २३० कुशलचित्तन्यासादि-कर्मोपशमतः २ १७१
२५८ अत्र-अङ्गारमर्दकाचार्यचरित्रम् [३०] २ १७९ २३१-३४ जनशासनसूचितदयादानायनवद्यभाव
" , गोविन्दवाचकदृष्टान्तः [२५] २ १८० श्रद्धानप्रधानमेव धर्मबीजमभिमतम् २ १७१ / २५९-६० सम्यग्दृष्टेस्तु भावाझावश्यम्भाविनी' २३५-३७ वैयावृत्यस्वरूपम्
२१७२
तत्करणी च २३८-२४४ शुद्धासायास्सप्रपथविवरणम् २ १७३ २६१-६३ मिनप्रन्थेरपिकण्टक-ज्वर-मोहरूप२४५-५० आशाबहुमाने भीमदृष्टान्तः
प्रतिबन्धकत्रिकं कस्यचित्
माविना
१२८१
Page #505
--------------------------------------------------------------------------
________________
LKAUSHALANCE
गाथा विषय पृष्ठ पत्र | गाथा विषय
ध २६४-७३ (१)-कण्टकरूपे-श्रीमेघकुमारदृष्टान्तः
३४१-५१ लौकिकान्यतरदेवरूप-पुरुषकाररूपप्रा० १४३] १ १८२
कर्मखरूपं सविवरणम् २७४-८३ (२) ज्वरसमे-दहनसुरनिदर्शनम्
३५२-५६ एतत्संवादकं लौकिकं पुन्यसारविक्रम[प्रा० २६]
२ १८८
___ चरित्रम् [प्रा० २८] २८४-३२२ (३) मोहतुल्ये-अईहत्ताहरणम् [१४९] १ १९१
३५७ लोकोत्तरे-श्रीभरतब्रह्मदत्तचक्रिणोः ३२३-२७ धर्मवीजशुद्धिफलाविभावना १ २०२
प्रा० ११९] ३२८ शुद्धाज्ञायोग एव कर्मोपक्रमहेतुः २२०३ ३२९ जैनादिन्यायशास्त्राणां-वेदादीनाम्-नृ
३५८-५९ 'सम्यक्त्वादिप्रतिपत्त्यर्थ प्रदीपसहशुपादीनाम् नीतित्रयपार्थक्यम् १ २०४
___ द्धाज्ञायोग एव प्रवृत्त्युपदेशः १ २१७ ३३०-३९ ज्ञानगर्भमश्रिचरित्रम् [६७] २२०४
३६० सम्यग्दर्शननिर्मलतापि शुद्धाज्ञायोगत एव १ २१८ ३४० "अवश्यमेव भोक्तव्यम्" इत्यत्र नियत
३६१-६७ भुमिशुद्धौ चित्रकरदृष्टान्तो दान्तिकस्वभावमेवकर्म ! इत्याशङ्कायां कर्मणो
योजना च [प्रा०२२] १२१८ दैविध्यप्रदर्शनम्
१२०८ | ३६८-६९ शुद्धाज्ञायोगाविनाभावित्वमध्यात्मसापि १२२०
Page #506
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ १६ ॥
गाथा
'विषय
पृष्ठ
३७०-७२ शुद्धाज्ञायोगयोगोपि यथाभव्यतया मिप्रन्थिकानामेव
३७३ - ८६ अभिन्नग्रन्थि - मिन्नप्रन्थिनामज्ञानज्ञानाद
पत्र.
३९५ - ४०२ (१) रुद्रोदाहरणम्
२ २२०
१ २२१
३७७-८२ भववृक्षमूलेऽशुभानुबन्धरूपपापे व्यवच्छिन्नेसंसारस्तुव्युच्छिन्नएव-लीकिकवानप्रस्थवतोर्दृष्टान्तश्च
३८३-९२ लब्धरत्नत्रयसम्पदांचतुर्दशपूर्वधरस्यापिचाशुभानुबन्धतोऽनन्तसंसारित्वप्राप्तिस्तथातत्रशङ्कासमाधानादि २ २२३ ३९३-९४ जातस्थलनावतामप्याज्ञायोगादेवो
द्धृतिरुदाहरणनामानि च
१ २२२
२ २२६ १ २२७
गाथा
विषय
पृष्ठ पत्र. ४०३ - १२ (२) चैस (देव) द्रव्योपयोगि (भक्षक) सङ्काशश्रावकस्य ४१३-१५ देवद्रव्य-भक्षणादिना विनाशे दुर्गत्यादिदुःखोपदर्शनम् ४१६ देवद्रव्यवरूमम् ४१७- २० देवद्रव्यरक्षणफलम् ४२१-२८ (३) शीतलविहारिदेवस्य
४२९ अतिचारादियुक्तत्वेपि संशुद्धमार्गनिरतानन्तमहासत्वानां सिद्धिप्ताप्तित्व
२ २२८
२ २३०
१ २३१
२ २३१
२ २३२
प्रद०
४३०-३३ औषधज्ञतास्योपनयादि व्यवहारनिश्चयनयपूर्वम्
२ २३४
४३४-३६ प्रन्थिभेदे - परीत्तसंसारित्वविपर्ययत्वादि २२३५
१ २३४.
विषया
नुक्रमः
॥ १६ ॥
Page #507
--------------------------------------------------------------------------
________________
विषय
पत्र.
पृष्ठ
SEKSE
EK+
गाया ४३७-३९ वस्तुनिष्पत्ती वैद्यकशास्त्रदृष्टान्तपूर्वकका
___ लाकालहेत्वहेतुत्वादि १ २३६ ४४०-४४ मियादृष्टेविपर्यासत्वान्नतात्त्विकबोधविपुलसौख्यादि
१२३८ ४४५-४७ युक्त्यनुगतं मिथ्यादृष्टेरज्ञानत्वप्रदर्शनम् २ २३९ ४४८ सम्यग्ज्ञानस्वरूपं फलादि च स्वश्रेयस्साधकानाम्
२ २४० ४४९-५० परिणतमतिमतांश्रेयोनिमित्तं स्वसाम
र्यक्षेत्रकालादिसमालोचपूर्वकसत्प्रवृत्तिः कार्या
२२४० ४५० मुमुक्षणां क्षणमपि निरभिप्रहत्वेनावस्थानानुचितम्
१ २४१ ४५१-५२ अमिप्रहमणपालनस्वरूपम्
१२४१ ।
गाथा
विषय ४५३-५६ जीर्ण-अमिनवश्रेष्ठिनोश्चरित्रव० २ २४१ ४५७-६५ अभिग्रहमाहात्म्ये यमुनराजज्ञातम् १ ४६६-७० कृतेपराधेपि पश्चात्तापादिप्रतिकारले
नादुष्टत्वादिलाभसामोपदर्शनम् । सयौक्तिकम्
१ २४४ ४७१-७६ कर्मबन्धस्थित्यादिहेतुकयोगकपायाणां
शुभभावत्वापादने सोपपत्तिकं कर्म नाशस्यक्षिप्रत्वप्र०
१ २४५ ४७७-७९ मावतोऽन्धानन्धविभागः ४८०-८४ अभिग्रहप्रस्तावे आराधकविराधकभाव
तो वणिकपुत्रयोरुदाहरणम् १ २४७ ४८५-९७ सलेशयुक्तानां तपः-सूत्रविनय-पूजा
दि नत्राणहेतु इत्यत्रोदाहरणचतुष्टयी १२४८
+
+
+
+
+
Page #508
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
विषया
नुक्रमः
॥१७॥
२५३
२५४
BAHENNARENESEARCHEERESEA
गाथा . विषय
पृष्ठ पत्र. | गाया विषय
पृष्ठ पत्र , (१) क्षपकस्य
१ २४९
जनविरतिविषये यथानुक्रममुदाह, (२) आगमिकस्य
रणषट्रम्
२५२ , (३) उदायिनृपमारकविनयरत (त्र)स्य १ २५० ५०६-१० (१) श्रावकसुतस्य ,, (४) कुन्तलदेव्याः
५११-१५ व्रतपरिणामप्राधान्यम् ४९८ दुःखरूपदुःखफलरूपसछेशस्य वर्ज
५१६-२० (२) सत्योदाहरणम् __नीयत्वम्
१ २५१
५२१-२५ (३) गोष्ठिश्राद्धस्य ४९९-५०० प्रकृतोपदेशसाफल्यस्थाननिरूपणम् । २ २५१
५२६-३० (४) कौशाम्बीस्थसुदर्शनस्य [५६]
___y , शीलप्रतधारि-चम्पापुरिस्थ५०१ सूत्रार्थदाने प्रज्ञाऽप्रज्ञावतोभेंदे-भेदप्र० २ २५१
सुदर्शन श्रेष्ठिनः [प्रा०१६०] १ २५९ ५०२-०३ अपूर्वज्ञानग्रहणताया नित्याभ्यासताया
५३१-३५ (५) नन्दद्विकस्य |
२२६४ __ चकेवलज्ञानोत्पत्तिः १ २५२ |
५३६-४० (६) आरोग्यद्विजस्य
१२६६ ५०३-०५ गुणस्थानकपरिणामे व्याघाताभाव.
५४१ गुरुलाघवालोचनविकलानां स्वपराकत्वम् ; स्थूलप्राणातिपातादिरात्रिभो
ल्याणकरत्वम्
१२९७
-96HASAIGHIRAISHISHISHISHUSHOSHOP
॥१७॥
Page #509
--------------------------------------------------------------------------
________________
HARELIGRASSACRORSCOM
गाया विषय पृष्ठ पत्र. | गाथा विषय
पृष्ठ ५४२-४३ न मुक्तिर्दुश्चीर्णकर्मक्षयं विनाऽत उप
४-सत्यव्रते-पक्षिसाक्षित्वे नौक्तिकस्य , सर्गादि सोढव्यम्
२ २६७
५-अस्तेये-तिलस्तेनस्य ५४४-४५' पुष्टालम्बने व्याधिप्रतिकारप्रवृत्ती सत्यां
,, ६-चतुर्थप्रते-अश्वरक्षकासक्तमहिलायाः,, निर्जरादि मातृस्थानासेवनश्च १ २६८
, ७-पञ्चमके-लोभासक्तस्वपुत्रबलिदा५४६-४८ विपर्यासव्यावृत्तित्वाग्नितिपथप्रवृत्तित्वम्२ २६८
यकदरिद्रस्य ५४९-६०० अणुव्रतपालनायाम्-श्रीमतीसोमाहरणम्
८-रात्रिभोजनविरत्याम्-प्राप्तरोगबा[प्रा. २६८]
२२६९ तत्रावान्तरकथा इमा:
हुल्यनिशिभोजकस्य , १-असमर्थेभ्यो धर्मदानयोग्यत्वे
६०१-७ गुणस्थानकंपरिणामतो गुणत्वं महाव्रताझुण्टणवणिजः
धिकारः समितिगुप्तिस्वरूपञ्च "२-प्राणान्तेपि गृहीतधर्मरक्षणादित्वे
६०७-६६३ समितिपश्वकगुप्तित्रिकगतोदाहरणाष्टकम् १ २८६ गोवर(रत्नद्वीप)वणिजः
,, आद्यसमिती-वरदत्तमुनेः
२ २८८ " ३-अहिंसाव्रते-कुटुम्बमारीकस्य
, द्वितीयायाम्-सङ्गतसाधोः
-
।
Page #510
--------------------------------------------------------------------------
________________
विषय
पृष्ठ पर
विषयानुक्रमः
शपदे
श्रीउपदे15 गाथा
पृष्ठ पत्र. ,, एषणाख्यतृतीयायाम-नन्दिषेणभवा
न्तरितं वसुदेवस्य [१५७] १ २९० । ॥१८॥
, चतुर्थ्याम्-सोमिलयतेः १ २९७ । ,, पञ्चम्याम्-धर्मरुचिनामानगारस्य २ , " , नागश्रीचरितगर्भितधर्मरुचि
मुनिपुगवस्य [प्रा० ३४४] १ २९८ ,, मनोगुप्तौ-देवोपसर्गितमुनेः १३०८ , वाग्गुप्तौ-चौरखकुटुम्बप्रतिबोधकशमिनः२ ३०९
,, कायिकगुप्तौ-सुरकृतपरीक्षावतो महामुनेः१ ३१० ६६३-६५ चारित्रिणो महासत्वस्य कदाचिदपि द्र
व्यादिसामग्रीवैगुण्यत्वेष्यकार्यप्र__ वृत्त्यमनुसरणम्
२ ३१० '६६६-६८ द्रव्यादिस्वरूपम्
१ ३११
RISTIPRIPRESA SIHICKISHIRIAK
गाथा
विषय ६६९-७१ शुभसामाचारीरसिकचारित्रिणो विपरिणामत्वाभावः
१३१२ ६७२ दुष्षमायामपि चारित्रसत्ता २ ३१२ ६७३ चारित्रिण्यसद्हाद्यभावः
१ ३१३ ६७४-७५ सर्वक्रियानिरोधसाध्ये स्वाध्यायादिक्रि
याणां निष्प्रयोजनवादिमतनिरासः प्रत्युत तत्रादरकरणोपदेशपुष्टिश्च
१ ३१३ ६७६ असगृहफलम् ६७७-७९ गुरुकुलवासत्यागात्यागगुणाभावभाव
त्वम् ६८. आद्यधर्मागस्य गुरुकुलवासस्य सविस्तरं
खरूपम्
PRIROCHORISORIOPHORREGA
॥१८॥
Page #511
--------------------------------------------------------------------------
________________
नं. ४
विषय
६८१ गुरुकुलनामे ज्ञानादिगुणलब्धिः
६८२-९६ शुद्धोच्छायनुष्ठानं गुरुकुलवासत्यागेना
गाथा
किविगुणकरम्
६९७-७२८ देशविरतिगुणस्थानकेपि पापाकरण
39
"
"
नियमत्वं ज्ञातचतुष्कभा
१ - रतिसुन्दरी [१५५ ]
"
पृष्ठ
२ - बुद्धिसुन्दरी [ ५८ ]
३ - ऋद्धिसुन्दरी [११३]
४ - गुणसुन्दरी [१२२]
पत्र.
२ ३१५
२ ३१५
१ ३१९
१ ३२१
२ ३२५
२ ३२७
१ ३३०
चतसृणामप्युत्तरभववर्णनम् [१००] १३३५
37
७२९ - ३४ सर्वविरतो समस्त पापो परमत्त्वम् २ ३३८
विषय
पृष्ठ
७३५ साम्प्रतीनानां चारित्रभाजां तीर्थंकर
काल भावसाधूनामिव मोक्षफलप्रापकत्वम् ७३६-९७ धर्माचरणमशठत्वेन श्रेयःपदम् - एतसंवादि शङ्खकलावतीनिदर्शनम् [प्रा० ४५१] एतच्चरित्रान्तरितप्रसङ्गानुपातिविषयस्य प्रदर्शनम्मूलकारेणैव कृतम् तदेवम्यतनास्वरूपफलादि
७६१-७१,,
७७२-७६, यतनाविषयकद्रव्यादिछद्मस्थानांगोचरातीतमिति विचारस्समाधिश्च
द्रव्य क्षेत्रकालादिसङ्गतानुष्ठानम्
गाथा
1
७७७-८०
33
२ ३३९
F
पत्र.
१ ३४०
,
रं ३५६
१ ३५७ १ ३५८
Page #512
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
र
विषयानुक्रमः
ERSSES
गाथा विषय
पृष्ठ पत्र. | गांधा विषय ७८१-८४ , उत्सर्गापवादलक्षणम् सर्वनामिमत-
८०८-०९ दुष्पमाकालेपि यावहुप्रसमसुरिपर्यन्तं त्वेन तात्विकं स्वरूपञ्च १ ३५९ .
यथासामर्थ्यमाज्ञापालनपराणां ७८५-८७ उत्सर्गापवादरूपमनुष्ठानमप्याज्ञायुतमे
चारित्रम् व निर्वाणफलम्
८१० आझावाह्यानां तु तीर्थकरविहारकालेपि ७८८-९८ मुक्तिप्राप्तिपर्यवसानं शङ्खनृपस्योत्तरभ
. संयमाभावः
२ ३६३ ____ववर्णनमुपसंहारश्च
८११ यहच्छाप्रवर्तकानां दृष्टान्तीकृत्य नासम७९९-८०२ सहिष्णवोपि ये कर्मगुरुका निष्कारणं
असे प्रवर्तनं कार्यम् निपिद्धसेवनं कुर्वन्ति तेषामपायस्तथा ८१२-१४ आचरणालक्षणं प्रमाणत्वञ्च १३६४ कारणप्रतिसेवायां शुद्धभावत्वेन मो
८१५-३३ पञ्चमकालभावप्रदर्शकानिष्टफलदस्खानाक्षहेतुत्वादिसदृष्टान्तोपदर्शनम् १ ३६१
टकस्य श्रीमहावीरदेवोक्तभावार्थः-२ ३६४ '८०३-०६ स्तेनकज्ञातम्
२३६२ ""-जस्वप्नसारः
२३६५ ८०७ निर्वाणलाभाहकालविरहे सति कालविल
",२-३-कपि-सरु खपतत्त्वम् १३६६ म्बेनापि सिद्धिः भावविशिष्टत्वात् .१ ३६३
",४-५-ध्वाङ्क-सिंहरहस्यम् - २
trennent
ॐ
Page #513
--------------------------------------------------------------------------
________________
181 गाथा विषय
पृष्ठ पत्र. 1 गाथा विषय ६-७-पम-बीजखानबीजम्
८५२-५३ गुरोस्सविशेषस्वरूपं स्खसमयप्रशापक८-कलशस्वप्नदम्पर्यम् २ , लक्षणश्च
१ ३७२ ८५४-५६ गुर्वाश्रयणफलादि
२ ३७२ ८३४-३८ एतत्संवादकलौकिकखप्नानि-कर्तव्यो
८५७-८५ प्रभूतविस्तरतो व्याख्यानविधिः १ ३७३ पदेशश्च
८८६-८९ माज्ञायोगोपि सम्यग्ज्ञानसाध्यो झानि८३९ पाखण्डधर्मभ्रष्टान् प्रत्याज्ञाशुद्धसाधु
न इष्टकार्यप्रसाधकत्वञ्च श्रावककर्तव्यत्वम्
२ ३६९ ८९०-९८ आचार्यप्रतिबोधिततत्वजिज्ञासुनृपपनी८४१-४२ पाखण्डिजनाकुले क्षेत्रे स्वरक्षणोपायः ३३६९
चरित्रम्
१३८१ ८४३ अगीतार्थवाहुल्ये गीतार्थस्थित्युपदेशः १३७० ८९९-९०८,,,, कर्णदुर्बलनृपाख्यानम्
९०९-१० लोकरूढित्यागोपदेशे युक्तिः १३८५ ८४४-१९ सोपनयं मूर्खबहुलसमूहस्थसप्रझराज
९११-१९ रन-धान्य-वस्त्र-हिरण्य विक्रेतृप्राहकामनिझानम् । रे ३७०
घल्पबहुत्वदृष्टान्तेन शुद्धधर्मसे८५० सर्वत्ररक्षणमाझायोगेनैव २३७१
वकसङ्ख्या, धर्मरत्नप्राप्तियोग्यता, ८५१ सूत्रार्थग्रहणादिः परिशुद्धाज्ञायोगोपायश्च २ ३७१
पूर्वोक्तदृष्टान्ते स्थिरीभूतनृपखरूपावि २ ३८५
PRAKAR
annonsentras
Page #514
--------------------------------------------------------------------------
________________
-
शपदे
श्रीउपदे-15 गाथा विषय
पृष्ठ । पत्र. । गाथा
विषय
पृष्ठ: पत्र. विषया९२०-२१ अधिकारिपरत्व उपदेशसाफल्यम् २ ३८७ | ९४६-४८ ब्राह्मणवणिग्राजदृष्टान्तद्वयी १३९२|| ९२२-३१ इह-तैलपानधारकज्ञातम्
९४९-५१ धर्मानुष्ठानस्यान्यरूपेण-सतताभ्यास-- ९३२-३३ अप्रमादसारतायां पात्रभेदे जिनोपदे
विषयाभ्यास-भावाभ्यासयोगत- । शोपि नानारूप:
. जैविध्यम्
१३९३ ३४ खकर्मगौरवत्वं परित्यज्य जिनोपदेशस्य दुष्करत्वा
९५२-६९ १--सतताभ्यासे तात्त्विकरहस्यभरं कुरुदिदोषोद्भावनेनस्वस्याराधकत्वं प्रख्या-- .
चन्द्रनृपचरित्रम् ' पयत आशातनादोषापत्तिः । २ ३९०
९७०-८६ २-विषयाभ्यासे स्वोत्तरभववर्णनसंयुतं९३५-४३ जिनवचनदुष्करत्वदोषपरिहारस्तथाअप्र.. मत्ततामन्तरेण मोक्षसाधिकानान्याः
सुरम्यं शुकाख्यानम् [प्रा० ३८३] २ ३९७ काश्चित्पौरुषेयीशक्तय राधावेधाहरणम् ,
९८८-९४ ३-भावाभ्यासे नरसुन्दरज्ञातम् १ ९४४-४५ प्रव्रज्याप्रतिपत्तिकालादारतोऽप्रमत्तत्वेन ९९५-९७ एतदनुष्ठानत्रयस्यैकत्वभावना तथा भव्य
5 ॥२०॥ वर्धमानपरिणाम एव सिद्धिप्रदायकः १ ३९२ ।
त्वादिसामग्रीत्वम्
। २४१३
SCARASSASALOGHRust
Page #515
--------------------------------------------------------------------------
________________
366490
२४१४
४१४
13/गाथा विषय पृष्ठ पत्र. | गाथा विषय
पृष्ठ पत्र. । ९९८ देवपुरुपकारविषयसमाप्तिः
१०३२-०३७ विमुद्धयोगेप्रवृत्त्युपदेशस्तदुपायभूतक९९५-१००२ तथाभन्यत्वव्याख्या
ल्याणमित्रयोगादिस्वरूपं तत्प्राप्त्युपाय१०.३-०११स्वभाववादस्य प्रसक्तित्वम् , तत्स्वरूपं,
प्रदर्शनपूर्वकतत्वभूतोपदेशश्च । २, ४३२ | तत्र तथाभव्यत्वरूपतद्वादस्वीकार
१०३८ स्वमतिकल्पनौद्धत्यं परिहत्येदं तु सिद्धादोपश्च १४१५
न्तानुगतमितिकथनपूर्वमुपसंहरणम् १ ४३४ १०१२-०१७स्तोकस्याप्यतिधारस्य त्याज्यता सूरते
१०३९ वकृतज्ञतागभों स्वनामाङ्का च मूलकजोदृष्टान्तश्च १ ४१७
र्तृप्रशस्तिः'
" १४३४ १०१८-०३०शुद्धयोगे दुर्गतानारीचरितम् २ ४१८
, पूज्यप्रवराचार्यपुङ्गवश्रीहरिभद्रसूरीणां १०३१ एवं-जैनधर्मरागिणः सर्वोपाधिशुद्वानु
सूचीरूपं चरित्रम् ठानासक्ता अनेके व स्तवरत्नशि
, टीकाकारप्रशस्तिः खकथानकम् २ ४२०
ग्रन्थसमाप्तिः
SLATKAARCRECECALCCALE
5 6756*358405
Page #516
--------------------------------------------------------------------------
________________
अन्थानां
॥ २१ ॥
एतत् संस्थाया अद्ययावत् प्राकाश्यं नीतानि पुस्तकानि ।
मूल्यम्
११ अनित्यादि भावनास्वरूप
२ श्रीजिनेन्द्रस्तवादिगुण मोहनमाला (द्वि० आ० ) ०-६-० * ३ गुजरातनुं गौरव याने विमलमंत्रीनो विजय
*४ श्री देवगुरुवंदनादि विधिसंग्रह
*५ श्री सुबोधपाठसंग्रह
६ श्री पोसहविधि ( द्वि० आ० ) ७ श्री प्रतिमा शतकम् (सटीकम् )
....
....
www.
www.
०-३-०
* ८ श्री कर्मप्रन्थवृत्तिः ( प्रथमोविभागः ) १९ श्री मार्गपरिशुद्धि: ( संस्कृत ) * १० श्री विपाकसूत्रम् (सटीकम् छायासहितभ्व) * ११ श्री मुक्तिमार्गदर्शन याने धर्मप्राप्तिनाहेतुओ * १२ श्री सुरप्रियचरित्र (भाषांतर
+ मा निशानी वाळा शिक्षकमांजळे । आ निशानी वाला शिल्लकमां नयी.
****
२-०-०
०-६-० ०-१२-०
१३-१४ - १५ प्रतिमास्थापनन्यायः, परमज्योतिः पंचविंशतिका, परमात्मपंचविंशतिका, * १६ श्री चउमासी तथा दीवाली देववंदन १७ श्री ज्ञानसारसूत्र तथा धनपालकविकृत श्रावकविधि....
....
* १८ श्री देववंदन माला
१९ उपदेशपदसटीकः प्रथमोविभागः
d
sod
....
****
....
२० उपदेशपदसटीको द्वितीयो विभागः (पूर्ण) २१ श्री अभिधान चिन्तामणि कोश: (सटीकः) * २२ श्री महावीरस्वामिचरित्र
*N*
मूल्यम्
०-३-०
०–१२-० ३-८-०
१-८-० १-०-०
प्राप्तिस्थानम्
१ शाह लालचन्द नंदलाल वकील. ठे. कोठीपोळ - वडोदरा. २ मास्तर कुंवरजी दामजी ठे. बुद्धिसिंहजी जैनशाला - पालीताणा.
ग्रंथसूची.
॥ २१ ॥
Page #517
--------------------------------------------------------------------------
________________
श्रीमद् देवेन्द्रसूरिसन्धं श्री वैराग्यकुलकम् ।
जम्मजरामरणजले नाणाविहिवा हिजलयराइने । भवसायरे असारे दुलहो खलु माणुसो जम्मो ॥ १॥ तमिव आयरियखित्तं जाइ कुलरूवसंपयाजय । चिंतामणिसारित्थो दुलहो धम्मो य जिणभणिओ ॥ २ ॥ कोडिसएहिं परिहिंडिऊण सुविसुद्धपुन्नजोएण । इत्तियमित्ता संपइ सामग्गी पाविया जीव ! ॥ ३॥ रूवमसासयमेयं विज्जुलयाचंचलं जए जीयं । संझाणुरागसरिसं खणरमणीयं च तारुन्नम् ॥ ४ ॥ गयकन चंचलाओ लच्छीओ तियसचाउसारिच्छं-विसयसुहं जीवाणं वुझसु रे जीव ! मा मुज्झ ॥ ५ ॥ किंपा फलसमाणा विसयहालाहलोवमा पावा । मुहमुहरत्तणसारा परिणामे दारुणसहावा ॥ ६ ॥ भुता दिवभोगा सुरे असुरेसु तहय मणुएसु । न य जीव ! तुझ तित्ती जलणस्सव कट्ठनियरेहिं ॥ ७ ॥ जह संझाएसउणाण संगमो जह पहे य पहियाणं । सयणाणं संजोगो तहेव खणभंगुरो जीव ! ॥ ८ ॥ पियमाइ भाइभइणी भज्जापुत्तत्तणेवि सबेवि । सत्ता अणंतवारं जाया सबेसिं जीवाणं ॥ ९ ॥ ता तेसिं पडिबंधं उवरिं मा तं करेसु रे जीव ! । पडिबंधं कुणमाणो इहयं चिय दुरिकओ भमिसि ॥ १० ॥ जाया तरुणी आभरणवजिया पाढिओ न मे तणओ । धूया नो परिणीया भइणी नो भत्तुणो गमिया ॥ ११ ॥
विव संप व य रिणं बहुबओ गेहे । एवं चिंतासंतावदुमिओ दुःखमणुहवसि ॥ १२ ॥
Page #518
--------------------------------------------------------------------------
________________
श्रीदेवेन्द्रसूरिकृतं ॥२२॥
श्रीवैराग्य कुलकम्
काऊणवि पावाई जो अत्थो संचिओ तए'जीव । सो तेसिं सयणाणं सबेसि होइ उवओगी ॥१३॥ जं पुण असुहं कम्मं इकुचिय जीव तं समणुहवसि । न य ते सयणा सरणं कुगइए गच्छमाणस्स ॥ १४ ॥ कोहेणं माणेणं मायालोभेहिं रागदोसेहिं । भवरंगओ सुइरं नडुब नच्चाविओ तंसि ॥१५॥ । पंचेहिं इंदिएहिं मणवयकाएहिं दुट्ठजोगेहिं । वहुसो दारुणरूवं दुरकं पत्तं तए जीव!॥१६॥ ता एअन्नाऊणं संसारसायरं तुम जीव! । सयलसुहकारणम्मि जिणधम्मे आयरं कुणसु ॥ १७॥ - १ जाव न इंदियहाणी जाव न जररक्खसी परिप्फुरइ । जाव न रोगवियारो जाव न मच्चु समुल्लियइ ॥१८॥ जह गेहम्मि पलित्ते कूवं खणियं न सकई कोवि । तह संपत्ते मरणे धम्मो कह कीरए जीव ॥ १९॥ पत्तम्मि मरणसमए डझसि सोअग्गिणा तुमं जीव! वग्गुरपडिओव मओ संवदृमिउ जहवि परकी ॥२०॥ ता जीव! संपयं चिय जिणधम्मे उज्जमं तुम कुणसु । मा चिन्तामणि सम्मं मणुयत्तं निष्फलं णेसु ॥ २१ ॥ ता मा कुणसु कसाए इंदियवसगोय मा तुम होसु । देविंदसाहुमहियं सिवसुरकं जेण पावहिसि ॥२२॥
॥ इति वैराग्यकुलकं समाप्तम् ॥
॥२२॥
Page #519
--------------------------------------------------------------------------
________________
SAKSARKARICKS
है। अथ शुद्धाज्ञायोगस्यैव माहात्म्यमुपचिन्वन्नाह;
एत्तो उ दिविसुद्धी गंभीरा जोगसंगहेसुंति । भणिया लोइयदिटुंतओ तहा पुबसूरीहिं ॥ ३६० ॥ 8. इतस्त्वित एव शुद्धाज्ञायोगपूर्वकानुष्ठानस्य सानुवन्धत्वाद्धेतोई ष्टिशुद्धिः सम्यग्दर्शननिर्मलता गंभीरानुद्घाटमहानिधानमिव मध्याविर्भूताद्भुतविशेषा योगसंग्रहेषु योगस्य साधुजनानुष्ठानस्य संग्रहाः संग्राहकाः सिद्धान्तालापकास्तेषु द्वात्रिंशत्संख्येपु “आलोयणा निरवलावे आवईसु दढधम्मया" इत्यादिश्लोकपञ्चकोक्तेषु, इतिः पदपरिसमाप्तौ, भणिता लौकिकदृष्टान्ततः, तथेति तत्प्रकारात् पूर्वसूरिभिः सुधर्मस्वामिप्रभृतिभिः ॥ ३६० ॥
तमेव दृष्टान्तं संगृह्णन्नाह;साएयम्मि महवलो विमल पहा चेव चित्तपरिकम्मे। णिप्फत्ति छ?मासे भूमीकम्मस्स करणं च॥३६१॥ RI साकेते नगरे 'महबल'त्ति महावलो नाम राजाऽजनि । 'विमल'त्ति विमलनामा 'पहा चेव'त्ति प्रभाकरश्चैवचित्रकरावभूताम् । ताभ्यां च चित्रपरिकर्मणि प्रारब्धे निष्पत्तिरेकेन पष्ठमासे दर्शिता । द्वितीयेन तु भूमीकर्मणः करणं चेति ॥ ३६१॥
इमामेव गाथा व्याचक्षाणो दूयेत्यादिगाथापंचकं किश्चिदधिकमाह;दूयापुच्छण रण्णो किं मझं णत्थि देव ! चित्तसभा। आदेसो निम्मवणा पहाणचित्तगरबहुमाणो३६२॥१
Page #520
--------------------------------------------------------------------------
________________
श्रीउपदे- 2 अण्णोण्णभित्तिजवणिगकिरिया छम्मासओ उ एगेण। णिम्मवणं अन्नेणंभूमीकम्मं सुपरिसुद्धं ॥३६३॥२ 3 भूमिशुद्धिशपदे • रायापुच्छण मेगो णिम्मवियं बीय भूमिकरणम्मि।आइसुगणिवदंसण चित्ते तोसो उचियपूजा ॥३६॥३ ।
चित्रकरो
दाहरण जवणीविक्खेवेणं तस्संकमरम्म रायपासणया। किं वेयारसिण हु देव! संकमो जवणिगाणो उ॥३६५॥४ ॥२१८॥
3 रण्णो विम्हयतोसो पुच्छाएवं तु चित्तविहि सम्माभावणवण्णगसुद्धीथिर वूहि विवज्जओइहरा॥३६६॥५
साएयं नाम पुरं विसायमायामयाइमुक्कजणं । राया तत्थ महाबलनामा चउरंगवलकलिओ ॥१॥ मंथिज्जमाणजलनिहि+ सलिलसमुप्पन्नफेणफाराए । कित्तीए धवलियजओ कयपणयजणामलफलाए ॥२॥ संसिद्धरजकज्जो सहागओ अन्नया 2
भणइ दूर्य । जं अन्नेसि निवईणमस्थि तं मज्झ किं नत्थि ॥३॥ (दूतः-)सबाणि रज्जचिंधाणि देव ! तव संति किंचिदधिकाणि । परमथिन चित्तसभा जहन्नराईण तह तुम्भं ॥४॥ विमलपहाकरनामा चित्तकरा सेणिणायगा दोन्नि । द सद्दाविया निवइणा गरुयममरिसं वहंतेण ॥ ५॥ भणिया एयसभाए जह चित्तं लहु पसिज्झए कुणह । तह तुन्भे सघा
यरसारा जणचित्तचोरंति ॥ ६॥ एवंति मन्निए गरुयरायसम्माणभायणीभूया । तत्कालोवढियसयलचित्तपाउग्गसुइदबा 8/॥७॥ विहिया दुहा सभा सा मज्झम्मि य जवणिया घणा ठविया । मा कोइ अइसयं पेच्छिऊण कस्सावि चोरेजा ६ ॥८॥ आढत्ता चित्तेउं सपरियणा तं सहं कयपइन्ना। विमलेण छट्टमासे विचित्तचित्ता इमा विहिया ॥९॥ तो रन्ना
॥२१८॥ कोउगपरिगएण जुगवं दुवेवि परिपुट्ठा । हहो! तुम्भं चित्तं केत्तियमेत्तं विणिप्फन्नं ? ॥१०॥ विन्नत्तो विमलेणं जह
SHORROSIOSOSHASHASHASHI
Page #521
--------------------------------------------------------------------------
________________
BACHCRAGNMCAMERGENCY
चित्तं मन्झ अविकलं जायं । णियदिद्विपयाणेणाणुग्गहमेत्तो खणं कुणह ॥११॥ बीएण पुण पयंपियमेगावि मए न निम्मिया रेहा । चित्तपरिकम्मजोगा भूमिच्चिय केवला रइया ॥ १२॥ दिट्ठो सहाविभागो रन्ना विमलेण चित्तिओ तोसो। तो तस्स समुप्पन्नो कयाय पूया समुचियत्ति ॥१३॥ विक्खिविऊणं जवणियमियरसहाभागमिह पलोइंति । जा नरनाहो चित्तियभित्तिविभागस्स संकमओ॥ १४॥ तत्तो रम्मसरूवा सा भित्ती ज्झत्ति निवइणा दिद्वा । चित्तयरवयगविहडणमभिसंकेतो लहु विलक्खो ॥ १५ ॥ जाओ निवो पयंपइ अम्हे वियारिया किमेवं ते ? । ण हु देव! संक-18 मातो चित्तस्स इमेरिसं जायं ॥ १६ ॥ संकासंकुलियमणोवि तं जवणियमवणियं जहा कुणइ । ता पेच्छइ भित्तिं चिय निवई ससिनिम्मलालोयं ॥ १७ ॥ विष्फुरियविम्हयमुहो पुच्छइ राया तए न किं विहियं । चित्तं एत्तियकालो जं लग्गो भूमिमेत्तम्मि? ॥ १८॥ देव ! न भूमिविसुद्धिं विणेह चित्तं कयंपि रमणिज । ओभावइ वनगा जं थिरत्तसुद्धीओ न लहति ॥ १९॥ अबो चित्तगरसिरोमणी इमो अत्थि एरिसो अन्नो। भणिओ अच्छउ एसा इमंपि चित्तं इमं होही ॥ २०॥ संकमवसाउ अहियं निभालणिज जओ कुरुवंपि । मुहमादरिसस्स तले अहियं सोहं समुबहइ ॥२१॥ सकारो अइगरुओ तह विहिओ जह स जावजीवपि । नियबंधुलोयसहिओ परमं सुहिभावमणुपत्तो ॥ २२ ॥
अथोलिंगितगाथाक्षरार्थ:__ 'दूयापुच्छण'त्ति दूतस्य पृच्छा समभूद् राज्ञो महावलस्य, यथा किं वस्तु मम नास्ति ? स आह-देव ! चित्रसभा नास्ति । तदनन्तरमेव द्वयोश्चित्रकरयोरादेशो दत्तः 'णिम्मवण'त्ति निर्मापना विपयः। तदन्वेव प्रधानचित्रकरवहुमानःप्रवृत्तः३६२।१
Page #522
--------------------------------------------------------------------------
________________
श्रीउपदे- 12 'अन्नोन्नभित्तिजवणिगकिरिया' इति अन्योऽन्यं परस्परभित्त्योश्चित्रयितुमारब्धयोर्जवनिकाक्रिया विहिता मध्ये काण्ड
भूमिशुद्धिशपदे ४ पटस्थापनेनादर्शनं कृतमित्यर्थः। ततः षण्मासतस्तु षण्णां मासानां पर्यन्ते एवैकेन विमलनाम्ना चित्रकारेण निर्मापणं
चित्रकरो
दाहरण ॥२१९॥
चित्रस्य कृतम् । अन्येन प्रभाकरनाम्ना भूमीकर्मचित्रभूमिकानिष्पत्तिरूपं सुपरिशुद्धमिति ॥ ३६३ ॥२॥
राजप्रच्छनमभूत् । एको विमलनामा निर्मापितं चित्रमिति, द्वितीयस्तु भूमिकर्मेति आह ब्रूते । तत उत्सुकस्य नृपस्य दर्शनं समजनि । चित्रे भित्तिगते तोपो राज्ञः । उचितपूजा कृता विमलस्येति ॥ ३६४ ॥३॥ ___ ततो जवनिकाविक्षेपेण काण्डपटापसारेण तत्संक्रमेण द्वितीयभित्तिगतचित्रसंक्रमेण रम्यस्यातिशायिनश्चित्रस्य राज्ञो
दर्शनमकारि । जातवैलक्ष्यश्च नृपतिराह-किमस्मान् विप्रतारयसि वंचयसि ? प्रभाकरः नहु नैव देव! विप्रतारयामि । र यतः संक्रमो द्वितीयभित्तिगत एषः। ततो जवनिका दत्ता । नो तु नैव संक्रमो वृत्तः ॥ ३६५ ॥४॥
राज्ञो विस्मयतोषौ सम्पन्नौ । तथा, पृच्छा कृता, किमेवं भवता भूमिकाशुद्धिरारब्धेति । भणितं च तेनैवं वनेनैव विधिना भूमिकाशुद्धिलक्षणेन चित्रविधिः सम्यक् सम्पद्यते । कुतः। यतः, भावना सजीवत्वलक्षणा, वर्णकशुद्धिः कृष्ण- 6 नीलादिवर्णकानां स्वरूपोत्कर्षरूपा तथा 'थिरबुद्धि'त्ति स्थिरत्वं वृद्धिश्च स्फारीभवनरूपा सम्पद्यत इति । विपर्ययो व्यत्यासो भावनादीनां इतरथा भूमिकामालिन्ये सति सम्पद्यत इति । ततः साधुरिति कृत्वा महापूजा कृता भणितं | चास्तां भित्तिरियमित्थमेव भवति ॥ ३६६ ॥५॥
॥२१९॥ इत्थं दृष्टान्तमभिधाय दान्तिकयोजनामाह:
GANAGASAN
SAURABIAUSIAURIOSAS
Page #523
--------------------------------------------------------------------------
________________
+NCATECHNICNICANCE
(तुल्लाए किरियाए अभव-दूरभवमाइजीवाणं । धम्मट्ठाणविसुद्धी एमेव हवेइ इट्ठफला ॥ ३६७ ॥
तुल्यायामेय क्रियायां चैत्यवन्दनास्वाध्यायसाधूपासनादिरूपायामभव्यदूरभव्यासन्नभव्यादिभेदभाजां जीवानां धर्मस्थानविशुद्धिर्विधीयमानधर्मविशेपनिर्मलता एवमेव चित्रकर्मवत्, भूमिकाशुद्धौ शुद्धबोधिलाभलक्षणायां सत्यामित्यर्थः, भवतीष्टफला निष्कलंककल्याणलाभप्रयोजना, अन्यथा तद्विपर्यय एवेति ॥ ३६७॥ ___एतदेव परमतसंवादेनाह:
अज्झप्पमूलबद्धं इत्तोणुट्ठाणमो सयं विति । तुच्छमलतुल्लमएणं अण्णेवज्झप्प सत्थण्णू ॥ ३६८ ॥ | इहाध्यात्मलक्षणमित्थमवसेयं-"औचित्याद् वृत्तयुक्तश्च वचनात् तत्त्वचिन्तनम् । मैत्र्यादिभावसंयुक्तमध्यात्म तद्विदो विदुः॥१॥इति । ततोऽध्यात्ममेव मूलं तेन बद्धमायत्तीकृतमध्यात्ममूलबद्धम् , अतो भूमिकाशुद्धावेवानुष्ठानस्येष्टफलत्वाद्धेतोर्यदनुष्ठानं परमार्थतस्तदनुष्ठानं ब्रुवते तुच्छमलतुल्यमसारशरीरलग्नमलसदृशमन्यदध्यात्ममूलबंधविक
अध्यात्मशास्त्रज्ञाववन्तीति यदेवाध्यात्मवन्धप्रधानमनुष्ठानं तदेव भवव्याधिक्षयकरणतया तत्त्वतोऽनुष्ठानम् । तद्विलक्षणं च शरीररूढरजोराशिव मालिन्यकारितयाऽत्यन्ततुच्छमन्येऽपि योगशास्त्रविदो विदुरिति ॥ ३६८॥
इपं मूलगापाऽम्मरसमीपस्थेषु चतुर्पप्यादर्शपुस्तकेषु नास्ति, टीकाग्रन्यानुसारेण तु पदानि विविच्यानगाथारूपेणानुमायसंदधेयं गाथा. अतएव कोष्ठके दशा।
Page #524
--------------------------------------------------------------------------
________________
अध्यात्म
वीजम्
श्रीउपदेशपदे २२०॥
SASCARRORSCREENA
इदं चाध्यात्म यतो भवति, यच्चातः प्रवर्तते, तदर्शयति:सुद्धाणाजोगाओ अज्झप्पं सति इओसमालोचो।हंदि अणुट्ठाणगओततोय तं नियमतो होति ॥३६९॥
शुद्धाज्ञायोगादध्यात्ममुक्तरूपं सदा सर्वकालं संजायते न पुनरन्यथापि, तस्य तदेककारणत्वात् । तदनु इतोऽध्यामात् समालोचो विमर्शश्चिकीर्षासारो 'हंदि' इत्युपप्रदर्शने, अनुष्ठानगतस्तच्चित्रक्रियाकाण्डविषयः प्रवर्त्तते । ततश्च तस्मा8/ देवालोचात् तदनुष्ठानं नियमतो भवति, तस्य तदवंधहेतुत्वादिति ॥ ३६९॥
___ अयं च शुद्धाज्ञायोगो यथा भवति, तदर्शयति,। एसो उ तहाभवत्तयाए संजोगतो निओगेण।जायति भिन्ने गंठिम्मि अन्नहाणोजतो भणियं ॥ ३७०॥ ___ एष शुद्धाज्ञायोगः पुनस्तथाभव्यतया उक्तरूपतया संयोगात् सम्पृक्तभावादु नियोगेन नियमेन जायते जीवानाम् । कीदृशे कस्मिन्नित्याह-भिन्नेऽपूर्वकरणवज्रसूच्या सम्पन्नच्छिद्रे कृते ग्रन्थौ घनरागद्वेषपरिणामरूपे । अन्यथा ग्रन्थिभेदाभावे सति नो नैव, महामोहसन्निपातोपहतत्वात् । यतो भणितमागमे ॥ ३७०॥ वेहपरिणामरहिते ण गुणाहाणमिह होति रयणम्मि।जह तह सुत्ताहाणं नभावतोऽभिन्नगंठिम्मि॥३७१॥
वेधपरिणामरहितेऽपातितमध्यच्छिद्रे तथाविधप्रयोगाद् न नैव गुणाधानसूत्रतन्तुप्रवेश इह भवति रत्ने पद्मरागादौ यति रामा.. Trmireme-A
॥२२०॥
Page #525
--------------------------------------------------------------------------
________________
सूत्राधानस्य सद्बोधसम्पादक सामर्थ्याभावात्, तत्सम्पादनेन च तस्याविकलस्वरूपलाभसम्भवादिति ॥ ३७१ ॥ अमुमेवार्थ भावयतिः
|जह तम्मि तेण जोगा वज्झा संतोवि तत्तओ ए । तह दवसुत्तजोगा पायं जीवाण विष्णेया ॥ ३७२॥
यथा तस्मिन्नेव वेधपरिणामरहिते तेन गुणेन योगाः सम्वन्धा वाह्या मध्यप्रवेशविरहाद् वहीरूपास्तत्प्रयोजनार्थिभिः पुंभिः सम्पद्यमानाः सन्तोऽपि तत्त्वतः परमार्थरूपतया न नैव एते सूत्रयोगा वर्त्तन्ते, जतुप्रभृतिना श्लेषद्रव्येण गुणसंयोजने रतस्य च्छायाविनाशात्, तदन्तरेण च तस्य तत्रावस्थानस्थैर्याभावादिति । तथा द्रव्यसूत्रयोगाः प्रायो बाहु| ल्येन जीवानां विज्ञेयाः । इह द्रव्यशब्दः कारणपर्यायोऽप्रधानपर्यायश्च शास्त्रेषु प्रयुज्यते । तत्र योऽसन्निहितग्रन्थिभेदानां दूरभव्यादीनामप्रधानः सूत्रयोगः स एकान्तत एव सद्बोधानाधायकतया तत्त्वपर्यालोचने न किञ्चिदेव । यस्त्व पुनर्वन्धकमार्गाभिमुख मार्गपतितानाम्, स शुद्धबोधलाभावन्ध्यहेतुत्वाद् व्यवहारेण तात्त्विकः, यथोक्तं योगविन्दौ - " अपुनर्व| न्धकस्यायं व्यवहारेण तात्त्विक, " इत्यादि । इति हृदि समाधाय सूत्रकारेणोक्तं प्राय इति । ततो ये प्रधाना सूत्रयोगा अविरतादीनां ते निश्चयतो व्यवहारतश्च तत्त्वरूपा एव । ये तु सद्बोधहेतुभूतास्ते व्यवहारेण तात्त्विका इति ॥ ३७२ ॥ कुत एतदेवमिति चेदुच्यतेः
| विसय पडिहास मित्तं वालस्सेवक्खरयणविसयति । वयणा इमेसु णाणं सवत्थण्णाणमो णेयं ॥ ३७३ ॥
Page #526
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
विषयप्रतिभासत्वस्थानादि
॥२२१॥
विषयप्रतिभासमात्रम्-इह स्पर्शनरसनघ्राणचक्षुः श्रोत्राणीन्द्रियाणि, स्पर्शरसगन्धरूपशब्दास्तेषामर्थाः, ततो विषय- स्पेन्द्रियगोचरस्य प्रतिभासोऽवबोधः स एव केवलस्तद्गतगुणदोषविमर्श विकलो विषयप्रतिभासमानं बालस्येव शिशोरिव । अक्षरत्नविषयं अक्षश्चन्दनको रत्नं पद्मरागादिः, अक्षरत्ने, ते विषयो यस्य तत्तथाविधज्ञानमित्युत्तरेण योगः। इतिः पूरणार्थः। वचनाद् द्रव्यश्रुतयोगरूपात् । एष्वभिन्नग्रन्थिषु जनेषु ज्ञानमववोधः शब्दार्थमात्रगोचरमेव तद्गतोहापोह
शून्यं सर्वत्र जीवादौ विषये किमित्याह-अज्ञानमेव ज्ञानफलस्य हेयोपादेयविभागस्य तात्त्विकस्याभावाज्ज्ञेयमिति ॥३७॥ व अत्रैव व्यतिरेकमाह;भिन्ने तु इतो णाणं जहक्खरयणेसु तग्गयं चेव । पडिबंधम्मिवि सद्धादिभावतो सम्मरूवं तु ॥३७४॥
भिन्ने तु विघटिते तु पुनर्ग्रन्थौ । इतो ग्रन्थिभेदादनन्तरमेव ज्ञानं विशदविमर्शवशोपलब्धविशुद्धतत्त्वतया शुद्धबोधरूपं विजृम्भते । दृष्टान्तमाह-यथाक्षरत्नयोर्विषये तस्यैव शिशोरशिशुभावप्राप्तौ तद्गतं चेवाक्षरत्नविभागगोचरमेव । ननु, में भिन्नग्रन्थीनां केषांचिद् माषतुषादिसदृशानां न किञ्चिद् ज्ञानविजृम्भणमुपलभ्यत इत्याशंक्याह-प्रतिबन्धेऽपि तथाविध
ज्ञानावरणोदयाद् विघातेऽपि श्रद्धादिभावतः "तमेव सच्चं नीसंक जं जिणेहिं पवेइयं" इत्यादेः श्रद्धानस्य, आदिश
ब्दाद् गीतार्थप्रज्ञापनीयत्वस्य च भावात् तुच्छमपि ज्ञानं सम्यग्रूपमेव, परिपूर्णलाभहेतुत्वात् । यथा हि शुक्लपक्षक्षपासे पतेरतितुच्छोऽपि प्रतिपत्तिथावुज्वलतालाभः सम्यगेव, परिपूर्णतदुज्वलभावलाभस्याधिरादेव सम्पत्तिनिमित्तत्वात्।
तथा प्रकृतज्ञानमपि क्रमेण केवलज्ञानाविकलकारणभावापन्नमेव वर्तत इति ॥ ३७४॥
BANGREGNASAMERICAG*
२२१॥
Page #527
--------------------------------------------------------------------------
________________
-
___ अथास्य सम्यग्रूपतामेव भावयति;
जमिणं असप्पवित्तीए दवओ संगयंपि नियमेण । होति फलंगं असुहाणुवंधवोच्छेयभावाओ॥ ३७५॥ 81 यस्मादिदं मम्यग्ज्ञानमसत्प्रवृत्त्या प्रवलावश्यवेद्यचारित्रमोहोदयादिन्द्रियानुकूलाचरणरूपया द्रव्यतो मनोरुचिविक-18 लवेनाप्रधानभावात् संगतमपि संयोगभागपि नियमेनैकान्तत एव भवति फलांगं मोक्षलक्षणफलनिमितम् । कुत इत्याह-अशुभानां ज्ञानावरणादिपापप्रकृतीनामनुवन्ध उत्तरोत्तरवृद्धिरूपस्तस्य व्यवच्छेदस्त्रुटिस्तस्य भावात् ॥ ३७५ ॥
अशुभानुवन्धमेवाश्रित्याहा18/एसो य एत्थ पावो मूलं भवपायवस्स विन्नेओ। एयम्मि य वोच्छिन्ने वोच्छिन्नो चेव एसो त्ति ॥३७६॥ 6] एप चाशुभानुवन्धः पुनरत्र सम्यग्रूपज्ञानादशुभानुबंधव्यवच्छेदे प्रस्तुते पापोऽत्यन्ताधमो मूलमादिकारणं भवपा-12
दपस्य संसारविपवृक्षस्य नरकादिदुःखफलाकुलस्य विज्ञेयः । एतस्मिंश्चाशुभानुवन्धे व्यवच्छिन्ने सम्यग्ज्ञानतो व्यव-13 च्छिन्नश्चैवोपरत एवैप भवपादप इति । विपर्यासजलसिच्यमानमूला एव हि क्लेशपादपा दुःखलक्षणाय फलाय कल्पन्ते। सम्यग् ज्ञानदहनदह्यमानमूलास्तु त्रुटितसकलफलदानशक्तयो वन्ध्यभावापन्ना असत्कल्पा एव जायन्त इति ॥ ३७६ ॥
एवं सति यत्सिद्धं तदर्शयति;एत्तो चिय एयम्मी जत्तोऽतिसएण सेसगाणं पि । एत्थ दुवे सज्झिलगा वाणप्पत्था उदाहरणं ॥३७७॥
SAUSASHISHISEISAUSAISHISLAS
Page #528
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे
॥२२२॥
CASSENGERRAGRA
इत एवाशुभानुबन्धस्य भवपादपमूलत्वाद् एतद्व्यवच्छेदे च भवस्य व्यवच्छिन्नत्वाद् हेतोः, एतस्मिन्नशुभानुबन्ध- वानप्रस्थव्यवच्छेदे यत्नो निन्दागर्हादिना प्रयत्नोऽतिशयेन शेषानुष्ठानमपेक्ष्य शेषकाणामपि तीर्थान्तरीयाणां वर्तते, किंपुनर- दृष्टान्त० स्माकं जैनानामित्यपि शब्दार्थः । अत्रानुबन्धव्यवच्छेदे द्वौ सज्झिलको भ्रातरौ वानप्रस्थौ "ब्रह्मचारी गृहस्थश्च वान
प्रस्थस्ततो यतिः।" इत्याश्रमक्रमापेक्षया तृतीयाश्रमवर्तिनौ वानप्रस्थापनवन्तावुदाहरणम् ॥ ३७७ ॥ र अंगिरसगालवावाणपत्थ लहुगस्स जेट्ठवणगमणं। निग्गम कुसादिहेउं तस्सियरपडिच्छणं चेव ३७८॥१॥ 5 कालातिकम भुक्खा दाडिमगह आगमो उ इतरस्स। वंदण पासणपुच्छा एत्तो पच्छित्ति णो वंदे ३७९॥२॥
देह इमं गच्छ निवं मग्गाहि स दूर पादलेवो त्ति। गमणं निवमग्गण धम्मसत्थि च्छेओ उ हत्थाणं३८०॥३ - तत्तो आगम चिण्णवतोसि वंदण णतीए पहाणं तु।हत्थुल्लुब्भण साहण पाणायामे तहा भावो॥३८१॥४] पुच्छा किंणो पढमं असुद्धितो तं वतित्ति गुरुदोसो।किरियापत्थाहरणाणअन्नहाऽवेतिअणुबंधो॥३८२॥५,
इह क्वचिद् मागधादौ मण्डले आशिरसगालवी ब्राह्मणसुतौ परिपालिताद्याश्रमद्वयौ सन्तौ वानप्रस्थावभूताम् । अन्यदा लघुकस्य भ्रातुर्गालवनाम्नः कुतोऽपि प्रयोजनात् स्ववनषण्डाज्येष्ठवनगमनमाङ्गिरसवनावतरणं समजायत । तस्मिंश्च समये निर्गमः स्वकीयवनात् कुशादिहेतु कुशादयो दर्भकन्दमूलफलजलेन्धनादयस्तापसजनयोग्यसमाहरणीयत्वेन हेतवो ॥२२२॥ यत्र तत्तथा क्रियाविशेषणमेतत् । तस्य ज्येष्ठभ्रातुः इतरप्रतीक्षणमेवेतरेण तत्रस्थेनैव विलम्बनमकारीति ॥an. " .
Page #529
--------------------------------------------------------------------------
________________
'कालाइकम'त्ति आगमनकालातिवाहने सम्पन्ने सति बुभुक्षा गालवस्य समजायत । ततस्तेन ज्येष्ठवनाद् दाडिमग्रहः कृतः भुक्तानि च तानि । मुहर्त्तान्तरादागमस्तु प्रत्यावृत्त्य स्ववने ज्येष्ठस्य इतरस्य लघोस्तं प्रति वन्दना वभूव । 'पास'ण'त्ति दृष्टं च लुप्तदाडिमफलं स्ववनम् । पृच्छा च कृता तेन केनेदमित्थं विहितमिति । कथितं चानेन यथा मयेति । ततः आङ्गिरसेनोचे । इतः स्वयमेव दाडिमग्रहणादत्तादानाद्, यद्यपि "पावं छिंदइ जम्हा पायच्छित्तं तु भण्णई तम्हा । पाएण वावि चित्तं विसोहए तेण पच्छित्तं " ॥ १ ॥ इति वचनाद् अपराधशुज्युपायभूतमनुष्ठानं प्रायश्चितमुच्यते, तथाप्युपचारात् प्रायश्चित्त शोध्योऽपराधोऽपि प्रायश्चित्तशब्दवाच्यः, ततः प्रायश्चित्तमस्यास्तीति प्रायश्चित्ती भवानिति कृत्वा नो नेत्र वन्दे प्रतिवन्दे प्रतिवन्दनं करोमि ते । निशीथेऽप्युक्तम्- "मूलगुणउत्तरगुणे संथरमाणावि जे विसीति । ते नहु हुंत बंदणिज्जा ।" इति ॥ ३७९ ॥ २ ॥
गालव उवाच- दत्त यूयमेवेदं मे प्रायश्चित्तम् । आंगिरसः - गच्छ एतन्मण्डलाधिपतिनगरे नृपं राजानं ' मग्गाहि 'त्ति याचस्त्र शुद्धिम्, दुष्टनिग्रहशिष्टपरिपालन योस्तस्यैव सर्वाश्रमगुरुत्वेनाधिकारित्वात् । गालवः - स राजा दूरे महता | व्यवधानेन वर्त्तत इति न शक्यते तस्य समीपे गन्तुम् । तत आङ्गिरसेन पादलेपः समर्पितो यत्सामर्थ्याद् राजान्तिके गन्तुं शक्यत इत्यस्मात् पादलेपाद् गमनमभूत् । नृपमार्गणाद् राज्ञः समीपात् प्रायश्चित्तस्य याच्ञा कृता । ततो राजा दिष्टैः 'धम्मसत्थि 'त्ति धर्मशास्त्रिभिर्मनुप्रभृतिमुनिप्रणीतधर्मशास्त्रपाठकैः छेदस्तु छेद एव हस्तयोः प्रायश्चित्तमादिष्टम्, न
१. 'यद्यपीत्याह पानं छिंत्ति पावं छिंदः स ग घ 'यदीत्याह पावं छिंदत्ति पावं छिंदइ' '
Page #530
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ २२३ ॥
पुनरुपवासादि । लौकिकशास्त्रेषु हि येनाङ्गेन योऽपराधो विहितस्तच्छुद्धौ तदेवाङ्कं निगृह्यत इति ॥ ३८० ॥ ३ ॥
ततो हस्तच्छेदानन्तरमागमः प्रत्यावृत्तिराङ्गिरससमीपे । तेनोक्तम्- चीर्णत्रतोऽसि समाचरितप्रायश्चित्तस्त्वमिति विहिता वन्दना, भणितश्च नद्यां स्नानमाचरेति । तुः पादपूरणार्थः । तत्र च स्नातस्य 'हत्थुलुज्झण' त्ति हस्तयोरुद्रोहणं पुनरुद्गमः सम्पन्नः । तेन च 'साहण' त्ति ज्येष्ठाय साधितं निवेदितं यथा हस्तौ ममपुनरुद्भूतौ । तेनाप्युक्तं प्राणाच्छासनिःश्वासौ तयोरायामः सामस्त्येन निरोधः प्राणयामश्चित्तवृत्तिनिरोध इत्यर्थः तस्मिन् मया कृते सति तथा भावो हस्तयोस्ते सम्पन्नः ॥ ३८१ ॥ ४ ॥
'पुच्छ' त्ति पृच्छा कृता तेन किं न प्रथमं नदीनानात् तथा भावो विहितः १ स प्राह- अशुद्धितोऽद्यापि तवाशुद्धित्वात् । यतस्त्वं व्रती इत्यस्मात् स्तोकस्खलनायामपि गुरुदोषो वर्त्तते, क्रियापथ्याहरणात् चिकित्साप्रवृत्तावपथ्यासेवनदृष्टान्तात् न नैवान्यथा हस्तकर्त्तनमपि नदीस्नानमन्तरेणापैति त्रुव्यत्यनुबन्धोऽपराधलव इति त्वं मया तदनुष्ठापित इति ॥ ३८२ ॥ ५ ॥
अनुबन्धमेवाश्रित्याहः
दो य इमो एत्थं चइयो धम्ममग्गजुत्तेहिं । एयम्मि अपरिचते धम्मोवि हु सबलओ होति ॥ ३८३ ॥ रौद्रश्च दारुण एवायमशुभानुबन्धोऽत्र जगति त्यक्तव्यः परिहरणीयो निन्दा गर्ह्रादिनोपायेन । कैरित्याह- धर्ममार्ग
वानप्रस्थदृष्टान्त०
॥ २२३ ॥
Page #531
--------------------------------------------------------------------------
________________
युक्तः धर्म्ममार्गा धर्म्माराधनोपायाः साधु श्रावक समाचारास्तत्समन्वितैः । एतस्मिन्ननुबन्धेऽपरिहृते धर्म्मः, प्रागुक्तोऽधमस्तावत्ततो भवत्येवेत्यपिशब्दार्थः, हुर्यस्मात् सवल कोडती चारपङ्कमालिन्य कल्मपरूपतामापन्नो भवति । अयमभिप्रायोमहति दोषानुबन्धे मूलगुणादिभंगरूपे विधीयमानोऽपि धम्मों न स्वरूपं लभते, अल्पातिचारानुबन्धे च भवन्नपि धर्मः लस्वरूप एव । अत एव पढाते - 'पायडिय सबसलो' इत्यादि ॥ ३८३ ॥
इत्थं लौकिक मुदाहरणमभिधाय लोकोत्तरमभिधित्सुराह;
| लोउत्तरंपि एत्थं निदरिसणं पत्तदंसणाईवि । असुहाणुबंधतो खलु अनंतसंसारिया वहवे ॥ ३८४ ॥ लोकोत्तरमपि न केवलं लौकिक मित्यपिशब्दार्थः, अत्राशुभानुवन्धे निदर्शनमुदाहरणम् । क इत्याह- प्राप्तदर्शनादयोऽपि लब्धविशुद्धसम्यक्त्वज्ञानचारित्रसम्यदोऽपि किं पुनस्तद्विकलजीवा इत्यपिशब्दार्थः, अशुभानुबन्धत उक्तरूपात् खलुरवधारणे, अनन्तसंसारिका अनन्तोत्सर्पिण्यवसर्पिणीप्रमाणः संसारो येपामस्तीति ते तथा बहवो भूयांम इति ॥ ३८४ ॥
एतदेव भावयतिः-
चउदसपुत्रधराणं अपमत्ताणं वि अंतरं समए । भणियमणंतो कालो सो पुण उववज्जए एवं ॥ ३८५ ॥ चतुर्दशपूर्वराणां समस्तश्रुतजलधिपरपारप्राप्तानाम् ऋषिविशेषाणाम्, अप्रमत्तानामपि च पुलाकवकुशप्रति सेवन
Page #532
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
। २२५ ॥
भण्यते उत्तरमत्र यथौषधं त्रिफलादिः, खलुरवधारणे, यलेनादरेण सदा सर्वावस्थासु विधानतः तदुचितान्नपानादिसेवनरूपा युक्तं हीनाधिकमात्रापरिहारेण समुचितं तथेति विशेषणसमुच्चये, ततो यलेन सदा विधानतो युक्तं च समुपजीव्यमानं सद् रोगिणां व्यवच्छिनत्ति व्याधिं कण्डूप्रभृतिकम्, न नैवान्यथोक्तक्रमव्यतिक्रमे । एवमौषधवद् visपि शुद्धज्ञायोगोऽशुभानुबन्धव्याधिमिति ॥ ३८९ ॥
तो अप्पमाओ भणिओ सव्वत्थ भयवया एवं । इहरा ण सम्मजोगो तस्साहय सोवि होत्ति ॥ ३९० ॥
इतः शुद्धाज्ञायोगस्यौषधज्ञातेनाशुभानुबन्धव्यवच्छेदकत्वादेव हेतोरप्रमाद् उपयुक्तभावरूपो भणितः सर्वत्र साधुश्रावकप्रयोगे चैत्यवन्दनादावनुष्ठाने भगवता तीर्थकृता एवम शुभानुबन्धव्यवच्छेदकत्वेन । इतरथाऽशुभानुबन्धव्यवच्छेदाभावे न नैव सम्यग् योगः शुद्धाज्ञालाभलक्षणोऽप्रमाद एव न भवतीति भावः । नहि कारणं स्वकार्यमनुत्पादयत् सत् कारणभावं लभते, इत्यशुभानुबन्धेऽव्यवच्छिद्यमाने तत्साधकत्वेन शुद्ध ज्ञानलक्षणोऽप्रमादो निरूप्यमाणः स्वं स्वभावं न लब्धुमलम् । एवं तर्हि बहवः शुद्धाज्ञायोगवन्तोऽशुभानुबन्धाव्यवच्छेदेऽपि व्यावर्ण्यमाना उपलभ्यन्ते, तत्कथं न दोष ? इत्याह-- ' तस्साहय'त्ति विभक्तिलोपात् तत्साधकः पारंपर्येणाशुभानुबन्धव्यवच्छेद हेतु शुद्धाज्ञायोगसाधकः सन् सोऽप्यानन्तर्येणाशुभानुबन्धाव्यवच्छेदहेतुराज्ञायोगो लब्धोऽभिमत इति । यदा हि अद्याप्यतिनिबिडोऽशुभानुबन्धोऽतीव्रश्चाज्ञायोगः, तदाऽसौ तं सर्वथा व्यवच्छेद्यमपारयन्नपि सर्वथा तदुच्छेदकतीत्राज्ञायोगकारणभावापन्नतया सुन्दर एवेति ॥ ३९० अत्र हेतुमाह
औषधद्दटान्तेन
समाधानादि.
॥ २२५ ॥
Page #533
--------------------------------------------------------------------------
________________
अवयारवियारम्मी अणुभूए जं पुणो तदभासो। होइ अहिलसियहेऊ सदोसहं जह तहेसोवि॥३९१॥ BI अपचारे कर्मव्याधिचिकित्सारूपस्य प्रागादेयतया परिपालितस्य सम्यग्दर्शनादेर्गुणस्य साधुप्रद्वेषादिना पश्चाद् विना
शने सति, यो विकारो दुर्गतिपातरूपस्तत्रानुभूते तत्तद् विडम्बनासहनेन यद्यस्मात् कारणात् पुनर्जन्मान्तरे तदभ्यासस्तस्य पूर्वभवाराधितस्य सम्यग्दर्शनादेः, तस्य "खाओवसमिगभावे दढजत्तकयं सुभं अणुट्ठाणं । परिवडियं पि हु जा-12 यह पुणोवि तम्भाववुहिकरं ॥१॥” इति वचनप्रामाण्यात् कथञ्चिद् लब्धस्य पुनरनुशीलनमभ्यासो भवत्यभिलपितहेतु-1 रशुभानुवन्धव्यवच्छेदकारणम् । दृष्टान्तं तदुपनयं चाह-सत् प्रस्तुतव्याधिनिग्राहकत्वेनास्खलितसामर्थ्यमौषधमुक्तरूप
यथा तथा एपोऽपि तदभ्यासः । तथाहि-यथाऽऽतुरस्य कुतोऽपि प्रमादात् क्रियापचारे सञ्जाते, अनुभूते च तत्फले, ६/ पुनस्तक्रियाभ्यास एव व्याधिव्यवच्छेदाय जायते, तथा प्रस्तुतक्रियापि तथाविधप्रमादासेवनादपचारमानीता सत्यप-1 Tचारविपाकानुभवानन्तरमभ्यस्यमानाशुभानुवन्धव्यवच्छेदफला जायत इति ॥ ३९१॥
अयं चार्थः कथञ्चित् मागेव उक्त एवास्ते, इति तं प्रस्तुते योजयन्नाह;पडिबंधविचारम्मिय निदंसिओचेवएस अत्थोत्ति। ओसहणाएण पुणो एसोच्चिय होइ विणणेओ॥३९२ 6 प्रतिबन्धविचारे च "पडिबन्धोवि य एत्थं सोहणपंथम्मि संपयट्टस्स” इत्यादिग्रन्थेन प्रागभिहिते पुनर्निदर्शितश्चैव
प्रकाशित एव एपोऽर्थो यो “अवयारवियारम्मि” इत्यादिना ग्रन्थेनोक्तः । इति वाक्यपरिसमाप्तौ । यद्येवं, पुनर्भणनम
ACANCIPATRAKAR
Page #534
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥२२४॥
नाकुशीलसाधुयोग्यप्रमादस्थानपरिहारवतामपि, किंपुनः सम्यगदर्शनादिशेषगुणभाजामित्यपिशब्दार्थः, अन्तरं प्रति- शुभाशुभापतितप्रस्तुतगुणानां पुनर्लाभव्यवधानं समये जिनागमे भणितं निरूपितम् । कीदृशमित्याह-अनन्तकाला, यथोक्तं- नुवन्धवि. “कालमणंतं च सुए अद्धा परियट्टओ य देसूणो। आसायणबहुलाणमुक्कोसं अंतर होइ॥१॥" स पुनरनन्तकाल उप- चारतापद्यते, एवमशुभानुवन्धस्य रौद्रतायां सत्यामिति । नवश्यवेद्यमशुभानुबन्धमन्तरेण प्रकृतगुणभंगे पुनर्लन्ध्या कियकालव्यवधाने कश्चिदन्यो हेतुरस्तीति ॥ ३८५॥ __एतदेव भावयति; गंठीओ आरओवि हु असई बंधोणअण्णहा होइ। ता एसो वि हु एवं णेओ असुहाणुबंधोत्ति ॥ ३८६॥ है __ ग्रन्थेरुक्तरूपादारतोऽपि तस्मिन्नभिन्नेऽपि सति, किं पुनर्भिन्नग्रन्थौ, अशुभानुबन्धतोऽनन्तसंसार इत्यपिशव्दार्थः, असकृद् अनन्तवारान् वन्धो ज्ञानावरणादीनां कर्मणां स्वीकारः, न नैवान्यथा शुभानुबंधं विना भवति, अनुरूपकारणप्रभवत्वात् सर्वकार्याणाम् । तत् तस्मादेषोऽप्यसकृबन्धो, न केवलं यतोऽसौ प्रवृत्त इत्यपिशब्दार्थः, हुः स्फुटम् , एवमशुभानुबन्धमूलत्वेन ज्ञेयोऽशुभानुवन्ध इति, कार्यकारणयोर्मुद्घटयोरिव कथंचिदभेदात् । तस्मात् कारणकृतस्य कार्यभूतस्य चाशुभानुबन्धस्य त्रोटने यत्नो विधेय इति ॥ ३८६ ॥
॥ २२४॥ अथ परमतमाशंकमानमाह;
ROSESSIOISASTESSO
Page #535
--------------------------------------------------------------------------
________________
नणु सुद्धाणाजोगो आसि च्चिय पत्तदसणाईणं । तेसिमसुहाणुवंधो णावगओ कहणु एत्तो उ॥ ३८७ ॥ 15 नन्विति परपक्षाक्षमायां, शुद्धाज्ञायोगो निरवकरपारगतवचनाराधनारूप आसीदेव वृत्त एव । केपामित्याह-प्राप्त
दर्शनादीनामुपलव्धसम्यग्दर्शनादीनामिदानी तत्प्रतिपातवतामपि । ततः किमित्याह-तेपां प्राप्तदर्शनानामशुभानुवन्धो नापगतो न त्रुटितः, कथं नुः परिप्रश्ने, इतस्तु शुद्धाज्ञायोगादपि अशुभानुवन्धव्यवच्छेदकत्वेन भवद्भिः परिकल्पिहातादिति? ॥ ३८७ ॥ 21 एवं च सतिसिण्यापगमणिमित्तं कहं व एसो उहंत केसिंचि। एयं मिहोविरुद्धं पडिहासइ जुज्जए कह णु ? ॥३८८॥
2 एतदपगमननिमित्तमशुभानुवन्धव्यवच्छेदकारणं, कथं वेत्यथवा, एप त्वेप एव शुद्धाज्ञायोगः, हन्तेति कोमलाम13/त्रणे, केपांचिजीवानाम् । तत एतच्छुद्धाज्ञायोगादशुभानुवन्धव्यवच्छेदभणनं मिथः परस्पर विरुद्धं प्रतिभासते । न दहि ये यत्कार्यकारिणो भावास्ते तदकारिणोऽपि भवन्ति, वृक्ष इव च्छायायाः। अन्यथा कार्यकारणव्यवस्थाविलोपप्र
सहः । ततो युज्यते घटते कथं केन प्रकारेण भवदुक्तं, नुरिति वितर्कयामि ? ॥ ३८८ ॥ 31 अत्र समाधिमाह;ह भण्णइ जहोसहं खलु जत्तेण सया विहाणओ जुत्तं । तह वोच्छिंदइ वाहिण अण्णहा एवमेसोवि॥३८९॥
555755555555
Page #536
--------------------------------------------------------------------------
________________
शपदे
औषधहटान्तेन समाधानादि.
श्रीउपदे- 8
भण्यते उत्तरमत्र यथौषधं त्रिफलादिः, खलुरवधारणे, यत्नेनादरेण सदा सर्वावस्थासु विधानतः तदुचितान्नपानादिसेवनरूपादू युक्तं हीनाधिकमात्रापरिहारेण समुचितं, तथेति विशेषणसमुच्चये, ततो यलेन सदा विधानतो युक्तं च
समुपजीव्यमानं सद् रोगिणां व्यवच्छिनत्ति व्याधि कण्डूप्रभृतिकम् , न नैवान्यथोक्तक्रमव्यतिक्रमे । एवमौषधवद् ॥२२५॥
एषोऽपि शुद्धाज्ञायोगोऽशुभानुवन्धव्याधिमिति ॥ ३८९॥"
एत्तो उ अप्पमाओभणिओ सव्वत्थ भयवया एवं। इहराण सम्मजोगो तस्साहय सोविलूहोत्ति॥३९०॥ र इतः शुद्धाज्ञायोगस्यौषधज्ञातेनाशुभानुवन्धव्यवच्छेदकत्वादेव हेतोरप्रमाद उपयुक्तभावरूपो भणितः सर्वत्र साधुश्रावकप्रयोगे चैत्यवन्दनादावनुष्ठाने भगवता तीर्थकृता एवमशुभानुबन्धव्यवच्छेदकत्वेन । इतरथाऽशुभानुबन्धव्यवच्छेदाभावे न नैव सम्यग् योगः शुद्धाज्ञालाभलक्षणोऽप्रमाद एव न भवतीति भावः । नहि कारणं स्वकार्यमनुत्पादयत् सत् कारणभावं लभते, इत्यशुभानुबन्धेऽव्यवच्छिद्यमाने तत्साधकत्वेन शुद्धाज्ञानलक्षणोऽप्रमादो निरूप्यमाणः स्वं स्वभावं न लब्धुमलम् । एवं तर्हि बहवः शुद्धाज्ञायोगवन्तोऽशुभानुवन्धाव्यवच्छेदेऽपि व्यावय॑माना उपलभ्यन्ते, तत्कथं न दोष ? इत्याह-तस्साहय'त्ति विभक्तिलोपात् तत्साधकः पारंपर्येणाशुभानुवन्धव्यवच्छेदहेतुशुद्धाज्ञायोगसाधकः सन् सोऽप्यानन्तर्येणाशुभानुवन्धाव्यवच्छेदहेतुराज्ञायोगो लब्धोऽभिमत इति । यदा हि अद्याप्यतिनिबिडोऽशुभानुबन्धोऽतीव्रश्चा- ज्ञायोगः, तदाऽसौ तं सर्वथा व्यवच्छेद्यमपारयन्नपि सर्वथा तदुच्छेदकतीव्राज्ञायोगकारणभावापन्नतया सुन्दर एवेति ॥३९०
अत्र हेतुमाह;
॥२२५॥
Page #537
--------------------------------------------------------------------------
________________
अवयारवियारम्मी अणुभूए जं पुणो तदभासो । होइ अहिलसियहेऊ सदोसहंजह तहेसोवि॥३९१॥ । अपचारे कर्मव्याधिचिकित्मारूपस्य प्रागादेयतया परिपालितस्य सम्यग्दर्शनादेर्गुणस्य साधुप्रद्वेपादिना पश्चाद् विनाशने मति, यो विकारो दुर्गतिपातरूपस्तत्रानुभूते तत्तद् विडम्बनासहनेन यद्यस्मात् कारणात् पुनर्जन्मान्तरे तदभ्यासस्तस्य पूर्वभवाराधितस्य सम्यग्दर्शनादेः, तस्य "खाओवसमिगभावे दढजत्तकयं सुभं अणुट्ठाणं । परिवडियं पि हु जायइ पुणोवि तन्भाववुद्धिकरं ॥१॥” इति वचनप्रामाण्यात् कथञ्चिद् लब्धस्य पुनरनुशीलनमभ्यासो भवत्यभिलपितहेतुरशुभानुवन्धव्यवच्छेदकारणम् । दृष्टान्तं तदुपनयं चाह-सत् प्रस्तुतव्याधिनिग्राहकत्वेनास्खलितसामर्थ्यमौपधमुक्तरूपं यथा तथा एपोऽपि तदभ्यासः । तथाहि-यथाऽऽतुरस्य कुतोऽपि प्रमादात् क्रियापचारे सञ्जाते, अनुभूते च तत्फले, पुनस्तक्रियाभ्यास एव व्याधिव्यवच्छेदाय जायते, तथा प्रस्तुतक्रियापि तथाविधप्रमादासेवनादपचारमानीता सत्यपचारविपाकानुभवानन्तरमभ्यस्यमानाशुभानुवन्धव्यवच्छेदफला जायत इति ॥ ३९१॥ __ अयं चार्थः कथञ्चित् प्रागेव उक्त एवास्ते, इति तं प्रस्तुते योजयन्नाह;पडिवंधविचारम्मिय निदंसिओचेवएसअथोत्ति। ओसहणाएण पुणो एसोच्चिय होइ विणणेओ॥३९२ ,
प्रतिबन्धविचारे च "पडिबन्धोवि य एत्थं सोहणपंथम्मि संपयदृस्स” इत्यादिग्रन्थेन प्रागभिहिते पुनर्निदर्शितश्चैव प्रकाशित एव एषोऽर्थो यो "अवयारवियारम्मि" इत्यादिना ग्रन्थेनोक्तः। इति वाक्यपरिसमाप्तौ । यद्येवं, पुनर्भणनम
Page #538
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे
॥२२७॥
BOROSHIRISHOIDOS
पर्यायेण राहुरिव स्वभावादेव मलिनप्रकृतिरेको रुद्रनामा क्षुल्लकः समभूत् । स च तेषु तेषु साधुसमाचारेषु प्रमाद्यन् रुद्राल्लुकॐ स्मारणवारणनोदनप्रतिनोदनादिभिरनवरतमपरसाधुभिः शिक्षापणायां क्रियमाणायां साधुप्रद्वेषी शिक्षापकसाधुविषये निदर्शनम. तीव्रमत्सरः समजायत । अन्यदा च तेन सर्वमपि तं गच्छमुपहन्तुमिच्छता पापेन पानभाजने विषं निक्षिप्तम् । तस्मिंश्च निक्षिप्ते सति सह देवेन हिताहितचिन्तकेन वर्त्तते यो गच्छः स सहदेवस्तद्भावस्तत्त्वं तत् समभूत् । कथम् । आलुका
हस्ते आलुकायां भाजनविशेषे साधुभिर्जलादानार्थ हस्ते प्रसारिते सति साधना निवेदना कृता आकाशान्वितया वाचा, 6 यथा मा गृहीततज्जलं, विषदोषदूषितत्वादस्य केनेदमसमंजसमाचरितमिति विमर्शव्याकुलेषु साधुषु देवताकथना च
संजाता, यथा, रुद्रक्षुल्लकेनैतदनुष्ठितमिति । ततो 'निच्छूढोत्ति गच्छान्निष्काशितः स्थूलापराधत्वात् तस्य । तदुक्तम्" "तंबोलपत्तनाएण माहु सेसाविउ विणासेज्जा। निजूहती तं तू मा अन्नोवि तहा कुज्जा” इति ॥ ३९५ ॥१॥ . टू गच्छान्निष्काशितस्य च तस्योन्निष्क्रमणं दीक्षात्यागः । ततो व्याधिर्जलोदरादिरूपः, मरणं प्राणत्यागलक्षणं सम्पन्नम्। * मृतस्य च नरकेषु सप्तसु रत्नप्रभापृथिवीप्रभृतीषु उपपातो जन्म च बभूव । कुत्सिततिर्यग्भ्यः "अस्सण्णी पढमं"
इत्यादिग्रन्थोक्तेभ्यः सकाशात् , कीदृशेभ्यः, तथा तथा दाहवाहबन्धनोत्कर्त्तनादिभिः प्रकारैर्दुःखप्रचुरेभ्यः॥३९६॥२॥ __ एकेन्द्रियेषु पृथिवीकायिकादिषुप्रायो बहून् वारान् कायस्थितिरसंख्योत्सपिण्यवसपिण्यादिरूपा तस्य समभूत् ३९७॥३ __ बर्बरा बबरकुलवासिनो म्लेच्छाः, पुलिन्दा नाहलाः पर्वताश्रयवासिनः तरुपत्रप्रावरणा म्लेच्छा एव, चण्डालचर्म-5 ॥२२७॥ काररजकदासभृतकास्तु प्रतीतरूपा एव, ततस्तेषु । तदनन्तरं चूर्णपुरे श्रेष्ठिसुतः समुत्पन्नः। तरुपत्रप्रावरणम्लेच्छादि
CLOSOSASTOPOMOROC
Page #539
--------------------------------------------------------------------------
________________
जन्ममु तत्कर्मनिष्ठापनं साधुप्रद्वेषप्रत्ययोपार्जितं लाभान्तरायदौर्भाग्यादिकानुवन्धव्यवच्छेदः संजात इति॥३९८॥४॥
तत्र च जन्मनि तीर्थकरस्य भगवतः कस्यचिद् योगे पृच्छा पूर्वजन्मवृत्तान्तविपया तेन कृता । तदनु कथने भग-15 यता, सम्बोधिः पुनाधिलाभरूपः समुद्घटितः । जातवैराग्यश्च पप्रच्छ-किमिह साधुप्रद्वेषापराधे प्रायश्चित्तमुक्तरूपं विधेयम् । भगवानाह-तद्वमानस्तेपां साधूनामात्मापेक्षया वहुत्वेन मननं प्रायश्चित्तमिति । ततः पञ्चशतवन्दनाभिग्रहः पद्यानां साधुशतानां प्रतिदिवसं वन्दनार्थोऽभिग्रहो गृहीतो विनयेन साधुविपये कर्त्तव्य इति ॥ ३९९ ॥ ५॥
कथमप्यसम्प्राप्तावभिग्रहस्य 'अभुंज'त्ति तदिनेऽन्नपानपरित्यागस्तस्य जायते । एवं चासौ स्थिरप्रतिज्ञः प्रायेणानुपजीवितभोजनः 'छम्मास'त्ति बोधिलाभकालात् पण्मासान् यावज्जीवित्वा 'काल'त्ति कालं कृत्वा ब्रह्मसुरो ब्रह्मलोके देवतया | उत्पन्न इति । तत्रापि तीर्थकरभक्तिर्महाविदेहादिपु नन्दीश्वरादिचैत्येषु च सततमेव भगवतामहतां सर्वजगज्जीववत्सला-1 नामपारकरुणारसक्षीरनीरधीनां स्मरणमात्रोपनीतप्रणतजनमनोवाच्छितानां भक्तिर्वन्दनपूजनधर्मश्रवणादिरूपा समा| सीत् । कालेन ततश्च्यवनम् । चम्पायां पुरि चन्द्रराजसुतः समुत्पन्न इति ॥ ४०० ॥ ६॥
समुत्पन्नस्य च तस्य बालस्य सतः साधुदर्शनमभूत् । दृष्टेषु च तेषु भवान्तरसंस्कारात् प्रीतिः प्रतिवन्धः, स्मरणं पूर्व-18 भवस्य, अधृतिश्चरणरक्षणरूपा तद्विरहे साधुदर्शनाभावे समजनि । ततः पितृभ्यां प्रियसाधुरेप इति नाम कृतम् । वर्द्धने वालभावपरित्यागरूपे प्रव्रज्या दीक्षा साधुप्रव्रज्या तस्यां सम्पन्नायां सत्यामभिग्रहग्रहणं यथा सर्वाङ्गैर्मया साधुविनयः कर्तव्य इति ॥ ४०१ ॥७॥
ॐरॐॐॐॐॐ
Page #540
--------------------------------------------------------------------------
________________
श्रीउपदे
योगात्स्व
शपदे ॥२२६॥
SSAGRUHAGRAIGANGANAGE
पार्थकमापद्यत इत्याशंक्याह-औषधज्ञातेन मेघकुमारादिदृष्टान्तेभ्यो दृष्टान्तान्तरभूतेन पुनर्द्वितीयवारमेष एवान्यूना- शुद्धाज्ञा६ धिको भवतीति ज्ञेयम् । न चैवं कश्चिद् दोषः, उपदेश्यत्वादस्य । यथोक्तम्-"सज्झायझाणतवओसहेसु उवएसथुइपयाणेसु । संतगुणकित्तणेसु य न हुँति पुणरुत्तदोसा उ॥१॥” इति ॥ ३९२॥
कार्य संसि__ एतदेव समर्थयन्नाहा
|द्धिख्यापई एत्तो उ इओ वीरा कहिंचि खलिएवि अवगमे तस्स । तह एयजोगउ च्चिय हंदि सकज्जे पयटिंसु ॥३९३॥ नम्. ___ अत एव तदभ्यासस्याभिलषितहेतुत्वाद् हेतोरितोऽशुभानुबन्धाद् वीराः शिवशर्मस्पृहावन्तो रुद्रक्षुल्लकादयः, कथचित् तथाविधभव्यत्वपरिपाकाभावात् स्खलितेऽपि निर्वाणपुरप्रापकसमाचारस्य खण्डनेऽपि जाते, अपगमे व्यवच्छेदे
तस्य स्खलितस्य सति, तथा प्रागिव एतद्योगादेव शुद्धाज्ञायोगरूपात्, 'हंदीति' पूर्ववत्, स्वकार्ये निर्वाणपुरपथप्रवृ६ त्तिरूपे प्रावर्तिषत प्रवृत्तवन्त इति ॥ ३९३ ॥ ___ तानेव दर्शयतिसाहुपदोसी खुद्दो चेतियदवोवओगि संकासो । सीयलविहारिदेवो एमाई एत्थुदाहरणा ॥ ३९४ ॥ ___साधुपद्वेषी क्षुल्लको लघुसाधुरूपः चैत्यद्रव्योपयोगी संकाशः शीतलविहारी देवः। एवमादीन्यत्र प्रस्तुते उदाहरणानि ज्ञात-2 ॥२२६॥ व्यानि। आदिशब्दाद् मरीचि-कृष्ण-ब्रह्मदत्तादिजीवा आज्ञाविघटनानन्तरघटितघटिष्यमाणशुद्धाज्ञायोगा गृह्यन्ते ३९४॥3
Page #541
--------------------------------------------------------------------------
________________
ఫోటో
उदाहरणान्येवानुक्रमेण भावयन् रुद्रोदाहरणमेवाश्रित्य गाथाष्टकेनाह; -
रुदो सिक्खवणाए साहुपओसी विसम्मि सादेवं । आलुगहत्थे साहण देवयकहणाए निच्छूढो ॥ ३९५॥ १ ॥ उन्निक्खमणं वाही मरणं नरगेसु सत्तसुववातो । कुच्छियतिरिएहिंतो तहा तहा दुक्ख पउरेहिं ॥ ३९६ ॥१॥ एगिंदिएसु पायं कायठिती तह ततो उ उद्वे । सङ्घस्स चेव पेसो ठाणेसु इमेसु उववन्नो ॥ ३९७ ॥ ३ ॥ बवरपुलिंदचंडाल चम्मगररयगदासभियगेसु । चुन्नउरे सेट्ठिसुओ एत्तो तक्कम्मनिट्ठवणं ॥ ३९८ ॥ ४ ॥ तित्थयर जोगपुच्छा कहणे संबोहि किमिह पच्छित्तं । तब्बहुमाणो पंचसयवंदणाभिग्गहो विणए ॥ ३९९॥ कहवि असंपत्तीए अभुंज छम्मास काल वंभसुरो । तित्थयरभत्ति चवणं चंपाए चंदरायसुओ ॥ ४०० ॥६॥ | बालस्स साहुदंसण पीती सरणमधिती य तविरहे । पियसाह नाम वण पवज्जाभिग्गहग्गहणं ॥ ४०१॥७॥ (पेरिवालण आराहण सुकाई जहकमेण उववाओ । सवत्थागम पवज्जसेवणा सिद्धिगमणं ति ॥४०२॥८॥) इह क्वचिद् गच्छे स्वस्थसलिलोज्वलातुच्छ साधुसमाचारे, अत एव समुच्छिन्नस्वपक्षपरपक्षगतसर्वक्लेशे नभस्तल इव स्फुरितविमलमङ्गले महीमण्डलमध्योपलब्धशुद्धप्रसिद्धिबुधे देवमानवमान्यगुरौ प्रपंचितकाव्ये पूर्वविशुद्धानुष्ठानोऽपि 1 यमपि गाया समरसमीपस्थे ष्यादर्श पुस्तकेषु नास्ति, टीकाव्याख्यानानुरोधेन तु संदभ्यान लिखिता ।
Page #542
--------------------------------------------------------------------------
________________
श्रीउपदे- शपदे
रुद्रक्षुल्लक
॥२२७॥
OROSOOFISHOHOHIA04%
पर्यायेण राहुरिव स्वभावादेव मलिनप्रकृतिरेको रुद्रनामा क्षुल्लकः समभूत्। स च तेषु तेषु साधुसमाचारेषु प्रमाद्यन् 2 स्मारणवारणनोदनप्रतिनोदनादिभिरनवरतमपरसाधुभिः शिक्षापणायां क्रियमाणायां साधुप्रद्वेषी शिक्षापकसाधुविषये 8 निदर्शनम.
तीव्रमत्सरः समजायत । अन्यदा च तेन सर्वमपि तं गच्छमुपहन्तुमिच्छता पापेन पानभाजने विषं निक्षिप्तम् । तस्मिंश्च निक्षिप्ते सति सह देवेन हिताहितचिन्तकेन वर्तते यो गच्छः स सहदेवस्तद्भावस्तत्त्वं तत् समभूत् । कथम् । आलुका 2 हस्ते आलुकायां भाजनविशेषे साधुभिर्जलादानार्थ हस्ते प्रसारिते सति साधना निवेदना कृता आकाशान्वितया वाचा, यथा मा गृहीततज्जलं, विषदोषदूषितत्वादस्य केनेदमसमंजसमाचरितमिति विमर्शव्याकुलेषु साधुषु देवताकथना च संजाता, यथा, रुद्रक्षुल्लकेनैतदनुष्ठितमिति । ततो 'निच्छ्ढोत्ति गच्छान्निष्काशितः स्थूलापराधत्वात् तस्य । तदुक्तम्5 "तंबोलपत्तनाएण माहु सेसाविउ विणासेज्जा। निजहंती तंतूमा अनोवि तहा कुज्जा" इति ॥ ३९५ ॥१॥ म् गच्छान्निष्काशितस्य च तस्योन्निष्क्रमणं दीक्षात्यागः। ततो व्याधिर्जलोदरादिरूपः, मरणं प्राणत्यागलक्षणं सम्पन्नम् ।
मृतस्य च नरकेषु सप्तसु रत्नप्रभापृथिवीप्रभृतीषु उपपातो जन्म च बभूव । कुत्सिततिर्यग्भ्यः "अस्सण्णी पढमं" इत्यादिग्रन्थोक्तेभ्यः सकाशात्, कीदृशेभ्यः, तथा तथा दाहवाहवन्धनोत्कर्तनादिभिः प्रकारैर्दुःखप्रचुरेभ्यः॥३९६॥२॥ __ एकेन्द्रियेषु पृथिवीकायिकादिषु प्रायो बहून् वारान् कायस्थितिरसंख्योत्सर्पिण्यवसर्पिण्यादिरूपा तस्य समभूत् ३९७॥३
वर्वरा वर्वरकुलवासिनो म्लेच्छाः, पुलिन्दा नाहलाः पर्वताश्रयवासिनः तरुपत्रप्रावरणा म्लेच्छा एव, चण्डालचर्म- ॥२२७॥ काररजकदासभृतकास्तु प्रतीतरूपा एव, ततस्तेषु । तदनन्तरं चूर्णपुरे श्रेष्ठिसुतः समुत्पन्नः। तरुपत्रप्रावरणम्लेच्छादि
BEEGHRAIGARGESARGABGARIES
स्पोनिष्काजा। निजता होति गच्छामिति विमर्शमा कृता आकर कथम् । आ
Page #543
--------------------------------------------------------------------------
________________
जन्ममु तत्कर्मनिष्ठापनं साधुप्रद्वेपप्रत्ययोपार्जित लाभान्तरायदौर्भाग्यादिकांनुवन्धव्यवच्छेदः संजात इति॥३९८॥४॥ ___ तत्र च जन्मनि तीर्थकरस्य भगवतः कस्यचिद् योगे पृच्छा पूर्वजन्मवृत्तान्तविपया तेन कृता । तदनु कथने भग-15|| यता, सम्बोधिः पुनर्वाधिलाभरूपः समुद्घटितः । जातवैराग्यश्च पप्रच्छ-किमिह साधुप्रद्वेपापराधे प्रायश्चित्तमुक्तरूपं विधेयम् । भगवानाह-तद्वमानस्तेषां साधूनामात्मापेक्षया बहुत्वेन मननं प्रायश्चित्तमिति । ततः पञ्चशतवन्दनाभिग्रहः । अपघानां साधुशतानां प्रतिदिवसं वन्दनार्थोऽभिग्रहो गृहीतो विनयेन साधुविपये कर्तव्य इति ॥ ३९० __कथमप्यसम्प्राप्तावभिग्रहस्य 'अभुंज'त्ति तदिनेऽन्नपानपरित्यागस्तस्य जायते । एवं चासौ स्थिरप्रतिज्ञःप्रायेणानुपजीवितभोजनः 'छम्मास'त्ति बोधिलाभकालात् पण्मासान् यावज्जीवित्वा 'काल'त्ति कालं कृत्वा ब्रह्मसुरो ब्रह्मलोके देवतया । उत्पन्न इति । तत्रापि तीर्थकरभक्तिर्महाविदेहादिपु नन्दीश्वरादिचैत्येषु च सततमेव भगवतामहतां सर्वजगजीववत्सला-18 नामपारकरुणारसक्षीरनीरधीनां स्मरणमात्रोपनीतप्रणतजनमनोवाच्छितानां भक्तिर्वन्दनपूजनधर्मश्रवणादिरूपा समा-1 | मीत् । कालेन ततश्चयवनम् । चम्पायां पुरि चन्द्रराजसुतः समुत्पन्न इति ॥ ४०० ॥ ६॥
समुत्पन्नस्य च तस्य वालस्य सतः साधुदर्शनमभूत् । दृष्टेषु च तेषु भवान्तरसंस्कारात् प्रीतिः प्रतिवन्धः, स्मरणं पूर्व-18 भनस्य, अधृतिश्चरणरक्षणरूपा तद्विरहे साधुदर्शनाभावे समजनि । ततः पितृभ्यां प्रियसाधुरेप इति नाम कृतम् । वर्द्ध-/
ने वालभावपरित्यागरूपे प्रवज्या दीक्षा साधुप्रवज्या तस्यां सम्पन्नायां सत्यामभिग्रहग्रहणं यथा सर्वाङ्गैर्मया साधुविनयः । कर्त्तव्य इति ॥ ४०१ ॥७॥
SASHARIOSHISHO LIST Roses
Page #544
--------------------------------------------------------------------------
________________
964
- श्रीउपदे
शपदे
।२२९॥
SDSSOSROSTEOSARIOS HECHOS
कर्मणो लाभान्तरायादेः शेपोऽवशिष्टोंऽशः, तस्य भावस्तत्ता, तस्यां सत्यामेव, पर तत्रापि दारिद्रय निर्द्धनत्वम्, अस- संकाशप्राप्तिर्वाञ्छितस्य । पुनः पुनरनेकश इत्यर्थः, चित्तनिवेदो हृदयोद्धेगरूपः समभूत् ॥ ४०६॥४॥
श्रावक__ अन्यदा च केवलियोगे जाते सति पृच्छा तेन कृता । यथा भगवन् ! मया भवान्तरे किं कर्म कृतं, येनेत्थमसम्प- ष्टान्तः द्यमानमनोरथोऽहं सम्भूतः? कथने संकाशादिभवग्रहणवृत्तान्तस्य केवलिना कृते, बोधिरुक्तरूपस्तथैव क्षुल्लकजीववत्, संवेगस्तस्य समपद्यत । प्रपच्छ च किमित्यत्र चैत्यद्रव्योपयोगापराधे मम कर्तुमुचितमिदानीं साम्प्रतम् ? भणितं च केवलिना, यथा-चैत्यद्रव्यस्य जिनभवनविम्बयात्रास्नानादिप्रवृत्तिहेतोहिरण्यादिरूपस्य वृद्धिरुपचयरूपोचिता कर्तुमिति ॥ ४०७॥५॥ । ततोऽस्य ग्रासाच्छादनमात्रं प्रतीतरूपमेव मुक्त्वा यत् किंचिद् मम व्यवहरतः सम्पत्स्यते, तत् सर्वं चैत्यद्रव्यं ज्ञेय
मिति । इत्यभिग्रहो यावज्जीवमभूदिति ॥ ४०८ ॥६॥ 5 ततः शुभभावप्रवृत्तितो लाभान्तरायापायहेतोः शुभस्य पूर्वोक्ताभिग्रहलक्षणस्य भावस्य प्रवृत्तेरुद्भवात् प्रक्षीयमाणक्लिष्टकर्मणः सम्प्राप्तिधनधान्यादिलाभरूपा जज्ञे । त्यक्तमुर्छस्य चाभिग्रहे प्रागुक्त निश्चलता स्थैर्यलक्षणा सम्पन्ना। कालेन च भूयसो द्रव्यस्योपचये सम्पन्ने सति परद्रव्यसाहाय्यनिरपेक्षत्वेन 'चेईहरकारावण'त्ति तस्यामेव तगरायां चैत्यगृहकारापणं विहितं । तत्र चैत्यगृहे सदा सर्वकालं भोगपरिशुद्धिः चैत्यगृहासेवननिर्मलता कृता अभोगपरिहारेण ॥४०९॥७॥
अभोगमेव दर्शयति-निष्ठीवनादिकरणमिह निष्ठीवनं मुखश्लेष्मपरित्यागः, आदिशब्दाद् मूत्रपुरीषताम्बूलकर्णनासि
GROSIR SHOULOS405245050
Page #545
--------------------------------------------------------------------------
________________
SENSE
कादिमलपोज्ननग्रहः । असत्कथा स्त्रीभक्तचोरजनपदादिवृत्तान्तनिवेदनलक्षणा । अनुचितासनादि चानुचितमासनं गुरुजनासनापेक्षयोचं समं वा, आदिशब्दात् पर्यस्तिकादिवन्धग्रहः । एतत्सर्वं, किमित्याह-आयतने जिनगृहेऽभोगो वर्तते । इह नज् कुत्मार्थः, यथाऽत्र-"जह दुद्ययणमवयणं कुच्छियसीलं असीलमसईए । भण्णइ तह णाणंपिहर मिच्छदिद्विस्स अण्णाणं ॥१॥” इति । ततः कुत्सितो भोगश्चैत्यगृहोपजीवनमभोगः, चैत्याशातनाफलत्वेन तस्य दुर्ग-18 तिहेतुत्वात् । अत्र भोगपरिशुद्धी देवा भवनपत्यादय उदाहरणम् ॥ ४१० ॥८॥
एतदेव भावयति-देवेत्यादि । देवगृहके नन्दीश्वरादिगतचैत्यभवनरूपे देवा जिनजन्ममहिमादिषु सन्तः विषयविष| मोहिता अपि दुष्टचारित्रमोहोदयाद् न नैव कदाचित् कस्यामपि वेलायामप्सरोभिरपि स्वप्राणाधिकप्रेमपदप्राप्ताभिः समं सहासखेलाद्यपि, इह हासः प्रतीत एव, खेला क्रीडा, आदिशब्दाच्चित्रसूचीवचनग्रहः, अपिशब्दाच्च संभोगादिस्थूलशेषापराधावरोधो दृश्यः, कुर्वन्ति विदधति । यदत्राप्सरोग्रहणं तत् तासां हासक्रीडादिस्थानत्वेन ताभिः सह तेपी का हासादिपरिहारस्य दुष्करत्वख्यापनार्थमिति ॥ ४११ ॥९॥
इत्येवमुक्तनीत्या संकाशजीवो महानुभावः समुद्घटितप्रशस्तसामर्थ्यः सर्वत्रापीहलोकफलेषु परलोकफलेषु च कृत्येष्वविधिभावपरित्यागेनानुचितप्रवृत्तिनिरोधरूपेण चरित्वा निपेव्य विशुद्धधर्म श्रुतचारित्रलक्षणमस्खलिताराधको निर्वा-1
स्य सजातः । यदत्र साधुप्रद्वेषिणः क्षुल्लकजीवस्य नरकप्रवेशेनैकेन्द्रियेषु कायस्थितिवासवशेन चानन्तभवभ्रमणरूपः संसार उफा, संकाशश्रावकजीवस्य तु “संखेज्जे हिंडिऊण भवगहणे” इतिवचनात् संख्यातभवग्रहणरूप एव । तत्रायम
HASAIGH AISAIOSA
Page #546
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ २२८ ॥
परिपालनमभिग्रहस्याराधना पर्यन्ते । 'सुकाइ' इति शुक्रादिषु देवलोकेषु यथाक्रमेण परिपाठ्याधिकाधिक संयमशुद्धिवशादुपपातोऽभूत् । पर्यन्तभवे सर्वार्थागमप्रव्रज्या सेवना चैव विज्ञेया- सर्वार्थाद् विमानात् सर्वविमानमालामौलिमाणिक्यकल्पाद् इहागमनम् । तत्र च प्रत्रज्या । तस्यामपि च समुपलब्ध केवला लोकस्यास्य सिद्धिगमनमभूदिति । व्याख्यातं साधुद्वेषी क्षुल्लक इति ॥ ४०२ ॥ ८ ॥
अथ चैत्यद्रव्योपयोगी संकाश इति व्याख्यायते । तत्र
| संकासु गंधिलावइ सक्कवयारम्मि चेतिए कहवि । चेतियदबुवओगी पमायओ मरण संसारो ॥ ४०३ ॥ १ ॥ ताहाभिभूओ संखेजे हिंडिऊण भवगहणे। घायण-वहण चुन्नग - वियणाओ पाविउं बहुसो ४०४ ॥ २ ॥ | दारिद्दकुलुप्पत्तिं दरिद्दभावं च पाविडं बहुसो । बहुजणधिकारं तह मणुएसुवि गरहणिजं तु ॥ ४०५ ॥ ३ ॥ तगराए इन्भसुओ जाओ तक्कम्मसेसयाए उ । दारिद्दमसंपत्ती पुणो पुणो चित्तनिवेओ ॥ ४०६ ॥ ४॥ केवलिजोगे पुच्छा कहणे बोही तहेव संवेगो । किं एत्थमुचियमिहि चेइयदव्वस्स बुड्डित्ति ॥ ४०७ ॥ ५ ॥ गासच्छाद्णमेत्तं मोतुं जं किंचि मज्झ तं सवं । चेतियदव्वं णेयं अभिग्गहो जावजीवंति ॥ ४०८ ॥ ६ ॥ | सुहभाव पवित्तीओ संपत्तीभिग्गहम्मि निञ्चलया । चेतीहरकारावण तत्थ सया भोगपरिसुद्धी ॥ ४०९ ॥ ७ ॥ ॥
संकाश
श्रावक - ष्टान्तः
॥ २२८ ॥
Page #547
--------------------------------------------------------------------------
________________
निडीवणाइकरणं असकहा अणुचियासणादी य। आयतणम्मि अभोगो एत्थं देवा उयाहरणं ॥ ४१० ॥ ८ ॥ | देवहरयम्मि देवा विसयविसविमोहियावि न कयाइ । अच्छरसाहिंपि समं हासक्खेडाइवि करेंति ॥ ४११॥९ | इय सो महाणुभावो सवत्थवि अविहिभावचागेण । चरियं विसुद्धधम्मं अक्खलियाराहगो जाओ ४१२॥१०
इद संकाशो नाम श्रावकः स्वभावादेव भववैराग्यवान् यथोदितश्रावकसमाचारसारव्यवहारः 'गंधिलावइ'त्ति गन्धिलावत्यां पुरि समस्ति स्म । स च शक्रावतारे चैत्ये प्रशस्तचित्तः संश्चिन्तां चकार । अन्यदा च कथमपि गृहव्याक्षेपादिकारणैश्चैत्यद्रव्योपयोगी देवद्रव्योपजीवकः प्रमादतोऽज्ञानसंशय विपर्यासादिरूपात् संजातः सन्ननालोचिताप्रतिक्रान्तो मरणमाप ततः संसारे ॥ ४०३ ॥ १ ॥
तृष्णाक्षुधाभिभूतः सन् संख्यातानि हिण्डित्वा भवग्रहणानि । तेषु च घातनेन शस्त्रादिभिः, वाहनेन पृष्ठकण्ठभारारोपणपूर्वक देशान्तरसंचारणस्त्ररूपेण; चूर्णनेन च या वेदनास्ताः प्राप्य बहुशोऽनेकशः ॥ ४०४ ॥ २ ॥
तथा 'दारिद्दकुलुप्पत्ति' इति दरिद्रकुलोत्पत्ति यावज्जन्म दरिद्रभावं च तत्र प्राप्य, बहुशो बहुजनधिक्कारं यतः | कुतोऽपि निमित्ताद् अनिमित्ताञ्च बहोर्जनाद् धिक्कारमवर्णवादं तथेति समुच्चये, मनुष्येष्वपि समुत्पन्नः, गर्हणीयम - न्यदपि पुत्रकलत्रादिकं निन्द्यमेव प्राप्य ॥ ४०५ ॥ ३ ॥
पश्चात्तगरायां पुरिइभ्यसुतः सञ्जातः । कस्यां सत्यामित्याह - तत्कर्मशेषतायां तु तस्य चैत्यद्रव्योपयोगकालोपार्जितस्य
Page #548
--------------------------------------------------------------------------
________________
संकाशश्रावकष्टान्तः
श्रीउपदे- कर्मणो लाभान्तरायादेः शेपोऽवशिष्टोंऽशः, तस्य भावस्तत्ता, तस्यां सत्यामेव, पर तत्रापि दारिद्रयं निर्धनत्वम शपदेन प्राप्तिर्वाञ्छितस्य । पुनः पुनरनेकश इत्यर्थः, चित्तनिवेदो हृदयोद्वेगरूपः समभूत् ॥ ४०६॥४॥
। अन्यदाच केवलियोगे जाते सति पृच्छा तेन कृता । यथा भगवन् ! मया भवान्तरे किं कर्म कृतं, येनेत्थमसम्प॥२२९॥
र द्यमानमनोरथोऽहं सम्भूतः? कथने संकाशादिभवग्रहणवृत्तान्तस्य केवलिना कृते, बोधिरुक्तरूपस्तथैव क्षुल्लकजीववत् 4 संवेगस्तस्य समपद्यत । प्रपच्छ च किमित्यत्र चैत्यद्रव्योपयोगापराधे मम कर्तुमुचितमिदानी साम्प्रतम् ? भणितं च केवलिना, यथा-चैत्यद्रव्यस्य जिनभवनबिम्बयात्रास्नानादिप्रवृत्तिहेतोर्हिरण्यादिरूपस्य वृद्धिरुपचयरूपोचिता कर्तुमिति ॥४०७॥५॥
ततोऽस्य ग्रासाच्छादनमात्रं प्रतीतरूपमेव मुक्त्वा यत् किंचिद् मम व्यवहरतः सम्पत्स्यते, तत् सर्व चैत्यद्रव्यं ज्ञेय-6 मिति । इत्यभिग्रहो यावज्जीवमभूदिति ॥ ४०८॥६॥ ___ ततः शुभभावप्रवृत्तितो लाभान्तरायापायहेतोः शुभस्य पूर्वोक्ताभिग्रहलक्षणस्य भावस्य प्रवृत्तेरुद्भवात् प्रक्षीयमाणक्लिष्टकर्मणः सम्प्राप्तिधनधान्यादिलाभरूपा जज्ञे । त्यक्तमुर्छस्य चाभिग्रहे प्रागुक्त निश्चलता स्थैर्यलक्षणा सम्पन्ना। कालेन च भूयसो द्रव्यस्योपचये सम्पन्ने सति परद्रव्यसाहाय्यनिरपेक्षत्वेन 'चेईहरकारावण'त्ति तस्यामेव तगरायां चैत्यगृहकारापणं विहितं । तत्र चैत्यगृहे सदा सर्वकालं भोगपरिशुद्धिः चैत्यगृहासेवननिर्मलता कृता अभोगपरिहारेण ॥४०९॥७॥
अभोगमेव दर्शयति-निष्ठीवनादिकरणमिह निष्ठीवनं मुखश्लेष्मपरित्यागः, आदिशब्दादू' मूत्रपुरीपताम्बूलकर्णनासि
ॐॐॐ
RECORRIGARGAMARIGANGANAGA
॥२२९॥
Page #549
--------------------------------------------------------------------------
________________
कादिमलप्रोज्झनग्रहः । असत्कथा स्त्रीभक्तचोरजनपदादिवृत्तान्तनिवेदनलक्षणा । अनुचितासनादि चानुचितमासनं | गुरुजनासनापेक्षयोचं समं वा, आदिशब्दात् पर्यस्तिकादिवन्धग्रहः । एतत्सर्वे, किमित्याह - आयतने जिनगृहेऽभोगो वर्त्तते । इह नञ् कुत्सार्थ:, यथाऽत्र - "जह दुबयणमवयणं कुच्छियसीलं असीलमसईए । भण्णइ तह णाणंपि मिच्छद्दिस्ति अण्णाणं ॥ १ ॥” इति । ततः कुत्सितो भोग चैत्यगृहोपजीवनमभोगः, चैत्याशातनाफलत्वेन तस्य दुर्गातिहेतुत्वात् । अत्र भोगपरिशुद्धी देवा भवनपत्यादय उदाहरणम् ॥ ४१० ॥ ८ ॥
एतदेव भावयति-देवेत्यादि । देवगृहके नन्दीश्वरादिगतचैत्यभवनरूपे देवा जिनजन्ममहिमादिषु सन्तः विषयविषमोहिता अपि दुष्टचारित्रमोहोदयाद् न नैव कदाचित् कस्यामपि वेलायामप्सरोभिरपि स्वप्राणाधिकप्रेमपदप्राप्ताभिः समं सहासखेलाद्यपि, इह हासः प्रतीत एव, खेला क्रीडा, आदिशब्दाच्चित्रसूचीवचनग्रहः, अपिशब्दाच्च संभोगादिस्थू| लशेपापराधावरोधो दृश्यः कुर्वन्ति विदधति । यदवाप्सरोग्रहणं तत् तासां हासक्रीडादिस्थानत्वेन ताभिः सह तेषां हासादिपरिहारस्य दुष्करत्यख्यापनार्थमिति ॥ ४११ ॥ ९ ॥
इत्येवमुक्तनीत्या संकाशजीवो महानुभावः समुद्घटितप्रशस्त सामर्थ्यः सर्वत्रापीहलोकफलेषु परलोकफलेषु च कृत्येष्वविधिभाव परित्यागेनानुचितप्रवृत्तिनिरोधरूपेण चरित्वा निषेव्य विशुद्धधर्म श्रुतचारित्रलक्षणमस्खलिताराधको निर्वा णस्य सञ्जातः । यदत्र साधुप्रद्वेषिणः क्षुल्लकजीवस्य नरकप्रवेशेनैकेन्द्रियेषु कायस्थितिवासवशेन चानन्तभव भ्रमणरूपः संसार उक्तः, संकाशश्रावकजीवस्य तु "संखेज्जे हिंडिऊण भवगहणे" इतिवचनात् संख्यातभवग्रहणरूप एव । तत्रायम
Page #550
--------------------------------------------------------------------------
________________
AGARHERE
चैत्यसा-- धारणद्व्यविनाशकस्यमिथ्या०
श्रीउपदे- भिप्राय:-प्रमाददोपादेव चैत्यद्रव्योपयोगः संकाशस्य संवृत्तः, इति नासौ नरकप्रवेशेन तहोषवशोद्भवं कर्मानुभूतशपदे
वान्, किन्तु कुमानुपत्वतिर्यक्त्वभवेषु तृष्णाबुभुक्षाघातनवाहनाद्यधिसहनद्वारेण । इतरस्त्वाकुट्टिकया सर्वमपि हन्तुमु
पस्थित इत्यत्यन्तदारुणपरिणामाद् नरकादिप्रवेशफलमनन्तसंसारावहं कम समुपार्जितवान् । इत्यनयोरयं संसारभ्र- ॥२३०॥ मणविशेषः ॥ ४१२ ॥१०॥ समाप्तं संकाशश्रावकज्ञातम् ।
। एत्तोच्चिय भणियमिणं पुवायरिएहिं एत्थ वत्थुम्मि। अन्नयवतिरेगगयं परिसुद्धं सुद्धभावेहिं ॥ ४१३ ॥
यत एव चैत्यद्रव्योपयोगोऽनर्थफलोऽत एव हेतोर्भणितमिदं वक्ष्यमाणं पूर्वाचार्यैरत्र चैत्यद्रव्योपयोगानर्थचिन्तालक्षरणवस्तुनि चिन्तयितुमधिकृतेऽन्वयव्यतिरेकगतमन्वयेनास्मिन् विहिते इदं स्यादेवलक्षणेन व्यतिरेकेण चैतविपरीतेन ६ युतं परिशुद्धं स्फुटरूपमेव शुद्धभावैरज्ञानादिदोषोपघातरहितमनोभिः॥ ४१३ ॥ है भणितमेव दर्शयति;चेइयदवं साहारणं च जो दुहति मोहियमतीओ।धम्म व सो न याणति अहवा बद्धाउओ पुर्वि ॥१४॥
चैत्यद्रव्यं चैत्यभवनोपयोगि धनधान्यादि काष्ठपापाणादि च, तथा साधारणं च द्रव्यं, तथाविधव्यसनप्राप्ती शेपद्रव्यान्तराभावे जिनभवनजिनविम्बचतुर्विधश्रमणसंघजिनागमलेखनादिषु धर्मकृत्येषु सीदत्सु सत्सु यदुपष्टम्भकत्वमानीयते, तत्र यो द्रुह्यति विनाशयति । कीदृशः सन्नित्याह-मोहितमतिको लोभातिरेकेण मोहमानीता मोहितामतिरस्येति
NSS654565556RS*
॥२३॥
Page #551
--------------------------------------------------------------------------
________________
समासः । धर्म्म वा जिनप्रणीतं स न जानाति । अनेन च तस्य मिथ्यादृष्टित्वमुक्तम् । अथवा, जानन्नपि किञ्चिद् धर्म्म वायुको नरकादिदुर्गतौ पूर्व चैत्यद्रव्यादिचिन्ताकालात् प्रागू इति ॥ ४१४ ॥
तथा-
| चेइयदवविणासे तदवविणासणे दुविहभेए । साहू उवेक्खमाणो अनंतसंसारिओ भणिओ ॥ ४१५ ॥
इह चैत्यद्रव्यं क्षेत्र हिरण्यग्रामवनवास्त्वादिरूपं तत्तत्समयवशेन चैत्योपयोगितया सम्पन्नं तस्य विनाशे चिन्तानियुक्तैः पुरुपैः सम्यगप्रति जागर्यमाणस्य स्वत एव परिभ्रंशे सम्पद्यमाने, तथा तद्द्द्रव्यविनाशने चैत्यद्रव्यविलुण्टने परैः क्रिय| माणे । कीदृशे इत्याह-द्विविधभेदे वक्ष्यमाणविनाशनीयद्विविधवस्तुविपयत्वेन द्विप्रकारे । साधुः सर्वसावद्यव्यापारपराङ्मु| सोऽपि यतिरुपेक्षमाणो माध्यस्थ्यमवलम्बमानोऽनन्तसंसारिको परिमाणभवभ्रमणो भवति, सर्वज्ञाज्ञोल्लंघनात् । उक्त च पथकल्पभाग्ये, यथा - " चोएइ चेइयाणं खेत्तहिरण्णाई गामगावाई । मग्गतस्स हु जइणो तिगरणसुद्धी कहं नु भवे ? ॥ १ ॥ भण्णइ एत्थ विभासा जो एयाई सयं विमग्गेज्जा । न हु तस्स होइ सुद्धी अह कोइ हरेज एयाई ॥ २ ॥ सचत्वामेण तहिं संघेणं होइ लग्गियां तु । सचरित्तचरित्तीणं एवं सधेसिं सामन्नं ॥ ३ ॥” इति ॥ ४१५ ॥
अथ यद् द्रव्यद्वैविध्याद् द्विविधं विनाशनमुक्तं, तदेव दर्शयति
| जोग्गं अतीयभावं मूलुत्तरभावओ अहव कट्टं । जाणाहि दुविहभेयं सपक्खपरपक्खमाई च ॥ ४१६ ॥
Page #552
--------------------------------------------------------------------------
________________
शपदे
श्रीउपदे
ॐ योग्यं चैत्यगृहनिष्पत्तौ समुचितमेकं, द्वितीयं तु अतीतभावं चैत्यगृहनिष्पत्तिमपेक्ष्य समुत्तीर्णयोग्यतापर्यायं लग्नो
पाटितमित्यर्थः। मूलोत्तरभावतो वा काष्ठमुपलक्षणत्वाद् उपलेष्टकादि वा ग्राह्यं जानीहि द्विविधभेदं विनाशनीयम् ।
इह मूलभावापन्नं स्तम्भकुम्भिकापट्टादियोग्यं काष्ठदलम् , उत्तरभावापन्नं तु पीठप्रभृत्युपर्याच्छादकतया प्रवृत्तम् । इत्थं ॥२३१॥ 18. विनाशनीयद्वैविध्याद् विनाशनं द्विविधमुक्तम् । सम्प्रति विनाशकभेदात्तदाह-स्वपक्षपरपक्षादि वा । स्वपक्षः साधुश्राव
कादिरूपः, परपक्षस्तु मिथ्यादृष्टिलक्षणो यश्चैत्यद्रव्यविनाशकः, आदिशब्दाद् मिथ्यादृष्टिभेदा एव गृहस्थाः पाखण्डिनश्च चैत्यद्रव्यविनाशका गृह्यन्ते । ततोऽयमभिप्रायः-योग्यातीतभेदाद् मूलोत्तरभेदात् स्वपक्षपरपक्षगतयोहस्थपाखण्डिरूपयोर्वा विनाशकयोर्भेदात् प्रागुक्तं तद्रव्यविनाशनं द्विविधभेदमिति ॥ ४१६ ॥ ___ अथ चैत्यद्रव्यरक्षाफलमभिधातुमाह;जिणपवयणबुड्डिकरं पभावगं णाणदंसणगुणाणं । रक्खंतो जिणदत्वं परित्तसंसारिओ होइ ॥ ४१७ ॥
जिनप्रवचनवृद्धिकरं भगवदर्हदुक्कशासनोन्नतिसम्पादकम् , अत एव(प्रभावक)विभावनं विस्तारहेतुः। केषामित्याहज्ञानदर्शनगुणानाम् । तत्र ज्ञानगुणा वाचना-प्रच्छना-परावर्त्तना-अनुप्रेक्षाधर्मकथालक्षणाः, दर्शनगुणाश्च सम्यक्त्वहेतवो जिनयात्रादिमहामहरूपाः रक्षस्त्रायमाणो जिनद्रव्यं निरूपितरूपं, साधुः श्रावको वा परित्तसंसारिकः परिमितभवभ्रमणभाग् भवतीति । तथा हि-जिनद्रव्ये रक्षिते सति तद्विनियोगेन चैत्यकार्येषु प्रसभमुत्सर्पत्सु भविनो भव्याः समुद्गतोदग्रहर्षा निर्वाणावन्ध्यकारणबोधिवीजादिगुणभाजो भवन्तीति। तथा, चैत्याश्रयेण संविग्नगीतार्थसाधुभिरनवरतं सिद्धा
द्वैविध्यम् 8। चैत्यद्र०
रक्षणफ
RSSSSS
॥२३१॥
HESALA
Page #553
--------------------------------------------------------------------------
________________
SESSAGES
3न्तव्याग्न्यानादिभिस्तथा तथा प्रपथ्यमानः सम्यग्ज्ञानगुणवृद्धिः सम्यग्दर्शनगुणवृद्धिश्च सम्पद्यते । इति चैत्यद्रव्यरक्षा
कारिणो मोक्षमार्गानुकूलस्य प्रतिक्षणं मिथ्यात्वादिदोपोच्छेदत्य युज्यत एव परीत्तसंसारिकत्वमिति ॥ ४१७ ॥ ॥ अथ चैत्यद्रव्यवृद्धिकरस्य फलमाह;
जिणपवयणबुद्धिकरं पभावगं णाणदंसणगुणाणं । वलुतो जिणदवं तित्थगरत्तं लहइ जीवो ॥४१८॥ 31 पूर्वार्द्धव्याख्या पूर्ववत् । वर्द्धयन् अपूर्वापूर्वद्रव्यप्रक्षेपेण वृद्धिं नयन् जिनद्रव्यं, तीर्थकरत्वं चतुर्वर्णश्रीश्रमणसंघकर्तृविलक्षणं लभते जीवः ॥ ४१८॥ चेयकुलगणसंघे उवयारं कुणइ जो अणासंसी । पत्तेयबुद्ध गणहर तित्थयरो वा तओ होइ ॥ ४१९॥
पत्यं च कुलं च गणश्चेति द्वंद्वैकत्ववद्भावश्चैत्यकुलगणसंघ तत्र विषये उपकारमुपष्टंभं करोति यः प्राणी, अनाशंसी ऐहिकपारलौकिकफलाभिलापविकलः सन् । किमित्याह 'पत्तेयबुह'त्ति प्रत्येकवुद्धो वाह्यवृपभादिदर्शनसापेक्षदीक्षालाभः, 'गणहर त्ति गणधरस्तीर्थकरशिष्यो मातृकापदत्रयोपलंभानन्तरं समुद्घादितसमस्तश्रुतोपयोगः, तीर्थकरो जिन-10 पतिः, या शब्दो विकल्पार्थः, तकश्चैत्याद्युपकारको जीवो भवति । इह चैत्यं प्रतीतरूपमेव, कुलं चान्द्रनागेन्द्रादि, गणखयाणां कुलानां समानसामाचारीकाणामत एव परस्परसापेक्षाणां समवायः, संघस्तु साधुसाध्वीश्रावकश्राविकाममुदाय इति ॥ ४१९॥
Page #554
--------------------------------------------------------------------------
________________
श्रीउपदे
बीजम्.
ननु चैत्यद्रव्यरक्षादिपरिणामस्यैकाकारत्वात् कथमयं प्रत्येकबुद्धादिफलभेदः स्यादित्याहा
चैत्यादिशपदे परिणामविसेसेणं एत्तो अन्नयरभावमहिगम्म।सुरमणुयासुरमहिओ सिज्झति जीवोधुयकिलेसो॥४२०
द्रव्यरक्ष
णेफलभेद॥२३२॥ परिणामविशेषेण मृदुमध्याधिमात्ररूपतया परिणामानां भेदेन, इत एषु प्रत्येकबुद्धादिषु मध्येऽन्यतरभावं प्रत्येकबु
द्धादिलक्षणमधिगम्य प्राप्य सुरमनुजासुरमहितो देवः मानवदानवाभ्यर्चितः सिध्यति निष्ठितार्थों भवति जीवो धुतक्केशः 18 सन् ॥ ४२०॥
अथ शीतलविहारीदेव इत्येतद्गाथाष्टकेन व्याख्यातुमाह;ॐ देवो नामणगारो कम्मगुरू सीयलो विहारेण । निद्धंधसो ति मरिउं भमिओ संसारकंतारे॥ ४२१ ॥१॥
सीयलविहारओ खलु भगवंतासायणाणिओगेण।तत्तो भवोअणंतो किलेसबहुलोजओ भणियं४२२॥२१ तित्थयरपवयणसुयं आयरियं गणहरं महिड्डीयं । आसायंतो बहुसो अणंतसंसारिओ होति ॥ ४२३॥३॥ सो तम्मि तविवागा हीणो दुहिओ य पेसणयकारी।विहलकिरियाइभावो पायं होत्तूण मंदमती ४२४॥४ खविऊण तयं कम्मं जाओ कोसंबिमाहणसुओत्ति।विजामंतोऽगुरुगोचिंताओसरण निक्खमणं४२५॥५* ॥२३२॥ लोयावन्ना पुच्छा निमित्तकहणम्मि परमसंवेगा। सवत्थुज्जयजोगो सक्थुती देवहत्थिरिया ॥ ४२६॥६॥
THE RESEOSESRISIREGASSE
Page #555
--------------------------------------------------------------------------
________________
| मूड़ंगलियारक्खणगयचित्तो हत्थिणा समुक्खित्तो । मिच्छादुक्कडसंवेगवुडिओ गतिदुगक्खवणं ४२७॥७ वैमाणियसुहमाणूससुद्धाचारपरिपालणाणिरओ। सत्तट्ठजम्ममज्झे चक्की होऊण संसिद्धो ॥ ४२८ ॥८॥ देवो नामानगारः साधुरेक आसीत् । कीदृश इत्याह- कर्मगुरुः प्रवलचारित्रमोहः शीतलः शिथिलो विहारेण साधुमामाचारीरूपेण । ततो निर्द्धधसो मूलगुणोत्तरगुणातिचाराभीरुः सन् इत्यतोऽपराधाद् मृत्वा भ्रान्तः पर्यदितः संसारकान्तारे इति ॥ ४२१ ॥ १ ॥
एतदेव भावयितुमाह- शीतलविहारत उक्तरूपात् खलुर्वाक्यालंकारे, भगवदाशातना तीर्थकरलाघवानयनरूपा | नियोगेन निश्चयेन सम्पद्यते । शीतलविहारेण हि तेषु तेषु प्रमादस्थानेषु समापद्यमानं साधुमालोक्य तथाविधलोकैर्नूनमयमसमंजसरूपो व्यवहार एतच्छास्त्रकारैरेव निरूपित इति मनसि सम्प्रधार्य परिभावयन् भगवति जिने भृशमवज्ञाका - रकस्तानि तान्याशातना पदानि समाचरति, इत्यतः शीतलविहारिणः साधोः स्वयमेवाज्ञोल्लंघनहेतुभावाद् नियतमेव भगवदाशातना जायते । ततो भगवदाशातनातो भवः संसारोऽनन्तोऽपरिमाणः क्लेशबहुलः शारीरमानसवाधाभिभूतो भवति यतो भणितमागमे ॥ ४२२ ॥ २ ॥
तदेव दर्शयति - तीर्थकर प्रवचनश्रुतं तत्र तीर्थकरञ्चतुर्वर्णश्री श्रमण संघप्रसूतिहेतुः पुरुषविशेषो वृषभादिः प्रवक्ति वस्तुतत्त्वमिति प्रवचनं संघः श्रुतं द्वादशाङ्गम्, आचार्य युगप्रधानं, गणधरं तीर्थकर शिष्यप्रधान शिष्यरूपं, महर्द्धिकं
Page #556
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥२३३॥
PROGRARIOCESARIOSIOG
स वैक्रियवादादिलब्धिमन्तमाशातयंस्तदुत्प्रेक्षितदोपोद्घोषणेनानुचिताचरणेन वाऽवज्ञास्थानमानयन् बहुशोऽनेकधा अन- शीतलवि
तसंसारिको भवति, सम्यक्त्वादिगुणघातकमिथ्यात्वादिकम्र्मोपार्जनेन दूरं सन्मार्गपराङ्मुखस्य तत्रयोपस्थापनाचार- 5 हारिदेव६ णादिति ॥ ४२३ ॥३॥
साधुनिद है अथ प्रस्तुतं सम्बन्धयन्नाह-स देवनामा साधुस्तस्मिन् संसारे तद्विपाकाच्छीतलविहारोपात्तकम्र्मोदयाद हीनो जाति5 कुलादिभिः, दुःखितश्च शारीरदुःखोपनिपातैः, प्रेषणककारी परगृहकर्मकरः सन् , तथा विफलो निष्फलतामागतः टू क्रियादिः कायक्रियावचनचिन्तारूपो भावो व्यापारो यस्य स तथाप्रायो भूत्वा मन्दमतिहिताहितविवेकशून्यमतिः॥४२४॥४
क्षपयित्वा समुच्छेद्य तकं कुकर्म शीतलविहारोपात्तं जातः कौशाम्बीमाहनसुतः कौशाम्ब्यां पुरि ब्राह्मणसूनुरिति । विद्यावान् चतुर्दशविद्यास्थानपरपारगामी, परं अगुरुको राजभवनादिषु महाजनस्थानेषु क्वचिदप्यप्राप्तगौरवः समभूत् । ततश्चास्य चिन्तासमजनि निजविषयप्रवृत्तिजनागौरवगोचरा कथमहमनपराधोऽपि जनैरित्थमेवावज्ञातः कृतः। 'ओसरण'त्ति तस्मिंश्च समये कस्यचिदहतो भगवतस्तत्र समवसरणं समजनि।श्रुतधर्मस्य चास्य निष्क्रमणं व्रतमभूत्तदन्ते ॥४२५॥५
तत्र च लोकावज्ञा । पृच्छा यथा भगवन् ! कुतो निमित्तादहमवज्ञातो जातः। निमित्तकथने च शीतलविहाररूपस्य ६ हेतो पुननिवेदने कृते परमसंवेगः समुदपादि । ततः सर्वत्र साधुसमाचारे उद्यतयोगः सोपयोगप्रवृत्तिः स बभूव ।
6 ॥२३३॥ अन्यदा शक्रस्तुतिरुद्यतयोगविषया जाता । ततः 'देवहत्थिरिय'त्ति एकेन देवेन शक्रवचनमश्रद्दधाता हस्तीभूय ईर्यापथ१ क. ख. ग. 'तत्वयोपस्थापना-' २५.-नाचरणादिति ।
USHOSHO HOROSHIRISH
Page #557
--------------------------------------------------------------------------
________________
प्रथमसमितिरूपा परीक्षितुमारब्धा ॥ ४२६ ॥६॥॥ 151 कथमित्याह-मार्गप्रवृत्तसधरणानां मुइंगलिकानां कीटिकानामित्यर्थः, यद् रक्षणं तत्र गतं चित्तं यस्य स तथा हस्तिना हममुक्षिप्तोऽसौ । ततो भूमौ निपतितस्य कीटिकारक्षणैकपरिणतेरशक्यरक्षं तदुपद्रवं स्वकायेन पश्यतः स्वजीवितव्यनिर
पेक्षस्य यत् पुनः पुनर्मिथ्यादुष्कृतं तेन या संवेगवृद्धिस्तस्याः सकाशाद् गतिद्विकस्य नारकतिर्यग्गतिलक्षणस्य क्षपणं । निर्लेपनमस्याभूत् तद्गतिसम्पादककानुबन्धव्यवच्छेद इत्यर्थः ॥ ४२७ ॥ ७॥
वैमानिकपु सीधादिस्वग्र्णोद्भवदेवेषु शुभमनुप्येषु च यः शुद्धाचारो निर्मलस्वावस्थोचितानुष्ठानरूपस्तत्य परिपालनायां निरतः समाहितः सन् सप्ताप्टजन्ममध्ये, तत्र सप्त देवभवाः कौशाम्बीब्राह्मणसुतजन्मप्रभृतयश्चाप्टौ मनुष्यभवा-2 स्तेषां मध्येऽष्टमे मनुष्यभवे इत्यर्थः, चक्री चक्रवर्ती भूत्वा संसिद्धो निर्वृत इति ॥ ४२८ ॥८॥ ___ अथ प्रसंगादेवेदमाहअन्नेवि महासत्ता अतियारजुयावि तप्फलं भोत्तुं। संसुद्धमग्गनिरया कालेणमणंतगा सिद्धा ॥ ४२९ ॥ __ अन्येऽपि पूर्वोक्तालकादिजीवव्यतिरिका महासत्त्वाः प्रशस्तपरिणतयोऽतीचारयुता अपि पीठमहापीठादिवत् तत्फ-| लमतीचारकार्य त्रीत्वादि भुक्त्वानुभूय । किमित्याह-संशुद्धमार्गनिरताः सन्तः कालेन भूयसाऽतीतेनानन्तका जीवाः सिद्धाः॥ ४२९॥
उपसंहरन्नाहा
555555555555555555
Page #558
--------------------------------------------------------------------------
________________
श्रीउपदे- है (एवं ओसहणायं भावेअवं निउणबुद्धीए । असमयसमयपओगा विहिसइपरिवालणाओ य॥ ४३०॥)द्रव्योषधशपदे __एवमुक्तवदौषधज्ञातं "भन्नइ जहोसहं खलु जत्तेण सया विहाणओ जुत्तं” इत्यादिग्रन्थोक्तं भावयितव्यं परिभावनी
दृष्टान्तउयमिति निपुणबुद्ध्या ऊहापोहसारमित्यर्थः । कथमित्याह-असमयसमयप्रयोगाद् असमयप्रयोगं समयप्रयोगं चाश्रित्य
पनयप्र० ॥२३४॥
विधेः सदा परिपालनातश्च विधि सदा परिपालनं चापेक्ष्येत्यर्थः॥ ४३०॥ ___एतदेव भावयति;होति अकालपयोगोनिरत्थगो तहवगारपरओ या हंदि हसदोसहस्सवि नियमालोगेवि सिद्धमिणं४३१ __ भवत्यकालप्रयोगोऽभिनवज्वरादावौषधप्रदानलक्षणो निरर्थको विवक्षितव्याध्युपशमं प्रत्यकिञ्चित्करः। तथेति समुच्चयाक्षेपे । अपकारपरकः रोगोत्कोपकारितया समधिकवाधाविधायकः। च समुच्चये । हंदीति पूर्ववत् । हुर्यस्मात् सदा- षधस्यापि व्याधिनिवृत्तिं प्रत्यवन्ध्यशक्तितया सतः सुन्दरस्याप्यौषधस्य नियमाद् निश्चयेन लोकेऽपि न केवलमायुर्वेदशास्त्रेषु प्रसिद्ध प्रतीतमिदमनन्तरोक्तमिति ॥ ४३१॥ ___ अथ दाष्ट्रॉन्तिकतयोपन्यस्तस्य संसाररोगिषु वचनौपधप्रयोगस्याकालं च निर्दिशन् घणेत्यादिगाथाद्वयमाहाघणमिच्छत्तो कालो एत्थ अकालो उ होति नायवो। कालो य अपुणबंधगपभिती धीरेहि निद्दिट्ठो४३२ ॥२३४॥ १ इयमपि मूलगाथा कुत्राप्यादर्शपुस्तके नोपलभ्यते । टीकाक्षराण्युपजीव्य स्वत्र लिखिता।
HALOSHIRIGASUGERIDE
Page #559
--------------------------------------------------------------------------
________________
निच्छयओ पुण एसो विन्नेओ गंठिभेयकालो उ । एयम्मी विहिसतिवालणा हि आरोग्गमेयाओ ४३३ घनं महामेघावलुप्तसकलनक्षत्रादिप्रभाप्रसर भाद्रपदामावास्याश्यामामध्यभागसमुद्भूतान्धकारवन्निविडं मिथ्यात्वं तत्त्वविपर्यासलक्षणं यत्र स तथा; कालश्चरमपुद्गलपरावर्त्तव्यतिरिक्त शेपपुद्गलपरावर्त्तलक्षणः । अत्र च वचनौपधप्रयोगेऽकारत्वकाल एव भवति ज्ञातव्यः । चरमपुद्गलपरावर्त्तलक्षणस्तु तथा भव्यपरिपाकतो वीजाधानोद्भेदपोपणादिषु प्रवर्त्तमानेषु स्यादपिकाल इति । अत एवाह - कालस्त्ववसरः पुनरपुनर्वन्धकप्रभृतिस्तत्रापुनर्वन्धकः “पावं न तिद्यभावा कुणइ” इत्यादिलक्षणः, आदिशब्दाद् मार्गाभिमुखमार्गपतितौ गृह्येते । तत्र मार्गो ललितविस्तरायामनेनैव शास्त्रकृतेत्थंलक्षणो निरूपितो 'मग्गदयाणं' इत्याद्यालापकव्याख्यायाम्, यथा इह मार्गश्चेतसोऽवक्रगमनं भुजंगगमननलिकायामतुल्यो विशिष्टगुणस्थानावाप्तिप्रवणः स्वरसवाही क्षयोपशमविशेषो हेतुस्वरूपफलशुद्धा सुखेत्यर्थः । तत्र पतितः प्रविष्टो भव्य विशेषो मार्गपतित इत्युच्यते, तदादिभावापन्नश्च मार्गाभिमुख इति । एतौ च चरमयथाप्रवृत्तकरणभागजावेव विज्ञेयौ अपुनर्वन्धककालः प्रभृतिर्यस्य स तथा धीरैस्तीर्थकरादिभिर्निर्दिष्टो व्यवहारत इति ॥ ४३२ ॥ १ ॥
निश्चयतो निश्चयनयमतेन पुनरेप वचनौपधप्रयोगकालो विज्ञेयः । क इत्याह-ग्रन्थिभेदकालस्तु ग्रन्थिभेदकाल एव, यस्मिन् कालेऽपूर्वकरणानिवृत्तिकरणाभ्यां ग्रन्थिर्भिन्नो भवति तस्मिन्नेवेत्यर्थः । कुतो यत एतस्मिन् ग्रन्थिभेदे सति विधिनावस्थोचितकृत्य करणलक्षणेन सदा सर्वकालं या पालना वचनौषधस्य तया कृत्वा आरोग्यं संसारव्याधिनिरोधलक्षणमेतस्माद् वचनौषधप्रयोगाद् भवति । अपुनर्वन्धकप्रभृतिषु वचनप्रयोगः क्रियमाणोऽपि न तथा सूक्ष्मवोधविधायकः,
Page #560
--------------------------------------------------------------------------
________________
k%
ग्रन्थिमेदफलप्र०
%%%%
श्रीउपदे- अनाभोगबहुलत्वात्तत्कालस्य । भिन्नग्रन्थ्यादयस्तु व्यावृत्तमोहत्वेनातिनिपुणबुद्धितया तेषु तेषु कृत्येषु प्रवृर्त्तमानास्तत्तशपदे कर्मव्याधिसमुच्छेदका जायन्त इति ॥ ४३३ ॥२॥
है ग्रन्थिभेदमेव पुरस्कुर्वन्नाहा॥२३५॥8
- इहरावि हंदि एयम्मि एस आरोग्गसाहगो चेव । पोग्गलपरियदृद्धं जमूणमेयम्मि संसारो॥४३४॥ ___ इतरथापि विधिसदापालनामन्तरेणापि । हंदीति पूर्ववत् । एतस्मिन् गन्थिभेदे कृते सत्येष वचनौषधप्रयोग आरोग्यसाधकश्चैव भावारोग्यनिष्पादक एव सम्पद्यते । तथा च पठ्यते-"लब्धा मुहूर्तमपि ये परिवर्जयन्ते सम्यक्त्वरत्नमनवद्यपदप्रदायि । भ्राम्यन्ति तेऽपि न चिरं भववारिराशौ तद्विभ्रतां चिरतरं किमिहास्ति वाच्यम् ? ॥१॥" अत्र हेतुमाह-पुद्गलानामौदारिक-वैक्रिय-तैजस-भाषा-आनप्राण-मनः-कर्मवर्गणापरिणामपरिणतानां विवक्षितकालमादौ 4 कृत्वा यावता सामस्त्येनैकजीवस्य ग्रहनिसग्गौँ सम्पद्यते स कालः पुद्गलपरावर्त्त इत्युच्यते, पुद्गला ग्रहनिसर्गाभ्यां परिIN वर्तन्ते परापरपरिणतिं लभन्तेऽस्मिन्निति व्युत्पत्ते, तस्यार्द्ध यावत्, यद्यस्मादूनं किश्चिद् हीनमेतस्मिन् ग्रन्थिभेदे 5 सति संसारो जीवानां तीर्थकराद्याशातनावहुलानामपि । अत्र च दृष्टान्ताः कूलबालगोशालकादयो वाच्याः॥४३४॥ ६ एयम्मि एयजोगे ण विवज्जयमेति पायसो जीवो। समुवत्थियकल्लाणो णहु तविवरीयगोहोति ॥४३५॥
एतस्मिन् ग्रन्थिभेदे सति एतद्योगे वचनौषधप्रयोगे सम्पन्ने सति न नैव विपर्ययं देवगुरुधर्मतत्त्वगोचरं विपर्यासमेति
॥२३५॥
Page #561
--------------------------------------------------------------------------
________________
प्रतिपद्यते प्रायशो बाहुल्येन जीयः । प्रायोग्रहणमवश्यवेद्यमिथ्यात्वादिक्लिष्टकर्मणां केपाश्चिद् विपर्ययसम्भवेन व्यभि-18 चारपरिहारार्थमिति । एतदेव भावयति-समुपस्थितकल्याणः समासन्नीभूताद्भुतप्रभूतकुशलो न नैव हुर्यस्मात् तद्विपरीतकः समुपस्थितकल्याणविरुद्धाचारपरायणो भवति । यथा हि समुपस्थितकल्याणो न तद्विपरीतको भवति, तथा ग्रन्थिभदे उपयुक्तजिनवचनापधः सन् न विपर्यस्तमतिर्जन्तुर्जायते ॥ ४३५ ॥
एतदेव भावयति;16/नो परलोओ नजिणा ण धम्म मो गंडपील सीलंतु। नत्थट्टमियाय तहा एमादि न मन्नई एसो॥४३६॥ 1 नो नैव परलोको वर्तमानभवापेक्षया भवान्तररूपः समस्ति । तस्माद् आगच्छतो गच्छतश्च तत्र कस्यचित् कदाचित् |
केनचिदनवलोकनात्, किन्तु भूतपञ्चकसमुदायरूपकडेवरमेवेदमुद्भूत चैतन्यं तासु तासु क्रियासु प्रवर्त्तमानं जीवतीति | व्यपदेशं प्रतिपद्यते, तदुपरामं च मृतमिति । तथा, न जिना भगवन्तोऽर्हन्तः सर्वथा निवृत्तरागद्वेषमोहमालिन्या मानयविशेपाः सन्ति, तादृशस्य कस्यचिदधुनाऽनुपलम्भात् , दृष्टानुसारेण चादृष्टकल्पनायाः साधीयस्त्वात् । न धर्मों दुर्ग-2 तिपत जन्तुजातधारकः, एतेपामेव च सुगतौ धावको जीवपरिणाम विशेषः, प्रत्यक्षेण साक्षादनिरीक्षणात् । 'मो' इति | पूर्ववत् । गण्डत्य तथाविधनगत्य या पीडा तदुपशमं शीलं तु वस्तिनिरोधरूपं पुनः । यथा हि गण्डपीडायां सह्यमानायां । न कश्चिद् गुणः, किन्तु तन्निपीडनमेव, एवं वस्तिनिरोधपक्षेऽपि भावना कार्या । नास्ति न विद्यतेऽष्टमिका, च तथा, रत्नप्रभादिभ्यो नरकपृथिवीभ्यः सप्तभ्यः पुरतोऽधस्ताद् अष्टमी पृथिवी उपार्जितप्रचुरतमसामिति । अयमभिप्रायः
Page #562
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥२३७॥
किं पुनः प्रागुक्तो वचनौषधप्रयोगकाल इत्यपिशब्दार्थः, कुशलैर्बुद्धिमद्भिर्मुणितव्यो ज्ञेयः सदा सर्वकालम् । कथमि- वस्तुप्राप्तित्याह-वैद्यकशास्त्रनीत्या आत्रेयचरकसुश्रुतादिचिकित्साग्रन्थानुसारेण । तत्राधिमात्रे रोगे सदौषधस्याप्रयोगावसर एव, कालाकाऔषधस्याद्यापि स्वसामर्थ्यमलभमानस्य रोगस्वरूपं त्वनुवर्तमानस्य तत्पुष्टिकारकत्वमेव, यतो मध्यमावस्थायां तु स्या
लनिरूदपि कश्चिद् गुणस्तत्प्रयोगात् , मृदुभूतावस्थायां तु तथा तथा कुशलैरुपचर्यमाणो रोगः सर्वथोपरमं प्रतिपद्यत एव ।
पणम् सदौषधानि चैवं शास्त्रे पठ्यन्ते-"तित्तकडुएहिं सिंभं जिणाहि पित्तं कसायमहुरेहिं । निक्षुण्णेहि य वायं सेसा वाही अणसणाए ॥१॥"॥ ४३७॥
परः प्राहा६ कह णु अकालपओगे एत्तो गेवेजगाइसुहसिद्धी।णणु साहिगओसहजोगसोक्खतुल्ला मुणेयवा॥४३८॥ M कथं नु प्रश्ने, पृच्छाम्यकालप्रयोगे तथाभव्यत्वापरिपाकलक्षणेऽकाले वचनौषधपयोगे जाते सति दूरभव्यानामभव्या-2
नां च केषांचिद् इतो वचनौपधप्रयोगाद् ग्रैबेयकादिसुखसिद्धिः शास्त्रे श्रूयते । उक्तं च-"तित्थंकराइपूयं दट्ठणन्नेण वावि ५ कज्जेण । सुयसामाइयलंभो होज्जा भवस्स गठिम्मि ॥१॥" ततश्च-"जे दंसणवावन्ना लिंगग्गहणं करेंति सामन्ने। ॥ तेसिं चिय उववाओ उक्कोसो जाव गेवेजा ॥२॥" अत्र प्रतिविधीयते-नन्विति परपक्षाक्षमायां, सा ग्रैवेयकादिसुख
सिद्धिरधिकृतौषधयोगसौख्यतुल्या मुणितव्या। यथा हि सदौषधं समयप्रयोगात् क्षणमात्रं स्वसम्बन्धसामर्थ्याद् असा- ॥२३७॥ ध्ये व्याधौ सौख्यमुपनयति, तदनु च समधिकव्याधिप्रकोपाय सम्पद्यते । एवमधिकृतवचनौषधप्रयोगोऽप्यपक्कभव्य
Page #563
--------------------------------------------------------------------------
________________
KRACIRCRACK
त्यानां सत्यानां वैयकादिपु मुखसिद्धिमात्रमाधाय पश्चात् पर्यायेण नरकादिदुर्गतिप्रवेशफलः सम्पद्यते ॥ ४३८ ॥
एतत् स्वयमपि भावयति;कुणइ जह सपिणवाए सदोसहं जोगसोक्खमेत्तं तु । तह एयं विष्णेयं अणोरपारम्मि संसारे॥ ४३९॥ 2 करोति यथा सन्निपाते वातादिदोपत्रययुगपत्प्रकोपरूपे सदौपधं क्रियातितक्वाथादिरूपं योगसौख्यमात्रमेव, न पुन-15 स्तदुच्छेदमपि । तथैतद् अवेयकादिसुखं समयवचनौपधप्रयोगाद् उत्पन्नं विज्ञेयमनर्वापारे संसारे ॥ ४३९ ॥
णय तत्तओ तयंपि हु सोक्खं मिच्छत्तमो हियमइस्स।जह रोदवाहिगहियस्स ओसहाओवि तब्भावे४४० है। | न नैव, चकारो वक्तव्यान्तरसूचकः, तत्त्वतो निश्चयवृत्त्या तदपि ग्रैवेयकादिगतं, हुः स्फुटं, सौख्यं वर्तते । कस्येत्याह-मिथ्यात्वमोहितमतेः दृढविपर्यासपिशाचाभिभूतचेतसो जीवस्य । दृष्टान्तमाह-यथा रौद्रव्याधिगृहीतस्य दुःसाधव्याधिवाधाविधुरगरीरस्य कस्यचिद् औपधादपि तद्भावे सौख्यभावे न तत्त्वतः सुखम् । तथा हि स्वभावतस्तावत् तस्य न सौख्यमस्ति, यदि परमौपधात । परं तत्राप्यत्यन्तदारुणरोगेणानवरतं तद्यमानमर्मणो । | यथा हि शरत्काले कठोरतरतरणिकिरणनिकरण तापितेष्वपि महाहदेपु बहिरेवोष्णानि जलानि, मध्ये पुनरत्यन्तशीतलभावभाजि भवन्ति, एवं सक्रियायोगाद् वाह्यसौख्ययोगेऽप्यत्यन्तमिथ्यात्वोपप्लुतत्वादुःखमेव ॥ ४४०॥ पुनरपि दृष्टान्तोपन्यासेनामुमेवार्थ भावयति;
AISEASONSAR
Page #564
--------------------------------------------------------------------------
________________
श्रीउपदे-
सप्तसु तावद् गता गच्छन्ति गमिष्यन्ति च जीवा, किं ताभ्यो भयमस्ति ? अष्टमीच नरकप्रथिवी भवधि प्रतिपासप्तसु तावद्गता गच्छन्ति गान
भिन्नग्रंथिनद्यते, इतीन्द्रियप्रीतिरेव सम्पादयितुं युक्ता, न पुनः पापभयात् तत्परिहार इति । एवमाद्यन्यदपि वचनापोरुषेयत्वज- नोविपर्यशपदे गदीश्वरकत्वादि नास्तिकमीमांसकनैयायिकादिपरिकल्पितं न मन्यते, एष भिन्नग्रन्थिः, सम्यग्बोधप्रदीपप्रभाप्रह
स्तमत्यभा१२३६॥ F| तप्रौढमिथ्यात्वान्धकारभावत्वात्तस्य । मन्यते पुनरित्थं यत् कार्य तदनुरूपकारणप्रभवं, यथा शालिगोधूमादिधान्य
वत्वम् विशेषः, कार्य चेहभविका हर्षविषादादयः, यच्चैतेषामनुरूपं कारणं तत्प्राग्भवचैत्यन्यमिति परलोकसिद्धिः । तथा संति च जिनाः, तत्साधकप्रमाणस्यावाधितविषयस्य सत्त्वात् । तथा हि-ये यतो हेतोर्देशतः क्षीयमाणा वीक्ष्यन्ते ते ततः प्रकर्षप्राप्तात् सम्भवतसर्वक्षया अपि, यथा चिकित्सासमीरणादिभ्यो रोगजलधरादयो, दृश्यन्ते च प्रतिपक्षमावनातः क्वचित् प्राणिनि देशतः क्षीयमाणा रागादयः, ततः प्रस्तुतभावनाप्रकर्षात् सम्भवत्येव तेषां कदाचित् सर्वप्रलय
इति, ये च सर्वप्रक्षीणदोषास्त एव जिनाः। न चादर्शनमात्रेण तेषामसत्त्वमुभावनीयम,ग्दर्शिभिरहश्यमानाना6 मपि पातालतलगतानां मूलकीलादीनां बहूनां भावानां सद्भावात् । धर्मोऽपि समस्ति, सूत्रे धर्मस्योपलक्षणत्वात् पाप-2
मपि गृह्यते । ततः पुण्यं पापं समस्तीत्यर्थः । कथमन्यथा तुल्यव्यवसाययोरपि द्वयोः फलसिद्धौ सर्वजनप्रतीतो भेद हैं 5 उपलभ्यते ? यथोक्तम्-"तुल्यप्रतापोद्यमसाहसानां, केचिल्लभन्ते निजकार्यसिद्धिम् । परे न तामत्र निगद्यतां मे, कर्मा
स्ति हित्वा यदि कोऽपि हेतुः? ॥१॥ विचित्रदेहाकृतिवर्णगन्धप्रभावजातिप्रभवस्वभावाः । केन क्रियन्ते भवनेऽङ्गि-४॥२३६॥ वर्गाश्चिरंतनं कर्म निरस्य चित्राः १ ॥२॥ विव_ मासान् नव गर्भमध्ये, वहुप्रकारैः कललादिभावैः। उद्वर्त्य निष्का
Page #565
--------------------------------------------------------------------------
________________
-
मयते मयिच्याः को गर्भतः कर्म विहाय पूर्वम् ? ॥३॥" यच्च गण्डपीडाधिसहनतुल्यं शीलमुक्तं तदपि न घारु, गण्डपीडाप्रतीकारस्य तथाविधरागद्वेपयोरभावेन प्रवृत्तत्वात् । वस्तिनिरोधपीडाप्रतीकारस्य च संसारमूलतीवकामरागमू
लत्वेनात्यन्तदुर्वृत्तत्वाद् न किञ्चित् तत्प्रतीकारयोः साम्यमस्ति । तथा चार्पम्-"मूलमेयमहम्मस्स महादोससमुस्सयं । 13 तम्हा मेहुणसंमगि निग्गंथा वज्जयंति ण" ॥१॥ यच्चोक्तं नास्त्यप्टमी पृथिवीति, सापि शठोक्तिरेव, संसारमयमसादरममन्यमान एवेत्थं वक्ति । नहि संसारभीरवोऽन्यतरनरकपृथ्वीदुःखमप्यनुमन्यन्ते, किं पुनः सर्वपृथ्वीप्रभवमिति ।
यच मीमांसकचनापौरुषेयत्वमु प्यते, तदपि सुधीभिर्नेष्यत एव । तथा हि-उच्यत इति वचनं पुरुपव्यापारानुगतं | रूपमत्य, कथं तक्रियाया अभावे तद् भवितुमर्हति ? । न चैतत् केवलं क्वचिद् वनादुपलभ्यते । उपलब्धावपि क्वचिददृष्टवक्त्राराक्षा न निवत्तते । यच्चेश्वरकारणिकैरीश्वरकर्तृकं जगदिति प्रोच्यते । तदप्युच्चावचमेव । ईश्वरो हि परैरुत्पतिविकलः कल्प्यते । न च तादृशात् किश्चित् कार्यमुपपद्यते । यथोक्तम्-"नेश्वरो जन्मिनां हेतुरुत्पत्तिविकलत्वतः। 5/गगनाम्भोजवत् सर्वमन्यथा युगपद् भवेत् ॥१॥” इति ॥ ४३६ ॥
इत्थमकालं कालं च वचनौपधप्रयोगस्य प्रतिपाद्य दृष्टान्ततयोपन्यस्तं सदोपधमधिकृत्य कालमुपदिशन्नाह;दोसावेक्खा चेवं सम्मं कालो सदोसहगओवि । कुसलेहिं मुणेयबो सइ वेज्जगसत्थनीईए ॥ ४३७ ॥
दोपापेक्षया इह दोपा वातपित्तश्लेप्मप्रकोपप्रभवा ज्वरातीसारादयो रोगा मृदुमध्याधिमात्ररूपास्तेपामपेक्षा च तानपश्येत्यर्थः, एवं वचनौषधप्रयोगवत् सम्यक् कालः प्रयोगयोग्यः सदौपधगतः स्निग्धोष्णादिसुन्दरौपधोपजीवनारूपः,
RAKERACTICESCERA
-
355552
Page #566
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥२३७॥
किं पुनः प्रागुक्तो वचनौषधप्रयोगकाल इत्यपिशब्दार्थः, कुशलैर्बुद्धिमद्भिर्मुणितव्यो ज्ञेयः सदा सर्वकालम् । कथमि-६ वस्तुप्राप्तित्याह-वैद्यकशास्त्रनीत्या आत्रेयचरकसुश्रुतादिचिकित्साग्रन्थानुसारेण । तत्राधिमाने रोगे सदौषधस्याप्रयोगावसर एव, कालाकाऔषधस्याद्यापि स्वसामर्थ्यमलभमानस्य रोगस्वरूपं त्वनुवर्तमानस्य तत्पुष्टिकारकत्वमेव, यतो मध्यमावस्थायां तु स्या
लनिरू5 दपि कश्चिद् गुणस्तत्प्रयोगात् , मृदुभूतावस्थायां तु तथा तथा कुशलैरुपचर्यमाणो रोगः सर्वथोपरमं प्रतिपद्यत एव ।
पणम् है सदौषधानि चैवं शास्त्रे पठ्यन्ते-"तित्तकडुएहिं सिंभं जिणाहि पित्तं कसायमहुरेहिं । निक्षुण्णेहि य वायं सेसा वाही
अणसणाए ॥१॥"॥ ४३७ ॥ 8 परः प्राह;६ कह णु अकालपओगे एत्तो गेवेजगाइसुहसिद्धी। णणु साहिगओसहजोगसोक्खतुल्ला मुणेयवा॥४३८॥ * कथं नु प्रश्ने, पृच्छाम्यकालप्रयोगे तथाभव्यत्वापरिपाकलक्षणेऽकाले वचनौपधप्रयोगे जाते सति दूरभव्यानामभव्या
नां च केषांचिद् इतो वचनौषधप्रयोगाद् ग्रैवेयकादिसुखसिद्धिः शास्त्रे श्रूयते । उक्तं च-"तित्थंकराइपूयं दद्वणन्नेण वावि ५ कजेण । सुयसामाइयलंभो होज्जा भवस्स गंठिम्मि ॥१॥" ततश्च-"जे दंसणवावन्ना लिंगग्गहणं करति सामन्ने । * तेसिं चिय उववाओ उक्कोसो जाव गेवेज्जा ॥२॥” अत्र प्रतिविधीयते-नन्विति परपक्षाक्षमायां, सा ग्रैवेयकादिसुखसिद्धिरधिकृतौषधयोगसौख्यतुल्या मुणितव्या । यथा हि सदौषधं समयप्रयोगात् क्षणमात्रं स्वसम्बन्धसामर्थ्याद् असा- ॥२३७॥ ध्ये व्याधौ सौख्यमुपनयति, तदनु च समधिकव्याधिप्रकोपाय सम्पद्यते । एवमधिकृतवचनौषधप्रयोगोऽप्यपक्कभव्य-*
Page #567
--------------------------------------------------------------------------
________________
त्यानां मत्चानां ग्रेयेयकादिषु सुखसिद्धिमात्रमाधाय पश्चात् पर्यायेण नरकादिदुर्गतिप्रवेशफलः सम्पद्यते ॥ ४३८ ॥ 4 एतत् स्वयमपि भावयति;
कुणइजह सण्णिवाए सदोसहं जोगसोक्खमेत्तं तु । तह एवं विण्णेयं अणोरपारम्मि संसारे॥ ४३९॥ | करोति यथा सन्निपाते वातादिदोपत्रययुगपत्प्रकोपरूपे सदौपचं क्रियातितक्वाथादिरूपं योगसौख्यमात्रमेव, न पुन-5 है। स्तदुच्छेदमपि । तयेतद् त्रैवेयकादिसुखं समयवचनौषधप्रयोगाद् उत्पन्नं विज्ञेयमनर्वापारे संसारे ॥ ४३९ ॥
णय तत्तओ तयंपि ह सोक्खं मिच्छत्तमो हियमइस्स।जह रोदवाहिगहियस्सओसहाओवि तब्भावे४४० 4 न नैव, पकारो वक्तव्यान्तरसूचकः, तत्त्वतो निश्चयवृत्त्या तदपि ग्रैवेयकादिगतं, हुः स्फुटं, सौख्यं वर्तते । कस्येहा त्याह-मिथ्यात्वमोहितमतेः दृढविपर्यासपिशाचाभिभूतचेतसो जीवस्य । दृष्टान्तमाह-यथा रौद्रव्याधिगृहीतस्य दुःसाध-|
व्याधिवाधाविधुरशरीरस्य कस्यचिद् औपधादपि तद्भाचे सौख्यभावे न तत्त्वतः सुखम् । तथा हि स्वभावतस्तावत् | तस्य न मौल्यमस्ति, यदि परमौषधात् । परं तत्राप्यत्यन्तदारुणरोगेणानवरतं तुद्यमानमर्मणो वाह्य एव सुखलाभः।। यथा हि शरत्काले कठोरतरतरणिकिरणनिकरण तापितेष्वपि महादेपु बहिरेवोष्णानि जलानि, मध्ये पुनरत्यन्तशीतलभावभाजि भवन्ति, एवं सक्रियायोगाद् वाह्यसौख्ययोगेऽप्यत्यन्तमिथ्यात्योपप्लुतत्वादुःखमेव ॥ ४४०॥ पुनरपि दृष्टान्तोपन्यासेनामुमेवार्थं भावयति;
RASA SASA
SHARES
Page #568
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
मिथ्यादृष्टे - रज्ञानस्व
॥ २३९॥
ROSAARISERSLASHICHISHISHICHIC
एनामेव गाथाचतुष्टयेन व्याचष्टेहै एगंतणिच्चवाए अणिच्चवाए सदसदविसेसो। पिंडो घडोत्ति पुरिसादन्नो देवोत्ति णातातो ॥ ४४५॥ भवहेउ णाणमेयस्स पायसोऽसप्पवित्तिभावेण । तह तदणुबंधओ च्चिय तत्तेतरणिंदणादीतो॥४४६॥
एकान्तनित्यवादे एकान्तेन स्याद्वादविपरीतरूपेण नित्यस्याप्रच्युतानुत्पन्न स्थिरैकस्वभावस्यात्मादेरभ्युपगमे क्रियमाणे परैः सांख्यादिभिः, सदसदविशेषः प्राप्नोति, विवक्षितावस्थायाः सत्त्वकाले च द्रव्यस्याविशेषोऽनानात्वमापद्यते । ततो ६ य एव पिण्डो मृदः सम्बन्धी स एव घटः, इत्यायातं मृद्रव्यस्योभयावस्थानुयायित्वम् , तिलतुपत्रिभागमात्रमपि स्वरूपभेदाभावात् । न च वक्तव्यमेकाकारेऽपि द्रव्ये पिण्डो घटश्चेत्यवस्थाभेदाश्रयोऽसौ व्यवहारो लोके न प्रवर्त्यत इति, अवस्थातुरभेदे तन्निबन्धनानामप्यभेदप्राप्तेः, कारणभेदपूर्वकत्वात् कार्यभेदस्य । यथोक्तम्-“अयमेव भेदो भेदहेतुवा यद् विरुद्धधर्माध्यासः कारणभेदश्च" इति । अनित्यवादे चैकान्तक्षणक्षयित्वलक्षणे पुरुषाद् विहितदेवभवप्राप्तिप्रायोग्यपुण्यकर्मणः सकाशात् मरणानन्तरं देवभवप्राप्तावन्य एकान्तेनैव विलक्षणो देव इत्यापद्यते । अयमभिप्रायः यथा समुपार्जितसुकृताद् मनुष्याद् नारकतयोत्पन्नो जीवः सर्वथाऽन्य एव, तथा तद्मरणानन्तरं देवतयोत्पत्तावपि, निरन्वयोत्पादस्योभयत्रापि समानत्वात् न चैतद् युज्यते, अकृताभ्यागमकृतनाशदोषप्रसङ्गात् । एवं च नित्यवादे य एव पिण्डः स एव घटो, य एव च घटः स एव पिण्ड इति न्यायात् सदसतोरवस्थयोरविशेषः । अनित्यवादेऽपि पुरुषा
॥२३९॥
Page #569
--------------------------------------------------------------------------
________________
3
दन्यो देवो देवाच्च पुरुष इति । ततो यथा पुरुषस्य विद्यमानताकाले कश्चिद्देवतयोत्पन्न एकान्तेनैवान्यस्तथा तन्मरणा
नन्तरमुत्पन्नोऽपि देवोऽन्य एव । ततः पुरुपसत्त्वकालेऽसत्त्वकाले च देवतयोत्पन्नो जन्तुरविशिष्ट एवेति यो न्यायस्तहास्मात् सदसतोरविशेष इति ॥ ४४५॥ | भवेत्यादि । भव हेतुः संसारनिवन्धनं ज्ञानं शास्त्राभ्यासादिजन्यो वोध एतस्य मिथ्यादृष्टेः । कथमित्याह-प्रायशो बाहुल्येनामत्प्रवृत्तिभावेन विपर्यस्तचेष्टाकारणत्वात् तस्य । यदिह प्रायशोग्रहणं तद्यथाप्रवृत्तकरणचरमभागभाजां संनिहितग्रन्थिभेदानामत्यन्तजीर्णमिथ्यात्वज्वराणां केपाश्चिद् दुःखितदयागुणवद्वेषसमुचिताचाररूपप्रवृत्तिसाराणां सुन्दरप्रवृत्तिभावेन व्यभिचारपरिहारार्थम् । तथेति हेत्वन्तरसमुच्चये । तदनुवन्धत एवासत्प्रवृत्त्यरनुबन्धादेव । एतदपि कुत इत्याह-तत्त्येतरनिन्दनादितः । स हि मिथ्यात्वोपघातात् समुपात्तविपरीतरुचिस्तत्त्वं सद्भूतदेवतादिकमहंदादिलक्षणं निन्दति । इतरञ्चातत्त्वं तत्तत्कुयुक्तिसमुपन्यासेन पुरस्करोति । ततस्तत्त्वेतरनिन्दनादिदोपाद् भवान्तरेऽप्यसत्प्रवृत्तिरनुवन्धयुक्तव स्यादिति ॥ ४४६ ॥ उम्मत्तस्सव णेतो तस्सुवलंभो जहित्थरूवोत्ति । मिच्छोदयतो तो चिय भणियमिणं भावगहरूवं॥४४७ ___ उन्मत्तस्येव मद्यपानपराधीनमनसो मनुजस्येव विज्ञेयस्तस्य मिथ्यादृप्टेरुपलम्भो वस्तुवोधरूपो यदृच्छारूपः स्वविकल्पमात्रसंघटित इति । कुत इत्याह-मिथ्यात्वोदयाद् मिथ्यात्वमोहनीयकर्मविपाकात् । तथा हि-पीतमद्यो मदावेशात् किरमपि राजीयति, राजानमपि किंकरीयति, तथोदीर्णमिथ्यात्वो जीवः सदभूतमपि वस्तु अतत्त्वरूपतया व्यवह
ऊर
Page #570
--------------------------------------------------------------------------
________________
श्रीउपदे- जह चेवोवहयणयणो सम्मं रूवंण पासई पुरिसो। तह चेव मिच्छदिट्ठी विउलं सोक्खं न पावे ॥४४१॥ मिया शपदे ___ यथाचैवेति दृष्टान्तार्थः। उपहतनयनः काचकामलादिदोषोपप्लुतलोचनः सम्यग् यथावद्रूपं स्त्रीपुरुषादिलक्षणं | विपुलसौ
न पश्यति न वीक्षते पुरुषः प्रमत्तो जीवः। तथा चैवेति दाष्टान्तिकोऽर्थः । मिथ्यादृष्टिरुपहतसम्यग्बोधो विपुलं बहु ख्याभाव॥२३८॥ समुपस्थितमपि सौख्यं न प्राप्नोति ॥ ४४१॥
त्वम् कुत इति चेदुच्यते असदभिणिवेसर्व सो णिओगओ ताण तत्तओ भोगो।सत्वत्थ तदुवघाया विसघारियभोगतुल्लो त्ति ४४२४
असदभिनिवेशवान् वितथाभिनिविष्टः स मिथ्यादृष्टिनियोगतो नियमेन, तत्तस्माद् न तत्त्वतो भोगः ख्यादिविषयवस्तुगोचरः, सर्वत्र हेये उपादेये च वस्तुनि तदुपघातादसदभिनिवेशोपद्वात् । विषघारितभोगतुल्यः। यादृशो हि विषविकारविह्वलीभूतचेतसः सचन्दनाङ्गनादिभोगस्तत्त्वतोऽभोग एव, एवं मिथ्यादृष्टेश्चक्रवर्त्यादिपदवीप्राप्तावपि विपर्या8 सवशाद् न कश्चिद् भोगः । इतिवाक्यपरिसमाप्तौ ॥ ४४२॥
एतदेव भावयति;8 कत्थइणणाणमेयस्स भावओतम्मि असइ भोगोवि। अंधलयतुल्लभोगो पुवायरिया तहा चाहु॥४४३॥ ॥२३८॥
कुत्रचिद् जीवादी वस्तुनि न नैव ज्ञानमववोध एतस्य मिथ्यादृशो भावतः सम्यग्रूपतया वर्त्तते । ततस्तस्मिन् ज्ञाने-12
6425523
HORUSUHISHISHISHICHACHA
C
Page #571
--------------------------------------------------------------------------
________________
उमति भोगोऽपि त्यादिवस्तुविषयोऽन्धलकभोगतुल्यो यादृशोऽन्धपुरुषस्य प्रासादशय्यासनवनितादिभोगोऽनुपलब्धरूपतत्त्वल न परमार्थतो भोगतां विभर्त्ति मिथ्यादृशोऽपि तथा प्रस्तुतभोग इति । एतदेव द्रढयन्नाह - पूर्वाचार्या जिनभद्रगणिक्षमाश्रमणपादास्तथा च तथैव यथैतद्वस्तु सिध्यति तथाऽऽहुरुक्तवन्तः ॥ ४४३ ॥
उक्तमेव दर्शयति
सदसदविसेसणाओ भव हेउज हिच्छिओवलंभाओ । णाणफलाभावाओ मिच्छद्दिट्ठिस्स अन्नाणं ॥ ४४४
सदसतोरविशेषणाद् मिथ्यादृष्टेरज्ञानमित्युत्तरेण योगः । मिथ्यादृष्टिहिं यदस्ति तत् सर्वथाऽस्त्येवेति निर्विशेषणं वदति । एवं नास्तीत्यपि वाच्यम् । न चैवं वस्तुस्वरूपमस्ति, सर्वभावानां स्वरूपेण सत्त्वात् । असत्त्वमपि विवक्षित पर्यायापेक्षयैव, न पुनः सर्वानपि पर्यायानपेक्ष्य, पर्यायविशेषापेक्षयाऽसत्त्वविवक्षाकालेऽपि घटादेः सत्त्वाभ्युपगमात् तथा, | 'भव हे उ'ति भावप्रधानत्वेन निर्देशस्य, भवहेतुत्वात् संसारकारणत्वात्, मिथ्यात्वादीनां कर्मवन्धहेतूनां विपरीतज्ञानरूपत्लेन प्रवृत्तेः । तथा, यदृच्छया स्वेच्छारूपयोपलम्भात् सर्वभावानामववोधात् न पुनः सम्यग्दृष्टेरिव सर्वविवचनपारतंत्र्यात् । तथा, ज्ञानफलाभावात् । ज्ञानस्य हि फलं विरतिः । सा च ज्ञानाऽभ्युपगमयतनासु सतीषु सम्पद्यते । मिथ्यादेस्तु विपर्यस्तवोधोपहतत्वेन ज्ञानस्यैव तावदसम्भवात् कुतोऽभ्युपगमयतनासम्भवः ? न च स्वकार्यमकुर्वत् कारणं कारणतया विपश्चितो निश्चिन्वन्ति । पठन्ति चात्र- "यदेवार्थक्रियाकारि तदेव परमार्थसत् । " इति । ततस्ताशस्य ज्ञानफलस्याभावाद् मिथ्यादृष्टेरुदीर्णमिथ्यात्व मोहस्य ज्ञानमपि शास्त्राभ्यासादिजन्यमज्ञानं वर्त्तते ॥ ४४४ ॥
Page #572
--------------------------------------------------------------------------
________________
शपदे
श्रीउपदे- एनामेव गाथाचतुष्टयेन व्याचष्टे:
मिथ्यादृष्टे. है एगंतणिच्चवाए अणिच्चवाए सदसदविसेसो। पिंडो घडोत्ति पुरिसादन्नो देवोत्ति णातातो ॥ ४४५॥ रज्ञानस्व
रूपम्॥२३९॥ भवहेउ णाणमेयस्स पायसोऽसप्पवित्तिभावेण । तह तदणुबंधओ च्चिय तत्तेतरणिंदणादीतो ॥४४६॥
___ एकान्तनित्यवादे एकान्तेन स्याद्वादविपरीतरूपेण नित्यस्याप्रच्युतानुत्पन्न स्थिरैकस्वभावस्यात्मादेरभ्युपगमे क्रियमाणे 8 परैः सांख्यादिभिः, सदसदविशेषः प्राप्नोति, विवक्षितावस्थायाः सत्त्वकाले च द्रव्यस्याविशेषोऽनानात्वमापद्यते । ततो टू
य एव पिण्डो मृदः सम्बन्धी स एव घटः, इत्यायातं मृद्रव्यस्योभयावस्थानुयायित्वम् , तिलतुषत्रिभागमात्रमपि वरू
पभेदाभावात् । न च वक्तव्यमेकाकारेऽपि द्रव्ये पिण्डो घटश्चेत्यवस्थाभेदाश्रयोऽसौ व्यवहारो लोके न प्रवर्त्यत इति, 5 15 अवस्थातुरभेदे तन्निबन्धनानामप्यभेदप्राप्तेः, कारणभेदपूर्वकत्वात् कार्यभेदस्य । यथोक्तम्-"अयमेव भेदो भेदहेतु
वा यद् विरुद्धधर्माध्यासः कारणभेदश्च" इति । अनित्यवादे चैकान्तक्षणक्षयित्वलक्षणे पुरुषाद् विहितदेवभवप्राप्तिप्रायो
ग्यपुण्यकर्मणः सकाशात् मरणानन्तरं देवभवप्राप्तावन्य एकान्तेनैव विलक्षणो देव इत्यापद्यते । अयमभिप्रायः यथा 18 समुपार्जितसुकृताद् मनुष्याद् नारकतयोत्पन्नो जीवः सर्वथाऽन्य एव, तथा तद्मरणानन्तरं देवतयोत्पत्तावपि, निरन्व
योत्पादस्योभयत्रापि समानत्वात् न चैतद् युज्यते, अकृताभ्यागमकृतनाशदोषप्रसङ्गात् । एवं च नित्यवादे य एव ॥२३९॥ पिण्डः स एव घटो, य एव च घटः स एव पिण्ड इति न्यायात् सदसतोरवस्थयोरविशेषः । अनित्यवादेऽपि पुरुषा
OSTOSASSASSACROCHES
TOSHI
Page #573
--------------------------------------------------------------------------
________________
हैदन्यो देवो देवाच पुरुष इति । ततो यथा पुरुषस्य विद्यमानताकाले कश्चिदेवतयोत्पन्न एकान्तेनैवान्यस्तथा तन्मरणा
नन्तरमुत्पन्नोऽपि देयोऽन्य एव । ततः पुरुषसत्त्वकालेऽसत्त्वकाले च देवतयोत्पन्नो जन्तुरविशिष्ट एवेति यो न्यायस्त-5 स्मान् सदसतोरविशेष इति ॥ ४४५॥ | भवेत्यादि । भवहेतुः संसारनिवन्धनं ज्ञानं शास्त्राभ्यासादिजन्यो वोध एतस्य मिथ्यादृष्टेः । कथमित्याह-प्रायशो वाहुकल्येनासत्प्रवृत्तिभावेन विपर्यस्तचेप्टाकारणत्वात् तस्य । यदिह प्रायशोग्रहणं तद्यथाप्रवृत्तकरणचरमभागभाजां संनिहित-15
ग्रन्थिभेदानामत्यन्तजीर्णमिथ्यात्वज्वराणां केपाश्चिद् दुःखितदयागुणवद्वेपसमुचिताचाररूपप्रवृत्तिसाराणां सुन्दरप्रवृ-है। त्तिभावेन व्यभिचारपरिहारार्थम् । तथेति हेत्वन्तरसमुच्चये । तदनुवन्धत एवासत्प्रवृत्त्यरनुबन्धादेव । एतदपि कुत 31 इत्याह-तत्त्येतरनिन्दनादितः । स हि मिथ्यात्वोपघातात् समुपात्तविपरीतरुचिस्तत्त्वं सद्भूतदेवतादिकमर्हदादिलक्षणं | निन्दति । इतरचातत्त्वं तत्तत्कुयुक्तिसमुपन्यासेन पुरस्करोति । ततस्तत्त्वेतरनिन्दनादिदोपाद् भवान्तरेऽप्यसत्प्रवृत्तिरनुवन्धयुक्तिव स्यादिति ॥ ४४६ ॥ उम्मत्तस्सव णेतो तस्सुवलंभोजहित्थरूवोत्ति । मिच्छोदयतो तो च्चिय भणियमिणं भावगहरूवं॥४४७४
उन्मत्तस्येव मद्यपानपराधीनमनसो मनुजस्येव विज्ञेयस्तस्य मिथ्यादृष्टेरुपलम्भो वस्तुवोधरूपो यदृच्छारूपः स्वविकल्पमात्रसंघटित इति । कुत इत्याह-मिथ्यात्वोदयाद् मिथ्यात्वमोहनीयकर्मविपाकात् । तथा हि-पीतमद्यो मदावेशात् किंकरमपि राजीयति, राजानमपि किंकरीयति, तथोदीर्णमिथ्यात्यो जीवः सद्भूतमपि वस्तु अतत्त्वरूपतया व्यवह
-
Page #574
--------------------------------------------------------------------------
________________
शपदे
श्रीउपदे- 'हैं। रति, असद्भूतमपि तत्त्वतयेति । अत एव यदृच्छोपलम्भाद् भणितमिदं मिथ्यात्वं भावग्रहरूपं पारमार्थिकग्रहस्वभावम् , ५
ज्ञानइतरग्रहेभ्यः पिशाचादिरूपेभ्योऽस्य महानर्थप्रसाधकत्वात् ॥ ४४७॥
फलादि. ई णाणस्स फलं विरती पावे पुन्नम्मि तह पवित्तीओ।जोगत्तादिअणुगया भावेण ण साअओऽण्णाणं४४८१ ॥२४०॥
ज्ञानस्य वस्तुवोधस्य फलं कार्य विरतिरुपरमः। वेत्याह-पापे प्राणातिपातादिरूपे कुकृत्ये, पुण्ये पवित्रे स्वाध्यायध्यान-2 तपश्चरणादौ कृत्यविशेषे, तथेति समुच्चये, प्रवृत्तिस्तु प्रवर्तनमेव या सम्पद्यते सापि ज्ञानफलम् । कीदृशीत्याह-योग्यत्वाद्य
नुगता योग्यत्वेन योग्यतारूपेण, आदिशब्दाद् द्रव्यक्षेत्रकालभावत्वानुकूल्येन चानुगता सम्बद्धा । ततो भावेन भावार्थ8 रूपेण न नैव सा मिथ्यादृष्टेः पापे विरतिः, पुण्ये च प्रवृत्तिर्योग्यताद्यनुगता सम्पद्यते यतः कारणात्, अतो ज्ञानमप्यज्ञानं तस्याशुद्धालावुपात्रनिक्षिप्तदुग्धशर्करादिमधुरद्रव्याणामिव ज्ञानस्यापि तत्र मिथ्यात्वोदयाद् विपरीतभावापन्नत्वात्॥४४८॥
उपसंहरन्नाह;5 एवमतिणिउणबुद्धीए भाविउं अप्पणो हियट्ठाए । सम्मं पयट्टियत्वं आणाजोगेण सवत्थ ॥ ४४९ ॥ -18 एतत् पूर्वोक्तमतिनिपुणबुद्ध्या भावयित्वा परिणमय्यात्मनः स्वस्य हितार्थ कल्याणनिमित्तं सम्यग् यथावत् प्रवर्तितव्यमाज्ञायोगेन सर्वत्र धर्मार्थादिकार्ये ॥ ४४९ ॥
॥२४॥ ततश्च;
FORSICARIASISAGE*
Page #575
--------------------------------------------------------------------------
________________
णाऊण अत्तदोसं वीरियजोगं च खेत्त कालो य । तप्पच्चणीयभूए गिण्हेजाभिग्गहविसेसे ॥ ४५० ॥ ह ज्ञात्वा सम्यगधिगम्यात्मदोपं तीवकोपवेदोदयादिकं, वीर्ययोगं च तन्निग्रहसमर्थसामर्थ्यलक्षणं, क्षेत्रकालौ च प्रतिपि
मताभिग्रहपरिपालनानुकलं क्षेत्रं कालं चेत्यर्थः। किमित्याह-तत्प्रत्यनीकभूतान् स्वयमेव संवेदितस्वदोपप्रतिपक्षभावगतान् गृहीयात् समादद्याद् अर्हत्सिद्धादिप्रत्यक्षमेवाभिग्रहविशेषान् क्षमाशरीराप्रतिकर्मत्वादीन, मुमुक्षूणां क्षणमपि निरभिग्रहाणामवस्थानस्याक्षमत्वादिति ॥ ४५० ॥ । न पाभिग्रहा ग्रहणमात्रत एव फलदायिनो भवन्ति, किन्तु परिपालनादिति तद्गतोपदेशमाह:पालिज य परिसुद्धे आणाए चेव सति पयत्तेण । वज्झासंपत्तीय वि एत्थ तहा निज्जरा विउला ॥ ४५१॥ । पालयेच रक्षेत् पुनः परिशुद्धान् सर्वातिचारपरिहारात्, आज्ञया चैव प्रवचनोक्तैस्तैस्तैरुपायैरित्यर्थः, सदा सर्वकालं | प्रयलेनादरेण महता । कुतः । यतो वाह्यासम्प्राप्तावपि वाह्यस्याभिग्रहविषयस्य क्षमणीयादेरर्थस्याप्राप्तावपि, अत्राभिग्रहे || गृहीते सति तथा तत्पकारस्य निग्रहीतुमिष्टस्य क्रोधादेः कर्मणो निर्जरा क्षपणा विपुला प्रचुरा सम्पद्यत इति ॥ ४५१॥
एतदपि कुत इत्याहातस्संपायण भावो अबोछिन्नो जओ हवति एवं । तत्तो यनिज्जरा इह किरियायविहंदि विनेया॥४५२॥ तत्सम्पादनभावोऽभिग्रहविषयस्यार्थस्य निष्पादनपरिणामोऽव्यवच्छिन्नोऽत्रुटितो, यतो भवति एवमभिग्रहप्रतिपत्तौ ।
Page #576
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥२४१॥
एवमपि किमित्याह-तस्मादेवाव्यवच्छिन्नात् तत्सम्पादनपरिणामादु निर्जरह प्रवचने जैने क्रियायामप्यभिग्रहगोचरार्थ- अभिग्रह निष्पादनेऽपि भवति, हंदीति पूर्ववत्, विज्ञेयाऽवबोद्धव्या । न हि क्रियामात्राद् भावशून्यात् किश्चित् फलमस्ति, किंतु धारणभावात् । यथोक्तम्-"क्रियाशून्यश्च यो भावो भावशून्या च या क्रिया । तयोरन्तरमुन्नेयं भानुखद्योतयोरिव ॥१॥ प्रतिपालखद्योतकस्य यत्तेजस्तदल्पं च विनाशि च । विपरीतमिदं भानोरेवमत्र विभाव्यताम् ॥२॥"॥ ४५२॥
नस्व०त___ अमुमेवार्थ दृष्टान्ततः साधयन्नाहा
निद० च+ आहरणं सेट्ठिदुगं जिणिंदपारणगदाणदाणेसु। विहिभत्तिभावभावा मोक्खंगं तत्थ विहिभत्ती॥४५३॥ है
__ आहरणं दृष्टान्तः श्रेष्ठिद्विकं जीर्णाभिनवलक्षणं जिनेन्द्रपारणकदानादानयोजिनेन्द्रस्य भगवतो महावीरस्य च्छा5 स्थकाले विहरतः पारणके प्रवृत्ते दाने दाने च विधिभक्तिभावाभावाद् विधिभक्त्योर्भावमभावं चापेक्ष्याहरणं मोक्षांग
मोक्षकारणं तत्र पारणकदानेऽपि विधिभक्ती संवृत्ते ॥ ४५३ ॥ ___ एनामेव गाथां गाथात्रयेण व्याचष्टे:
वेसालि वासठाणं समरे जिणपडिमसेट्ठिपासणया।अतिभत्ति पारणदिणेमणोरहो अन्नहिं पविसे॥४५४ 2 जातिच्छिदाणधारा लोए कयपुन्नगोत्ति य पसंसा। केवलिआगम पुच्छण को पुन्ने जुन्नसेवित्ति ॥ ४५५॥ ॥२४१॥
इह किलैकदा भगवान् श्रीमन्महावीरः छद्मस्थकाले विहरन् वेशाल्यां पुरि वर्षासु स्थानमकरोत् । ततः 'समरे'इति
BARRIGASGROHOHOHOHOHOR
Page #577
--------------------------------------------------------------------------
________________
कामदेवायतने 'जिणपडिमसिटि पासणया'इति तं जिनं प्रतिमास्थितं जीर्णश्रेष्ठी नित्यमागत्य पश्यति स्म । 'अइभत्तिति | भतिश्चातीय तद्विषया तस्य समजनि । अन्यदा चतुर्मासकक्षपणस्य विकृष्टतपसः पारणकदिने प्रवृत्ते मनोरथो वक्ष्य
माणरूपो जज्ञे । गृहद्वारावलोकनादिविनयपरो यावदसावास्ते तावत् सजिनोऽन्यत्राभिनवश्रेष्ठिगृहे प्रविष्टः॥ ४५४ ॥ 1. दापिता च तेन स्वमाहात्म्यौचित्येन तस्मै भिक्षा । कृता च तद्देशविचारिभिर्जुम्भकदेवैरहत्पारणकसन्तुष्ट्रय
कदानधारा वसुधारावृष्टिलक्षणा । सा चैवं विज्ञेया-"अद्धत्तेरसकोडी उक्कोसा होइ तत्थ वसुधारा । अद्धत्तेरसल-10 क्सा जहन्निया होइ बसुधारा" ॥१॥ ततो लोके कृतपुण्यकोऽसाविति तस्यैवं च प्रशंसा विजृम्भिताऽभिनवश्रेष्ठिनः । केलि आगम'त्ति कालेन च पार्थापत्यीयस्य केवलिनः कस्यचिद् आगमे तत्र वहलकुतूहलाकुलचेतसा लोकेन पृच्छाsकारि भगवन् ! कोऽत्र परिपुर्णः पुण्यवान् ? भगवता चोचे जीर्णश्रेष्ठीति ॥ ४५५ ॥ ननु जीर्णश्चेष्ठिनः पारणकविपयो मनोरथ एवासीन्न कश्चिदभिग्रह इति कथमसौ दृष्टान्ततयोपन्यस्त इत्याशंक्याह;
एत्थ हु मणोरहो च्चिय अभिग्गहो होति नवर विन्नेओ।
जदि पविसति तो भिक्खं देमि अहं अस्स चिंतणओ ॥ ४५६ ॥ अत्र पारणकविषये 'हुः' यस्माद् मनोरथ एवाभिग्रहः पात्रदानविपयो नवरं केवलं न पुनरन्यत् किञ्चिद् भवति हा विज्ञेयः । कथमित्याह-यदि प्रविशति कथञ्चिद् मम गृहे भगवानेपः, ततो भिक्षां ददाम्यहमस्मै चिन्तनादैवरूपात् । अय
Page #578
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥२४२॥
अभिग्रहमत्राभिप्रायः-सर्वोऽप्यभिग्रह इच्छा-प्रवृत्ति-स्थैर्य-सिद्धिभेदाच्चतुर्धा परिगीतः। तत्रास्येच्छारूप एव परिशुद्धोऽभिग्रहो
माहात्म्याभवन् स एव पारणकभेरीशब्दश्रवणकालं यावत् प्रवृद्धः सन् पारंपर्येण मोक्षफलतया संवृत्तः । इतरस्य च माहात्म्यौचित्येन दत्तदानस्याप्यभ्युत्थानादेर्भक्तेश्च गुणवद्बहुमानरूपाया अभावाद् यादृच्छिकवसुधारादिफल एव संवृत्तः परिणामो, न पुनर्निर्वाणफल इति ॥ ४५६॥
अथान्यदप्यभिग्रहमाहात्म्यमभिधातुमाह:पञ्चग्गकयंपि तहा पावं खयमेइऽभिग्गहा सम्मं । अणुबंधो य सुहो खल्लु जायइ जउणो इहं नायं ॥४५७॥
प्रत्यग्रमाकुट्टिकादिदोषात् सद्योरूपं कृतं निर्वर्तितं प्रत्यग्रकृत, किं पुनश्चिरकालकृतत्वेन जीर्णभूतमित्यपिशब्दार्थः, तथेति वक्तव्यान्तरसमुच्चये, पापं ऋषिघातादिजन्यमशुभं कर्म क्षयमपगममेति प्रतिपद्यते । कुत इत्याह-अभिग्रहात्र 'सम्म'त्ति सम्यगुरूपतया परिपालितात् । अनुवन्धश्चानुगमः पुनः शुभः पुण्यकर्मानुवृत्तिरूपा, खलुक्यालंकारे, जा-3 यते । यमुनो राजा इहार्थे ज्ञातं दृष्टान्तः॥ ४५७ ॥ तदेव गाथाष्टकेन संगृह्णन्नाह;महुराए जउणराया जउणावंके य डंडमणगारो। वहणं च कालकरणं सकागमणं च पवजा॥ ४५८॥१॥
॥२४२॥ जउणावंके जउणाए कोप्परे तत्थ परमगुणजुत्तो। आयावेण्ण महप्पा दंडोनामेण साहुत्ति॥४५९॥२॥
Page #579
--------------------------------------------------------------------------
________________
-
-
AAAAACANCCEFEC
कालेण रायणिग्गम पासणया अकुसलोदया कोवो। खग्गेण सीसछिंदण अण्णेउ फलेण ताडणया॥४६० सेसाण लेहखेवे रासी अहियासणाए णाणत्ति । अंतगडकेवलित्तं इंदागम पूयणा चेव ॥ ४६१॥ ४ ॥ दट्टण रायलज्जा संवेगा अप्पवहपरीणामो। इंदनिवारण सम्मकुण पायच्छित्त मो एत्थ ॥ ४६२ ॥५॥ साहसमीवगमणं सवणं तह चेव पायछित्ताणं। किं एत्थ पायच्छित्तं सुद्धं चरणंति पवज्जा ॥ ४६३ ॥ ६ ॥ पच्छायावाइसया अभिग्गहो सुमरियम्मि नो भुंजे।दरभुत्ते चेवं चिय दिवसम्मि न तेणकिल भुत्तं ४६४४ आराहण कालगओ सुरेसु वैमाणिएसु उववण्णो। एवं अभिग्गहो इह कल्लाणणिबन्धणं णेओ ॥४६५॥
इह मध्यमप्रतिष्ठितगगनतलोल्लेखिशिखररत्नमयदेवताविनिर्मितजिनस्तूपप्रभावोपलव्धसर्वदिङ्मण्डलव्याप्तिश्लाघायां मधुरायां पुरि यमुनो राजाऽभूत्। तत्र च यमुनावके दण्डोनामानगार आतापनां चकार । 'वहणं च'त्ति हननं च यमुनेन राजा तस्य कृतम् । कालकरणं च सञ्जातं शक्रागमनं चेन्द्रावताररूपम् । ततः प्रव्रज्या यमुनस्य समजनीति॥४५८॥१॥
एतामेव गाथां गाथा सप्तकेन व्याचप्टे-'जउणा' इत्यादि यमुनावके, एतदुक्तं भवति-यमुनाया नद्याः कूपरे, कूर्परो नाम समाकुञ्चिताग्रभागस्य बाहोर्यादृश आकारस्तदाकारं यत् क्षेत्रं तत्र, परमगुणयुक्त आतापयति शीताद्यधिसहनेनात्मानमायासयति महात्मा प्रशस्तपरिणामो दण्डो नाम्ना साधुरिति ॥ ४५९ ॥२॥
SOSIOSTOSKOSMOS
Page #580
--------------------------------------------------------------------------
________________
व श्रीउपदे
5 अभिग्रहएवं च तस्मिन्नातापयति, कालेन केनचिद् गतेन, राज्ञो यमुनस्य 'निग्गम'त्ति नगरादु बहिनिर्गमे जाते ‘पासणय'त्ति शपदे
दण्डानगारदर्शनमभूत् । ततो निनिमित्तमेवाकुशलोदयात् क्लिष्टकर्मविपाकात् तस्य तत्र दण्डानगारे कोपो बभूव । तत विषये यम15 ऐहिकमामुष्मिकं च पापफलमनालोच्यैव तेन तस्य साधोः खङ्गेन शीर्षच्छेदनमकारि । अन्ये त्वाचार्याः फलेन बीजपू
प्यार फलन बाजपू- * नराजज्ञा॥२४३॥ तरादिना तेन ताडना कृतेति ब्रुवते ॥४६० ॥३॥
तम्. र तदनु शेषाणां सेवकलोकानां सम्बन्धिनि लेष्ठुक्षेपे राशिर्लेष्ठूनामसौ जातः । अधिसहनायां 'स्वकृतकर्मफलपाकोऽयं मे
समुपस्थितो न कश्चित् कस्यचिद् अपराधः' एवंरूपायां जातायां समुल्लसितशुक्लध्यानस्य ज्ञानं केवलाख्यमजायत । त-है तोऽन्तः कर्मणां सर्वेषामेव तत्कालं कृतो येनासावन्तकृतः, स चासौ केवली च तस्य भावस्तत्त्वं सम्पन्नमस्य, तत्क्षण
मेव सिद्धोऽसावित्यर्थः । तत इन्द्रागमः शक्रावतारः पूजना चैव पुष्पधूपादिभिस्तच्छरीरस्य कृता शक्रेणेति ॥४६॥४॥ 5 दृष्ट्वेन्द्रागमनं पूजनं च राज्ञो यमुनस्य लज्जा तेन महता स्वस्यानुचितचेष्टनेन त्रपा संवृत्ता। संवेगाद् ‘धिग्मामेवमस
मञ्जसकारिणम्' एवंरूपादात्मवधपरिणामः समजनि । लब्धाभिप्रायेण चेन्द्रेण निवारणमकारि । अभाणि च सम्यग् यथावत् कुरु प्रायश्चित्तमेतदपराधशुद्धिरूपं, 'मो' इति पूर्ववत्, अत्रापराधप्राप्ताविति ॥ ४६२॥५॥ ___ साधुसमीपे गमनं कृतं, श्रवणमाकर्णनं, तथा चैवेति समुच्चये, प्रायश्चित्तानामालोचनादीनां पाराश्चिकपर्यवसाना
॥२४३॥ नाम् । ततः किमत्रापराधे प्रायश्चित्तमिति पप्रच्छ । कथितं च साधुभिः शुद्धं चरणं प्रायश्चित्तमित्येवं प्रतिपाद्यते । प्रत्रP ज्या सर्वसावद्ययोगविरहलक्षणा तेन प्रतिपन्ना ॥ ४६३ ॥६॥
BOLESLAUSOS
036396406
Page #581
--------------------------------------------------------------------------
________________
प्रतिपनायां च तस्यां पश्चात्तापातिशयात् तेनाभिग्रहो गृहीतो यथा भोजनकालाद् अर्वाक् स्मृतेऽपराधे नो नैव तद्दिने भुसे, दरभुक्तेऽप्यर्द्धभुक्तऽपि सति यदि स्मरामि तदा एवमेव न भुझे इत्यर्थः। एवं गृहीताभिग्रहेण तेन भगवता दिवसमप्येकमपि दिवसमित्यर्थः, किलेत्याप्तप्रवादसूचनार्थः, न भुकम् , अभिग्रहस्य नित्यमेवानुस्मरणात् ॥ ४६४ ॥७॥
आराधना आलोचना तोच्चारादिका पण्डितमरणरूपा जाता। कालगतः सन् सुरेषु वैमानिकपूत्पन्नः। उपसंहरनाह-एवममुना प्रक्रमेणाभिग्रहो यमुनराजर्पिगृहीताभिग्रहवद् इह प्रवचने कल्याणनिवन्धनं ज्ञेय इति ॥ ४६५॥८॥ | अथ परमतमाशंकते;जइ एवं रिसिघाएवि हंत आराहणाइमस्सेसा । कह खुड्डया इयाणं दोसलवाणंतसंसारो ? ॥ ४६६ ॥ | यदि घेदेवमाकुट्टिकया ऋपिघातेऽपि दण्डनामानगारमारणेऽपि बोधिलाभमूलाग्नीकृते सति । 'हंत' इति कोमलामत्रणे । आराधना परिशुद्धप्रवज्यालाभलक्षणा अस्य यमुनराजस्यैपा सुगतिलाभफला जाता । कथं तर्हि क्षुल्लकादीनां
"माहुपओसी सुलो" इत्यादिग्रन्थोक्तानां दोपलवात् साधुप्रद्धेपादिमात्रलक्षणादनन्तसंसारः, उपलक्षणत्वात् संख्याहैं। तोऽमख्यातश्च केपाथिदिति ? ॥ ४६६॥ भण्णइ अप्पडियारो दोसलयो तेसि ण पुण इयरस्स। कयपडियारो यइमो ण फलइ विसमेत्थमाहरणं॥ भण्यते समाधिरत्र । अप्रतिकारोऽकृतप्रायश्चित्तरूपप्रतिविधानो दोपलवस्तेषां क्षुल्लकादीनामिति स तथा विकारमा-|
555555555
Page #582
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ २४४ ॥
पन्नः, न पुनरितरस्य यमुनराजर्षेस्तत्क्षणमेव प्रतिपन्नोदग्रप्रायश्चित्तस्य । यदि नामैवं ततः किमित्याह - कृतप्रतीकारचायं दोषलवो न फलति न विपच्यते । विषं स्थावरादिभेदभिन्नमत्रार्थे आहरणं दृष्टान्तः ॥ ४६७ ॥ तदेव भावयतिः
मारइ विसले सोवि हु अकयपडीयार मो णउ बहुपि । कयपडियारं तं चिय सिद्धमिणं हंत लोएवि ॥४६८॥
मारयति च्युतजीवितं करोति विषलेशोऽपि हु, किं पुनः प्रभूतं तदित्यपिशब्दार्थः, 'अकयपडियार'त्ति अकृतप्रतीकारोऽविहित मंत्रतंत्रप्रतिविधानो 'मो' इति पूर्ववत् । न तु न पुनर्वह्नपि कृतप्रतीकारं तदेव विषं मारयति । सिद्धं प्रतीतमिदं हन्त लोकेऽपि पृथग्जने, किं पुनः शास्त्रे, इत्यपिशब्दार्थः ॥ ४६८ ॥
प्रतीकारमेव भावयति ;
मंतागयरयणाणं सम्मपओगो विसम्मि पडियारा । आणेसणिज्जभिग्गहरूवा एते उ दोसविसे ॥ ४६९ ॥ मंत्रा गारुडशास्त्रप्रसिद्धाः, अगदा औषधानि, यथा- "मरिचं निम्बवीजानि सैन्धवं मधुना सह । घृतपीतोऽगदोहन्ति विषं स्थावरजङ्गमम् ॥ १ ॥ रत्नानि सर्पशिखामणिप्रभृतीनि । ततस्तेषां मंत्रागदरत्नानां सम्यक् प्रयोगो यथावद् विनियोजनं विषे प्रतीकाराः । तथा, आज्ञा सर्वविद्वचनोपयोगरूपा, एषणीयमाधाकर्मादिदोषविकलमन्नपानवस्त्रपात्रादि, अभिग्रहा द्रव्यक्षेत्रकालरूपाः, ततस्ते रूपं येषां त आज्ञैषणीयाभिग्रहरूपा एते तु प्रतीकाराः सम्यक् प्रयुक्ता
अपराध
पश्चात्तापेलाभसाम
र्थ्यम्.
॥ २४४ ॥
Page #583
--------------------------------------------------------------------------
________________
दोपविष विज्ञेयाः । यथा हि मंत्रादिभिर्निगृह्यमाणं विषं निष्फलीभवति तथाझैपणाभिग्रहर्मत्रागदरत्नसमानैर्दोपविष हा प्रतिविधीयमानं निष्फलीभावमाप्नोतीति ॥ ४६९ ॥
पए पउंजिऊणं सम्मं निज्जरइ अइवहूयंपि । दोसविसमप्पमत्तो साहू इयरोव बुद्धिजुओ ॥ ४७० ॥ 1 एताना पणीयाभिग्रहान् प्रयुज्य सम्यग् अविपरीतरूपतया निर्जरयति परिशाटयति अतिप्रभूतमप्यसंख्यातभवोपाततया प्रचुरमपि दोपविषमप्रमत्तः सर्वातिचारपरिहारवान् साधुर्यतिः। दृष्टान्तमाह-इतर इव स्थावरादिविषवेगव्याकुलकलेवर इव नरो बुद्धियुतो विषपरिणामदारुणभावदर्शी मंत्रादिसम्यग्प्रयोगवान् इतरविषमिति ॥ ४७०॥ | एतदेव विस्तरतो भावयति;कम्मंजोगनिमित्तं वज्झइ वंधद्विती कसायवसा।सुहजोयम्मी अकसायभावओऽवेइ तं खिप्पं ॥ ४७१॥
कर्म ज्ञानावरणादि योगनिमित्तम् , इह योगो मनोवाक्कायव्यापारः । यथोक्तम्-"मणसा वाया कारण वावि जुदत्तस्म विरियपरिणामो । जीवस्स अप्पणिजो स जोगसन्नो जिणक्खाओ ॥१॥" ततो योगो निमित्तं यस्य तत् तथा
वध्यते संगृह्यते । तस्य च वन्धस्य बन्धस्थितिवन्धावस्थानकालो जघन्यमध्यमोत्कृष्टभेदभिन्नः कषायवशात् तथारूपक-13 पायपारतंत्र्यात् । यदि नामैवं, ततः किमित्याह-शुभयोगे प्रत्युपेक्षणादिरूपे साधुजनयोग्ये क्रियमाणेऽकपायभावतः कपायपारतंत्र्यवैकल्यादपैति नश्यति तत् कर्म क्षिप्रं झगिति तैलवर्तिक्षयात् प्रदीप इवेति ॥ ४७१॥
*5555555
Page #584
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ २४५ ॥
अत्रोपपत्तिमाहः
गरुओ य इह भावो ओ सहगारिगस्यभावेण । तित्थगराणा नियमा एत्थं सहगारिणी जेण ॥ ४७२ ॥ गुरुश्च गरीयानेव इह शुभयोगे प्रवृत्तेः तत्तत् क्रियोपयोगरूपो ज्ञेयः । केन हेतुनेत्याह- सहकारिगुरुकभावेन । एतदेव दर्शयति - तीर्थराज्ञा भगवदादेशरूपा नियमादवश्यं भावादत्र शुभयोगे सहकारिणी सहायभूता येन कारणेन - वर्त्तत इति ॥ ४७२ ॥
दोसो उ कम्मजो चिता तुच्छो सो इमंतु अहिगिच्च । लेसो वि अग्गिणो डहइ हंदि पयरंपि हु तणाणं ॥
दोषस्तु ऋषिघातादिः पुनः कर्मज एव जीवस्वरूपविलक्षणकषायादिकर्मोद्भव एव ततस्तुच्छः फल्गुरूपः स दोषः, पुनस्तुशब्दस्य पुनः शब्दार्थस्येह योजनात्, इमां सर्वज्ञाज्ञामधिकृत्यापेक्ष्य । अत्र प्रतिवस्तूपमालक्षणं दृष्टान्तमाह-लेशोप्यग्नेः, किं पुनर्वहुर सावित्यपिशब्दार्थः, दहति भस्मभावमानयति व्रातमपि हु तृणानां किं पुनः स्तोकानि तानीत्यपिशब्दार्थः ॥ ४७३ ॥
कथमित्याह
अणुकूलपवणजोगा ण तु तविरहम्मि सिद्धमेयं तु । भावो उ इहं अग्गी आणा पवणो जहा भणिओ ४७४ अनुकूल पवनयोगाद् दाह्यतृणाभिमुख प्रवृत्तपवनसम्बन्धात् न पुनस्तद् विरहे, सिद्धं प्रतीतमेतत् त्विदं पुनः । अथ
शुभयोगे
आज्ञाया
सहकारि
त्वप्रद०
॥ २४५ ॥
Page #585
--------------------------------------------------------------------------
________________
4
| दृष्टान्तयोजनामाह- भावः प्रायश्चित्तप्रतिपत्त्यादिपरिणामरूपः, तुः पादपूरणार्थः, इह दोपतृणदहनेऽग्निरनलः, आज्ञा पवनो यथा भणितो भावाग्निसाहाय्यकारी ॥ ४७४ ॥
नन्याज्ञापयनयोर्बृहदन्तरत्वात् कथं दृष्टान्तदान्तिकभावइत्याशंक्याह;
सा पुण महाणुभावा तहवि य पवणाइरुव मो भणिया । विवरीएसा समओदिया य तह बंधवुड्डिकरा ॥
मा पुनराज्ञा महानुभावा पवनमपेक्ष्य प्रौढसामर्थ्याऽशेपदाहका, दाह्यकर्मकचवरभस्मभावसम्पादनात्, तथापि च लोकप्रतीत शेषोपमानाभावादिह तावत् पवनरूपा । अन्यत्र तु " आणा हि मोहविसपरममंतो, जलं रागाइजलणस्स, कम्मवाहिविगच्छासत्थं, कप्पपायवो सिवफलस्स" इत्यादिसूत्रेषु परममंत्रादिरूपा भणिता । 'मो' पूर्ववत् । तथा विपरीता द्रव्यक्षेत्राद्यनौचित्य सेवनेन विपर्यस्ता एपा आज्ञा, किं विशिष्टापि सतीत्याह - समयोदितापि सामान्यतः सिद्धा - न्तनिरूपितापि, तथेति समुच्चये, बन्धवृद्धिकरी कम्मोंपचयकारिणी ॥ ४७५ ॥
उपसंहर्तुमाह;—–
| आलोचियवमेयं सम्मं सुद्धाए जोगिबुद्धीए । इयरीए उ ण गम्मइ रूवं व सधसण्णाए ॥ ४७६ ॥ आलोचनीयं मीमांसनीयमेतद् यथेहेयमाज्ञा सम्यक् प्रयुक्ता भावाग्नेः पवनतुल्या, विपरीता तु वन्धवृद्धिकरी,
Page #586
--------------------------------------------------------------------------
________________
आज्ञायामन्धानन्धविभागप्र०
श्रीउपदे- सम्यक् शुद्धया योगिबुद्ध्या सज्ञानगुणपात्रजनयोग्यप्रज्ञया, इतरया त्वयोगिबुद्ध्या न गम्यते न बुद्ध्यते । दृष्टान्तमाशपदे ह-रूपवद् नीलपीतादिलक्षणं रूपमिव सदान्धसंज्ञया जात्यन्धविहितहस्तस्पर्शादिलक्षणबुद्ध्या ॥४७६॥
___ अथ भावतोऽन्धानन्धविभागं दर्शयति;॥२४६॥
जच्चंधो इहणेओ अभिषणगंठी तहंधलयतुल्लो। मिच्छट्ठिी सज्जक्खओ य सइ सम्मदिट्ठीओ॥ ४७७॥
जात्यन्धो जन्मकालप्रभृत्येव नयनव्यापारविकल इह सद्भूतभावरूपोपलब्धौ ज्ञेयोऽभिन्नग्रन्थिः कदाचनाप्यव्यावृदत्तमिथ्यात्वतिमिरपटलो जीवः॥१॥ तथान्धकतुल्यः पश्चान्नष्टदृष्टिजनसमानो मिथ्यादृष्टिः, अवश्यवेद्यमिथ्यात्वमो
होदयाद् ग्रन्थिभेदेऽपि सम्यक्त्वभ्रंशानन्तरं मिथ्यात्वगतो जीवः ॥२॥ सज्जाक्षश्च प्रगुणलोचन एव सदा सर्वकालं सम्यग्दृष्टिस्त्वविचलितसम्यग्बोधः पुनर्जन्तुः॥३॥ यथैको जात्यन्धो, द्वितीयोऽन्धः, तृतीयः सज्जाक्ष इति त्रयो लोके रूपोपलंभयोग्या नरा वर्तन्ते । तथा धर्मतत्त्वरूपोपलंभविषयेऽप्यभिन्नग्रन्थिन्निग्रन्थिश्च मिथ्यादृष्टिः सम्यग्दृष्टिश्च तृतीयो योग्यरूपतया वाच्य इति ॥ ४७७॥
यश्चैतेषु सज्जाक्षतुल्यः सम्यग्दृष्टिः, स यत् करोति तदाहा+ एसो मुणेइ आणं विसयं च जहट्ठियं णिओगेणं। एईए करणम्मि उ पडिबंधगभावओ भयणा ॥४७॥
एष सम्यग्दृष्टिमुणति जानीते आज्ञा विपयं चोत्सर्गापवादरूपं यथावस्थितं द्रव्यक्षेत्रकालभावादिशुद्धं नियोगेन।
॥२४६॥
Page #587
--------------------------------------------------------------------------
________________
नियमेन, एतस्या आज्ञायाः करणे पुनः प्रतिवन्धकभावाद् दृढचारित्रमोहोदयात् तीव्रवीर्यान्तरायभावाच्च परिनिश्चिता-1151 मा स्वरूपस्यापि जन्तोजना कदाचिद् आज्ञाकरणं न स्यादपीत्यर्थः । तथा हि कृष्णश्रेणिकादीनां करतलकलितमुक्ता
फलन्यायेन निश्चिताज्ञास्वरूपाणामत एव भवनिष्क्रमणाभिमुखमानसजन जनिताद्भुतसाहाय्यानाम् , तथा, “जैन | ॥ मुनिप्रतमशेपभवात्तकर्मसन्तानतानवकरं स्वयमभ्युपेतः । कुर्यात् तदुत्तरतरं च तपः कदाहं भोगेषु निःस्पृहतया परिमुतिमहः! ॥१॥” इत्येवं प्रवर्द्धमानाधिकमनोरथानामपि पूर्वभवनिकाचितक्लिप्टकर्मविपाकाद् न चारित्रलाभोऽभूत् ।। अत एव पठ्यते-"कम्माई पुण घणचिक्कणाई कठिणाई वज्जसाराई । नाणड्डयंपि पुरिसं पंथाओ उप्पहं णिति" ॥१॥ इति ॥ ४७८॥
उपमंहरन्नाह;कयमेत्थ पसंगेणं समासओजेण एस आरंभो। दिसिमत्तदंसणफलो पगयं चिय संपयं वोच्छं॥ ४७९॥ | कृतं पर्याप्तमत्राज्ञामाहात्म्यख्यापने प्रसङ्गेन विस्तरेण । समासतः संक्षेपेण येन कारणेनैप उपदेशपदग्रन्थरूप आरंभः || प्रयत्नः । कीदृश इत्याह-दिङ्मात्रदर्शनफलः कस्यचिद् उपदेशस्य परिपूर्णतया भणितुमनुपक्रान्तत्वात् । ततः प्रकृतमे याभिग्रहमाहात्म्यख्यापनरूपं वस्तु साम्प्रतं वक्ष्ये ॥ ४७९॥
एतदेव दर्शयति;अण्णंपि इहाहरणं वणियसुया सज्झिला उ बोहीए। पवज सीयल मणोरहो य सुद्धाए फलभेओ॥४८०॥
Page #588
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥२४७॥
__ अन्यदपि पूर्वोदाहरणविलक्षणमिहाभिग्रहमाहात्म्यप्रस्तावने वणिकसुतौ वाणिजकनन्दनौ 'सज्झिलाउत्ति सज्झिलकौत अभिग्रहेसौदरौ । तुः प्राग्वत् । कथमुदाहरणमित्याह-बोधौ प्राप्तायामकस्य 'पबजसीयल'त्ति प्रव्रज्या शीतला मन्दा समुदय़ाचा- वणिक्सुरगुरुगच्छादिसहकारिकारणवैकल्याजाता। द्वितीयस्य तु मनोरथस्त्वभिलाषः पुनः शुद्धायां प्रव्रज्यायामेव समुत्पादि, न8 तौउदा8 तु प्रव्रज्या । मृतयोश्च समकमेव फलभेद आराधकविराधकजन्यदेवत्वलाभरूप इति ॥ ४८० ॥ है इमामेव गाथां गाथाद्वयेन प्रपञ्चयति;-1(ग्रन्थाग्र०८०००) ४ तगराए वैसुसुयासेण-सिद्ध धम्मगुरुबोहि एगस्स।णिक्खमणमकिरिय मणोरहो उ अण्णस्स सुद्धम्मि॥ P कालेण मिलणमसणीघाओ उववाय वंतरविमाणे। केवलिआगम पुच्छा कहणंभावम्मि बहुमाणो॥४८२
तगरायां पुरि वसुसुतौ वसुनामकश्रेष्ठिसुतौ पुत्रौ सेनसिद्धनामानावभूताम् । तयोश्च कदाचिद् 'धम्मगुरुवोहित्ति धर्माभिधानगुरुपार्श्वगतयोर्बोधिः धर्मप्राप्तिरजायत । ततश्चैकस्य निष्क्रमणं प्रव्रज्या प्रतिपत्तिरूपं संवृत्तं, परमक्रिया से कुतोऽपि प्रमादात् प्रत्युपेक्षणा-प्रमार्जनादिक्रियाहानिरूपा संवृत्ता। मनोरथस्तु मनोरथ एवान्यस्य द्वितीयस्य शुद्धे निष्क्रमणे प्रवृत्तः, न पुनः कथञ्चित् तज्जातमिति ॥ ४८१॥ __ कालेन कियतापि गतेन मिलनमेकत्रावस्थानलक्षणं तयोर्जातम् । सुखासीनयोश्च समुचितस्ववृत्तान्तकथनश्रवणप्रवृ- ॥२४७॥ १ ग. 'समुदयाचार'- २ ग. 'पणिसुया' ।
Page #589
--------------------------------------------------------------------------
________________
*
चयोरगनिधातोऽस्मादेव नभस्तलाद् विद्युशिपाताद् विनाशो जातः । तदनूपपातस्तयोरजनि । केत्गह-व्यन्तरविमाने प्रथमस्य व्यन्तरे, द्वितीयस्यतु विमाने मोधर्माद्यमरावासलक्षणे इति । अन्यदा केवलिनः कस्यचिदागमे पृच्छा लोकेन कृता, यथा-तयोः कः कुत्रोत्पन्नः ? कथनं यथा वृत्तान्तस्य तेन कृतम् । ततो लोकस्य भावे शुद्धधर्ममनोरथलक्षणे बहुमानोऽजनि, न त्वशुद्धानुष्ठाने इति ॥ ४८२ ॥ अथ प्रकृतयोजनामाह;पत्थवि मणोरहोच्चिय अभिग्गहो सुद्धणिक्खमणगम्मि।वहुमाणओवि अविराहणाए एत्थं फलमुदा॥ __ अत्रापि न केवलं प्राच्ये जीर्णश्रेष्ठिदृष्टान्ते मनोरथ एवाभिग्रहः शुद्धनिष्क्रमणके शुद्धायामेव प्रव्रज्यायामित्यर्थः। ततो बहमानतोऽपि पुरस्कारपरिणामादप्यविराधनायां प्रतिपन्नस्य कस्यचिद्' अभिग्रहस्याभञ्जनलक्षणायां सत्यामत्र शुद्धनिष्कमणबहुमाने च सति फलमुदारगविराधितदेवभवलक्षणं सम्पन्न मिति ॥४८३॥ एवं स्थिते सति यत्कर्त्तव्यं तदुपदिशन्नाह;-15 अविराहणाग सुद्धे धम्मट्ठाणमिबुहजणेण तओ।जत्तो खल्लु कायद्योण अण्णहा संकिलिट्ठम्मि॥४८४॥
अविराधनया तिलतुपत्रिभागमात्रमपि भावतः प्रतिपन्नाभ्रंशरूपयोपलक्षिते शुद्धे निर्मलीमसे धर्मस्थाने चैत्यवन्दनादौली तत्तद्गुणस्थानोचिते बुधजनेन मतिमता लोकेन ततः सुमनोरथस्याप्युदग्रफलत्याद्धेतोयल आदरः, खलु शब्दः पूर्ववत्, कर्तव्यो विधेयः; न नैवान्यथा शुद्धमनोरथोलंघनेन संक्लिष्टे क्रोधादिसंक्लेशबहुले धर्मानुष्ठाने ॥ ४८४ ॥ कुतः ? यतः,-18 तवसुत्तविणयपूयाण संकिलिट्ठस्त होति ताणंति।खमगागमि विणयरओ कुंतलदेवी उदाहरणा॥४८५॥
*
*
Page #590
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ २४८ ॥
तपःसूत्रविनयपूजाः प्रतीतरूपां एव न नैव संक्किष्टस्य जन्तोर्भवन्ति त्राणं संसारगर्त्ते पतितस्यालम्वनम् । इति प्रागूवत् । अत्र क्षपको मासोपवासादिक्षपणकारी, आगमी पारगतागमसूत्रार्थोभयकुशल आचार्यः, विभक्तिलोपश्चोभयत्रापि, प्राकृतत्वात्, विनयरत उदायिनृपमारकः, कुन्तलदेवी कुन्तलदेशाधिपनरनाथपली, उदाहरणानि दृष्टान्ताः ॥ ४८५ ॥ अथोदाहरणचतुष्टयमपि प्रत्येकं गाथात्रयेण भावयन् गाथाद्वादशकमाह;
कुसुमपुरे अग्गिसिहो खमओ लिंगद्धओ य अरुणोत्ति । वासद्वाणविहारे अहरुत्तरकोट्ठगे वासो ॥ ४८६ ॥ १ ॥ पढमस्स संकिलेसो पावो एसोत्ति पायसो णिच्चं । बिइयस्स उ संवेगो साहुवरि वसामधण्णोहं ॥४८७॥२॥ | भवतिप्परित्तीकरणं वासंतगमणमोसपणे । वासे णिज्जरपुच्छा कहणं पुवोइयत्थस्स ॥ ४८८ ॥ ३॥ | आगमि किरिया खुड्डग बहुमाण तप्पदूसणया । अणुबंध काल सप्पे उज्जाणे साहुठाणम्मि ४८९ ॥४ सज्झायभूमि खुड्डगगमणे अणिमित्त गुरुणिवारणया । पेहण सप्पे पडिणीयणाणमोहेणमह गुरुणो४९०॥५ केवल आगम पुच्छा विसेस कहणाए साहुसंवेगो । तवयणओ य खामण सरणं आराहणा चैव ॥४९१ ॥६॥ वियरओ उ उदाई राया आणाओ चिंत सामंते । एगस्स कहणमभ्हं ण कोइ जो तं विणासेइ ४९२॥७॥ | उच्छिण कुमारो लग्गणाए अहयं तु देहि आएसं । पडिसुणण गम अप्पवेस साहू अयं ति णिक्खमणं ४९३
संक्लिष्टानु
ठाक्षपकादिनिद
र्शनचतुष्ट -
यभावना
॥ २४८ ॥
Page #591
--------------------------------------------------------------------------
________________
किरिया विणए वारस वरिसा वीसंभ पोसहे गुरुणा। पविसण सुत्ते कंकं गुरुणावि हवोसुदीहोत्ति॥४९४॥९ सम्मे कुंतलदेवी तदण्णदेवीण मच्छरसमेया। पूयं कुणइ जिणाणं अइसयमो वच्चई कालो॥४९५॥१०॥ गेलण्ण मरणवत्था पडरयणावणयणं अवज्झाणं। मरणं साणुप्पत्ती केवलि तज्जम्मपुच्छणया॥४९६॥११॥ कहणा देवीसंवेगवासणा नेह पूजकरणं च।सरणं वोही खामण पसमोआराहणा चेव ॥ ४९७ ॥ १२॥ । तत्र कुसुमपुरे पाटलिपुत्रापरनाम्नि नगरेऽग्निशिखो नाम क्षपकः षष्ठाप्टमादिनिष्ठुर तपोऽनुष्ठाननिष्टप्तदेहः, लिङ्गध्व-14 माजश्च लिगमात्रोपजीवी साधुवेपविडम्बक इत्यर्थः, अरुणोऽरुणाभिधानो बभूव । इति पूर्ववत् । तयोश्च वर्षस्थानार्थ है विहारो वर्षास्थानविहारस्तत्रोपस्थितेऽधरोत्तरकोष्ठके वसुभूतिश्रेष्ठिसमीपोपलव्धेऽधःकोष्ठकेऽधःस्थानापवरके उत्तरकोष्ठके
च तदुपरिभागवर्तिनि अपवरके एव वासोऽवस्थानमभूत् ॥ ४८६ ॥ १॥ तत्र च प्रथमस्याग्निशिखक्षपकस्य तपोमदमत्त४ स्यात एवात्मानं बहु मन्यमानत्य संक्लेशोऽक्षमारूपः । कथमित्याह-पापः पापाचार एपोऽरुणनामायमित्थं मामभिभूय स्थित इत्येवंरूपः प्रायशो बाहुल्येन नित्यं सर्वदिनेषु दुर्गतिफलः प्रादुरभूत् । द्वितीयस्य त्वरुणस्य पुनः प्रायेण नित्यमेव | मंगः पश्चात्तापरूपः परिणामः । कथमित्याह-साधूपरि अस्य साधोः समुज्वलशीलभरभाजः सर्वजगजीववत्सलत्य परमकरुणामृतनिधेर्दर्शनमात्रपवित्रीकृतजननयनस्योपरि वसाम्यवतिष्ठे। अधन्योऽहम् , एकं तावत् साधुसमाचारमान्यात्, द्वितीयं पुनरस्य श्रमणसिंहस्योपरि स्थानात् ॥ ४८७ ॥२॥
SOSTISESTISOSLAROE este
Page #592
--------------------------------------------------------------------------
________________
आगमि
कशातमाह-तत्रापरमादरससातत्साधी क्रियाव्यतिपय
श्रीउपदे- एवं च तयोस्तथावस्थितयोर्भववृद्धिः, तत्परित्तीकरणं सम्पन्नम्, अग्निशिखस्य भववृद्धिररुणस्य तु भवतुच्छभाव-5||
क्षपकशपदे
है करणं समजायतेत्यर्थः । वर्षान्ते गमनं वर्षाकालपर्यन्तेऽन्यत्र विहरणं ताभ्यामक्रियत । अन्यदा च कस्यचित् केवलिनः
समवसरणे प्रवृत्ते 'वासे' इति वर्षाकालावस्थानविषये लोकेन निर्जरापृच्छा कर्मसाटपरिभ्रंशरूपा कृता, यथा-भगवन् ! ॥२४९॥
कज्ञातेअनयोस्तपस्विनोरत्रकृतवर्षाकालावस्थानयोः कस्य कियती निर्जरा जातेति । तेन च केवलिना कथनं पूर्वोक्तस्यार्थस्य भववृद्धि-तत्परित्तीकरणलक्षणस्याकारीति ॥४८८॥ समावं च क्षपकज्ञातम् ॥१॥
साम्प्रतं चागमिकज्ञातमाह-तत्रागमिकः कश्चिदाचार्यः स्वभावत एव मेधादिगुणपात्रं सुगुरुपदप्रासादाभ्यस्तसमस्तागमः स्वगच्छनायकत्वमनुभवन् , परमृद्धिरससातगौरवपारवश्यमुपगतो वर्त्तते स्म । 'किरिय णाणं खुडुग-'त्ति तस्य च है सूरेः सम्बन्धिनि गच्छे क्षुल्लके । लघुवयसि कस्ििश्चत् साधौ क्रिया प्रत्युपेक्षणा-प्रमार्जनादिरूपा सामाचारी सकलमन
विमानवमानससन्तोषसम्पादिका, ज्ञानं च व्याकरणतर्कगणितज्योतिषस्वसमयपरसमयशास्त्रपरिज्ञानलक्षणं तत्कालवतिविद्वजनशिरोमणिभावसूचकं तथाविधकर्महासाद् युगपदेव समारूढे अभूताम् । ततो लोकस्यासाधारणतद्गुणाकृष्ट
चेतसो गुरुपूजोपेक्षणेन तत्र 'बहुमाण'त्ति बहुमानो वन्दनपूजनगुणग्रहणवस्त्रपात्रप्रतिलाभनादिरूपो भूयान् विजृम्भितः। ॐ पठ्यते चात्र-"शुद्धाः प्रसिद्धिमायांति लघवोऽपीह नेतरे । तमस्यपि विलोक्यन्ते दन्तिदन्ता न दन्तिनः॥१॥"
इत्येवं च स्थिते 'तप्पदसणय'त्ति तस्य गुरोरसमशिष्यमत्सरक्षारविच्छुरितस्य प्रदूषणा प्रकृष्टदूपणारूपा प्रवृत्ता शिष्यं ॥२४९॥ से प्रति महत् कालुष्यमित्यर्थः। 'अणुवंधकालसप्पे' इति अनुबन्धेऽनुगमे प्रद्वेषस्य प्रवृत्ते सति कालो मरणमभूत् । मृतश्च सन्
LOGANSALARESCREGALASCALCIENCPRAGAR
सन्तोपसम्पादिका, वयसि कस्मिंश्चित् साधा थापगतो वर्त्तते स्म ।।
GLAUCHHOLOGAS
Page #593
--------------------------------------------------------------------------
________________
मर्षः अजनपुजकाल कायोऽनाकलितकोपप्रसर उद्याने तत्रैव साधुस्थाने मुनिलोकनिवासभूते स संभूतः ॥ ४८९ ॥ ४ ॥
जन्यदा च स्वाध्यायभूमी वाचनाप्रच्छनादेः श्रुतधर्मस्य योग्यायां भूवि तेन क्षुल्लकेन गमने क्रियमाणेऽकस्मादेव | 'अनिमिन त्ति अनिमित्तमपशकुनः संवृत्तः। 'गुरुणिवारणया' इति । ज्ञानस्य गुरुणाभिनवाचार्येण ततस्तेन तत्रगमननिवारणा कृता । भणितं च तत्र गुरुणा 'निमित्ते कित्तिमे अस्थि निमित्ते' इति । दृष्टश्च सर्पस्तं क्षुल्लकं प्रति वेगेन प्रव|र्तमानः । ततः प्रत्यनीकज्ञानं कश्चिदस्य प्रत्यनीकोऽयमिति परिज्ञानलक्षणमोघेन सामान्येन, न त्वसाविति विशेपेण,द अथ सर्पदर्शनानन्तरं गुरोरभिनयाचार्यस्य सञ्जातम् ॥ ४९० ॥५॥ समये च केवल्यागमे पृच्छा जाता। विशेषकथनायां यथा-अयमेव भवतां पूर्वाचार्योऽमुमेव क्षुल्लकं प्रति वृद्धकोपो मृत्वा सर्पतया समुत्पन्न एवंरूपायां कृतायां साधु-18 नवेगः मजातः, यथा-अहो दुरन्तता कपायाणां यदेवंविधां सकलविद्वच्चक्रचित्तचमत्कारकारिणीं वर्तमानयुगैकागमिकतामुपलभ्यायमस्मद्गुरुदत्तधार्मिकजनोद्वेगां सर्पता प्राप्तः। तद्वचनतस्तु केवलिवचनात् पुनः क्षामणा सर्वैरेव साधुभिः समकालमेव बद्धाजलिभिः क्षमस्वास्मदीयमपराधमित्येवंरूपा तस्य कृता। ततः स्मरणं जातिस्मरणलक्षणं, कृतानशन-18 स्याराधना चैव पण्डितमरणेन देवलोकलाभलक्षणा संजातेति ॥ ४९१ ॥ ६॥ समाप्तमागमिकाख्यानकम् ॥ २॥
पिनयरतस्तु यथोदाहरणं सम्भूतस्तथोच्यते-इह पाटलिपुत्रे पूर्वमेव कल्पकज्ञातोक्तवृत्तान्त उदायीनाम राजा समभूत् । म च तेषु तेगु निमित्तेपु सामन्तान् नित्यमेवाज्ञापयन् कालमतिवायांचकार । अन्यदा च 'आणाओचिंतसामंते पगमति आज्ञया तत्सत्कया कृत्वा एकस्य सामन्तस्य चिन्ता समुत्पन्ना-कथं वयं हस्तीवाडशेनानया आज्ञया कदाच
Page #594
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे ॥२५०॥
FOGARESISERIGGSREPRISE
नापि मस्तकादनुत्तीर्णया सकष्टं जीवामः १ ततः कथनं निजाभिप्रायप्रकाशनं कृतं तेन स्वकीयपरिमितपरिषदे, यथाऽ- विनयरत
स्माकं न कश्चित् स जीवः समस्ति, यस्तमुदायिनमुदग्रशासन विनाशयति ॥ ४९२॥७॥ तत उदायिना प्राक् कुतोऽ- कुन्तलदेटू प्यपराधादस्यैकस्य राज्ञो राज्यं 'उच्छिन्नत्ति' उच्छिन्नमुद्दालितमित्यर्थः, तस्य कुमारस्तस्यावलग्नायां प्रवृत्तो य आसीत् ६ व्युदाह०
तेन प्रोक्तमहकं त्वहमेव तं विनाशयामि, दत्त आदेशम् 'पडिसुणणगमप्पवेसे' इति प्रतिश्रवणं कृतमनेन राज्ञा। ततस्तस्य । पाटलिपुत्रे नगरे गमे गमने जाते वहूपायपरस्यापि राजकुलेऽप्रवेशे प्रवेशाभावे संपद्यमाने साधवोऽस्खलितप्रचारास्तत्र प्रविशन्तस्तेन दृष्यास्ततचिंतितमेष एवात्र प्रवेश उपाय इत्यस्माद्धेतोर्निष्क्रमणं व्रतग्रहणलक्षणमकार्यनेन ॥ ४९३ ॥८॥ प्रारब्धा च क्रिया चक्रवालसामाचारीलक्षणेति । 'विणए बारस परिसा' इति, विनये सर्वसाधुगोचरे महान् यत्नोऽ5 स्येति सर्वसाधुभिः प्रतिष्ठितविनयरताभिधानस्य तस्य गतानि द्वादश वर्षाणि । विश्वस्ता गुरवः। अन्यदा पोषधोऽष्टमी-5
चतुर्दश्योः पर्वदिवसयोरन्यतमदिवसरूपे । गुरुणा सह तत्र राजकुले प्रवेशनमभूत् । ततो रात्रौ सुप्ते प्रतिपन्नपोषधे ६
उदायिराजे मुनिनायके च 'कंक' इति कंकलोहकर्तिका कण्ठकर्तनाय राज्ञो गले दत्ता । निर्गतश्चासौ ततः स्थानात् । 8. गुरुणापि लब्धवृत्तान्तेन भवः सुदी? नूनं मे प्रवचनोड्डाहाद् भविष्यतीति विचिन्त्य विहिततत्कालोचितकृत्येन सैव 8 है कंकलोहकर्तिका निजकण्ठे नियोजिता । प्राप्तौ च द्वावपि देवलोकम् । स पुनः परिपालितद्वादशवर्षव्रतः संक्लेशातिरेकाद् अनन्तभवमिति ॥ ४९४ ॥९॥ समाप्तं विनयरताख्यानकम् ॥३॥
॥२५॥ अथ कुन्तलदेव्युदाहरणमुच्यते-तत्र 'सम्मे' इति सम्यक्त्वसमाचारे जिनभवनजिनविम्बजिनयात्रादिके प्रारब्धे कौंत
**
*
Page #595
--------------------------------------------------------------------------
________________
बलदेवी, तस्याः सकाशाद् अन्यास्ताश्च ता देव्यस्तासां विषये मत्सरसमेता राजलक्षणकभर्तृद्रव्याभिलापवशसमुत्पन्ना
दोपविषविकारा पूजां प्रत्यहं पुष्पधूपाधुपचाररूपां करोति जिनानामहतां, 'अइसयमो'त्ति शेषदेवीभिः क्रियमाणपूजाया हा अतिशयवतीम् । एवं च ब्रजति कालस्तस्या इति ॥४९५॥१०॥ अन्यदा तथाविधरोगवशाद् ग्लान्यं ग्लानिभावस्तस्माद
मरणावस्थोपस्थिता तस्याः। तदवस्थाया एव च तथाविधं प्रयोजनमपेक्ष्य प्रागनुभूतपटरत्नस्य कम्बलरत्नादेरपनयनमुदालनमकारि राज्ञा अपध्यानमार्तध्यानलक्षणं समभूदस्याः। तदनुमरणमभूत् । 'साणुप्पत्ती' इति शुनीभावोत्पत्तिः कामवृत्ता। कालेन च केवलिनस्तत्रागतस्य कस्यचित् पार्वे तजन्मप्रच्छनमकारि लोकेन ॥ ४९६ ॥ ११ ॥ कथना तजन्म
नतेन कृता । ततो 'देवीसंवेग'त्ति शेषदेवीनां संवेगः समजनि-अहो दुरन्तो मत्सरः, यदेवंविधधर्मकर्मनिर्मापणपरापि गुनीभावनोत्पन्ना । ततः शेषदेवीभिस्तद्दर्शनमकारि। स्नेहश्च तस्यास्तासु संवृत्तः। पूजाकरणं तु धूपपुष्पादिसमभ्यर्चनरूपं ताभिस्तस्याः पुनः कृतम् । स्मरणं प्राग्भवस्य, बोधिः धर्मप्राप्तिस्तस्याः संवृत्ता। क्षामणा च ताभिस्तस्याः कृता । प्रशम आराधना चैव तस्याः संवृत्तेति ॥ ४९७ ॥ १२॥ समाप्तं कुन्तलदेव्युदाहरणम् ॥ ४॥ अथोपसंहरन्नाह;गयमिह दुक्खरूवो दुक्खफलो चेव संकिलेसो त्ति । आणासम्मपओगेण वज्जियवो सयावेस ॥ ४९८॥ ___ एवं क्षपकाद्युदाहरणानुसारेणेह प्राणिवगर्गे दुःखरूपोऽमर्पस्वभावो दुःखफलश्चैव शारीरमानसादिव्यसनपरंपरारूपोत्तदारोत्तर कार्यः महशः कपायकालुप्यलक्षणः इत्यस्मात् कारणादाज्ञासम्यक्प्रयोगेणावितथजिनादेशव्यापारणेन वर्जयितव्यः
मदाप्येपसलेश इति ॥ ४९८ ॥ येषु जीवेष्वेप उपदेशो दीयमानः सफलः स्यात्, तान् सप्रतिपक्षान् आह;
AR-MAHARACTERNERACK
SSSSS
Page #596
--------------------------------------------------------------------------
________________
श्रीउपदे- सफलो एसुवएसो गुणठाणारंभगाण भवाणं । परिवडमा णाण तहा पायं न उ तट्ठियाणंपि ॥ ४९९ ॥ प्रकृतोपदेशपदे र सफलः सप्रयोजन एप संक्लेशपरिहाररूप उपदेशो गुणस्थानारंभकाणां सम्यग्दृष्ट्यादिगुणस्थानकस्यात्मनि प्रवर्तकानां | शसाफ
६ भव्यानां, विवक्षितगुणस्थानकं प्रति सम्पन्नाविकलयोग्यभावानां परिपतता जीवानां तथाविधक्लिष्टकम्र्मोदयाद् विवक्षि-2 ल्यस्थान॥२५१॥
तं गुणस्थानकसौधशिखरादधःप्रारब्धपातानां, तथेति समुच्चये, प्रायो बाहुल्येन । एवमुक्तं भवति ये निकाचितकर्मोद- निरूयात् प्रारब्धपातास्तेपामफल एव, ये तु सोपक्रमकर्माणस्तेषु स्यादेव फलवानुपदेश इति । व्यवच्छेद्यमाह-न तु न पुन
स्तत्स्थितानामपि सर्वात्मना समधिष्ठितगुणस्थानकानामपीति ॥ ४९९ ॥ अमुमेवोपदेशमाश्रित्याह:है सहकारिकारणं खल्लु एसो दंडोच चक्कभमणस्स । तम्मि तह संपयट्टे निरत्थगो सो जह तहेसो ॥५००॥5 ___ सहकारिकारणं, खलुरेवकारार्थः, एप उपदेशः स्वयोग्यतयैव गुणस्थानकारम्भकाणां प्रतिपाते च स्थैर्ययोग्यानां जीवानाम् । दृष्टान्तमाह-दण्डवत् कुलालदण्ड इव चक्रभ्रमणस्य । तथा हि-अनारब्धभ्रमणं चक्रं दण्डेन भ्राम्यते, प्रारब्धभ्रमणमपि मन्दीभूते तत्र पुनस्तेन भ्रमणतीव्रतां नीयते; एवमत्रापि भावना कार्या । तस्मिन् भ्रमणे तथा सर्वभावमन्दतापरिहारवता प्रकारेण सम्प्रवृत्ते निरर्थको भ्रमणकार्यविकलः स दण्डो यथा, तथैष उपदेशः प्रारब्धस्वगुणस्थानसमुचितक्रियाणामिति ॥ ५००॥ अथात्रैव परमतमाशंक्य परिहरन्नाहा
॥२५१॥ जइ एवं किं भणिया निच्चं सुत्तत्थपोरिसीए उ।तहाणंतरविसया तत्तोत्ति न तेण दोसोऽयं ॥ ५०१॥
ROGEOLOCKO SE SREO STESSAGES
Page #597
--------------------------------------------------------------------------
________________
यदि घेदेवमेतत् 'सफलो एसुयएमो' इत्यादि प्रागुक्तं वर्त्तते, ततः किं कस्माद् गदिते निरूपिते नित्यं प्रतिदिवस है। ही मृत्रापीरुप्यो ? तुः पादपूरणार्थः । इह द्विविधाः श्रुतग्राहिणः कठोरमज्ञास्तदितरे च । तत्र ये कठोरप्रज्ञास्ते प्रथमपी-1 मायां यत् सूत्रमधीयते, द्वितीयायां 'मुत्तत्थो खलु पढमो' इत्यादिनानुयोगक्रमेण तस्यार्थमाकर्णयन्ति । ये तु न तथा-12
पास्त पारपीद्वयेऽपि सूत्रमेव पठन्ति, पश्चात् कालान्तरेण सम्पन्नप्रज्ञाप्रकर्पाः पौरुपीद्वयेऽप्यधीतसूत्रार्थग्रहणाय यत्न13ामाद्रियन्त इति । अत्र समाधिः-तयोः सूत्रार्थयोः स्थानान्तरमपूर्धापूर्वरूप उत्तरोत्तरविशेषः स विषयो ययोस्ते तथाट्रम्पे सूत्रार्थपीरुप्यो, इति न नैव तेन कारणेन दोपोऽयमित्थं सूत्रार्थपौरुप्युपदेशलक्षणः॥ ५०१॥ एतदेव भावयति;-15
अप्पुवणाणगहणे निच्चन्भासेण केवलुप्पत्ती । भणिया सुयम्मि तम्हा एवं चिय एयमवसेयं ॥५०२॥5 | अपूर्वज्ञानग्रहणेऽपूर्वत्य ज्ञानस्य श्रुतरूपस्य सूत्रार्थभेदभिन्नस्य ग्रहणे क्रियमाणे; कथमित्याह-नित्याभ्यासेन प्रतिदि-18 वममभ्यसनेन, केवलोत्पत्तिः-निखिलज्ञेयावलोकनकुशलज्ञानलाभरूपा भणिता श्रुते 'अप्पुवनाणगहणे' इत्यादिलक्षणे । तस्मादेवमेवैतत् सूत्रार्थपौरुप्युपदेशनमवसेयम् । अयमभिप्रायः-नैतद् गुणस्थानारंभिणां, नापि ततः परिच्यवमा-2 नानां, किन्तु प्रारब्धस्वगुणस्थानकोचितकृत्यानां केवलज्ञानलाभावन्ध्यवीजयोः सूत्रार्थमेव तत्पौरुप्युपदेशः कृतः ५०२18
5. ग.-
क्षण. क्षण:'
Page #598
--------------------------------------------------------------------------
________________
Lol
श्रीउपदे
शपदे ॥२५३॥
वधापराधः सम्पद्यते न तु घातकस्याग्निज्ञातेन ।नह्यग्निना स्वसम्बद्धवस्तुव्यतिरेकेणान्यत्र वस्तुनि दाहः क्रियते ५०८॥३ जिनधर्मइत्युत्तरे तेन विहिते सूपकारेण 'पिट्टण'त्ति ताडना यष्टिमुष्ट्यादिभिस्तस्य कृता । ततो बोले' दीनप्रलापरूपे तेन द ज्ञातम्विहिते 'रायायन्नण'त्ति राज्ञः समाकर्णनमभूदस्य वृत्तान्तस्य । ततः 'परिओस विम्हयाहवणंति' परितोषो जीवाहिंसासं- व्रतपरिणाभवाद् विस्मयाच्च-अहो! परायत्ततायामपि स्वप्राणनिरपेक्षतया परप्राणरक्षापरिणामोऽस्येत्येवंरूपात्, आह्वानमाकारणं 3 मप्राधान्यतस्य राज्ञा कृतं भावपरीक्षणं परिणामपरीक्षणमारब्धं तस्य राज्ञा मायया कोपः कृतः तद्विषयो व्यापत्तिहस्त्याज्ञा यथाद व्यापादयतैनं हस्तिनेति ॥५०९॥ ४ ॥ लोलनं वारणेन वसुन्धरायां कृतं तस्य । ततः पृच्छा कृता राज्ञा, यथा-मोक्ष्यसि वा नवाऽभिग्रहमिति । ततो निश्चलभावादभिग्रहगतात् प्रतिषेधः कृतः सूपस्य, यथा-न त्वया किंचिदयं विरूपकं वाच्यः। मोचना च कृता तस्य करिणः सकाशात् , सम्यग् यथावत् । ततो नूनमयं नियोगरक्षाकरभावयोग्यतायां वर्तते, | निजप्राणव्ययेऽपि परप्राणरक्षानिपुणचित्तत्वात् , इति परिभाव्यसत्कारेण सक्रियया युता ये विपुलभोगा विस्तीर्णविभू| तिरूपास्ते तस्य कृताः । खड्गधरनिरूपणा चैव नित्यं ममाङ्गरक्षाकरो भव त्वमित्येवंरूपा, चैवेति समुच्चये, विहिता तस्य हैं॥५१०॥५॥ प्रस्तुतमेव व्रतपरिणाममधिकृत्याह:
एवं वयपरिणामो धीरोदारगरुओ मुणेयवो। सपणाणसदहाणाहि तस्स जं भावओ भावो ॥५११॥ 3 ___ एवं जिनधर्मोदाहरणन्यायेन व्रतपरिणामो निरूपितरूपो धीरोदारगुरुको-धीरः परैः क्षोभ्यमाणस्याप्यक्षोभात् ,
॥२५३॥ उदारोऽत्युत्तममोक्षलक्षणफलदायकत्वात् , गुरुकश्चिन्तामणिप्रभृतिपदार्थेभ्योऽपि दूरमतिशायित्वाद् मुणितव्यः । अत्र
Page #599
--------------------------------------------------------------------------
________________
हेनुनाह-मज्ञानश्रद्धानात् सज्ज्ञानादविपर्यस्ताद् व्रतगतहेतुस्वरूपफलपरिज्ञानात् श्रद्धानाच्चेदमित्वमेवेति प्रतीतिरूपात् । नस्य व्रतपरिणामस्य यद्यस्माद् भावतस्तत्त्ववृत्त्या भावः समुत्पादः। इदमुक्तं भवति-अव्रतपरिणामस्तत्त्वविपयादज्ञानादश्रद्धानाच जीवानामस्वभावभूतः प्रवर्त्तते, इति नासौ धीरोदारगुरुक इति चालयितुमपि शक्यते । व्रतपरिणामस्त्वेतद्विपरीत इति न चालयितुं शक्यः ॥ ५११॥ एतदेव भावयति; जाणइ उप्पण्णरुई जइ ता दोसा नियत्तई सम्मं । इहरा अपवित्तीयवि अणियत्तो चेव भावेण ॥५१२॥
जानाति हेतुतः स्वरूपतः फलतश्च दोपं जीवहिंसादिरूपं, तत उत्पन्नरुचिः समुन्मीलितश्रद्धानः पुमान् मिथ्यात्व| मोहोदयविगमाद् यदि चेत्, ततो दोपाद् निवर्त्तते सम्यग् मनःशुद्धिपूर्वकम् । इतरथा ज्ञानश्रद्धानाभावे कुतोऽपि लाभादिकारणादप्रवृत्तावपि दोपेऽनिवृत्तश्चैवानुपरत एव भावेन परमार्थेन । यथा दाहकशक्तिव्याघाताभावे कुतोऽपि बैगुण्याददहन्नपि दहनस्तत्त्वतो दाहक एव, एवं ज्ञानश्रद्धानाभावे दोपनिवृत्तावपि जीवो दोपेष्वनिवृत्त एव दृश्यः, दोपगतः कत्याश्चिदनुपघातादिति ॥ ५१२ ॥ पुनरप्येतदेव समर्थयन्नाह; जाणंतो वयभंगे दोसं तह चेव सदहंतो य । एवं गुणं अभंगे कह धीरो अण्णहा कुणइ ? ॥५१३॥
जाननबुभ्यमानो जतभने प्रतिपन्नव्रतविनाशे दोपं नरकपातादिलक्षणं, चैवेति समुच्चये, श्रधानश्च श्रद्दधान एव; एवं जानानः अधानच गुणं स्वर्गादिलाभरूपम् अभङ्गे व्रतस्य कथं धीरः सात्त्विकोऽन्यथा कुरुते ? प्रतिपद्य व्रतं तस्यान कुरुत इति भावः॥ ५१३ ॥ कुतः। यतः
सादर
Page #600
--------------------------------------------------------------------------
________________
श्रीउपदे- गुणठाणगपरिणामे संते उवएसमंतरेणावि । नो तवाघायपरो नियमेणं होति जीवोत्ति ॥ ५०३॥ तदर्थेदृष्टाशपदे गुणस्थानकपरिणामे सम्यग्दर्शनादिगुणविशेषपरिणतिलक्षणे सति, उपदेशं तीर्थकरगणधरादिप्रज्ञापनारूपमन्तरेणापि A न्तपरि
5 नो नैव तद्व्याघातपरः स्वयमेवस्वगतगुणस्थानकपरिणतिव्याहतिप्रधानो नियमेन भवति जीव इति, प्रस्तुतगुणस्थान- भावनम्॥२५२॥
कात्यन्ताराधनावशेन तद्बाधकसंक्लेशानां हानिभावादिति ॥ ५०३ ॥ एत्थवि आहरणाई णेयाइंडणुवएवि अहिगिच्च । इत्थसाहगाई इमाइं समयम्मि सिद्धाइं॥५०४॥ ___ अत्र च पूर्वोक्तेऽर्थे आहरणानि दृष्टान्तलक्षणानि विज्ञेयानि बोध्यानि, अणुव्रतानि स्थूलप्राणातिपातविरमणादीनि रात्रिभोजनविरतिं च, न केवलं प्रागुक्तेष्वर्थेष्वित्यपिशव्दार्थः, अधिकृत्याश्रित्य । कीदृशानीत्याह-इष्टार्थसाधकानिवक्तुमिष्टार्थसंसिद्धिकारणानि । इमानि वक्ष्यमाणानि समये जिनप्रवचने सिद्धानि प्रतिष्ठितानि ॥५०४ ॥ तान्येवाहाजिणधम्मो सच्चोविय गोट्ठीसड्ढो सुदंसणो मइमं। तह चेव धम्मणंदो आरोग्गदिओय कयपुण्णो॥५०५ । 8 जिनधर्मः श्रावकसुतः प्रथमः। द्वितीयः सत्यः सत्यनामा । अपिचेति समुच्चये। तृतीयो गोष्ठीश्राद्धः। चतुर्थः सुददर्शनो नाम मतिमान् प्रशस्तप्रज्ञः। तथा चैव पञ्चमो धर्मनन्दः। षष्ठश्च दृष्टान्त आरोग्यद्विजकश्च कृतपुण्य इति ५०५९ 'यथोद्देशं निर्देशः इति न्यायाजिनधर्मदृष्टान्तमेव भावयन् गाथापञ्चकमाह:
॥२५२॥ भरुयच्छे जिणधम्मो सावगपुत्तो अणुवयधरो त्ति।अवहरिओ परकूले विक्कीओ सूवहत्थम्मि ॥५०६॥१॥
4515615
RECAUSARKARISEASEAN
Page #601
--------------------------------------------------------------------------
________________
लावेसूसासाणा मोयण रुद्वेण ताडिओ धणियं । एवं पुणोवि नवरं कहणा एएसु पडिसेहो ॥ ५०७ ॥२॥ दासो मे आणत्तिं कुण सञ्चमिणं करेमि उचियंति । मज्झं तु एत्थ दोसो अतत्तमिणमग्गिनाएण ५०८॥३ पिट्टण बोले रायायन्नण परिओसविम्हयाहवणं । भावपरिक्खण मायाकोवो वावत्ति हत्थाणा ॥५०९॥४॥ लोलण पुच्छा भावा पडिसेहण मोयणा सम्म। सकारविउलभोगा खग्गधरनिरूवणा चेव ॥ ५१०॥५॥
भरुको भरुरुच्छनाम्नि पुरे दक्षिणापथमुखमण्डनभूते जिनधर्मो नाम श्रावकपुत्रोणुव्रतधरः समासीदिति । स चान्यदा म्लेच्छैस्तत्पत्तनभङ्गेऽपहृतः सन् परकूले कुंकणादौ विक्रीतः सूपहस्ते तत्कूलवासिनो नरपतेर्यः सम्बन्धी सूपकारस्तस्य PM उग्ते इति ॥ ५०६ ॥ १॥ तस्य च तेन 'लावेसूसासाणा' इति लावकेषु लावकनामसु पक्षिषु विषये उट्वासायाज्ञा दत्ता,
गतान् पजरगतान् लावकान् त्वमुच्छासय । तेन चात्यन्तदयापरायणतया उच्छासो मोचनमिति परिकल्प्य च 'गोयण'त्ति मोचनं कृतं रुप्टेन च तेन सूपकारेण ताडितः स धणिकमत्यर्थम् । एवं पुनरपिद्वितीयवेलायामाज्ञप्तेन नारं केवलं कथना निवेदना कृता तेन, यथैतेषु लावकेषु वधस्य मे प्रतिषेधः प्रत्याख्यानं वर्त्तत इति ॥ ५०७॥२॥ पुनतेन सूपेनोक्तं भणितं, यथा-दासो मूल्यक्रीतत्वात् त्वं मे, आज्ञापितं कुरु । भणितं जिनधर्मेण-सत्यं यथाऽहं|
नव दागः करोम्युचितामाज्ञां, न तु लायकोच्छासरूपामत्यन्तसावद्यरूपामिति । प्राग्वद् भणितं च सूपकारेण-मम तु Iममैवान लावताधे दोपोऽपराधः। जिनधर्मः प्राह-अतत्त्वमिदमपरमार्थोऽयं, यदन्येन हन्यमानेषु प्राणिपु अन्यस्य
బాలలు
Page #602
--------------------------------------------------------------------------
________________
श्रीउपदे- वधापराधः सम्पद्यते न तु घातकस्याग्निज्ञातेन । न ह्यग्निना स्वसम्बद्धवस्तुव्यतिरेकेणान्यत्र वस्तुनि दाहः क्रियते ५०८॥३ 5. जिनधर्मशपदे इत्युत्तरे तेन विहिते सूपकारेण 'पिट्टण'त्ति ताडना यष्टिमुष्ट्यादिभिस्तस्य कृता । ततो बोलें' दीनप्रलापरूपे तेन ज्ञातम्
विहिते 'रायायन्नण'त्ति राज्ञः समाकर्णनमभूदस्य वृत्तान्तस्य । ततः 'परिओस विम्हयाहवणंति' परितोषो जीवाहिंसासं- व्रतपरिणा॥२५३॥
भवाद् विस्मयाच्च-अहो! परायत्ततायामपि स्वप्राणनिरपेक्षतया परप्राणरक्षापरिणामोऽस्येत्येवंरूपात्, आह्वानमाकारणं 5 मप्राधान्यतस्य राज्ञा कृतं भावपरीक्षणं परिणामपरीक्षणमारब्धं तस्य राज्ञा मायया कोपः कृतः तद्विषयो व्यापत्तिहस्त्याज्ञा यथा व्यापादयतेनं हस्तिनेति ॥५०९॥४॥ लोलनं वारणेन वसुन्धरायां कृतं तस्य । ततः पृच्छा कृता राज्ञा, यथा-मोक्ष्यसि 5 वा नवाऽभिग्रहमिति । ततो निश्चलभावादभिग्रहगतात् प्रतिषेधः कृतः सूपस्य, यथा-न त्वया किंचिदयं विरूपकं वाच्यः। दमोचना च कृता तस्य करिणः सकाशात्, सम्यग् यथावत् । ततो नूनमयं नियोगरक्षाकरभावयोग्यतायां वर्तते, र निजप्राणव्ययेऽपि परप्राणरक्षानिपुणचित्तत्वात् , इति परिभाव्यसत्कारेण सक्रियया युता ये विपुलभोगा विस्तीर्णविभू8 तिरूपास्ते तस्य कृताः । खड्गधरनिरूपणा चैव नित्यं ममाङ्गरक्षाकरो भव त्वमित्येवंरूपा, चैवेति समुच्चये, विहिता तय टू है ॥५१०॥५॥ प्रस्तुतमेव व्रतपरिणाममधिकृत्याह:2 एवं वयपरिणामो धीरोदारगरुओ मुणेयवो। सण्णाणसदहाणाहि तस्स जं भावओ भावो ॥५११॥ 8 एवं जिनधर्मोदाहरणन्यायेन व्रतपरिणामो निरूपितरूपो धीरोदारगुरुको-धीरः परैः क्षोभ्यमाणस्याप्यक्षोभात् , ६ ॥२५३॥
उदारोऽत्युत्तममोक्षलक्षणफलदायकत्वात् , गुरुकश्चिन्तामणिप्रभृतिपदार्थेभ्योऽपि दूरमतिशायित्वाद् मुणितव्यः । अत्र
Page #603
--------------------------------------------------------------------------
________________
हेतुमाह-सज्ञानश्रद्धानात् सज्ज्ञानादविपर्यस्ताद् व्रतगतहतुस्वरूपफलपरिज्ञानात् श्रद्धानाच्चेदमित्थमेवेति प्रतीतिरूपात् ।। नस्य प्रतपरिणामस्य यद्यस्माद् भावतस्तत्त्ववृत्त्या भावः समुत्पादः। इदमुक्तं भवति-अवतपरिणामस्तत्त्व विषयादज्ञानादश्रद्धानाच जीवानामस्वभावभूतः प्रवर्त्तते, इति नासौ धीरोदारगुरुक इति चालयितुमपि शक्यते । व्रतपरिणामस्त्वेतद्विपरीत इति न चालयितुं शक्यः ॥ ५११॥ एतदेव भावयति; जाणइ उप्पण्णरुई जइ ता दोसा नियत्तई सम्मं । इहरा अपवित्तीयवि अणियत्तो चेव भावेण ॥५१२॥
जानाति हेतुतः स्वरूपतः फलतश्च दोपं जीवहिंसादिरूपं, तत उत्पन्नरुचिः समुन्मीलितश्रद्धानः पुमान् मिथ्यात्वगोहोदयविगमाद् यदि चेत्, ततो दोपाद् निवर्त्तते सम्यग मनःशुद्धिपूर्वकम् । इतरथा ज्ञानश्रद्धानाभावे कुतोऽपि लाभादिकारणादप्रवृत्तावपि दोपेऽनिवृत्तश्चैवानुपरत एव भावेन परमार्थेन । यथा दाहकशक्तिव्याघाताभावे कुतोऽपि बैगुण्याददद्वन्नपि दहनस्तत्त्वतो दाहक एव, एवं ज्ञानश्रद्धानाभावे दोपनिवृत्तावपि जीवो दोपेष्वनिवृत्त एव दृश्यः, की दोपगतेः कस्याश्चिदनुपघातादिति ॥ ५१२ ॥ पुनरप्येतदेव समर्थयन्नाह;
जाणंतो वयभंगे दोसं तह चेव सदहंतो य । एवं गुणं अभंगे कह धीरो अण्णहा कुणइ ? ॥५१३॥ है। जाननबनुध्यमानो तभङ्गे प्रतिपन्नत्रतविनाशे दोपं नरकपातादिलक्षणं, चैवेति समुच्चये, श्रद्दधानश्च श्रद्दधान एव;
एवं जानानः प्रधानश्च गुणं स्वर्गादिलाभरूपम् अभङ्गे व्रतस्य कथं धीरः सात्त्विकोऽन्यथा कुरुते ? प्रतिपद्य व्रतं तस्य नन कुरत इति भावः ॥ ५१३ ।। कुतः। यतः
-
Page #604
--------------------------------------------------------------------------
________________
श्रीउपदे- 8/ तुच्छं कज्जं भंगे गरुयमभंगम्मिणियमओ चेव । परमगुरुणो य वयणं इमंति मइमंण लंघेइ ॥५१॥ व्रतपरिणा
मप्राधान्यशपदे तुच्छमल्पमिन्द्रियप्रीत्यादिरूपं कार्य भङ्गे व्रतस्य गुरुकं महद् व्रतभङ्गकार्यापेक्षया निर्वाणादिलक्षणमभने नियमत
म्सत्योदा॥२५४॥ ४ चैवावश्यमेवेति मन्यमानः परमगुरोश्च भगवतोऽहंतो वचनमाज्ञा इदं व्रतपरिपालनमित्यस्माच्च हेतोमतिमान् भूरिप्रज्ञो %
हरणञ्चन लंघयति नातिकामति ॥ ५१४ ॥ तथा;साहाविओ य वयपरिणामो जीवस्स अण्णहा इयरो। एवं एस सरूवेण तत्तओ चिंतियवोत्ति ॥५१५॥
स्वाभाविकश्च स्वभावभूत एव व्रतपरिणामो जीवस्य सक्रियाऽनिवृत्तिरूपत्वाद् व्रतपरिणामस्य । अस्याश्च कर्मसामर्थ्यनिग्रहोद्भूतत्वाद् न बाह्यरूपता। व्यतिरेकमाह-अन्यथा कर्मोदयजन्यत्वेन जीवोऽस्वभावभूत इतरोऽव्रतपरिणामो वर्त्तते । एवमुक्तनीत्या एष व्रतपरिणामः स्वरूपेण जीवस्वाभाव्येन तत्त्वतश्चिन्तयितव्यो मीमांसनीयः। ततः ."अन्तरंगबहिरङ्गयोरन्तरङ्गो विधिबलवान्" इतिन्यायाद् बलीयानेव व्रतपरिणामः । इति परिसमाप्तौ ॥ ५१५॥ __ अथ सत्योदाहरणमाह;वडवद्दे सच्चो खलु वणियसुओसावगोत्ति विक्खाओ। भाइसमंपारसकुलं गंतुंआगच्छमाणाणं ॥५१६॥१%
॥२५४॥ अण्णेहिं समं पासणतिमिगिलस्साजलोवरिट्टियस्साते मच्छोतिमहल्लो भणंतिभायाउदीवोत्ति ५१७॥२ है
PAREIGOS
KURSLASHES
Page #605
--------------------------------------------------------------------------
________________
| सबस्सेणं जूयं पडिसेह बलाउ तस्स करणंति । णिज्जामगग्गिजालण बुड्ड तह कूल उप्पत्ती ॥५९८॥३॥ मग्गण विप्पडिवत्ती राउलववहार सक्खि भासणया । मिलियत्ति निवपरिच्छा पूजा सेट्ठिम्मि जाणणया ॥ | पूजा महंतसेद्विम्मि जोग्गया इच्छ आवकहियति । वीमंसाए मुयणं वाणियगेणंपि रित्थस्स ५२०॥५
टपके टपकाभिधाने स्थाने सत्यः सत्याभिधानः, खलुर्वाक्यालंकारे, वणिक्पुत्रो वाणिजकनन्दनः श्रावको विख्यात इत्यनुव्रतादिधारकत्वेन प्रसिद्धः । अन्यदा भ्रातृसमं भ्रात्रा सार्द्ध पारसकूलं नाम द्वीपविशेषं गत्वा समागन्तुं | | उमः ॥ ५१६ ॥ १ ॥ आगच्छतोश्चतयोर्यदभूत् तदाह - अन्यैः प्रावहणिकैः समं 'पासण' त्ति दर्शनमभूत् तिमिङ्गिलस्य महामत्स्यविशेषस्य जलोपरिस्थितस्य सर्वेषां प्रावहणिकानाम् ततस्ते सर्वे प्रावहणिकाः 'मत्स्यो महानेपः' इति भणन्ति भ्राता त्येतस्य सत्यस्य द्वीप इति समभाणीत् ॥ ५१७ ॥ २ ॥ सर्वस्वेन सर्वगृहसारेण द्यूतं पणो व्यवस्थापितः । प्रतिषेधः मत्येन कृतो नैवं पणबंधो व्यवस्थापयितुं युक्तः । तथापि वलाद् हठवृत्या अस्य पणस्य करणं निर्वर्त्तनमिति । ततो | महामत्स्यद्वीपयोः परीक्षार्थ निर्यामकेण प्रवहणप्रवर्त्तकेन पुरुषेण पृष्ठप्रदेशे वैश्वानरप्रज्वालनं कृतम् । तदनु प्रताप - तपृष्ठेन तेन मत्स्येन वुडनं निमज्जनं जलमध्ये विहितम् । अथ कालेन तेषां कूलप्राप्तिः सम्पन्ना ॥ ५१८ ॥ ३ ॥ मार्गणा सर्वस्वलक्षणस्य पणस्य प्रवाहणिकैस्तस्य कृता । विप्रतिपत्तिर्विहिता तेन सत्यभ्रात्रा । ततो राजकुले व्यवहारः प्रवृत्तः । | माक्षिभाषणा-केऽत्र साक्षिण इति भाषितं राज्ञा । भाषितः स च प्रतिवादिना, यथा-अस्यैव भ्राता सत्याभिधानः
Page #606
--------------------------------------------------------------------------
________________
-9592esi
द्वितीयतृतीयज्ञात
OCESOS
श्रीउपदे
साक्षी। ततः भ्राता भ्रातुर्मिलितो भवतीति । नासावेवंविधार्थसाक्षिभावेन व्यवहाँ युक्त इत्यस्मात् कारणाद् नृपपरीक्षा शपदे नृपेण परीक्षा कर्तुमारब्धा। कथमित्याह-पूजा सत्कारः श्रेष्ठिनि नगरप्रधानवणिगविशेषे कृता। भणितश्चासौ पृच्छ
सत्यं कोऽत्र सद्भावः।ज्ञातश्च श्रेष्ठिना सत्यात् परमार्थः। निवेदितश्च राज्ञः तेनापि ढौकितं सर्वस्वं प्रतिवादिने ॥५१९॥४॥ ॥२५५॥
पूजा कृता सत्यस्य कीदृशीत्याह-महाश्रेष्ठिनि सर्वश्रेष्ठिवर्गप्रधानभावभाजि सति तस्मिन् योग्यतानगरकार्यचिन्तारूपा जाता । इच्छया स्वाभिलाषेण यावत्कथिका यावज्जीविकी तस्येति । विमर्शेऽहो। सत्येन दुष्करं कृतं यद् भातृस्नेहमुपेक्ष्य सद्भूतव्यवहारोऽवलम्बित इत्येवंरूपे सति मोचनं कृतं जातसन्तोषेण वाणिजकेनापि रिक्थस्य सर्वस्वरूपस्य
॥५२०॥५॥ अथ तृतीयोदाहरणमाह:है। दक्षिणमहुरा गोट्ठी एगो सडोत्ति वच्चए कालो । तत्थन्नयाउ पइरिक थेरिंगेहस्मि मुसणाय ॥५२१॥१॥ राणो सड्ढे थेरिपायवडण लंछणा मोरवित्तरसएण। सावगभागागहणं गोट्ठीपरिवजणाभावो ॥५२२॥२॥
थेरीए रायकहणं गोट्टाहवणमगमो उ सङ्कस्स ।एत्तिय विसेसकहणे आहवणमचिंधगोनवरं ॥५२३॥३॥ पुच्छंण चिंता गोट्टी कइआअज्जेव किमिति एमेव।चोरियपसिणे खुद्धा सवे णउ सावगो नवर।५२४॥४॥ है रन्नोभावपरिन्ना विसेसपुच्छाए भूयसाहणया।निग्गहपूजा उ तहादोण्हवि गुणदोसभावेणं ॥५२५॥५॥ __ इह दक्षिणमथुरायां काञ्चीति सर्वत्र प्रख्यातायां काचिद् दुर्ललितगोष्ठी समभूत् । एकः श्राद्धः सदाचारः श्रावक
SEORAGSHOSSOS
RUS967
॥२५५॥
GEOGA
Page #607
--------------------------------------------------------------------------
________________
NAGARC
पुत्रम्तस्यां समभूत् । इत्येवं ग्रजति कालः । तत्र दक्षिणमथुरायामेवान्यदा तु कालान्तरे पुनः 'पइरिक' विजने सम्पन्ने
एकत्र स्थविरागृहे 'मुसणा य' त्ति सर्वस्वमोपणं तया कृतम् चः पूरणे ॥ ५२१ ॥१॥ नो नैव 'सह' ति श्रावण ६/किशित् कृतम् । ज्ञातं च स्थविरया, यथा-मदीयं गृहं दुर्ललितगोष्ठ्या मोपितुमारब्धम् ततः 'थेरिपायवडण' त्ति 15
स्थविरया पादपतनव्याजेन मा मुप्णीत मदीयं गृहमिति भणन्त्या पादस्पर्श क्रियमाणे लाञ्छना चिहकरणं दुर्ललितगो
धीपादानां तालतललग्नेन मयूरपित्तरसकेन मयूरवसयेत्यर्थः। तत्र च स्थविरागृहद्रव्ये विभज्यमाने श्रावकभागाग्रहणं|| 15 स्थविरागृहमोपस्य न तेन भागो गृहीत इत्यर्थः। तथा गोष्ठीपरिवर्जनाभावः-तां गोष्ठी परिवर्जयितुं. परिणामस्तस्य
ममजायत, यथा-न सुन्दरपरिणामेयं गोष्ठी, ततो मोक्तुमुचितेति ॥ ५२२ ॥ २॥ स्थविरया च प्रभातकाले राजकधनमकारि । राज्ञा च गोष्ट्याहानं दुर्ललितगोष्ट्याकारणं व्यधायि। अगमश्च नागमनं च श्राद्धस्य श्रावकपुत्रस्य समजायत । राजकुले । पपृच्छे च राज्ञा किमेतावन्त एव भवन्त उतान्योऽपि कश्चिद् अस्ति ? ततो विशेषकथने दुर्ललितगोष्ट्या | कृते आहानं श्रावकमुतस्य संजातम् आगतश्चासावचिहको मयरपित्तचिहरहितो नवरं केवलम् ॥ ५२३ ॥३॥ प्रच्छनमचिक्तिभावविपयं राज्ञा कृतं, यथा-किंनिमित्तं भवानचिद्वितः ? तस्य च चिन्ता समुत्पन्ना किं निमित्तं कथयामि नवेत्येवंरूपा । एवं च बद्धमौने तत्र राज्ञा भणितं-गोष्ठी कदेयं समाश्रिता त्वया ? श्रावकपुत्रः प्राह-अद्यैव । राजा-किमिति-कस्मात् समाश्रिता ? श्रावकपुत्रः प्राह-एवमेवानाभोगादेवेत्यर्थः। ततश्चोरिकाप्रश्ने-किमिति भवद्भिः सविरागृहे रात्री चौर्यमाचरितमित्येवंरूपे राज्ञा कृते क्षुभिताः क्षोभमागताः सर्वेऽपि दुर्ललितगोष्ठीवर्तिनस्ते, न पुनः
फरकफरक
NCY
Page #608
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ २५६ ॥
श्रावको नवरं केवलं क्षुभितोऽनपराधत्वादेव ॥ ५२४ ॥ ४ ॥ ततो राज्ञो भावपरिज्ञा क्षोभाक्षोभाभ्यां तत्परिणामविशेपनिश्चयो वृत्तः । विशेषपृच्छायां को भवतां मध्ये चोरोऽचोरो वेति भूयो राज्ञा कृतायां 'भूयसाहणय' त्ति यथावस्थितार्थनिवेदना तैः कृता ततो निग्रहपूजे चोराणां निग्रहः, श्रावकसुतस्य पूजा प्रवृत्ता तथा स्वव्यवहरणोचिते, द्वयोरपि गुणदोषभावेन श्रावकसुतस्य गुणभावेन, इतरेषां तु दोषभावेन हेतुनेति ॥ ५२५ || ५ || अथ चतुर्थोदाहरणम् :| कोसंबी सड्डो सुदंसणो नाम सेट्ठिपुत्तोत्ति । देवीसंववहारे दंसणओ तीए अणुरागो ॥ ५२६ ॥१॥ चेडीपेसण पीती तुमम्मि जइ सच्चयं ततो धम्मं । कुणसु विसुद्धं एवं एसा जं होइ सफलत्ति ॥ ५२७ ॥ २ ॥
निवेयण दोसो सो सपराण निरयहेउति । एमाइधम्मदेसण पडिमाए आगमुवसग्गो ॥५२८॥३॥ तत्तो पओस रन्नो माइट्ठाण कहणाए गेण्हणया । पडिकूल कयत्थणपत्थणाहिं खुहिओ न सो धीरो ॥ ५२९ देवीए सप्पभक्खण जीवावण देसणाए संबोही । चेतीहरकारावण विरमणमो चेव पावाओ ॥ ५३०॥५॥
कोबी नाम पुरी पुराणदेउलतलाय संकलिया । अस्थि नहंगण परिरिखमाण बहुधयवडाडोया ॥ १ ॥ सेसालंकाराणायरेण जा चंदमंडलमुहीओ । मन्नंति कुलवहूओ सोहग्गं चिय अलंकारं ॥ २ ॥ पुरिसा उण अच्चुत्तमसत्तुक्क रिसाऽवगन्नियविसाया । मोत्तु परकममन्नं मन्नंति न भूसणं किंचि ॥ ३ ॥ बंधो कधेसु परं दंडो छत्ते कंटगा णाले । परमाण विरहदुकं निसाए किल चक्कवायाणं ॥ ४ ॥ संतावहरा तुंगा बहलफला सबओ चिय नमंता । सरसा सच्छाया
चतुर्थोदाहरणम् -
॥ २५६ ॥
Page #609
--------------------------------------------------------------------------
________________
जय संति तरुणो कुलीणा य॥५॥जह दुजणायवाया न फुसति नरं सया सयाचारं । तह दुग्गहविहिया खवरमहा जाय धण्णाणि ॥ ६॥ जह दीवपहापरिपुरियम्मि देसे तमो ण ओयरइ । तह धम्मगुणपहाणाए तीए खुदाण संतावा ॥७॥जियससू णाम निवो तत्थासि पयंडपोरिसकरंडोनयववहरणसमुज्जियखीरोयजलुज्जलजसोहो ॥८॥ तस्सासि हिययदय्या देवी देवीव सुंदरावयवा। लायन्नसलिलजलही नामेणं कमलसेणत्ति ॥९॥ सेणच्चिय वम्महणायगस्स
जगजगडणापसत्तस्स । उन्नयतारुनगुणादवमन्नियसेससोहग्गा ॥१०॥ पंचप्पयारविसओवभोगभोगीणवासरा तेसिं। हायोलिंति अभग्गमणोरहाणमप्पत्तविरहाण ॥ ११ ॥ इओ य तत्थ गरिठ्ठपइट्ठो सुदंसणोसेठिणंदणो आसि । सड्ढो सम्मई-15 | सणगुणाइरयणिहिसंपन्नो ॥ १२ ॥ सीलसुरसिंधुनिग्गमहिमायलो निच्चलो पइन्नाए । जिणसमयभणियसमणोवासयजण
जोग्गचरियरओ ॥ १३ ॥ देवीए कमलसेणाए तेण सद्धिं महापवंधेण । गंधग्गहणाईओ संलग्गो सवववहारो ॥१४॥ हायवहारममुचिएमुं किजंतेमु य अहोवयारेसु । लग्गम्मिसिट्ठिजणसमुचियम्मि गेहे पभूयम्मि ॥ १५॥ तस्स अइचोक्खहै याए अविसत्तमणो पइक्खणं वग्गो । चेडीण तम्मि देवीवहुमाणपसाहगो जाओ ॥ १६ ॥ अह अन्नया कयाई दिट्ठो
देवीए सो सयं चेव । जाया तक्खणओ रागपरवसा सा विचिंतेइ ॥ १७॥ धन्नाओ ताओ जाओ रामाओ एयदसण-18
मुहाए । सिचंति समुग्गयहरिसपुलयपरिकलियदेहाओ ॥ १८॥ जाओ पुण सप्पणयं संभासपहं इमेण उवणीया । ताओ|5 साधण्णयराओ कमलदलच्छीण मज्झम्मी ॥१९॥ ताओ धन्नतमाओ सव्वगालिंगणेण रयणीसु । जाओ सरयनिसाकरकर
गोरासुंरमिजति ॥ २०॥ मज्झमहण्णाए पुणो दंसणमेत्तंपिणो जहण्णाइ। जायमिमस्स नियरूवचंगिमाविजियमयणस्स
Page #610
--------------------------------------------------------------------------
________________
श्रीउपदे-
चतुर्थोदाहरणम्
शपदे
GREEL
॥२५७॥
CARRIGANGARH
॥२१॥ तो सा चंदालोएवि ससयणे सिसिरनीरसंगे य । अंतोजलियमणोभवजलणा णो निव्वुई लहइ ॥ २२ ॥ एगत्तो कुललज्जा अलंघणिज्जा हिमाचलसिहव । अण्णत्तो पलयाणलतुल्लो मयणाणलो जलइ ॥ २३ ॥ता लोगाहाणमिणं संजायं।
जह खरोरुनहरालो। एगत्तो सहलो अन्नत्तो दोत्तडी वियडा ॥२४॥ ता किं कुणमाणाए कल्लाणं होहिइत्ति चिंतंती। - अइपोढरागवसगा तं पइ पेसेइ सा चेडिं ॥ २५॥ भणिओ तीए मम सुहयचक्कचूडामणिम्मि देवीए । पीई परमा जाया
दसणदिवसा भवंतम्मि ॥ २६ ॥ मुणियाभिप्पाएणं अइदढवरसीलकवयजुत्तेणं । भणियमिमेण सिणेहो जइ सच्चं चिय तओ कुणइ ॥२७॥ धम्म जिणपण्णत्तं एवं सफलो को हवइ एसो । जो पुणकामसिणेहो सो सपरेसिं नरयहेऊ ॥२८॥ रागंधा अंधा इव पडंति गहणासु वसणगत्तासु । हारियमणुस्सजम्मा कुकम्मभरभारिया जीवा ॥ २९ ॥ तहा तव कुलछायाभंसो पंडिच्चप्भसणा अणिट्ठपहो । वसणाणि रणमुहाणि य इंदियवसगा अणुहवंति ॥ ३०॥ पज्जलियजलणजाला- 5 उलम्मि जलणम्मि खित्तओ अप्पा । वरमेसो न उ सीलं विलुत्तमपवित्तचित्तेण ॥३१॥ कप्पडुमोवि चिंतामणीवि
जीवाण कामधेणूवि । ण तहा कप्पंति फलं जहप्पणो सुद्धचरियाई॥ ३२॥ को णाम किर सकन्नो गुणेसु सुइजुत्तमे५ त्तसज्झेसु । अप्पाणमगुणसंभावणामसीमीसियं कुणइ ? ॥३३॥एमाइएहिं निउणेहिं धम्मवयणेहि पडिहया बाढं। परमंतो त रागविसुग्गारो गरुओ ण उत्तरिओ ॥ ३४ ॥ अह अन्नया महप्पा सो पचदिणम्मि विहियउववासो। राओ चच्चरदेसे
पडिमाए संठिओ संतो॥३५॥णाओ तीए देवीए चेडियाचक्कवालवयणाओ। अइदुविसहो इयराण तस्स विहिओ ४ उवस्सग्गो ॥ ३६॥ अक्खोहम्मि पओसं सा तम्मि गया तओ भणइ एवं। रेरे में जं न गणेसि भग्ग भग्गो तओ
॥२५७॥
Page #611
--------------------------------------------------------------------------
________________
पे ॥ ३७॥ यंतरगडिमामिमओ संगोवियचंडिचकवालेण। आणाविओ नियगिह रयणीए चियस देवीए ॥ ३८॥ परिणयचयपरिणामो सो अणफुलेहिं तह य श्यरहिं । उवसग्गेहिं न खुद्धो दुद्धोदहिगभगंभीरो ॥३९॥ ततश्च-दाविय
भूरियियारा नियनहरविदारियाखिलमरीरा। उकुइर्ड पयत्ता जह सेविसुओ इमो मज्झ॥४०॥ एवं परिभवकारी हामंत्राओ चितिए अपुजते । दूरमणिच्छंतीए किमेत्य काहामि मूढमणा? ॥४१॥ नाओ एस वइयरो रन्ना मायाइ हाती परिकहिओ। गहिओ सुदंसणो ठाविओ य चारगगिहे गहिरे॥ ४२ ॥ पुरोवज्जियसरइंदुधवलसच्चरियगुणपहाणाए।
कित्तीप दूरमक्खित्तमाणसो चिंतई राया ॥ ४३ ॥ णूणं ण एस काही असमंजसमेरिसं महाभागो । देविचरियं सुरूवंद निहालि जुज्जए एत्तो ।। ४४ ॥ यतः पठन्ति-"गंगाए वालुयं सायरे जलं हिमवओ य परिमाणं । जाणंति बुद्धिमंता हामहिलाहिययं न याति ॥१॥" देवीए परिवाराओ विसममुवलद्धवइयरो राया। चिंतइ का कोवो ण जुज्जए एत्थ ताजंभणियं ॥४५॥ "पकान्नमिव राजेन्द्र सर्वसाधारणाः स्त्रियः। तस्मात्तासुन कुप्येतन रज्येत रमेत च॥४६॥ तो समो मुको परिपूओ य गुणरंजिओ य नरवइणा । एत्थंतरम्मि देवी सप्पसरविसेण सप्पेण ॥४७॥ डका सा ज्झत्ति
तो अव पीडापरयसा जाया । करुणामयजलनिहिणा पडिवन्ना तेण विहिणा य ॥४८॥ मंतेहि य तंतेहि य चित्तेहिं 31 तह २ पउत्तेहिं । जत्ति विहिया नियत्तियविसदोसा सा तओ राया ॥४९॥दरतरं संतुट्ठो कलासु कोसल्लमउपमेयरसाद गभस्थिभो य अभयं नराहियो तेण देवीए ॥ ५० ॥ अइसुंदरपरिणामेण तेण दट्टणमवसरं कहिओ । रन्नो सावगजोग्गो मग्गसियमुहायो धम्मो ॥५१॥ जहा । पढम चिय जिणभवणं नियदबनिओयणेण कायचं । जम्हा तम्मूलाओ सुहकिरि
SC-S
Page #612
--------------------------------------------------------------------------
________________
*
शपदे
**
*
श्रीउपदे- द याओ पवत्तंति ॥५२॥ जिणविंबपइट्ठाओसुसाहजिणधम्मदेसणाओय।कल्लाणगाइअट्ठाहियाओ निच्चं च पूयाओ॥५॥ एवं सङ्ग्रह
र संसारोदहिमज्झनिबुड्डाण तारणतरंडं । जं दसणस्स सुद्धी एएण विणा ण संभवइ ॥५४॥ कारावियं मणोहरमुत्तुंगसिहरो- गाथार्थः
हपूरियनहग्गं । तियसविमाणसरिच्छं लच्छीगेहं जिणाययणं ॥५५॥ तेसिं अन्नेसिं चिय जीवाणं विरमणं च पावाओ। ॥२५८॥
पाणवहाईयाओ संजायं तत्थ परिसुद्धं ॥ ५६ ॥ अथ संग्रहगाथाक्षरार्थः___ कौशाम्ब्यां पुरि श्राद्धो जिनवचनश्रद्धालुः सुदर्शनो नाम श्रेष्ठिपुत्रः समभूत् । तस्य च जितशत्रुराज्ञो देव्या कमलसेनाभिधानया संव्यवहारे क्रयविक्रयलक्षणे सम्प्रवृत्ते यत्कथंचिद्दर्शनं संजातम् । तस्मात्तस्याः सुदर्शनेऽनुरागः कामलक्षणः संपन्नः ॥ ५२६ ॥१॥ तं च प्रलयज्वलनतुल्यदाहकारिणमसहमानया चेटीप्रेषणमकारि, भणिता च
यथा-देवी ब्रूते-प्रीतिस्त्वयि मम सम्पन्ना। भणितं च सुदर्शनेन, यदि सत्यकं निर्मायमेतत् , ततो धर्म जिनप्रज्ञप्तं 8 परपुरुषनिवृत्तिलक्षणं कुरुष्व विशुद्धं चित्तरुचिसारम् । एवं धर्मकरणे एषा मयि प्रीतिर्यद्यस्माद् भवति सफला मच्चि-5 त्तावर्जनरूपफलवती । इतिः प्राग्वत् ॥ ५२७ ॥२॥ रागनिवेदना तया कृता, यथा-रागे निवर्तमाने शक्यते धर्मः कर्तुं, ततः कुरु मदुक्तमिति तेनोक्तं दोषोऽपराध एष पररामाभिगमरूपः स्वपरयोर्नरकहेतुरिति । एवमादिधर्मदेशनया से प्रतिषिद्धया तया पर्वदिवसे प्रतिमास्थितस्य स्वयमागम्योपसर्गः प्रस्तुतबतभङ्गफलः कर्तुमारब्धः ॥५२८ ॥३॥ ततो व्रताचलनात् सा राज्ञी तं प्रति प्रद्वेषं गता। ततो राज्ञो मातृस्थानेन मायाप्रधानतया कथनायां कृतायां यथाऽयं ॥२५८॥ मद्गृहप्रवेशेन मामभिभवितुमिच्छति, इति राज्ञा तस्य ग्रहणं निरोधलक्षणमकारि। लब्धवृत्तान्तेन च मुत्कलीकृतः।
BOROGRESEARSANSARSONAGACASS
*
***
Page #613
--------------------------------------------------------------------------
________________
एवं च प्रतिकूलकदर्शनप्रार्थनाभी राजपलीकृताभिः क्षुभितश्चलितो न धीरः ॥ ५२९ ॥ ४॥ मुक्तमात्रे च तत्र देव्याः15 कमलसेनाभिधानायाः सर्पभक्षणं वृत्तम् । तेन च तस्या मत्रतत्रप्रयोगेण जीवापनं जीवनमाहितं, देशनया सम्बोधिनिधर्मप्राप्तिलक्षणा। ततश्चैत्यभवनकारणं राज्ञा विहितं, विरमणं चैव पापादिति ॥ ५३० ॥५॥ __ अनोवि य घंपाए सुदंसणो सीलपालणवयम्मि । सत्यंतरेसु सुबइ एवं चिय तंपि वोच्छामि ॥१॥ सिरिवासवपुअपयारविंदजुगलरस वासुपुज्जरस । भवणपरिमंडियाए अहेसि चंपाए णयरीए ॥२॥ सिरिएरावणवाहणसमाणविहवेण| संजुओ राया । दहिवाहणोत्ति जणगोत्ति विस्सुओ चंदणज्जाए ॥ ३ ॥ वीरजिणसिस्सिणीए सीसारोवियगुरूजणाणाए । | नियमीलसमहिणंदियसंकंदणयमुहहिययाए ॥४॥ छत्तीससहस्सज्जासमूहपरिवजमाणचलणाए । उग्घडियकेवलामलजाणाए सिवगइगयाए ॥ ५॥ करकंडुणोवि जणओ भुयदंडमखंडिओरुवइरस्स । भूवइणो वालस्सवि पुन्नवसाणीयरजस्म ॥ ६ ॥ तस्सासि सरयससिविंववयणिया नीलनलिणसमणीया। अभया णामेण पिया सबंते उरपहाणगुणा ॥७॥ तथितियकजाणं सवेसिं पंडिया विहाणम्मि । नामेण पंडिया तीए अंबधाई तह अहेसि ॥ ८॥ तह तत्थ उसभदासो | मेठी मुपइटिमो विसिठेसु । दुद्धोयहिसलिलसरिच्छसच्छसच्छायलच्छीए ॥ ९॥ सुगुरुसमीवाहिन्जियजिणसमयवसोवलउसम्भावो। निययावत्थोच्चियधम्मकज्जवोलिजमाणदिणो॥ १०॥ तस्साणवज्जकज्जा लज्जामज्जायमंदिरं भज्जा। आसी य अरहदासीनामा सपंगचंगीगी ॥ ११॥ तेसि गिहे महिसीणं एगो रक्खाकरो सुभगनामो। होत्था पत्थयकजे समत्यो भद्दगप्पगई ॥ १२ ॥ सो अन्नया नईए तडम्मि सीयम्मि दुरहियासम्मि । निवडंतम्मि वियाले गेहाभिमुहं अइ
ASSASS HISTORIASISASA
Page #614
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ २५९ ॥
च्छंतों ॥ १३ ॥ महिसी सहिओ चारणसाहुं गयणंगणाओ ओइन्नं । अवलंवियवाहुजुयं काउस्सग्गे ठियं संतं ॥ १४ ॥ दूरनिरावणतणुं पेच्छइ तो तम्मिलग्गबहुमाणो । तग्गुणसंभरणाए तं रयणि कहवि वोलेई ॥ १५ ॥ संपत्ते पञ्चसे समूसुगो जाव तत्थ सो जाइ । ता सूरुग्गमसमओवियंभिओ भिन्नतिमिरभरो ॥ १६ ॥ उस्सारियभुयजुयलो नमो अरिहंताणमिइ भणेऊण । सो साहू गयणयले उप्पण्णो तक्खणच्चैव ॥ १७ ॥ उप्पयमाणो दिट्ठो तेण सो निसुणिओ नमोक्कारो | तो जायसहाणो अहन्निसं तं चिय पढेइ ॥ १८ ॥ अह सेट्टिणा कयाई जहा कहंची पढंतयं दहुँ । पडिसिद्धो जह एवं पढिज्जमाणे धुवं दोसो ॥ १९ ॥ पडिभणियं तेण जहा एवं पयमंतरेण सक्केमि । ण खर्णपि ठाउमिय भासियम्म सेट्ठी विचिंतेइ ॥ २० ॥ आसण्णसिद्धिलाभो कोइ इमो जस्स एरिसी भत्ती । एयम्मि ता समग्गो दिज्जउ एसो नमोकारो ॥ २१ ॥ जिणपडिमा पञ्चक्खं सुमुहुत्ते दिन्नओ तओ भणिओ। जह सोम ! सुद्धसमाए सययं परिभावणिज्जोत्ति ॥ २२ ॥ अह अन्नया पवत्ते वासारत्ते गहित्तु महिसीओ । पत्तो नईसमीवे पारद्धा चारिडं ताओ ॥ २३ ॥ परतीरगयाओ खेत्तियस्स अन्नरस खेत्तभूमीओ । लग्गा चरिडं अइवरिसणेण जाया नई सुभरा ॥ २४ ॥ सामिडवालभभया तासिं महिसीण रक्खणनिमित्तं । दिन्ना नईए झंपा भिन्नो उयरम्मि कीलेण ॥ २५ ॥ इह लोए आरोग्गं अभिरु इयनि फत्ती अत्थकामाण । सिद्धीय, सग्गसुकुले पच्चायाई य परलोए ॥ २६ ॥ जस्सेरिसा गुणा वित्थरंति तं भावओ अणुसरंतो | पंचनमोक्कारमईवगोयराकालमणुपत्तो ॥ २७ ॥ तस्सेव सेट्टिणो भारियाए गन्भम्मि अन्भुयन्भूओ । उववन्नो सो जलनिहिमुत्तिपुडे मोत्तियमणि ॥ २८ ॥ तस्साणुभावओ किंचिदंगमणघत्तणं पवज्जेइ । वयणांभोरुहयं पंडुरं च
चतुर्थोदाहरणेद्वितीयज्ञातम् -
।। २५९ ॥
Page #615
--------------------------------------------------------------------------
________________
जायं गई मंदा ॥ २९ ॥ जा आसि सहावाओ गव्भभरेणं च सा दढं जाया । नीलमुहं परिपंडुरछायं ससिमंडल विडंगि ॥ ३० ॥ बच्छोरुहाण जुयलं छप्पय परिभुज्जमाणसुहृदेसं । कमलजुयलं व राइयअञ्च्चग्गललग्गसोहग्गं ॥ ३१ ॥ जंघाओ | सहीओ इव संभूयाओ पभूयरुवाओ । अलसत्तं मित्तंपित्र तीए सयासं न उज्झेइ ॥ ३२ ॥ उदरेण समं वुद्धिं पत्ता लज्जा अजमो हो। उदरवलीहिं सह तह नयणजुयं पंडुरं जायं ॥ ३३ ॥ परिपोढपुन्नगन्भाणुभावओ तीए कमलत्रयणाए । नंपुनो इयरूयो तइए मासम्मि दोहलओ ॥ ३४ ॥ जह जिणहरेसु पूया होइ पभूया दया य जीवेसु । सुहिओ सोवि | जणो जइ ता मइ मो वियंभिज्जा ॥ ३५ ॥ तम्मि असंपजंते ओलग्गमुही सुपंडुरसरीरा । खीरकवोला वित्थारनयणिया शति सा जाया ॥ ३६ ॥ पुट्ठा य सेट्ठिणो दढमक्खायं जह इमो मणोभावो । संपइ संपन्नोऽपूरणेण तस्सेरिसाऽवत्था ॥ ३७ ॥ मह्या विवएणं दूरं परिमुक्त किविणचरिएणं । सो सिट्टिणा पहिट्टेण सुट्टु संपाडिओ सबो ॥ ३८ ॥ परिकाए मुहार से आए एत्थ भोयणेहिं च । सा गव्भं वहइ महासमाहिसारं तओ नवसु ॥ ३९ ॥ मासेसु समहिएसुं गएसु सुहजोगलग्गसमयम्मि । पुन्नाए तिहीए मुक्किलम्मि पक्खे वरे रिक्खे ॥ ४० ॥ उच्चट्ठाणगएसु गहेसु दिसिमंडलेसु विमलेसु । झत्ति पसूया रविमंडलं व पुद्या सुयं सा य ॥ ४१ ॥ विहियं वद्धावणयं तूररवापूर पुन्नदिसिचकं । सयलपुरलोयशेयणमणहरणं दिनहुमाणं ॥ ४२ ॥ पत्ते दुवालसदिणे विहिएसुं सूइ समय किच्चेसु । संमाणियबंधुजणो पियरजणो | नाममिय कुणइ ॥ ४३ ॥ जं दंसणमुद्धिपरा जाया जणणी इमम्मि गव्भगए । तम्हा सुदंसणो एस होउ पुत्तो पवित्तगुणो ॥ ४४ ॥ नीरोगो निस्सोगो विगयविओगो पवद्विडं लग्गो । सो वालो बहुलेयरपक्खे ससिमंडलकलब ॥ ४५ ॥ समए
Page #616
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥२६॥
RERAKAR
संगहियाओ कलाओ सवाओ जायतारुन्नो। संपत्तो स मणुन्नो गुणन्नजणजणियसंतोसो ॥४६॥ वसणं दाणम्मि परं श्रीसुदर्शन पणओ य मुणीसु सुगुरुसु विणओ य । सीलम्मि रई न मई सुविणेवि अकजकरणम्मि॥४७॥ परिणाविओ य पिउणा 8 श्रेष्ठिनिदसुकुलुग्गयमग्गलं गुणगणेण । सयलमहिलाण मज्झे मणोरमं नाम वरकन्नं ॥४८॥ ठाणे २ परिगिजमाणगुणगउरवो र्शनम्गुणिजणेणं । गमयइ दिणाई मइविहवविजियगिवाणवहुमंती ॥४९॥ इओ य दहिवाहणस्स रन्नो पुरोहिओ आसि कविलनामोत्ति । कविला नामेण पिया अहन्नया तीए सो पुरओ ॥५०॥ सेट्ठिसुदंसणचरियं कयवहुमाणो पसंसिउं | लग्गो । जह एत्थ णत्थि संपइ गुणेहिं एयस्स कवि तुल्लो ॥५१॥ "द्वावेतौ पुरुषौ लोके परप्रत्ययकारकौ । स्त्रियः P कामितकामिन्यो लोकः पूजितपूजकः॥५२॥” इय वयणमणुसरंती सा रागपरवसा बहुं जाया । तस्संगमाय मग्गइ
बहू उवाए अह कयाइ ॥ ५३ ॥ पेसविया नियचेडी भणाविया जह पुरोहिओ सरुओ। किंचि असत्थसरीरो इच्छइ तुह है दसणं काउं ॥ ५४॥ तो सो अइसरलमणो सच्चं नियतुल्लचरियमिक्खंतो। अकयण्णमणवियको सच्चं चिय मन्नइ तहाहि P॥ ५५॥ निययाणुमाणकप्पियपरासओ सबहा जणो सबो। णीयाण नाखलो नामहाणुभावो महंताणं ॥५६॥ पत्तो 8 परिमियपरिवारपरगओ सो पुरोहियगिहम्मि । पुच्छइ अपेच्छमाणो पुरोहियं कत्थ सो एत्थ ॥ ५७ ॥ ता उग्घडियम
णोगयभावा कविला पयंपिउं लग्गा । भट्टो गओ निवगिह परोक्खरागं परिवहंती ॥ ५८॥ ज्झीणा दीणाणि बहुयाणि अहमिओ तुहविओयदुक्खमिणं । सक्का सोदं न कहिंवि वंछियं ता कुण ममंति ॥ ५९॥ सूणासालगओ इव छगलो
॥२६ ॥ भयविम्हलो हमो जाओ। धी देवपरिणईए जुत्तो दुग्घडमिमं जायं ॥६०॥ सयलसमीहियसंपायगस्स चिरपालियस्स
Page #617
--------------------------------------------------------------------------
________________
सीलस्स । भंगो धुवं इमाए जइचिंतियकारगो होमि॥१॥ अन्नह अतुच्छमच्छरविच्छुरियाइह असंतदोसेण । मझ
अकलंकचरियस्स लंछणं लाइही एसा ॥ ६२ ॥ ता निउणबुद्धिजोएण केणई एयवसणसलिलाओ । उत्तरियति तओ दापरूवियं उत्तरं तेण ॥ ६३ ॥ भहे। नरनेवत्थो नपुंसगो परिभमामि पुरिमज्झे । ता किं करेमि तुमए न चिंतणिज्जो
पणयभंगो॥६४॥झत्ति तओ निक्खंतो कयत्थमप्पाणयं परिगणंतो। जम्हा न सीलविलओ नवा अलीओ कलंको 1मे ।। ६५ ॥ इहे जो चैव वसंतो लक्खिज्जइ वुहजणेण मासेसु । णो अन्ने जं सुण्णा गुणेहिं जणजणियहरिसेहिं ॥ ६६ ॥
मो अन्नया महसवसमओ जणजणियवम्महुम्माहो। जाओ जाइपुरस्सरनवकुसुमवियंभियामोओ ॥ ६७ ॥ कलकूजिर-15
कोइलकुलमणुन्नसंपुन्नकाणणाभोओ। भोगपरलोगकिज्जंतवित्तकड्डापविच्छड्डो ॥ ६८ ॥ महुरारवछप्पयपिज्जमाणमयरंद12 कमलसरसुहओ। वाहुल्लुम्मिल्लियपल्लवालिसोहिल्लसालिभरो ॥ ६९ ॥ सुरहिकुसुमोववेओ ठाणे २ तहा इमो जम्हा । तो
मरहित्ति निरूवियनामा सयलम्मि भवणम्मि ॥७०॥ चंदणतरुसाहंदोलणेण संपुष्णपरिमलो पवणो। मलयाओ। निग्गओ निघवेइ खोणीतलं जत्थ ॥ ७१ ॥ उज्झाणपालगेहिं राया दहिवाहणो पणमिऊण । विण्णत्तो जह सामी ! महू महीए समोइण्णो ॥ ७२ ॥ उप्पन्नकोउहल्लो सुमहल्लसमिद्धिसंगओ संतो। नयराओ निग्गओ सेद्विपमुहनागरजणाणुमओ ॥ ७३ ॥ देवी अभया कविला पुरोहिया तह मणोरमा तइया । सेद्विसुदंसणभज्जा । सिवियारूढा पचलियाओ ॥७४॥ निय देह पहापूरियदिसामुहा ससिकलद्य सोहंती । दिट्ठा अभयाए मणोरमेहिं पुत्तेहिं सवत्तो ॥ ७५ ॥ परिवेढिया 14. इह जाव वयमंतो।
SAISTOSOS FOGHSHASA KOSOS
CHSLO
Page #618
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे ॥२६१॥
SSSSSSSSSSSSSS
8 सिरीसमनेवत्था सा मणोरमा तत्तो । पुट्ठा कविला तीए कस्सेसा चिन्नपुन्नस्स ? ॥७६ ॥ हसिया कविला तक्खणमयो!ीन
अच्चन्भुयं इममिमीए । संढेवि पइम्मि सुया गयाववाया जओ जणिया? ॥७७॥ भणइ अभया कहं ते णायं जहाधिनिटसंढओ पई इस्से ?। उग्घाडियभिप्पाया पुघिल्लं चरियमक्खेइ ॥७८॥ देवीए पुणो भणियं णपुंसओ सो भवारिसीणं
र्शनम्ति । कामुगसत्यनिरूवियपवंचएगंतविमुहाणं ॥ ७९ ॥ ण उणो मणोरमाए पवइयाए जिणाणुरत्ताए। ता कह भणियं तुमए जहा सुनिउणा इमा जीए ॥८॥ जणियाणि पुत्तभंडाणि रक्खिओ तह जणाववाओवि। संते सुदंसणे नियपइम्मि सप्पुरिसचरियम्मि ॥ ८१॥ चिंतेइ तओ कविला धुत्तेण पवंचिया जणेणाहं । एवमईए कजे फुरइ न कोई है। * उवाउत्ति ॥ ८२॥ भणिया देवी जइ नाम एस जाओ नपुंसओ मज्झ । ता किं तीरइ तुमए पुरिसो काउं सुकुसलाए ?
॥८३ ॥ अभया भणइ जइ इमं रमाविउ नो तरामितो नियमो । जावज्जीवं महिलत्तणस्स अइनीयचरियस्स ।। ८४ ॥ २ इय विहियपइन्नाए समए नयरंतरम्मि पविसित्ता । भणिया पंडियाधाई सुदंसणेणं जहा संगो ॥ ८५॥ सिज्झइ लहुं कुणह ६ तहा एयम्मि अनिम्मिए न मम जीयं । भणिया एसा तीए न सुंदरं चिंतियं तुमए ॥८६॥ सो पररामासु सहोयरत्त
मेगंतियं समुबहइ । किं पुण तुह सरिसीसुं नरेंदभज्जासु, तो भणइ ॥ ८७॥ अम्मो! जहा कहंची संपाडेयवओ मम
तुमए । जम्हा कविलाय पुरो मया पयिण्णाकया एसा ॥८८॥ धाईए चिंतियं धणियमेत्य एक्को परं उवाओत्ति । सो है ८ पवदिणे चउरंगपोसहो सुन्नगेहम्मि ॥ ८९॥ ठाइ मसाणे वा काउसग्गपडिमाण जीवियनिरासो। एगागी तत्थ ठिओ ना
॥२६१॥ अनजमाणो निसासमए ॥९०॥ जइ कामदेवपडिमानिभेण सकिज्जए इहाणेउं । चेत्तु दारपाले ता कहसु जहा तहा
USCIOUSLOGO
Page #619
--------------------------------------------------------------------------
________________
६ काहं ॥ ९१ ॥ भणियं देवीइ अवित्वमेव संपज्जए तओ धाई । अट्ठमिपये सुन्ने गिहम्मि पडिमाठियं संतं ॥ ९२ ॥ दहा निगुरहियया तस्मुप्पाडणमहायरइ ताहे । उप्पाडित्ता चेडीहिं अप्पिओ अभयदेवीए ॥ ९३॥ तो कामसत्थावित्थारिएहि । नाणाविहोवयारेहिं । तं सोभि पयट्टा विमुक्कनीसेसनियलजा ॥ ९४ ॥ सो सविसेसं पञ्चक्खाणट्ठाणे मणं निलंभित्ता। सिद्धिसिलोवरिसरइंदुकुंदसंखुजलच्छाए ॥९५ ॥ अप्पाणं ठावित्ता तद्देससमीववत्तिणो सिद्धे। धुणियासेसकिलेसे निउणं परिचिंति लग्गो ॥९६॥ तो कदानिषिसिद्रं तणचेद्दद्धरं धरंतस्स । रयणी अइच्छिया स
वियारो से ॥ ९७ ॥ जाया पभायसमए वहुं विलक्खत्तणं परिवहंती। तिक्खेहिं निययनक्खेहिं दारिउ देहमह लग्गा| 181॥९८ ॥ उइयं इमो जं नो पडिवन्नो पइययाइ भए । सो जायपओसो मज्झ निग्गहं एवमायरइ ॥ ९९ ॥ अमयस्स र विमरसवि णूणमेत्य ठाणं इमाओ रामाओ। रत्ताउ होति अमयं विसं पओसं पवनाओ ॥ १०० ॥ उच्छलिए तुमुलरवे |
रायायि समागओ पलोएइ । देवि जा तदवत्थं विहिओ सो दुद्धरो रोसो ॥१०१॥ माणुनयाण जम्हा इत्थीण | पराभवो सुदुविसहो । नो अन्नो कत्तोवि य निमित्तओ जं सहिति ॥ १०२॥ तो वज्झो आणत्तो सबथवि भासिओ नयरमज्झे । रत्तंदणाणुलित्तो सीसोवरिधरियछित्तरओ ॥ १०३ ॥ खरमारूढो पुरओ ताडियउइंडविरसर्डिडिमओ।
कजलकयमुहपिंडो गललंबिसरावमालो य ॥ १०४ ॥ उग्घोसियं न रायावि अन्नो वा कोववरज्झइ इमस्स । नियदुच्च६रियं केवलमेयफलं ज्झत्ति संजायं ॥ १०५॥ निसुओ मणोरमाए वुत्तंतो एस कन्नदुहदाई । परिभावियं महप्पा सुविणेवि र
न एरिसं कुणइ ॥ १०६ ॥ जइ मज्झ अस्थि तस्स य सीलस्स निसेवियस्स फलमत्थ । ता अक्खओ इमाओ वसणाओ
SRKEKCICKEEG
Page #620
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे ॥ २६२ ॥
लहुं स उत्तरउ ॥ १०७ ॥ इय चिंतिय पवयणदेवयाए विहिओ थिरो 'तणुस्सग्गो । वज्झट्ठाणोवगओ पडिवन्नो पवयणसूरी ॥ १०८ ॥ सो पुण नियकम्मफलं परिभावइ न उण कस्सई दोसो । जमलीयदोसदाणं भवंतरे इयफलं होइ ॥ १०९ ॥ आरोविओ जया सो सूलाओ तक्खणेण सा जाया । सिंहासणं मणिखंडमंडियं फुरियतेयभरं ॥ ११० ॥ तत्तो असिष्पहारो खित्तो खंधम्मि सोवि संजाओ । अइबहलपरिमला मालईए माला गले तस्स ॥ १११ ॥ जा पुण साहोचणहेक रज्जू गलम्मि से दिन्ना । सा थूलामलमुत्ताहलपरिकलिओ लहु हुओ हारो ॥ ११२ ॥ जं जं कुणंति वझभूमिपुरिसा नराहिवनिउत्ता । तस्साणुकूलभावं तं तं पडिवज्जए सबं ॥ ११३ ॥ तो ते अदिट्ठपुवं अस्सुयपुत्रं च वइयरं सर्वं । भीया कहंति रन्नो देव ! न जोग्गो इमाए इमो ॥ ११४ ॥ हीलाए धुवं पुरिसंतरं तु एसो अउचयं किंचि । रो गम्मि एम्म सबपलओ फुडं होही ॥ ११५ ॥ णूणमसज्जण चरियाइ मज्झ देवीइ अलियगो एस । आरोविओ कलंको ताखमणिज्जत्ति चिंतित्ता ॥ ११६ ॥ चउरंगवलसमेओ णागरगजणाणुगम्ममाणपहो । दहिवाहणो तयं तम्मि अपणा वियपणयसिरो ॥ ११७ ॥ पत्तो नियम्मि जयकुंजरम्मि आरोविडं नयरमज्झे । जा आणिज्जइ एसा ता उच्छलिया जणसलाहा ॥ ११८ ॥ निम्महियखीरसायरफेणुज्जलसीलसालिचरियस्स । कत्तो एसो सुविणंतरेवि तुह लग्गइ कलंको ? ॥ ११९ ॥ अज्जवि सीलस्स फलं दीसइ एयारिसम्मि वसणम्मि । सबंगनिबुड्डावि हु जमुत्तरंती महासत्ता ॥ १२० ॥ उज्जालियं नियकुलं कित्ती देतंतरेसु संठविया । उग्घाडिओ य सज्जणमग्गो एवं तए अज्ज ॥ १२१ ॥ एमाइयाई सजणणेण वयणाई वुच्चमाणाई । निसुणतो संपत्तो कुसुमेहिं विकिज्जमाणसिरो ॥ १२२ ॥ रायभवणम्मि पत्तो
श्री सुदर्शन श्रेष्ठिनिदर्शनम् -
॥ २६२ ॥
Page #621
--------------------------------------------------------------------------
________________
दिवसो नरवई जहा सामि ! । म अणुमन्नसु का सामन्नं जम्मणो अहयं ॥ १२३ ॥ दहिवाहणेण तह बंधवेहि सयलेण|
सोपणपडिवज तावि वयं लदावसरोपवनो सो ॥ १२४ ॥ सावि य अभया देवी अइनिरहिययचेद्रियवसाओ। उपातितलजा गइमन्नमपस्समाणी य॥ १२५ ॥ कंणावि अनज्जती उवधिय पाणहाणिमायरइ । जाया य वणयरी
कुमुमणयरपरिसरमसाणम्मि ॥ १२६ ॥ सावि य पंडियधाई तत्तो निस्सारिया इहागंतुं । गणियाए देवदत्ताए मंदिरे Vाडिया जाया ॥ १२७॥ पइदिवसं वुत्तंतं अहप्पणो तस्स सा परिकहेइ। जह अभयाए न खोभनीओ विहियायराएवि 18 ॥ १२८ ॥ सोवि महप्पा कइयावि विहरमाणो गओ पुरे तम्मि । दिवो तीए गोयरचरियं सणियं परिभमंतो ॥ १२९ ॥
कहिओ गणियाए जहा एसो सेट्ठी सुदंसणो जत्तो । मम सामिणीए पत्तो वुत्तंतो मरणपजंतो ॥ १३०॥ नियमोहग्गस्स असज्झमेत्थकिंची अपेच्छामाणा सा । कोऊहलाउला तस्स खोभकामा भणइ चे ि॥ १३१ ।।
एस हले। विस्सासिय तहा २ तं कुणेसु जह मज्झ । पविसह गिहम्मि तत्तो जं जोग्गं तं करिस्सामि ॥ १३२॥ द तत्तो पणामपुयं भणिओ तीए इमस्स गेहस्स । नियचरणफंसणेणं कुणसु पवित्ते वहुपएसे ॥ १३३ ॥ गिण्हसु भत्तं पाणं
व एत्य मुणिलोगजोगमेयं च । अइसरलमणो महिलामणाई कुडिलाई अमुणंतो ॥ १३४ ॥ पत्तो गिहम्मि तीए ठइयं । दारं विचित्तसालाए । णेऊण भणइ गणिया कि सुभग! वयं पवनो सि? ॥ १३५ ॥ भुंज ताव विसए मणोहरे, कुण || पसायमिह ठासु मंदिरे । तुज्झ मज्झ मणुरूवजोवणं, मा कुणेसु मम पणयखंडणं ॥ १३६ ॥ णत्थि जम्मफलमन्नमुज्जलं, वजिऊण रइसोक्खमग्गलं । ता परूढपणयं तुमं मम, किं न मनसि सुरंगणासमं!॥ १३७ ॥ दिमत्थमवहाय खिजसे,
SCAGASCAUSAUSIOSASUSLOSESIOG
Page #622
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ २६३॥
किं परत्थ अहवा न लज्जसे!। सववंछियपयत्थकारयं, मं मुयंतु विलसंतहारयं ॥१३८॥ किंच दुकारवएवि सेविए, श्रीमदर्शन एयमेव फलमेत्थ पाविए । अत्तणो कुणइ को कयत्थणं, अणुसरंत परलोयपत्थणं? ॥१३९॥ सेविएसु विसएसु अत्थि मे, ४ श्रेष्टिनिरचिंतियं जह वयम्मि एस्थिमे । उग्गरूवतव चरणकारया, होमु दोवि दुग्गइनिवारया ॥ १४०॥ इय पत्थिओवि जाहेर
र्शनम्से सुरसिहरिसरिच्छधीरिमा मुयइ । न पइन्नमेस लग्गा ताहे उवगृहणाईहिं ॥१४१॥ चालेलं कामुगलोयसत्थवित्थारिएहिं ) विविहेहिं । तहवि य अजायखोभो दिणावसाणे खमावित्ता ॥ १४२॥ तह अप्पाणं निंदिय सबिंदियसंवरेण मयकप्पो।
चेडीहिं समुप्पाडिय मसाणठाणे परिढविओ॥ १४३ ॥ पडिवन्नकाउसग्गो तत्थवि वंतरियसुराए अभयाए । उवसग्गिउ* माढत्तो सम्म सहमाणओ सत्त ॥ १४४ ॥ दिवसाणि जाव गमयइ सूरुग्गमणे अहमदिणम्मि । पयडियलोयालोयं
पावइ सो केवलालोयं ॥ १४५॥ सच्चरियाखित्तमणा समागया तत्थ चउविहदेवा । अइधवलविसालदलं सुवन्नकमला६ सणं रइयं ॥ १४६॥ उवविठ्ठो तत्थ इमो केवलमहिमा कया, तओ कहिओ । धम्मो भवन्नवुद्धारधीरबोहित्थसारिच्छो है त्॥१४७ ॥ जहा-"लभृणुत्तममाणुसत्तणमिणं कत्तोवि पुण्णोदया, धम्मं तित्थयराण तत्थवि तहा पावेत्तु तुन्भेहितो। 5 नीहारिंदुसमुजलेण मणसा देवो जए पूजउ, पूयापुबगमायरेण महया सम्माणणिज्जो जिणो ॥१४८॥ पच्चक्खाणमणु
क्खणं जलहरासारोवमाणो तहा, कामकोहदवग्गिनासणकए सग्गापवग्गावहो। सज्झाओ पडिवन्नपुन्नणियमा णिच्चं तमन्भुजमो, कायधो जिणदेसिएण विहिणा दीणाइदाणेवि य ॥ १४९ ॥ वाढं नायणहपरायणत्तणरई नीहारहारुज्जले, लोलतं
॥२६३ जससंगहम्मि गरुई दक्खिन्नबुद्धीवि य । णिच्चं मचुझडप्पवाहतसणं तप्पेल्लणे जो सुए, मग्गो तस्स निरूवणं सुनिउणं ।
POSTERIORE
+4
Page #623
--------------------------------------------------------------------------
________________
CONNECHACHCANCP
पजंतकालोचिओ ।। १५० ॥ वच्छालं समधम्मियाण परमं जीवाण रक्खा दढा, वेरग्गं विसएसु दुग्गइपुरीपंथेसु लोलेम य । अन्नोवेध विही जिर्णिदसमए जो वंभचेराइओ, पण्णत्तो सुपवित्तसंपयकरो सो सेवणिज्जो सया ॥ १५१॥ उद्धोकपतरूवि कप्पियफलो चिंतामणी चिंतिओ, धेणू कामदुहा निहाणमणहं दिवोसहीओविय। णो लम्भति सुहेण धम्मगुरयो सन्नाण नीराकरा, सुद्धायारपरा सुदेसणसुहाकोसा अरोसा सया ॥ १५२ ॥ जे गोसीससरिच्छसोरभभरा सीलेण लीलालए, जेडणुद्धामरवम्महारिपसरा जे बुद्धसुद्धागमा । साहूणं समधम्मियाण य तुमं मुंचेज मा संगम, तेसिं दोसविसोसहाण महिमा माणिकठाणेण य ॥ १५३ ॥ नो भूपालपए न रोगविलए नो चेव देवालए, णो चिंतामणिणो ण कप्पतरुणो लाभेवियंभेज सो। निविपणाण भवन्नवाओ धणियं निवाणकंखीण जो, संजाएज गुणभुयम्मि|| सुयणे विट्ठ पमोओ मणो ॥१५४ ॥ सम्म णाहिगयागमा गुरुकुले संविग्गमग्गाणुगे, नो वुत्था पसमं सभाववसओ नोप्पन्नपुषा तहा । तेसि मूढमणाण देसणगुणाऽजोग्गाण जा देसणा, सा दूरेण दवग्गिदूमियमहारन्नव वजा जओ ॥ १५५ ।। नो सत्थं न विसं न साइणिवसो नो भूययेयग्गहो, दुक्कालो न दुराउलं ण जलणो जालाकरालो य तं ।। सिद्धंतो जिणभासिओ कुमइणा लोएण मिच्छागहा, संपाडेज जए अणत्थमिहज देसिजमाणोऽनहा ॥ १५६ ॥ एसो धम्मोचएसो निविडतमभरुत्तारतारप्पईवो, एसो धम्मोवएसो निविडतममहावाहिनासोसही य । एसो धम्मोवएसो सिवमुदभवणारोहसोवाणसेणी, एसो धम्मोवएसो भवियजण! तओ नावणिजो मणाओ ॥ १५७ ॥ वुद्धा बहवो जीवा
२ ग.व.-देन अणत्यसत्यमिह ।
Page #624
--------------------------------------------------------------------------
________________
(का श्रीउपदे
शपदे ॥२४॥
15
वतरदेवी य देवदत्ता य तह पंडिया य धाई एवं सो विहियकल्लाणो ॥१५८॥ केवलिविहारमाराहिऊण निस्सेसखी"कम्म सा। सिवमयलमरुयमभयं पत्तो सिवनामगं ठाणं ॥ १५९ ॥ इय परिणयवयसारा भवा कल्लाणकारणं होति ।। दढमप्पणो परेसिं च जायहारुजलजसोहा ॥ १६०॥ इति ॥
अथ पञ्चमोदाहरणहारुजलजसोहा ॥ १६० ॥ इति ॥
११ पारणयवयसारा भवा कल्लाणकारणं होति ।
नन्ददिकोदाहरणम्
होणासेकेणंददुगं एगोसद्धोऽवरो उ मिच्छत्तो।राय तलागणिहाणगसोवण्णकुसाण पासणया ॥५३१॥१
तह कि लोहमयगा अजत्त कम्मकर गहण विकणणं।सड्डपरिणाणग्गह इच्छापरिमाणभंगभया ५३२ 5 इयरगह पइदिणमिहं आणिज्जेह गहणमहिगेणं।बह गमण निमंतणाओ तह पुत्तनिरूवणा गमण ५२२।।
आगम अहिंगादाणं वावडमग्गणयरोस खिवणम्मिामलगम सवण्णदंसणखरदंडिय पुच्छ सेसेसु५३४ द साहणगदिट्ठपुवा अण्णेणेगेण दिवगहणं च । पुच्छा सावगपया दंडो इयरस्स अइरोदो ॥
नासिक्ये नगरे नन्दद्विकं द्वौ नन्दनामानौ वणिजौ समभूताम् । तया दिश्रावकजनयोग्यसमाचारो भगवदहद्वचनमेव सर्वसमीहितसिद्धिहत्तर निवारितविषयलोभविषवेगः प्रशमसुखखानिमध्यमग्नः काल
दूनामानों वणिजौ समभूताम । तयोश्चकः श्राद्धो जिनवचनश्रद्धालु: गृहीताणुव्रता
सवसमीहितसिद्धिहेतुतया नित्यं मन्यमानः सन्तोषपीयूषपानप्रभावानमध्यमग्नः कालमतिवाहयांचकार । अपरस्तु द्वितीयः पुनः 'मिच्छत्तो' इति ।
८
॥२१४॥
Page #625
--------------------------------------------------------------------------
________________
मियावं युक्तायुक्तवस्तुविचारतिरस्कारकारी जीवपरिणतिविशेषस्तेनातः पीडितो मिथ्यात्वार्त्तः, अथवा दण्डयोगाह
यह मिथ्यात्वयोगादु मिथ्यात्वः सन् अतितीव्रलोभो भृशं सर्वक्रियासु गुणदोपयोः परिणाममगणयन् प्रवृत्तिमाललम्बे । अन्यदा 'रायतलाग' त्ति राज्ञा तडागमोड्डः खानयितुमारब्धम् । तत्र च निधानगतसौवर्णकुशानामतिचिरकालनिधाननिक्षिप्तसुवर्णमयकुशानामोड्डानां दर्शनमजायत ॥५३१ ॥ १॥ 'तह किट्ट' त्ति तथाविधताम्रमयाधारमलसंगलनात् सम्पन्नकिट्टास्ते संजाताः। ततः सुवर्णछायाभङ्गालोहमयका इति संभाव्यायनोऽनादरस्तेषु तैर्विहितः । कर्मकरैश्च तडा. गखानकफिकरैर्ग्रहणक्रिया तेषु दानं तेषां कृतम् । विपणिपथावतारणेन च विक्रयणमारब्धम् । तत्र च ‘सड्डपरिण्णाणगह'त्ति तेन नन्दश्राद्धेनाकारविशेषात् तौल्यविशेपाच किट्टावृता अपिते सुवर्णमया इति ज्ञानविषयतां नीताः। अग्रहोऽनुपादानं |च कृतं चैपाम् । कुत इत्याह-इच्छापरिमाणभंगभयात् । यद्यपि राजलोकेन तथा गृह्यमाणेषु ज्ञातेषु तेषु सर्वस्वापहारादिको निश्चितो दण्डः सम्पद्यत इति मनसि तस्य वितर्कणमस्ति, तथापि तदवधीरणेन प्रतिपन्नस्येच्छापरिमाणव्रतस्य तरसुवर्णकुशसंग्रहेणाधिक्यं संजायते, इति मा भूत् प्राणभङ्गादपि दारुणफलो व्रतभङ्ग इत्यभिप्रायाद् न गृहीता इति ॥ ५३२ ॥ २॥ इतरग्रहः इतरेण मिथ्यादृशा नन्देन दारुणलोभभुजगविषविह्वलेन ग्रहस्तेषां विज्ञाततथावस्थिततत्स्वरुपेणापि कृतः। भणितं च प्रतिदिनमिहानयत कुशानेतान् कार्य महदस्माकमेतैः । आगतान लोमयकुशमौल्याद् अतिरिक्तेन द्रव्येण करोति स्म । एवं च वहुग्रहणं प्रतिदिवसं गृह्यमाणतया बहूनां प्रभूतानां है ग्रहणमजनि । अन्यदा च कस्यचित् स्वजनादेरलंघनीयवचनस्य गृहे कश्चिदुत्सवो बभूव । तेन चासावागत्य निमंत्रितः।
ARCHASEACCORNBCCIALA
CAUSEOSSEISUOSTOS SECOS
Page #626
--------------------------------------------------------------------------
________________
श्री उपदे
शपदे
॥ २६५ ॥
ततो निमन्त्रणात् - यथाऽहं तडागखान कहस्तात् कुशान् गृहीतवान् तथा भवतापि ग्राह्या इति पुत्रनिरूपणानन्तरं तेन तत्र गमनं कृतम् ॥ ५३३ ॥ ३ ॥ तस्य च तत्रागमः समागमनं तडागखानकानां कुशहस्तानां हट्टे संजातम् । तैश्चाधिकधनेन ते कुशा दातुमारब्धाः । तेन चादानमधिकमूल्यस्य कृतम् । ततो व्यावृत्तमार्गणा च व्यावृत्तस्य व्यवहारे तस्य पार्श्वत् पुनरप्यधिकमूल्यमार्गणा सत्वरैः सद्भिस्तैर्यदा कृता, तदा तेन रोषेणाक्षमया तेपां कुशानां हट्टाद् बहिर्देशे क्षेपे कृते सति मलस्य किट्टलक्षणस्य गमोऽपगमः । ततस्तस्मात् सुवर्णदर्शनं खरकर्मणां दण्डपाशिकनराणां तैश्च निवेदितम् । दण्डिक पृच्छा - राज्ञा प्रश्नः कृतः शेषेषु कुशेषु विषये यथा क्व शेषाः कुशा विक्रीता भवद्भिरिति ॥ ५३४ ॥ ४ ॥ तैश्च साधनं निवेदनं कृतं यथा—- दृष्टपूर्वा अन्येनैकेन नन्देन दृष्टाः परमग्रहणं चाग्रहणमेव तेन तेषां कृतम्, अन तुगृहीताः प्रभूता इति । ततः पृच्छा तस्य राज्ञा कृता, यथोपस्थिता अप्यमी कुशाः कस्माद् न गृहीताः ? भणितं च तेन देव ! इच्छापरिमाणव्रतभङ्गभयात् । ततः श्रावकपूजा श्रावकस्य शुद्धव्यवहारतया पूजा महागौरवरूपा कृता, दण्ड इतरस्य मिथ्यादृशो नन्दस्य पुनः रौद्रः सर्वस्वप्राणहारणलक्षणः कृतः । तथा ह्यसौ मित्रगृहाद् निवर्त्तमान एवं वृत्तान्तमाकर्ण्य 'अहो ? निजजंघावलादेव हट्टादुत्थायाहमन्यत्र गतः, ततो नूनमेतयोरेवापराधः तच्छेदनीये एते' इति परिभाव्य तीक्ष्णधारेण कुठारेण तयोर्घातमाचचार । ज्ञातवृत्तान्तेन च राज्ञा तदवस्थस्यापि तस्य दण्डो विहित इति ॥ ५३५ ॥ ५ ॥ अथ षष्ठमुदाहरणं गाथापञ्च केनाहः
१ खग. हट्टव्यवहारेण, घ. हट्टस्य व्यवहारे तस्य ।
| नन्दद्विको|दाहरणम्
॥ २६५ ॥
Page #627
--------------------------------------------------------------------------
________________
I
उज्जेणीए रोगो णामं धिजाइओ महासड्डो । रोगहियासण देविंदपसंसा असद्दहण देवा ।। ५३५ ।। s काऊण वेज्जरुवं भणति तं पण्णवेमो अम्हेत्ति । रयणीए परिभोगो महुमाईणं चउन्हं तु ॥ ५३७ ॥ २ ॥ | तस्साणिच्छण कहणा रन्नो सयणस्स चेव तेसिं तु । लग्गण सत्थकहाहिं ताणं इयरस्स संवेगो ॥ ५३८ ॥३ | देहत्थपीडाणाया पडिवोहण मो तु णवरमेतेसिं । आया तु देहतुल्लो देहो पुण अत्थतुल्लोत्ति ॥ ५३९ ॥ ४ ॥ देववओगे तोसो नियरूवं रोगहरण नामंति । आरोगो से जायं वयपरिणामोत्ति दट्ठवो ॥ ५४० ॥ ५ ॥ उज्जयिन्यां नगर्यो बालकालादेव रोगबहुलतया रोगो नाम रोग इत्याख्यया प्रसिद्धः, धिग्जातीयो महालोभाभिभूततया परप्रार्थनाप्रवणत्वेन धिग् निन्दनीया या जातिस्तस्यां भवो ब्राह्मण इत्यर्थः । कीदृश इत्याह- महाश्राद्धोऽणुत्रतादिश्रावकसमाचारशुद्धपरिपालनतया प्रधानश्रावकः । तस्य च भवान्तरोपार्जितास द्वेद्या दिकर्मपरिपाकतः कश्चिदनिर्द्धारितस्वरूपो रोगो जातः । तेन च सम्पद्यमानचिकित्सासामग्रीकेणापि तस्य रोगस्याधिसहनमाश्रितम्, यथा - " सह कडेवरखेदमचिन्तयन् स्ववशता हि पुनस्तव दुर्लभा । बहुतरं च सहिष्यसि कर्म हे परवशो न च तत्र गुणोऽस्ति ते ॥१॥ अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् । नाभुक्तं क्षीयते कर्म कल्पकोटिशतैरपि ॥ २ ॥” एवं च तस्य तं रोगं | सम्यगधिसमानस्य, अत एव रोगप्रतीकारपराङ्मुखस्य गच्छत्सु दिवसेसु देवेन्द्रप्रशंसा प्रवृत्ता, यथा- अहो ! महासयो रोगनामोज्जयिन्यां ब्राह्मणो यदेवमुपस्थाप्यमानचिकित्सोऽपि तदनपेक्षतया रोगमधिसहमानस्तिष्ठति । ततश्च
Page #628
--------------------------------------------------------------------------
________________
'श्रीउपदे
तस्याश्चाश्रद्धानेऽप्रतीतौ कौचिद् द्वौ देवौ ॥ ५३६॥१॥ कृत्वा विधाय वैद्यरूपं भणतः, यथा-त्वां प्रज्ञापयावो नीरो-5 आरोग्य
गदेहं विदध्वः आवाम्, इति वाक्यपरिसमाप्ती, परं रजन्या रात्री परिभोगोऽशनादीनां मधुमद्यमांसम्रक्षणानां चतुर्णा द्विजनिदशपदे
तेषां भोगो विधेय इत्यर्थः॥५३७ ॥२॥ ततस्तस्य रोगनाम्नो ब्राह्मणस्य 'बृहस्पतेरपि सकाशात् समधिकप्रतिष्ठस्या- र्शनम्॥२६६॥8 नेषणमप्रतिपत्तिरूपं संवृत्तम् । यतः परिभावितमनेन "वरं शृङ्गात्तुङ्गाद् गुरुशिखरिणः वापि विषमे, पतित्वाऽयं कायः 8
कठिनषदन्तर्विदलितः। वरं न्यस्तो हस्तः फणिपतिमुखे तीक्ष्णदशने, निपातो वा वह्नौ तदपि न कृतः शीलविलयः ॥१॥” इति । ततस्तस्य चिकित्साऽनिच्छायां कथना निवेदना राज्ञः स्वजनस्य चैव वान्धवलोकस्य 'तेसिं तु' ताभ्यां
वैद्याभ्यां पुनः कृता, यथायमावाभ्यां क्रियमाणामपि चिकित्सां नेच्छति, न चैतत् सुन्दरम् , यतः पठन्ति कुशलाःF"विषं कुपठिता विद्या, विषं व्याधिरुपेक्षितः। विषं गोष्ठी दरिद्रस्य, वृद्धस्य तरुणी विषम् ॥१॥” इति । ततो "लग्गण
सत्थकहाहिं ताणंति” लगनं बद्धादरत्वं तस्य चिकित्साकारणे, कथमित्याह-शास्त्रकथाभिस्तेषां राज्ञः स्वजनानां च; राजा स्वजनाश्च शास्त्रकथाभिस्तं चिकित्सायां प्रवर्तयितुं लग्ना इति भावः, यथा-"शरीरं धर्मसंयुक्तं रक्षणीयं प्रयत्नतः। शरीराच्छ्रवते धर्मः पर्वतात् सलिलं यथा ॥१॥" नहि देहविनाशे कस्यचित् काचित् प्रत्याशा साफल्यमश्नुते, इति वथा देह एव रक्षणीय इति । इदं च तैरुच्यमानस्येतरस्य रोगनाम्नो द्विजस्य संवेगो देहादिप्रत्याशापरिहारेण निर्वाभिलाष एव विजृम्भितः। यथोक्तम्-"जं अज्ज सुहं भविणो संभरणीयं तयं भवे कल्लं । मग्गंति निरुवसग्गं ४ ॥२१ ॥ पवग्गसुहं बुहा तेण ॥१॥" ५३८ ॥३॥ ततस्तेन देहार्थपीडाज्ञानाद् देहार्थयोः पीडादृष्टान्तात् "आपदर्थे धनं
Page #629
--------------------------------------------------------------------------
________________
रश्रेषु दारान् रक्षेद्धनैरपि । आत्मानं सततं रक्षेद् दारैरपि धनैरपि ॥ १ ॥" एवंरूपात् किमित्याह-प्रतिबोधनं तु | सन्मार्ग्यावतारणमेव नवरमेतेषां राजादीनां कृतम्, न पुनश्चिकित्साङ्गीकार इति । यात्र तेन दृष्टान्तदातिकभावना कल्पिता तां दर्शयति-आत्मा तु आत्मा पुनर्देहतुल्यः शरीरसदृशः, देहः पुनरर्थतुल्योऽर्थसमः प्रतिभासते । इति | प्राग्वत् । यथा हि लोकनीत्या देहार्थयोर्युगपत् पीडायामर्थपरिहारेण देह एव रक्ष्यते, तथा धार्मिकाणां देहपीडोपेक्षणेनात्मैव रक्षणीयतया प्रतिभासत इत्युत्सर्ग एपः । अव्युच्छित्त्यादिप्रयोजनान्तरासहानां युक्तमेव देहानुप्रेक्षणम् । यदवाचि निशीथभाष्ये - "काहं अछित्ति अदुवा अहीहं तवोवहाणेसु य उज्जमिस्सं । गणं च नीईय व सारइस्सं सालंबसैवी समुवेइ मोक्खं ॥ १ ॥" ५३९ ॥ ४ ॥ ततो देवोपयोगे देवाभ्यां निजप्रतिज्ञातेऽर्थे निश्चलतायास्तस्यालोकेऽवधिना कृते तयोर्देवयोस्तोपो हर्षो जातः, -अहो ! सत्यप्रशंस एप इति । तदनु निजरूपं दिव्यभावलक्षणं समुपदर्शितम् । ताभ्यां तदनु रोगहरणं ज्वरातिसारादिसर्वरोगापहारः कृतः । तस्य नामाभिधानं च, इतिशब्दो भिन्नक्रमे । तत आरोग्य इति 'से' तस्य जातम्, परिशुद्धारोग्यगुणानन्यरूपत्वात् । तथा हि-प्राग् रोगेभ्योऽभिन्नरूपत्वेन रोग इति तस्य नाम रूढं तथा सम्प्रति | देवप्रसादोपलब्धावारोग्यगुणाद व्यतिरिक्तरूपादारोग्य इति नामास्य रूढिमगमत् । उपसंहरन्नाह - व्रतपरिणामः प्राणाति| पातादिविरतिपरिणतिरूपः, इत्येवं कष्टदशायामप्यविचलमना द्रष्टव्यः ॥ ५४० ॥ ५ ॥ अत्र च सति यत् स्यात्तद्दर्शयतिः - | सइ एयम्मि विचारति अप्पवहुत्तं जहट्ठियं चेव । सम्मं पयट्टति तहा जह पावति निज्जरं विउलं ॥ ५४१ ॥ सत्येतस्मिन् त्रतपरिणामे विचारयति मीमांसते । किमित्याह - अल्पबहुत्वं गुणदोषयोः सर्वप्रवृत्तिषु यथावस्थितमेवा
Page #630
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
व्रतपरिणामगुणदोपाल्पबहुत्वम्
॥२६७॥
RAKAKKAKKrtest
विपर्यस्तरूपं न त्वर्थित्वातिरेकात् । आरूढविपर्ययः सदपि दोषबाहुल्यं नावबुध्यत इति । तथा, सम्यक् परिशुद्धोपायपूर्वकतया प्रवर्त्तते सर्वकार्येषु तपोऽनुष्ठानादिषु तथा, यथा प्राप्नोति लभते निर्जरां कर्मपरिशाटरूपां विपुलामक्षीणानुबन्धत्वेन विशालामिति । असम्पन्नव्रतपरिणामा हि बहवो लोकोत्तरपथावतारिणोऽपि गुरुलाघवालोचनविकला अत एवाव्यावृत्तविपर्यासास्तथा प्रवर्तन्ते यथा स्वपरेषां दिङ्मूढनिर्यामका इवाकल्याण हेतवो भवन्ति ।। ५४१॥ एतदेव भावयति:पुदि दच्चिन्नाणं कम्माणं अक्खएण णो मोक्खो। पडियारपवित्तीवि ह सेया इह वयणसारत्ति ॥५४२॥
पूर्वभवान्तरे दुश्चीर्णानां ततस्ततो निविडाध्यवसायाद् निकाचनावस्थानीतानां कर्मणां ज्ञानावरणादीनामक्षयेणानि६ जेरणेन नो नैव मोक्षः परमपुरुषार्थलाभसरूपो यतः सम्पद्यते, किन्तु क्षयादेव । ततः कर्मक्षयार्थिना उपसर्गाश्चेदुप
पस्थिताः सम्यक् सोढव्याः। यदा कथञ्चित् सोढुं न शक्यते, तदा प्रतीकारप्रवृत्तिरपि प्रतिविधानचेष्टारूपा श्रेयसी, इह दुश्चीर्णकर्मणां क्षये, वचनसारा कल्पादिग्रन्थोक्का ग्लानचिकित्सासूत्रानुसारिणी, यथा-"फासुयएसणिएहिं फासुयओहासिएहिं कीएहिं । पूईए मिस्सएहिं आहाकम्मेण जयणाए ॥१॥" न तु गुरुलाघवालोचनविकला स्वविकल्पमात्रप्रवृत्ता ॥ ५४२ ॥ एतदेवाधिकृत्याह:-. 5 अज्झाणाभावे सम्म अहियासियवतो वाही। तब्भावम्मिवि विहिणा पडियारपवत्तणं णेयं ॥ ५४३ ॥ ६ आर्तध्यानाभावे "तह सूलसीसरोगाइवेयणाए विओगपणिहाणं । तदसंपओगचिंता तप्पडियाराउलमणस्स ॥"
इत्येवलक्षणस्य ध्यानशतकोतस्यार्तध्यानस्याभावे सति सम्यक् प्राग्भवोपार्जितकर्मनिर्जरणाभिलाषयुक्तत्वेनाध्यासि
6640GHICESCASSIGLOC
॥२६७॥
*
Page #631
--------------------------------------------------------------------------
________________
६ तव्योऽधिसोदच्यो मुमुक्षुणा जीवेन व्याधिः कुष्ठातिसारादिः सनत्कुमारराजर्पिवत् । तथा च पठ्यते-"कंडू अभत्त
सद्धा तिबा वियणा य अच्छिकुच्छीसु । सासं खासंघ जरं अहियासे सत्त वाससए ॥१॥" यतः, "पुर्वि कडाणं दुप्परिकताणं वेयइत्ता मोक्खो, नत्थि अवेयइत्ता तवसा च ज्झोसइत्त" त्ति । अथ दुर्बलसत्त्वतया व्याधिवाधामसहमानस्य कस्यचिद् यदार्तध्यानमुत्पद्यते संयमयोगा वाऽवसीदेयुः, तदा किं कर्त्तव्यमित्याशंक्याह-तद्भावेऽप्यातध्यान
. अपिशब्दात संयमयोगापगमे च विधिना निपुणवैद्यगवेषणादिलक्षणेन प्रतीकारप्रवत्तेनं चिकित्सारम्भणं ज्ञेयम.12 | अन्यथा चिकित्साप्रवृत्तावपि न कस्यचिद् व्याघेरुपशमः स्यात्, किन्तु तद्वृद्धिरेवेति ॥ ५४३॥ 18/ ननु कश्चित् साध्वादिः पुष्टालम्बनमुद्दिश्य प्रतिकारं कुर्यात्ततः किं निर्जरा स्याद् नवेत्यत्राह;
हूँ सवत्थ माइठाणं न पयद्दति भावतो तु धम्मम्मि । जाणतो अप्पाणं न जाउ धीरो इहं दुहइ॥ ५४४॥ TE सर्वत्र गृहस्थसम्बन्धिनि यतिसम्बन्धिनि वाऽनुष्ठाने मातृस्थानं मायालक्षणं न नैव प्रवर्तते । केत्याह-भावतस्तु हा परमात एव धर्मे व्रतपरिणाम सम्पन्ने सति । यतः, कुतः । जानन् लब्धसम्यग्वोध आत्मानं सर्वापरप्रियपदार्थाभ्य-16 ६ धिकं न नैव जातु कदाचिदपि धीरो बुद्धिमान् इह जगति द्रुह्यति द्रोहविषयं करोति मातृस्थानविधानेनेति ॥ ५४४ ॥ __ एतदेव कुत इत्याह:- .
SURES GORMERCURRC
KKALKA
कोडिच्चागा कागिणिगहणं पावाण ण उण धन्नाणं। धन्नो य चरणजुत्तोत्ति धम्मसारो सया होति ॥५४५॥
Page #632
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ २६८ ॥
कोटिसंख्यादीनारपरिहारात् काकिणीग्रहणं काकिणी - पञ्च हतैश्चतुर्भिर्वराटकैः काकिणी चैका" इतिवचनात् कपर्दकविंशतिरूपा, तस्याः काकिण्या उपादानं पापानामुदीर्णलाभान्तरायादिप्रचुराशुभकर्मणां न पुन न्यानां धर्मणाम् । एवमपि प्रस्तुते किमित्याह - धन्यश्च धन्य एव चरणयुक्तो निष्पन्ननिष्कलंकत्रत परिणामः पुमान् वर्त्तते इत्यस्मात् कारणाद् धर्मसारः सदा सर्वकालं भवति, न तु मातृस्थानप्रधानः । इति कथमसौ कोटितुल्यनिर्जरालाभत्यागाद् मातृस्थानप्रधानवृत्तकारितया काकिणी तुल्यपूजाख्यात्यादिस्पृहापरः स्यादिति भावः ॥ ५४५ ॥ अत्रैवाभ्युच्चयमाह;
परिणाह बुद्धिमपि पाएण । जायइ जीवो तप्फलमवेक्खमन्नेउ नियमत्ति ॥ ५४६ ॥ गुणस्थान परिणामे गुणविशेषस्य जीवदयादिरूपस्यात्मनि परिणामे सति, तथेति समुच्चये, बुद्धिमानपि युक्तायुक्त - विवेचनचतुरशेमुषी परिगतोऽपि न केवलं धर्मसारः सदा भवति, प्रायेण बाहुल्येन जायते जीवः, महतामप्यनाभोगसम्भवेन कदाचित्कृत्येष्वबुद्धिमत्त्वमपि कस्यचित् स्यादिति प्रायोग्रहणम् । अत्रैव मतान्तरमाह - तत्फलं बुद्धिमत्त्वफलं स्वर्गापवर्गादिप्राप्ति लक्षणमपेक्ष्य समाश्रित्यान्ये पुनराचार्या नियमोऽवश्यंभावो बुद्धिमत्त्वस्यानाभोगेऽपि गुणस्थानकपरिणती सत्यामिति ब्रुवते; अयमभिप्रायः- सम्पन्ननिर्व्रणव्रत परिणामाः प्राणिनो 'जिनभणितमिदम्' इति श्रद्दधानाः कचिदर्थेऽनाभोग बहुलतया प्रज्ञापकदोषाद्वितथश्रद्धानवन्तोऽपि सम्यक्त्वादिगुणभङ्गभाजो न जायन्ते, यथोक्तम् —
पुष्टालंजने निर्जरादि
॥ २६८ ॥
Page #633
--------------------------------------------------------------------------
________________
क
"सम्मट्ठिी जीयो उवाष्ठं पश्यणं तु सदइ । सहहइ असन्भावं अजाणमाणो गुरुनिओगा ॥१॥” इति बुद्धिमत्त्वे । सति जतपरिणामफलमविकलमुपलभन्त एवेति ॥ ५४६॥ । अत्रैव हेतुमाह;
चरणा दुग्गतिदुक्खं न जाउजं तेण मग्गगामी सो।अंधोवसायरहिओ निरुवदवमग्गगामित्ति॥५४७॥ | चरणाचारित्राद्देशतः सर्वतो वा परिपालिताद् दुर्गतिदुःखं नारकतिर्यक्कुमानुपकुदेवत्वपर्यायलक्षणमशर्म नैव जातु कदाचिजीवानां सम्पद्यते यद्यस्मात् , तेन कारणेन मार्गगामी निर्वाणपधानुकूलप्रवृत्तिः स व्रतपरिणामवान् जीवः । दृष्टान्तमाह-अन्धवच्चक्षुर्व्यापारविकलपुरुष इव । असातरहितोऽसद्वेद्यकर्मोदयविमुक्तो निरुपद्रवमार्गगामी मलिम्लुचादि-14 कृतविप्लवविहीनपाटलिपुत्रादिप्रवरपुरपथप्रवृत्तिमान् भवतीति । यथा असातरहितोऽन्धो निरुपद्रवमार्गगामी सम्पद्यते,
तथा चारित्री व्यावृत्त विपर्यासतया दुर्गतिपातलक्षणोपद्रवविकलो निर्वृतिपथप्रवृत्तिमान् स्यादिति ॥ ५४७॥ एं। अमुमेवार्थमधिकृत्य ज्ञातानि प्रस्तावयन्नाह:है। सुवंति य गुणठाणगजुत्ताणं एयवइयरम्मि तहा। दाणातिसु गंभीरा आहरणा हंत समयम्मि॥५४८॥ 2 श्रूयन्ते चाकर्ण्यन्ते एच गुणस्थानकयुक्तानां परिणतगुणविशेषाणां जीवानामेतद्व्यतिकरे व्रतप्रस्तावे, तथेति समुच्चये, ६'दाणाइसु' त्ति व्रतानां दाने आदिशब्दाददाने च, गंभीराणि कुशाग्रीयमतिगम्यानि आहरणानि दृष्टान्ताः, हन्तेति
कोमलामत्रणे, समये सिद्धान्ते निरूपितानि ॥ ५४८॥
-
लन
Page #634
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे ॥२६९॥
LEASAASHASAN
__ आहरणसंग्रहमेव तावदाहा
अणुव्रतपासिरिउर सिरिमइसोमाऽणुवयपरिपालणाए णयणिउणं । कुसलाणुबंधजुत्ता णिहिट्ठा पुवसूरीहिं ॥५४९॥ 3 लनोदाहर5 श्रीपुरे नगरे श्रीमतीसोमे श्रेष्ठिपुरोहितपुच्यौ अणुव्रतपरिपालनायां प्रकृतायां नयनिपुणं निपुणनीतिपरिगतं यथा
दणभावनाभवति कुशलानुबन्धयुक्त उत्तरोत्तरकल्याणानुगमसमन्विते निर्दिष्टे प्ररूपिते पूर्वसूरिभिरिति ॥ ५४९॥ . र एनामेव गाथामेकोनपञ्चाशता गाथाभिाचष्टे:
सिरिउरणगरेणंदणधूया णामेण सिरिमई सड्डी।सोमाय तीए सहिया पुरोहियसुयत्ति संजाया॥५५०॥ ६ कालेण पीइवुड्ढीधम्मविचारम्मि तीए संबोही।वयगहणेच्छ परिच्छा झुंटणवणिएण दिटुंतो॥५५१॥२॥
अंगतिया धणसेही सामिउरे संखसेट्ठि दढपीई । तीए बुद्धिणिमित्तं अजायवच्चाण तह दाणं॥५५२॥३॥ हैं। धणपुत्त संखधूया विवाह भोगा कहिंचिदारिदं । पत्तीभणणं गच्छसु ससुरगिहं मग्ग झुंटणगं॥५५३॥४॥
साणागिई तओखलु कंबलरयणं चतस्स रोमेहिं । जायइ छम्मासाओ कत्तामि अहं महामोल्लं ॥५५४॥५5 ॐ सो पुण उस्संघटो ण मेल्लियवो सयावि मरइत्ति । हसिहिइ मोक्खो लोगो ण कज्जओ सो गणेयवो॥
पडिवण्णमिणं तेणं गओ यलद्धो य सोतओ नवरं। अप्पाहिओ य बहुसो तेहिंवि तह लोगहसणम्मि॥
॥२६९॥
Page #635
--------------------------------------------------------------------------
________________
आगच्छंतो य तओ हसिजमाणो कहिँचि संपत्तो। णियपुरवाहि मुक्को आरामे तह पविहो उ ॥५५७॥ भणिओ तीए कहिं सो मुक्को बाहिम्मि हंत भवोसि।मयगो सो थेवफलं णय लाभो तह उ एयस्स ॥५५॥
झंटणतुल्लो धम्मो सुद्धो एयम्मि जोइयवमिणं । सर्व णियबुद्धीए असुहसुहफलत्तमाईहिं ॥५५९॥१०॥ Bणेरिसयाणं एसो दायवो तेसिमेव उ हियट्ठा । गाढगिलाणाईणं हाइजुओ व आहारो॥५६०॥११॥
सोमाह णेरिसच्चिय सवे पाणी हवंति णियमेण ।बुद्धिजुयावि हु अण्णे गोवखणिएण दिटुंतो॥५६१॥१२॥ हूँ बीसउरीए पयडो दत्तो णइत्तगो अह कहचि । कालेणं दारिदं अप्पाहियसरणमन्भिजे ॥५६२॥१३॥ तंबगकरंडिपट्टग गोयमदीबम्मि कज्जबुज्झणया।रयणतणचारिगोदंसणं तओ गोबरे रयणा ॥५६॥१४॥ णाऊणमिणं पच्छा नगरीए एवमाह सवत्थ ।बुद्धस्थिणस्थि विहवो गहोवि रण्णा सुयं एयं॥५६४॥१५॥
सदाविऊण भणिओगेण्हह विहवत्ति लक्खगहणंतु। तद्दीवण्णूणिज्जामग वहणभरणं कयवरस्स॥५६५॥ । एवं च हसइ लोगो गमणं तह कज्जवुज्झणंचेव। गावीदेसण गोमयभरणं वहणाण अञ्चत्थं ॥ ५६६ ॥१७॥
CASEARSHEELAMAU
१. ग. पपो उ.
Page #636
--------------------------------------------------------------------------
________________
शपदे
श्रीउपदे- आगमण रायदंसणमाणीयं किंति गोवरो देव ! उस्सुकं तुह भंडं पसाय हसणं पवेसणया॥५६७॥१८॥8 अणुव्रतपाहैं अग्गीजालण रयणा विक्कय परिभोग लोगपूजत्तं । तहणिच्छयओ पत्तं एएणं भवसत्तेणं ॥५६८॥१९॥| लनोदाहर
णभावना॥२७०॥ पट्टगसरिसी आणा एमाइ इहंपि जोइयत्वं तु । णीसेसं णियबुद्धीए जाणएणं जहाविसयं ॥५६९ ॥२०॥
P एरिसयाणं धम्मो दायवो परहिउज्जएणेह । अप्पंभरित्तमिहरा तमणुचियं ईसराणंव ॥ ५७० ॥ २१ ॥
णीया वइणिसमीवं पडिस्सयं साहिऊण वुत्तंतं । तत्थवि पवित्तिणीए जहाविहिं चेव दित्ति ॥५७१॥२२॥ 5 दाणाइभेयभिण्णो कहिओ धम्मो चउविहो तीए।कम्मोवसमेण तहासोमाण परिणओचेव॥५७२॥२३ । विहिणाणुवयगहणं पालणमप्पत्तियं गुरुजणस्स छड्डेह इमं धम्मं गुरुमूले तेसिं तहिंणयणं ॥५७३॥२४॥5
कुसलाए चिंतियमिणं संमुहवयणं गुरूण न हु जुत्तं । तत्थवि पवित्तिणीदसणेणमेयाणावि य बोही ५७४ हैगच्छंतेहि य दिलु वणियगिहे वइससं महाघोरं । हिंसाअणिवित्तीए वियंभियं कुलविणासकरं॥५७५॥२६॥
दुस्सीलगारि भियगे लग्गासुयघायणंति संगारो। पेसण सुएण तग्घायणं तओ केवलागमण॥५७६॥२७ । तीएवि तस्स वहणं सिलाए वहुयाए तीए असिएणं। धूयाए णिवेओ हा किं एयंति बोलोय ॥५७७॥२८॥
६
॥२७॥
Page #637
--------------------------------------------------------------------------
________________
**ALCHAR
लोगमिलम्मि वयणं तएवि किण्णेस घाइया साह । हिंसाए नियत्ता हं एयऽणिवित्ती अहो पावा॥५७८॥ तीएभणिया य गुरू मएवि एगंवयं इमं गहियं । ता किं मोत्तवमिणं, तेआहुणअच्छउ इमंति ५७९॥३०
एवं विणवणो मंदो भियगेण सुदु पडियरिओ।धूयादाया वणिओजीवगभिण्णेहि विष्णेओ५८०॥३१ द महिलाइवस विलोहोरपणो सिट्ठोत्ति पक्खिसक्खिजे। गंतूणं तेआणिय विलिय विरलंति पुच्छाए ५८१) कत्थ छगणम्मि किमिदंसणेण कह एरिसेहिं कम्मेहिं । धाडिय धिक्कारहओ दिट्ठो विइएविय णिसेहो। एवं चियतिलतेणो ण्हाउल्लो कहावि हद्दसंवहो।गोपिल्लिय तिलपडिओ तेहिं समं तह गओ गेहं ॥ ५८३॥ जणणीए पक्खोडिय लोइयपडिदिण्णखद्धमोरंडो।तत्तो तम्मिवलग्गो तहा पुणोहरियतिलणियरो५८४ | एवं चिय सेसम्मिवि गहिओजणणीए खद्धथणखंडो। पलिच्छिण्णगोत्ति दिवो णिवारणा णवर तइएवि एवं घोडगगलिया दुस्सीला मोहओ महापावा। विणिवाइयभत्तारा परिद्वविती तयं घोरा ॥५८६॥३७॥ देवयजोइयपिडिया गलंतवसरुहिरभरियथणवट्टा। अंधा पलायमाणी णियत्तमाणी य सज्जक्खा ॥५८७॥ | डिभगवंदपरिगया खिसिज्जती जणेण रोवंती। दिट्ठा धिजाइगिणी एवं च चउत्थपडिसेहो ॥५८८॥३९॥
ASHO SEASON6ZROSTHISTLUSELOSTEA
Page #638
--------------------------------------------------------------------------
________________
*
श्रीउपदे- एवमसंतोसाओ विवण्णवहणो कहिंचि उत्तिण्णो।मच्छांहाराजोगो अच्चंतं वाहिपरिभूओ ॥५८९॥४०॥ अणुव्रतपाशपदे ' आयपिणय णिहि सुयवलिदाणाओतप्फलो पउत्तविही । अफलो तदण्णगहिओ विण्णाओणयरराईहिं । लनोदाहर
णभावना॥२७१॥ तत्तो उच्छब्भतो बहुजणधिकारिओ वसणहीणो। दिट्ठो कोइ दरिदोपडिसेहोपंचमम्मितहा॥५९१॥४२६
पत्ताइं तओ एवं संविग्गाइं पडिस्सयसमीवं। तत्थवि य वइससमिणं दिटुं एएहिं सहसत्ति ॥ ५९२॥४३॥ है है राईए भुजंतो मंडगमाइंगणेहिं कोइ णरो। विचुं छोढण मुहे अदिगं विद्धओ तेण ॥ ५९३ ॥४४॥
वितरजाइविसाओ उस्सूणमुहो महावसणपत्तो । तेगिच्छगपरियरिओ पउत्तचित्तोसहविहाणो ॥५९४॥ र उव्वेलंतो बहुसो सगग्गयं विरसमारसंतोय । हा दुट्ठमिणं पावं जाओ छ?म्मि पडिसेहो ॥५९५॥ ४६॥
एसोय मए गहिओ पायं धम्मो तओ य ते आहु । पालेजसि जत्तेण पेच्छामो तह य तं वइणिं ॥५९६॥४७।। गमणं चिइवंदण गणिणिसाहणं तीए उचियपडिवत्ती। दंसण तोसो धम्मकह पुच्छणा कहणमेवं च५९७ 5 आसी पुरं सिरिजरं जं रेहइ सिरिउरव भुवणस्स । उत्तुंगधवलपागारसिहरपरिचुंवियनहगं ॥१॥सुविभत्ततियचउकं ॥२७१॥ 5 सुविपंचियवित्तचन्चरसमूहं । सुविसवहट्टमग्गं सुपयट्टवणिजविच्छड़े ॥२॥ तत्थ य पुवाभासित्तपरोवयारदक्खिन्नसच्चचर
ROSAROSAREERAGES
Page #639
--------------------------------------------------------------------------
________________
सत्थायरणवसोवजि
हो । मुफ़यण्णुयत्तमद्धम्मकम्मजुत्तो पुरिसवग्गो ॥३॥ रूवविणिज्जियसुरसुंदरीओ मणहरसुवेसलडहाओ । सोहग्गसंजुगाओ ममीलफलियाओ नारीओ॥४॥राया पियंकरोनाम रम्मरामाभिरामसचंगो। होत्या तत्थ पसत्थायरणवसोवन्जि-1 यमलालो ।। ५ ।। नवकमलमुही नवहरिणलोयणा नवससंकसुइसीला । नवनवयरगुणलाभम्मि उज्जुया सुंदरी नाम ॥६॥ मांतेरसाग अहेसि उयहसियसुरवहरूया। णरवइणो तस्स पिया पियामहस्सेव सावित्ती ॥ ७॥ सेट्ठी नंदणनामोद मजणणजणियमाणसाणंदो। अइपोढविभवविसओ उवहसियकुवेरधणकोसो ॥८॥ भज्जा सुजायलज्जामंदिरमाणंदनिम्भरमणेण । सज्जणजणेण संगिजमाणसीला रई नाम ॥ ९॥ जाया सुया सुलक्खणदेहा तेसिंच सिरिमई नाम । सा बालकालो चिय एगग्गमणा जिणमयम्मि ॥ १०॥ पढइ नवाई सुयाइं पढियाण वियारमायरइ निच्चं । जहसत्ती कुणइ
विद्यारियाई भवभमणनिचिन्ना ॥ ११॥ गुणिलोगसंगईए तूसइ रूसइ पराववाएसु । भूसइ सीलालंकारजोगओ नियकुलं | 1 निचं ॥ १२ ॥ तीए पुरोहियसुया सोमा नामेण पियसही आसि । कालेण पीइवुड्डी अलंघणिज्जा समुप्पण्णा ॥ १३ ॥ तामि धम्मवियारे जओ तओ कारणा पयद॒ते । सिरिमइपडिवंधाओ नियाउ मिच्छत्तपसमाओ॥ १४ ॥ सोमाए वोहि
जाओ सयलकुसलफलहेऊ । दिट्ठो वालजणोच्चियधूलीहरसरिसगो य भवो ॥१५॥ परितुलियअप्पसत्तीए तीए जाया अणुवसु मई । भणियाय सिरिमई सहि ! जह तुज्झ तहा ममंपि जहा ॥ १६ ॥ हुंति वयाई तहा कुण कयम्मि एयम्मि मरिमचरियाण । धम्मपरिपालणेणं तुलच्चिय जं गई होइ ॥ १७ ॥ भणिया य सिरिमईए तिणतुल्लत्तण गणियपागाण । धीराण जणाण इमाई हुंति ण उणो य इयरेसिं ॥ १८ ॥ अलिओ बलिओ य दढं तुह बंधुजणो कओवहासम्मि ।
AUSSISSA SISSE SEG
Page #640
--------------------------------------------------------------------------
________________
शपदे
श्रीमतीसोमाहरणप्र०
श्रीउपदे- | तम्मि तुमं झुंटणवाणिओव इह झुंटणंपसुस्स ॥ १९॥ चागं खणेण काहिसि दुरंतओ सोय तप्परिच्चाओ। ता इच्छामेत्तं
चिय वएसु तुह सुंदरं भद्दे ! ॥२०॥ सोमाय सिरिमई तो भणिया मह कोउगं बहुं जायं । को सो झुंटणवणिओ झुंट-
| णचाओ य तस्स कहं ? ॥२१॥ काउमणुग्गहमसमं अक्खिजउ णन्नहा इमं काउं । जुजइ, पसन्नवयणा लग्गा तीए - ॥ २७२ ॥ 6 परिकहेउं ॥ २२ ॥ सोमे ! सोमसरूवे निसुणिजउ होउमेगचित्ताए । अंगइया नाम पुरी समत्थि सेट्ठी धणो तत्थ ॥ २३॥ ए
| सामिपुरे तह सेट्ठी संखो नामेण संखधवलगुणो । सो ववहारवसेणं अंगइयाए कयाइ गओ ॥ २४ ॥ विहिओ धणेण सद्धिं | ववहारो गरुयअत्थसंभारो। संवावसरीरहिओ ठिओ बहू वासरे तत्थ ॥ २५ ॥ निच्चं च दंसणाओ परोप्परं माणसाणुस-5 | रणाओ । दाणपडिदाणओ चिय जाया पीई घणा तेसि ॥ २६॥ पुत्तनिही मित्तनिही धम्मनिही धणनिही य सिप्पनिही। पंचसु निहीसु एसु मित्तनिहिं चिय परिगणंता ॥ २७ ॥ ते उत्तम दढत्तणहे मित्तीए दोवि भासंति । नावञ्चविवाहं वजि-2 ऊण जं दढयरा पीई ॥ २८ ॥ संपज्जइ, तो जइया अवच्चजोगो हवेज्ज अम्हाणं । तइया परिणयणविही कज्जो जहजोग्ग-15 मएस ॥ २९ ॥ इय विहियवरणगाणं ठाणेसु निएसु वद्धवासाणं । कालंतरेण जाओ पुत्तो धणसेट्ठिणो तत्थ ॥ ३०॥ सखस्स पुण सुया सरयचंदविंवोवमाणणा जाया । जोबणमणुपत्ताणं ताणं विहिओ य वीवाहो ॥ ३१॥ समयम्मि ससु रगह सखस्स सुया गया कओ य महो। जो तदवत्थाए समुचिओत्ति जाणणणाईओ॥ ३२॥ अविरत्तमाणसाणं विसयपराणं गएसु दिवसेसु । तेसिं कइवइएK गिहम्मि दारिद्दमोइण्णं ॥ ३३ ॥ तिमिरेणव कमलवणं सिसिरेणव तारयाण
क. ग. घ. सम्बावसरे रहिओ।
॥२७२॥
Page #641
--------------------------------------------------------------------------
________________
जोण्हाओ। गिहकिरियाउ जायाउ झत्ति विच्छायरूवाओ ॥३४॥ चिंतइ भज्जा अबो! किंचि अपुर्व इमस्स माहप्पं । द्रिादालिदस्स यसाओ जस्म जणो परिचिओवि दढं ॥ ३५ ॥ दीसंतोवि गुरुतरो गिरिवरसिहराओ होइ तिणतुल्लो । अनिहा-/ Vालियपुयो इव नरो सिरीमंगसुभगाणं ॥ ३६॥ जाई रूवं विजा तिण्णिवि गहिए महीए विवरम्मि । पविसंति वट्टउ धणं
जेण गुणा पायडा होति ॥ ३७॥ एमाइचित्तचिंतापरवसहिययाए तीए भत्तारो। भणिओ इमस्स नासे दोगच्चविसस्स इह | हिऊ॥ ३८ ॥ अन्नो न कोवि दीसह पइदिवसं झिज्जई यमाहप्पंज भोयणमेत्तंपि हु संपडइ न खीणविहवाणं ॥ ३९॥ |ता गच्छ ससुरकुलमेत्य मग्ग झंटणगमेगमेसो य। सुणहागारो ऊरणगजाइओ चउपयविसेसो ॥ ४०॥ रोमेहिं तस्स
कंबलरयणं कत्तामि मासछकस्स । मन्झम्मि तस्स मुलंदीणाराणं सयसहस्सं ॥४१॥ सो य पुण माणुसाणं सरीरउम्हाए दाजीवइ सयायि । तो तुमए नो खणमवि देहा दूरेण मोत्तबो ॥ ४२ ॥ तह अलिओ बलिओवि य मुक्खजणो संगमे कए तस्स । हसिही सहरिसकरतालदाणपुर्व तहावि तए॥४३॥ न ह उज्झियवओ सो निच्चलनियकज्जसज्जचित्तेण । कि। याण मकण्णो भयाओ इह साडगं मुयइ ।। ४४ ॥ पडिवण्णमिमेण तओ गओ य सिरिसामिनामनयरम्मि । ससुरकु-18 लम्मि अइगो दिट्ठो य सगउरवं तत्थ ॥ ४५ ॥ समयम्मि पुच्छिओ कहसु कारणं किं तुम इहेगागी ? । कहिओ सविकायरो गिहवुत्तंतो ससुरलोगस्स ॥ ४६॥ लद्धो स झंटणपस अक्खयनिहिसन्निहो समत्थतणू । अप्पाहिओ य बहुसो ससु६ रजणेणावि जह लोगो ॥ ४७ ॥ हसिही मुक्खो, न तए विवजणिजो इमो अहागंतुं । लग्गो नियनयराभिमुहमंतराले | तहसिनंतो ॥ ४८ ॥ लोगेण नियपुरवहिं पत्तो मुक्को स तेण आरामे । अइलज्जमुवहंतेण हीणपुन्नत्तणाओ य ॥ ४९ ॥
Page #642
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ २७३ ॥
दिट्ठो गिहंगणगओ भज्जाए कसुगे पए दिंतो । णायमणेणं निल्लक्खणेण णूणं हयं कज्जं ॥ ५० ॥ पुट्ठो किं सो लद्धो झुंटओ आममह कहिं मुको । वाहिं भणियमणाए अभग्गसिरसेहरो तं सि ॥ ५१ ॥ तक्खणमेव निउत्ता सा तेण तयाणणत्थमह भइ । पवणंतरेहिं पुट्ठो णूणं इण्हि मओ होही ॥ ५२ ॥ सा तुरियपयपयारा तत्थ गया जा निभालए ताव । दो तह चि इमो विच्छायतणूरुहभरो य ॥ ५३ ॥ विहियं रोमुद्धरणं तुच्छफलो कंबलो तहिं जाओ । मग्गंतेणवि लद्धो न उणो अन्नो ससुरगेहे ॥ ५४ ॥ सोमे ! झुंटणतुल्लो सुद्धो धम्मो इमम्मि गहियम्मि । उवहसणपरो होही तव सयणजणो, परिच्चाए ॥ ५५ ॥ एयस्स फलं तुच्छं पुणो अलाहो इहं परभवे य । एयारिसाण तम्हा नो दायवो इमो धम्मो ॥ ५६ ॥ तेसिं चैव हियकए अन्नह अइगाढरोगविहुराणं । ओसहदाणमकाले जहा तहाणिट्ठफलहेऊ ॥ ५७ ॥ इय सिरीमईए भणिए सोमा सोमव रुइरमुहसोहा । भणइ न सबे पाणी नियमेण हवंति एरिसगा ॥ ५८ ॥ जलहिजलगहिरबु|द्धी होंति केई सुनिच्चला कज्जे । सुरसेलोव अमन्नियवालिसजणपेलवालावा ॥ ५९ ॥ णाणाविहेसु अक्खाणए कुसला किं सु न त । गोवरवणिओ अवहेरितप्परो मुक्खभणिएसु ॥ ६० ॥ तो सिरिमईए भणियं भणसु तुमं केरिसो satara | वालिसजणाण वयणं अवगणियं जेण नियकज्जे ? ॥ ६१ ॥ सोमाह समत्थि पुरी विस्सउरी नाम सधणजणकलिया । तत्थ सुविढत्तवित्तो दत्तो नाम इव्भओ आसि ॥ ६२ ॥ पुण्णपरिहाणिदोसा कालेण दरिद्द भावमणुपत्तो । सययमसंपज्जं ते मणोरहे सो विचिंतेइ ॥ ६३ ॥ को नाम किल उवाओ स होज्ज जत्तो पुणोवि विभवपहु । होहामि, सुमरियं वयणमप्पणो तेण जणयस्स ॥ ६४ ॥ जइ पुत्त ! कहवि विहवो न होज्ज तो निविडमज्झभागम्मि | कट्ठ समु
श्रीमती - सोमाहर
णप्र०
॥ २७३ ॥
Page #643
--------------------------------------------------------------------------
________________
गगम्मि करंडियाए तुह तंवगमईए॥ ६५ ॥ अंतो मए चिय कओ निरिक्खणिजोत्व पट्टओ तमए । जं तत्थ किंचि भणियं न कहिंचि पयासणिजं तं ॥६६॥ केवलमिहत्तकज्जं अइनिउणमणेणणट्रिययं तं । एवं कयम्मि एयम्मि ते सिरी सागो होही ॥ ६७ ।। दइ मुमरियपिउवयणो केणावि अलक्खमाणओ संतो। एगंतम्मि विहाडिय समुग्गयं लेइ तं पट्टे ॥ ६८ ॥ लिहियं च तत्थ दीवे गोयमनामम्मि रयणतिणचारी । सघत्थ अत्थि तं किल सुरहीवग्गो तहिं चरइ ॥६९॥ इह देमाओ उपकुरुडिगाए खत्तमि णीणिए तत्य । निक्खित्तम्मि पएसे तहिं २ उसिणफासस्स ॥७॥ लोभेण निसाममय तत्वोइण्णामो तागो मुंचंति । गोमयमहुव्भडेणं जलणेणं जालिए तम्मि ॥ ७१॥ रयणाई अणग्याई हुंति पंचप्पयारवण्णाई । इय नायपट्टयत्थो अह सो एवं विचिंतेइ ॥ ७२ ॥ हियकारिणा परेणवि न वुद्धिमंतेण भासियं चलइ । किं पुण पिउणा निउणेण मज्झ एगंतभत्तेण ॥ ७३ ॥ कज्जपरमत्थमेवं विणिच्छिउं घोसए नगरमज्झे। बुद्धी ममथि। पिउला विहयो पुण नत्थि किं काहं ॥ ७४ ॥ एवं पहतियचच्चरदेसेसु भणंतओ भमंतो य । खीणविहवोत्ति लोगेण कप्पिाओवाउलो एस ॥ ७५ ॥ निसुयं रन्ना तन्नगरसामिणा कोउगं तओ जायं । सद्दाविओ निउत्तो विभवग्गहणम्मि पजंते ॥ ७६ ॥ दीणारलक्समेगं गहियं मुकं च किंचि गहिलत्तं । गोयमदीवपहण्णू गहिओ निजामगो एगो ॥ ७७ ॥ भरियाई || पवहणाई गामागरनगरकयवरस्स तओ। भणइ जणो को गहिलो नरवई एयाण मज्झम्मि ॥ ७८ ॥ जो एवं देइ धणं एयस्म निओयणे कयवरं च। जो गेण्हइ परतीरे ववहारकए कयपणामो॥७९॥ अवहीरियइयरजणो खेमेण गओ स तत्थ दीवम्मि । अणुचिटिओ य सबो अत्यो जो पट्टए लिहिओ॥ ८० ॥ दिवाओ गावीओ बहुगोमयगहणमह पबह
PSESSAISESEISLIGAILOS
Page #644
--------------------------------------------------------------------------
________________
श्रीउपदे-६ णाई । भरिऊण तस्स खिप्पं समागओ निययदेसम्मि ॥ ८१॥ वेलाऊलम्मि ओयारियाणि सवाणि तेण पोत्ताणि । दिट्ठो ६ श्रीमतीशपदे य भूमिनाहो सप्पणयं पुच्छिओ तेण ॥ ८२॥ किं हो ! दीवंतरसंकमाओ नियपाणसंसयकराओ। भंड्डोल्लमिहाणीयं
सोमाहरतेणुत्तं गोवरो देव ॥ ८३ ॥ किं एसो सच्चो चिय गहिलो अहवावि कज्जमासज्ज । ता होउ जो उ सो वा न कज्जमेयस्स) णप्र०॥२७४॥
सुकेण ॥ ८४ ॥ इय चिंतिय तभंडं कयमस्सुकं इमो पसाओ भे । भणिओ निवेण हसिओ जणेण धी धी गहिलभावो ॥८५॥ जस्स वसाउ पसाओ एयारिसगो अपुवओ लद्धो। अगहिल्लगहिल्लेणं तेणवि अवहीरिङ लोयं ॥८६॥ ते छग-8 | णपिंडगा नियगिहम्मि संचारिया या सवे । तइया अग्गीपज्जालणेण रयणाणि विहियाणि ॥ ८७॥ जो नरवइणो 5 लक्खो दीणाराण गहिओ पुरा आसि । सो दुगुणो भंडारो पवेसिओ तदधिगारेण ॥ ८८॥ पइदिवसं रयणाणं विक्किणणं तप्पभावओ भोगो । भुवणम्मि तस्स जाओ भोयणवत्थाइवत्थूण ॥ ८९॥ जाओ य पूयणिज्जो सो बंधवमित्ततत्थयजणाण । इच्छियपयत्थसंपाडणेण कयहिययसंतोसो॥९० ॥जह सो जणगनिरूवियपट्टगलिहियत्थ निच्चलो संतो। जाओ, भायणमइरेगभावओ चिंतियत्थाण ॥ ९१ ॥ आणाए जिणिंदाणं पट्टगसरिसीए निच्छियाए तहा । कोइ जइ होइ कत्थइ वालिसलोगावहीरणओ॥ ९२॥ सो पत्थुयधम्मस्सा किमजोग्गो भणसु मे तमंचेव । अप्पंभरित्तमणुचियमेवं सधणाण व नराण ॥ ९३ ॥ सा तीए वयणनिउणत्तणेण संतोसमागया भणइ। जोग्गा सि धम्मदाणस्स को परो इय समुल्लवइ ? ॥ ९४ ॥ केवलमिमो मए ते कहियवो ण उण एइ दायवो । देइ पुणो गुरुलोगो तत्तो एसा सिरिमईए ॥९५॥ नीया 6 ॥२७४॥ समणीण पडिस्सयम्मि दिद्वा पवत्तिणी तत्थ । नियसीलसुद्धिसुरसरिपवाहपक्खालियतिलोया ॥ ९६॥ लज्जामज्जायाईगु
Page #645
--------------------------------------------------------------------------
________________
H
KACHAKALAKAARic
Eणाण पचक्लस्वपुंजोय । विहीयाणुट्ठाणत्थं सुसिलिट्ठनिविट्ठमणपसरा ॥ ९७ ॥ नरनाहकुलभवाणं ईसरकुलसंभवाण सुकु-
लाणं । अन्नामि च बहूर्ण समणीण पहुत्तणं पत्ता ॥ ९८॥ रुवेण तणूसुकुमारयाए वन्नेण देहपभवेण । निद्धच्छवीए परिवद्रियाए दढसंनिरोहाओ ॥ १९॥ असुराण णराण णहच्चराण णारीण मंगलावन्नं । एक्कपए च्चिय निभच्छणाए पयमुवणमंतीए ॥ १०० ॥ कोइलकुलाउ अइकोमलेण कन्नामयं झरतेण। पंचप्पयारमणुचिटुंती सद्देण सज्झायं ॥१०१॥ संभमवसमिलियमहीयलेण सीसेण वंदिया गणिणी । संनिहियसाहुणीवि य तीए सा निद्धदिट्ठीए ॥१०२॥ अवलोइया चिरंभासियाय तकालउचियवयणेहिं । कहिओ दाणाइओ चउविहो जिणमओ धम्मो ॥१०३॥ तं जहा;-दाणं सीलं तव भावणा य धम्मो चउधिहो एस । णाणाभयधम्मोवग्गहाणुकंपावियरणाओ॥ १०४ ॥ पुण चउभेयं दाणं णाणपयाणं | कहिजए तत्य । जीवाण मोहबहुलाण तत्तचिंताविउत्ताणं ॥ १०५ ॥ जं वोहस्सुप्पायणमार भइभदियाइं भणिईहिं। भवाण जियाणं सपरसमयकुसलेण गुरुणेह ॥ १०६ ॥ पियपाणाणं पाणीण पाणदाणं विहिज्जए जमिह । तं अभयपयाणं देसमवभेएण दुविगप्पं ॥१०७॥ धम्मियाण धम्मियमणाण समणाण सावयाणं च । अन्नाईहिं उवग्गहकरणं चित्तेण कुसलेणं ॥ १०८ ॥ तं धम्मोवग्गहदाणमाहु अणुकंपदाणमिणमुत्तं । दुहियाणदुत्थियाणं जमुचिय उवयारकरणं तु ॥ १०९ ॥ जं इंदियणोइंदियविगारपरिवजणं कसायजओ । सीलं चित्तसमाहाणलक्खणं भन्नए एयं ॥ ११०॥ कम्मपरितावकारणमुववासाई तयो अणेगविहो । जो अगिलाए अणाजीवणाए कीरइ विवेगीहिं ॥ १११॥ जं जीवियधणजोयण-18|| मुहाण सणभंगुरत्तणं हियए। भाविजइ एसो भावणागओ भासिओ धम्मो ॥ ११२॥ एसो सयलाण सुहाण खाणिभूओ
ASIAGOSTOSKOSMOSA ASASIE
Page #646
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे
OSTOSTEOSAST
॥ २७५॥
चउविहो धम्मो । एसो अपारसंसारखारजलरासिवरपोओ॥११३॥ एसो वियडदुहाडविनिग्रहणपर्यडजालहबवहो । एसो
श्रीमती8 समत्थतिहुयणजणलच्छीवल्लिमंडवओ ॥ ११४ ॥ एसो सयलसमीहियफललाभे निच्छएण कप्पतरू । किं वहुणा णो एत्तो 8 सोमाहरसुंदरतरमण्णमत्थि जए ॥ ११५॥ एवं सुयधम्माए सोमाए वासिइव वत्थम्मि । रंगो सवंगेवि य तक्खणओ परिणओ
णप्र०धम्मो ॥११६॥ सयलभुवणावयंसो भत्तिभरो णयसमत्थतियसेसो । पडिवन्नो अरिहंतो भगवंतो देवबुद्धीए ॥११७॥ समतणमणी मुणी जे ते गुरुणो सयलसुगुणजियगुरुणो । निस्सेसकम्मसेलासणी य धम्मो जिणाणं मे ॥ ११८ ॥ इय पडिवन्ना सम्मत्ततत्तमित्तो अणुधए पंच । राईभोयणविरई छटे तुट्ठा पणट्ठमले ॥ ११९ ॥ पीयामयरसपूरब झत्ति सा निबुइं परं पत्ता । गिहमागयाए तत्तो कहिओ जणयाण वुत्तंतो॥ १२०॥ नियवंसम्मि कयाइवि केणावि अणुट्ठिओ ण 5
जो धम्मो । सो पडिवन्नो धूयाए अम्ह इय सुणियमेत्ताओ ॥ १२१ ॥ उप्पन्नअणन्नसमाणमन्नुवेगो तओ जणगलोगो। | भणइ वच्छे! तुमए अणुट्ठियं दुहु जं धम्मो ॥ १२२ ॥ मुक्को नियवंसवसा समागओ वंससंभवा सवे । एयस्स कारिणो वालिसत्तमारोविया जेण ॥ १२३ ॥ ता वच्छे! मुंच इमं धम्म नियवंससंभवं भयसु । पुवपुरिसाण लंघणममंगलाणं जओ मूलं ॥ १२४ ॥ कह देवयासमाणं गुरूण पडिउत्तरं ममं काउं । जुज्जइ ता केण अहं तोसमुवाएण आणेमि? ॥ १२५ ॥ एवं चिंतंतीए तीए आभासियाई जह धम्मो। गहिओ गणिणिसमीवे तयंतीए चेव मोत्तवो ॥ १२६ ॥ तह नीयाणि तयंते मा नाम कहंचि उवसमं जंति । इय चिंतिऊण तीए पवत्तिणीए समीवम्मि ॥ १२७ ॥ जा निजंति
॥२७५॥ निवपहे घरमारी ता निभालिया घोरा । सा पुण जह संजाया तह किंपि समासओ वोच्छं ॥ १२८ ॥ तत्थेव पुरे वहुवि
OSSA!
Page #647
--------------------------------------------------------------------------
________________
स्वभायणं सयलवणियलोयमओ । सेट्ठी सागरदत्तो आसी सवत्थ सुपसिद्धो ॥ १२९ ॥ भज्जा य संपया से पुत्तो मुणिचंदनामगो ताण । धूया बंधुमई दासचेडओ थावरो नाम ॥ १३० ॥ तस्स पुरस्स अदूरे वडवद्दभिहाणगोउले नियगे । सेट्ठी गंनुं चिंतं करेइ नियगोसमूहस्स ॥ १३१ ॥ पडमासं आणेइ य तत्तो घयदुद्धभरियसगडाई । वियरइ य बंधुमित्ताण दीणदुत्थाण न जाण ॥ १३२ ॥ बंधुमईवि जिणाणं धम्मं सोऊण साविगा जाया । पाणिवहपमुहपावद्वाणविरता पसंता य ॥ १३३ ॥ अह अन्नया कयाई हरिधणुचवलत्तणेण जीयस्स । सागरदत्तो सेट्ठी कमेण पंचत्तमणुपत्तो ॥ १३४ ॥ |ठविओ तस्स पयम्मी मुणिचंदो पउरसयणलोएण । पुचट्ठिईए वहइ सधेसुवि सपरकज्जेसु ॥ १३५ ॥ दंसेइ य बहुमाणं
पत्राहेण थावरो तस्स । घरकज्जाणि य चिंतइ सुहिध पुत्तोब बंधु ॥ १३६ ॥ नवरं इत्थिसहावा विवेयवियलत्तणेण य विमीला । तं दहूणं चिंतेइ संपया मयणसरविहुरा ॥ १३७ ॥ केणोवाएण समं इमेण अणिवारियं विसयसोक्खं । भुंजिस्ममहं निष्यच्चवायमेगंतमलीणा ? ॥ १३८ ॥ कह वा मुणिचंदमिमं वावाइत्ता सयस्स भवणस्स । धणकणगसमिद्धस्स विणामिमं ठाasस्मामि ॥ १३९ ॥ एवं विचिंतयंती सविसेसं पहाणभोयणाईहिं । उवचरई थावरं अहह दुडया पाव - महिलाण ॥ १४० ॥ अमुणियतदभिप्पाओ वतिं तं च तह निएऊण । चिंतेइ थावरो इय जणणित्तमह करे इमा ॥ १४१ ॥ अह उज्झिण लज्जं दूरे मुत्तुं च सकुलमज्जायं । तीए तस्सेगंते सवायरमप्पिओ अप्पा ॥ १४२ ॥ भणिओ य भए ! वावाइऊण मुणिचंदमेत्थ गेहम्मि । सामिध भए सद्धिं भोगे भुंजाहि वीसत्थो ॥ १४३ ॥ तेणं भणिओ एसो | मुणिचंदो कह णु मारियवोत्ति । तीए वृत्तं गोउलपडियरणत्थं तुमं तं च ॥ १४४ ॥ पेसिस्सामि अहं किर तो तुममसिणा
Page #648
--------------------------------------------------------------------------
________________
श्री उपदेशपदे - ॥ २७७ ॥
॥ १७५ ॥ तो सामिमारणुप्पन्नतिबकोहाए तस्स भज्जाए । असिएण मारिया सा बंधुमईए नियंतीए ॥ १७६ ॥ घरसारं नरवइणा गहियं सुण्हा य चारगे धरिया । इयरी य पूइया गुरुजणेण सबं च तं दिट्ठे ॥ १७७ ॥ भणियं च अहो पावा हिंसा जीवाण एरिसं चरियं । तत्तो होइ दुहाणं निहाणमिह परभवे चेव ॥ १७८ ॥ लद्धावसराए तओ भणियं सोमाए एयविरइमओ । गहिओ मएवि धम्मो किं कीरउ अहव मुंचउ सो ॥ १७९ ॥ पुत्ति ! न मोत्तो ता इण्हि तो किंपि जाव गच्छति । दिट्ठो विणट्ठवहणो अलियपलावी विहम्मंतो ॥ १८० ॥ वयणेहिं जणाण सुनिहुरेहिं नाइत्तओ जहा एसो । संजाओ तह भन्नइ वसंतपुरनामगे नयरे ॥ १८९ ॥ पवहण वाणिज्जपरो सुहंकरो आसि नाम नायत्तो । सयलगिहकज्ज| सज्जा भज्जा मंदोयरी तस्स ॥ १८२ ॥ ताण सुया संजाया सुकुमालतणू परूढसोहग्गा । नामेण संखिणी खीणदेहदोसा | कमलवयणा ॥ १८३ ॥ सो अन्नया भरित्ता इहदेससमुन्भवाण वत्थूण । दिवाणं पवहणाई जलनिहिपरपारमणुपत्तो ॥ १८४ ॥ विहिओ ववहारो आयरेण जाओ वहू य धणलाभो । पडिइंतस्स विलोट्टे पुण्णम्मि महण्णवस्संतो ॥ १८५ ॥ कहवि जलसेलसिंगस्स घट्टणेणं विहाडियं वहणं । मोत्तियपवालसंखाइयाणि दबाणि बुड्डाणि ॥ १८६ ॥ सो लद्धफलगखंडो तडम्मि भियगेण सममहोइन्नो । एगम्मि जलहिकूलम्मि गामनगराइसकिण्णे ॥ १८७ ॥ तत्थवि विहिणा अइनि| डुरेण छिद्दे छलंतरपरेण । मंदीकओ सुतिबं वाहिवियारं जणेऊण ॥ १८८ ॥ एगंतभत्तिमतेण तेण भियगेण ओसहाईहिं । पडियरिओ तह पवणो पुबंव जहा स संजाओ ॥ १८९ ॥ तुट्ठेण तेण धूया तस्स विदिन्ना तओ य तेणावि । सक्खिजण| विप्पहीणो ववहारो अलियगो होइ ॥ १९० ॥ को एत्थ ममं सक्खी भणिए भियगेण जीवगा नाम । जे संति एत्थ पक्खी
श्रीमतीसोमाहर
णप्र०
॥ २७७ ॥
Page #649
--------------------------------------------------------------------------
________________
तापगग गिय सविताणा ॥ १९१ ॥ ववहारविसंवाए ते तुह सक्खी, निवे इओ सयो । तेसिं दोहिवि कन्नादाणग्गहणाण
तो१९२॥ कालेण निए देसे संपत्ता दोवि पत्थुए दाणे । कन्नाए सयणमहिलाईलोयवसओ विलोट्टो सो ।। १९३॥ कहमनमालजायं कहमुत्तमख्यसंपयं चेव । नियधूयं तव मिच्चस्स मे मणो दाउमुच्छहइ ॥ १९४ ॥ता मंच वडयरमि भो भियग! मुहाए खिज्ज मा एवं । इय पडिसिद्धो सो तेण रायपासं समल्लीणो ॥ १९५॥ कहिओ वृत्तंतो जह इमेण निमकरण मे दिण्णा । नियधूया सक्खी को इमम्मि कजम्मि ते अत्थि ? ॥ १९६ ॥ देवत्थि को पुणो सो, जीवगनामा 3 विहंगमा कत्थ । ते संति भणद निवई, भियगो ते देव ! परकूले ॥ १९७ ॥ आणिजंतू ते इह, छिज्जइ जेणेस तुम्ह वव
हारो। तत्य गओ मो भियगो आणीया पंजरंतरगा ॥१९८॥ विरलीकयम्मि लोए पुट्टा ते निवइणा जहा तुम्भे । एत्थ पमाणं भणिया ता भणह जमेत्थ सच्चंति? ॥ १९९ ॥ किमिभोयणाण तेसिं पुराणछगणे विरेल्लिए संते । जे किमिणो
पायभावमागया दरिसणेणेसिं ॥ २०॥ नियचंचुचालणाओ तहा को तेहिं कोई संकेओ। जह अलियभासगनरा दाभयंतरे होति एरिमगा ॥ २०१॥ अइकुहियछगणभक्खणपरायणो एरिसो इमो होही। जो नीयजीहाए पयंपिऊण
चुफत्तणं यहए ॥ २०२॥ लद्धा कन्ना भियगेण सोवि वणिओ जणाओ धिक्कारं । पत्तो दिवो तग्गुरुजणेण तह चेव पडि
मेहो । २०३॥एवं थेवपएम गएहिं दिट्टो य छिन्नकरचलणो। आरक्खिएहिं एगो पुरिसो तिलतेणओ नाम ॥ २०४॥ लामो पुण एवं जाओ महिला एगा अहेसि तम्मि पुरे । अइवल्लहेगपुत्ता तजम्मिच्चिय पहीणपई ॥ २०५॥ तरुणत्तणमणु
पत्तो मो पुत्तो तीए अन्नया पहविओ । उदउल्लसरीरो चिय ओइण्णो हट्टसंवद्दे ॥ २०६॥ कहमवि गोणेण समत्थएण
Page #650
--------------------------------------------------------------------------
________________
श्रीउपदे
शपद
श्रीमतीसोमाहरणप्र
॥२७६॥
वहेज तं मग्गे । पडिवन्नमिमं तेणं किमकज चत्तलजाण? ॥ १४५ ॥ बंधुमईए एसो य वइयरो निसुणिओ सुणेहेण । है सिट्ठो य भाउणो तक्खणेण गेहम्मि पत्तस्स ॥ १४६ ॥ तं तुहिकं काउं मुणिचंदो मंदिरम्मि संपत्तो। कवडेणं जणणीवि
हु रोविउमच्चंतमारद्धा ॥१४७॥ पुढे तेण किं रुयसि अम्मो! तीए पयंपियं वच्छ! । नियकज्जाई सीयंतयाई दवण 8/रोएमि ॥ १४८॥ जीवंतो तुज्झ पिया जया तया णूण मासपज्जंते । गंतूण गोउलाओ घयदुद्धाई पणामंतो ॥१४९ ॥ है इण्हिं तु तुमं पुत्तय! अच्चंतपमायसंगओ संतो। गोउलतत्तिं न करेसि किंपि भण कस्स साहेमि? ॥ १५०॥ भणियं च
तेण अम्मो! मा रुयसु अहं सयं पभायम्मि । वच्चामि गोउले थावरेण सद्धिं चयसु सोगं ॥ १५१॥ इय सोउं सा तुट्ठा ठिया य मोणेण अह विइज्जदिणे । आरुहिऊण तुरंग चलिओ सो थावरेण समं ॥ १५२॥ वच्चंतो य विचिंतइ थावरओ जइ कहपि मुणिचंदो । पुरओ वच्चइ ता खग्गजट्ठिणा लहु हणामि ॥१५३ ॥ अह मुणिचंदोवि य भइणी निवेइयं वइयरं विभावेंतो। जमलो से अपमत्तो मग्गे गंतुं पवत्तोत्ति ॥ १५४ ॥ अह विसमगडदेसे पत्तो तुरओ कसप्पहारेण । पहओ थावरएणं पुरओ गंतुं पयट्टो सो ॥ १५५ ॥ मुणिचंदो य ससंको जा गच्छइ तावतेण करवालो। पछिट्ठिएणायड्डिउमारद्धो तबहनिमित्तं ॥ १५६॥ पेच्छइय पडिच्छायं मुणिचंदो तारिसं तओ तुरगो। वेगेण वाहिओ तेण वंचिओ खग्गघाओ य
॥१५७ ॥ पत्तो य गोउलं सो गोउलवइणा कया य पडिवत्ती। अन्नोन्नसंकहाहिं ठिया य ता जाव दिवसंतं ॥ १५८॥ ६ घाओवाए पेहइ तम्मारणकारणेण थावरगो। चिंतेइ य रयणीए वावाइस्सामि धुवमेयं ॥ १५९॥ अह मंदिरस्स मज्झे
सयणिजे विरइयम्मि रयणीए । मुणिचंदेणं भणियं चिरकाला आगओहमिह ॥ १६०॥ तो गोवाडम्मि इमं रएह जह
॥२७६॥
Page #651
--------------------------------------------------------------------------
________________
NCRECORRECRAC
तत्य संठिमो सयं । गोमहिसीणं संखं सबं पेहेमि पसेयं ॥ १६१ ॥ तह चेव तं कयं परियणेण तो तत्व सो ठिओ संतो। चिंतेइ मिच्चविलसियमसेसमहमज पेच्छामि ॥१६२ ॥ पइरिके य ठियं तं दटुं तुट्ठो मणम्मि थावरगो। नियणिजं अजं मुहेण यझोत्ति काऊण ॥ १६३ ॥ अह सुत्तम्मि जणम्मी मुणिचंदो निसियखग्गमादाय । पंडपाउयं च खोडिय नियसयणिजम्मि ठविऊण ॥ १६४ ॥ तहधिलसियअवलोयणट्ठया वाढमप्पमत्तमणो । निहुओ मोणेण ठिओ एगंते अह
सणस्मते ॥ १६५॥ आगंतुं थावरओ वीसत्थो जाव पहरए तत्थ । ता मुणिचंदेण हओ असिणा पत्तो य पंचत्तं 1॥ १६६ ॥ चिंतंतस्स य एयस्स गोवणटुं स समग्गगोवग्गं । वाडा
तस्स य एयस्स गोवणटुं स समग्गगोवग्गं । वाडाओ णीणित्ता वाहरिउमिमो समाढत्तो ॥ १६७॥ हो धावह २ गावीओ तकरेण हरियाओ। वहिओ य थावरो सो सबत्तो धाविया पुरिसा ॥१६८॥ गावीर दीवालिया ओ नहा चोरत्ति चिंतियं तेहिं । मयकिच्चं नियत्तियमसेसमवि थावरस्स तओ ॥१६९ ॥ किं होहित्ति । सचिंता जा तम्मग्गं पलोयए जणणी । ता एगागी गेहे मुणिचंदो झत्ति संपत्तो ॥ १७० ॥ दिन्नासणो निसन्नो खग्गं गिहकीलगे विमोत्तूण । पयसोहणं च काउं पारद्धं तस्स भज्जाए ॥ १७१॥ पुट्ठो य ससोगाए जणणीए वच्छ! थावरो कत्व ? तेणं वुत्तं अम्मो! मंदगई पिट्ठओ एइ ॥ १७२ ॥ तो संखुद्धा एसा असिहुत्तं जा पलोयए ताव । पेच्छइ पिवीलियाओ इंतीओ रुहिरगंघेण ॥ १७३ ॥ सम्म पेहंतीए दिवो खग्गो विलोहियविलित्तो। तो पवलकोहहुयवहपलित्तग-1 तार पावाए ॥ १७४ ॥ संनिहियाए सिलाए जवगोहुमपेसणाए हेऊए । खित्ताए सिरसि सहसा पंचत्तं पाविओ पुत्तो
स. पवादयं।
K
Page #652
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ २७७ ॥
॥ १७५ ॥ तो सामिमारणुप्पन्नतिबकोहाए तस्स भजाए। असिएण मारिया सा बंधुमईए नियंतीए ॥ १७६ ॥ घरसारं नरवइणा गहियं सुण्हा य चारगे धरिया । इयरी य पूइया गुरुजणेण सबं च तं दिहं ॥ १७७ ॥ भणियं च अहो पावा हिंसा जीवाण एरिसं चरियं । तत्तो होइ दुहाणं निहाणमिह परभवे चैव ॥ १७८ ॥ लद्धावसराए तओ भणियं सोमाए विरइमओ । गहिओ मएवि धम्मो किं कीरउ अहव मुंचर सो ॥ १७९ ॥ पुत्ति ! न मोत्तबो ता इण्हि तो किंपि जाव गच्छति । दिट्ठो विणद्ववहणो अलियपलावी विहम्मतो ॥ १८० ॥ वयणेहिं जणाण सुनिडुरेहिं नाइत्तओ जहा एसो । जाओ तह भन्नइ वसंतपुरनामगे नयरे ॥ १८१ ॥ पवहण वाणिज्जपरो सुहंकरो आसि नाम नायत्तो । सयलगिहकज्जसज्जा भज्जा मंदोयरी तस्स ॥ १८२ ॥ ताण सुया संजाया सुकुमालतणू परूढसोहग्गा । नामेण संखिणी खीणदेहदोसा कमलवयणा ॥ १८३ ॥ सो अन्नया भरित्ता इहदेससमुग्भवाण वत्थूण । दिवाणं पवहणाई जलनिहिपरपारमणुपत्तो ॥ १८४ ॥ विहिओ ववहारो आयरेण जाओ बहू य धणलाभो । पडिइंतस्स विलोट्टे पुण्णम्मि महण्णवस्संतो ॥ १८५ ॥ कहवि जलसेलसिंगस्स घट्टणेणं विहाडियं वहणं । मोत्तियपवालसंखाइयाणि दबाणि बुड्डाणि ॥ १८६ ॥ सो लद्धफलगखंडो तडम्मि भियगेण सममहोइन्नो । एगम्मि जलहिकूलम्मि गामनगराइसकिण्णे ॥ १८७ ॥ तत्थवि विहिणा अइनिडुरेण छिद्दे छलंतरपरेण । मंदीकओ सुतिबं वाहिवियारं जणेऊण ॥ १८८ ॥ एगंतभत्तिमंतेण तेण भियगेण ओसहाईहिं । पडियरिओ तह पवणो पुबंव जहा स संजाओ ॥ १८९ ॥ तुट्टेण तेण धूया तस्स विदिन्ना तओ य तेणावि । सक्खिजणविप्पहीणो ववहारो अलियगो होइ ॥ १९० ॥ को एत्थ ममं सक्खी भणिए भियगेण जीवगा नाम । जे संति एत्थ पक्खी
श्रीमतीसोमाहर
णप्र०
॥ २७७ ॥
Page #653
--------------------------------------------------------------------------
________________
KE-
N
प य मविप्नाणा ॥ १९१॥ ववहारविसंवाए ते तुह सक्खी, निये इओ सबो । तेसिं दोहिवि कन्नादाणगहणाण
कालेण निए देसे संपत्ता दोवि पत्थुए दाणे । कन्नाए सयणमहिलाईलोयवसओ विलोट्टो सो ॥ १९३॥1. कामत्तमकरजायं कहमुत्तमस्वसंपयं चेव । नियधूयं तव मिञ्चस्स मे मणो दाउमुच्छहइ॥ १९४ ॥ ता मुंच बडयरमिम भी मियग! महाए सिज मा एवं । इय पडिसिद्धो मो तेण रायपासं समल्लीणो ॥ १९५॥ कहिओ वुत्तंतो जह इमेण: निरुपण मे दिण्णा । नियधूया सक्खी को इमम्मि कजम्मि ते अत्थि? ॥ १९६ ॥ देवत्थि को पुणो सो, जीवगनामा विहंगमा कत्थ । ते सति भणइ निवई, भियगो ते देव ! परकूले ॥ १९७ ॥ आणिजंतू ते इह, छिज्जइ जेणेस तुम्ह वच-16 हारो। तत्य गो सो भियगो आणीया पंजरंतरगा ॥ १९८॥ विरलीकयम्मि लोए पुट्टा ते निवइणा जहा तुम्भे । एत्था पमाणं भणिया ता भणह जमेत्य सच्चंति? ॥ १९९ ॥ किमिभोयणाण तेसिं पुराणछगणे विरेल्लिए संते । जे किमियो पायभावमागया दरिसणेणेमिं ॥ २००॥ नियचंचुचालणाओ तहा कओ तेहिं कोइ संकेओ। जह अलियभासगनरा भवंतरे हॉति एरिसगा ।। २०१॥ अइकुहियछगणभक्खणपरायणो एरिसो इमो होही। जो नीयजीहाए पयंपिऊण चुकत्तणं यहा।। २०२॥ लद्धा कन्ना भियगेण सोवि वणिओ जणाओ धिक्कारं । पत्तो दिहो तग्गुरुजणेण तह चेव पडिसिटो ।। २०३॥ एवं थेवपएम गरहिं दिवो य छिन्नकरचलणो। आरक्खिएहिं एगो पुरिसो तिलतेणओ नाम ॥ २०४॥ दगो पुण एवं जाओ महिला एगा अहेसि तम्मि पुरे । अइवल्लहेगपुत्ता तजम्मिच्चिय पहीणपई ॥ २०५॥ तरुणत्तणमणु
पत्तो सो पुत्तो तीए अन्नया प्रविओ । उदउल्लसरीरो चिय ओइण्णो हट्टसंवद्दे ॥ २०६॥ कहमवि गोणेण समत्थएण
CREASURCRACT
ॐरॐॐॐॐॐॐ
Page #654
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ । २७९ ।।
सदुक्खमहो ॥ २३८॥ लोभाभिभूयचित्ता जीवा गुणदोसणाणपरिहीणा । पार्वति एरिसाई अहह दुरंताई वसणाई ॥ २३९ ॥ ता सोमाए पयंपियमेसो लोभो भुयंगमोब मए । गाढं वियंभमाणो विभिओ तो समंतेण ॥ २४० ॥ पुत्ति ! तए अइसुंदरमायरियं जं पवन्नओ तोसो । एसो तुमए कहमवि न उज्झियचो खणर्द्धपि ॥ २४१ ॥ आसवदाराण फलं पंचण्हमणुकमेण पासित्ता । संजायगस्यसंवेगभावियाई समीवम्मि ॥ २४२ ॥ पत्ताई ताई गणिणीवसहीए वइससं इमं दि । तत्थवि इमेहिं सहसा जह कोवि नरो निसासमए ॥ २४३ ॥ तिमिरभर निव्भरे मंडगे उ वाइंगणेहिं भुंजतो । कहमवि मुहंतराले छुढेणं विचुगेण मुहे ॥ २४४ ॥ अद्दिस्समाणदेहेण विद्धओ कंटगेण तिक्खेण । वंतरजाइत्तणओ तस्स विसं दारुणत्सहावं ॥ २४५ ॥ तत्तो उस्सूणमुही संपत्तो दुक्खमइमहं तो सो । [ ग्रंथानं ९००० ] णाणाविज्जपरिगओ पउप्तचित्तोसहसहस्सो ॥ २४६ ॥ उब्भीकयवाहुजुओ पीडावेसासगग्गिरगिरो य । अइविरसमारडंतो दिट्ठो परिभावियं च तओ ॥ २४७ ॥ रयणीभोयणफलमस्स भणइ सोमा मए परिचाओ । विहिओ इमस्स पुत्ते ! जयम्मि ता तं कयत्था सि ॥ २४८ ॥ पेच्छामो तुह गुरुणिं गणिणिं निस्सेसदोसनिम्महणिं । तो सविणयं तदंते गयाई पढमं पणमियाई ॥ २४२ ॥ सेज्जारस्स गिचेइयाई वसहीए संनिहाणम्मि । अच्चवहाणेण परिट्टियाइं तत्तो सपरिवारा ॥ २५० ॥ गणिणी अच्चुज्जलसीलसालिणीणं बहूण समणीणं । ताराणव ससिमुत्ती मज्झम्मि बहुं विरायंती ॥ २५९ ॥ दिट्ठा हिट्ठमणेहिं सप्पणयं वंदिया भणइ सोमा । एसो मम जणगजणो गणिणीयवि उच्चियनीईए ॥ २५२ ।। दिट्ठाणि तओ कहिओ धम्मो पुच्छानुसारओ तेसिं । ताओ पुण पुच्छाओ तदुत्तराई च जाणेह ॥ २५३ ॥ ( यथा सोमाजनलोक: - ) को धम्मो
श्रीमती
सोमाहर
णप्र०
॥ २७९ ॥
Page #655
--------------------------------------------------------------------------
________________
धम्माणं जणम्मि रूढाणणेगर्भयाणं ? । (गणिनी-)जं जीवाणं तसथावराण विहिणा दयाकरणं ॥ २५४ ॥ (सोमा-पि-11
यमंगमाझ्याणं मोखाणं तिहयणम्मि किं सोक्ख? । (गणिनी-जं जरकोटाईणं वाहीणमसंभवो देहे ॥२५५।। 18(मोमा-दय भामणभोयणवसणदाणमाईण को भवो नेहो? । (गणिनी-जमवंचणं परोप्परमइणिउणं सबकज्जेसु
॥५६॥ (सोमा-)यह सत्यम्भासाइसु किं भण्णइ पंडियत्तणं लोए? (गणिनी-अप्पसुयाणवि पुरिसाण होइ जं शनिच्छओ कजे ॥२५७ ॥ (सोमा-) किं दुकरं मुणेउंगनिवनारीजणाइचरिएसु? । (गणिनी)अइविसरिसविहवससं घडत-15
विहांत कन्नगई ।। २५८॥ (सोमा-सोहग्गविहवभूसणवरभोयणपमुहवत्थुसु वरं किं । (गणिनी-जो तारा पुंजुज्जहालगुणाण लोए समुग्घाडो ॥ २५ ॥ (सोमा-) को बंधवाइयाणं विहियपियाणं जणाण सुहगेज्झो ? । (गणिनी-)आ
यारधणाण जणो सुयणो सुहगेज्झओ होइ ॥ २६० ॥ (सोमा-)मंतकरिकुवियपन्नगपमुहाण को णु एत्थ दुग्गेज्झो? 1/31 (गणिनी-)जणियप्पिगोवि बहुसो एसो चिय दुज्जणो लोगो ॥२६१ ॥ (सोमा-)का भन्नए अविज्जा सज्जणलोएण कहम तं अजे? । (गणिनी-सवगुणवणदवग्गी जोहंकारो नराण मणे ॥ २६२॥ (सोमा-कजज्जयाण परिसाण किमिठ सजं भणिजए चक्ख । (गणिनी-सुपसत्थसत्थकहिया जे सुत्तत्था विणीयाण ॥२६३॥ (सोमा-)का लच्छी उभयभवेसु होइ भवियाण भवपरिणामा? । (गणिनी-संतम्मि असंतम्मिवि विहवे संतोसकरणं जं ॥२६४ ॥ (मोमा-फिमिह विसं थावरजंगमाइभेएणिमेसिं भिन्नाणं ? । (गणिनी-)विसयसुहस्सासेवणमसमंजसविहिकयं जमिह । ॥ २६५ ॥ एमाई वहुया पुण पुच्छाउ तहा तदुत्तराईपि । लद्धाई मुद्धजणदुल्लहाई तो ताई जायाइं ॥ २६६ ॥ जिणध
Page #656
--------------------------------------------------------------------------
________________
श्रीमतीसोमाहरणप्र०
शपदे
श्रीउपदे- परिपेल्लिओ तिलाणुवरि । पडिओ समुट्ठिएणं तणुलग्गतिलो गिहम्मि गओ ॥ २०७॥ तत्तो जणणीए तिले पप्फोडिय
मोरअंडयं काउं । दिण्णो तल्लद्धो सो दिणे २ तं तहा कुणइ ॥ २०८॥ मोरंडगेसु लुद्धो तेण पगारेण पइदिणं हरइ ।
तिलनियरमहन्नपि य पइदिवसं चोरि लग्गो ॥ २०९ ॥ आरक्खिएहिं लद्धो गहिओ जणणीए एस किल दोसो । जीए ॥२७८॥ निसिद्धो तिलतिण्णतप्परो पढमओ णाहं ॥२१०॥ इय अमरिसंवहंतेण तेण खद्धं थणस्स जणणीए । खंड तलारलोया जाओ
६ य विलुत्तकरचरणो ॥ २११॥ दिढे तम्मि विचारे जाओ जह चोरया अहो रुद्दा । तेसिं सोमाए तबयम्मि चागस्स पडि
सेहो ॥ २१२ ॥ तत्तो थेवपएसे गएहिं दिट्ठा महेलिगा एगा । विणिवाइयभत्तारा खिंसिजती पुरजणेण ॥ २१३ ॥ किल कत्थई पएसे कुले महंतम्मि काइ तरुणतणू । आसि महेला चवलत्तणेण पविलुत्तकुलसीला ॥ २१४ ॥ नियगेहे घोडगरक्खगेण निच्चंपि दिस्समाणेणं । भासिज्जतेण तहा सद्धिं संबंधमणुपत्ता ॥ २१५ ॥ अवहीरिओ नियपई भिन्ना कुलसीलसंभवा लज्जा । सज्जीको तहप्पा दुहाण इहपरभवगयाण ॥ २१६ ॥ अग्गी जह दारूणं जहा समुदो णईसहस्साण । णो तित्तिमेइ विहडियमणा तहित्थी णराणंति ॥ २१७ ॥णारीणं णत्थि पिओ णयापिओ कोइ जह तणं रणे । गावीओ
नवा उ नवं इच्छंति इमाओ तह पुरिसं ॥२१८ ॥ तो तीए तम्मि लुद्धाए नियपई विग्यकारगो णाउं । सुत्तो व पमत्तो हैं वा पइरिके निहणमाणीओ ॥ २१९ ॥ खंडीकाऊण कओ पिडियाए तप्परिट्ठवणहे । सीसारोवियपिडिया विणिग्गया
जा गिहाओ तओ ॥२२०॥ कहवि कुलदेवयाए कुलरक्खानिविडनिहियचित्ताए। दिवा रुवाए सिरम्मि जोइया तीए सा पिडिया ॥ २२१॥ अणवरयझरंतवसारुहिरविलुपिज्जमाणसबंगा। उबिग्गमणा णियकम्मलजिया जाइ जा अडविं
SERRORECASTEGORORSCOM
KUSHUSUSASTRESS
॥२७८॥
Page #657
--------------------------------------------------------------------------
________________
-
-
-
-
॥ २२२ ।। पावेइ अंधभावं मूलाओ उक्खयच्छिजुयल्लव । वसिमाभिमुहमइंती सज्जोच्चिय होइ सज्जक्खा ॥ २२३ ॥ अदि| *पवयरनिहालणाओ सकोउगमणेण । डिभनियरेण अणुगम्ममाणमग्गा कयरवेण ॥ २२४ ॥ लोएण विहियधीधीरवेण|
पदमारियत्ति भणिऊण । अइदूरं निप्पिहमाणसेण पायडियरोसेण ॥ २२५ ॥ खिसिज्जंती पुरचच्चरेसु रच्छासु तह चउकेसु । हिंडती मग्गंती भिक्खामेत्तंपि अलहंती ॥ २२६ ॥ कलुणवयणा पलावे पए २ णेगहा कुणंती य । दिट्ठा तज्जणगजणेण १ मुणियफजेण भणियं च ।। २२७ ॥ ही ही सीलविलंघणमलंघदुहलक्खखाणिभूयमिणं । जत्तो एसा इह चेव पाविया आ-द
वई गरुयं ॥ २२८ ॥ तो सोमाए निवेइयमम्मो! विरई इमस्स मे गहिया। पुत्ति ! कयत्था सि तुम मरणेवि इमा न तामोत्तया ॥ २२९ ॥ तत्तो थेवंतरमागयाण पडिओ पहम्मि दिट्ठीए । अच्चतमसंतुट्ठो विवन्नवहणो णरो एगो ॥ २३० ॥ कह*मपि ममुदमझाओ तीरभागं समागओ रोगी । मच्छाहारवसाओ परिभूओ सबलोएण ॥ २३१ ॥ लोभभुयंगमविसविंभ
लेण तेणं कयाचि सुयमेयं । परवंचणापराओ धुत्तजणाओ भमंतेणं ॥ २३२ ॥ पुत्ते वलिम्मि गहिए अमुगट्ठाणम्मि जो निही अस्थि । मो उग्घडइ निहोडियदालिदविडवणादुक्खो ॥ २३३ ॥ कसिणाए चउदसीए समयम्मि णिसाए तेण णिय
पुनो। दिन्नो निहाणरक्खाकराए देवीए खंडित्ता ॥ २३४ ॥ अच्चंतपाववसओ उग्घडिओवि हु न सो निही तस्स । १/फलिभो णाओऽण्णजणेण वंछिओ वली गओ तस्स ॥ २३५ ॥ निभच्छिओ जणेणं एसो अहमाहमो अदयो । अग्गेज्झ
नामगो एम एव महता समाणेण ॥ २३६ ॥ गहिओ नगरारक्खगलोएणं नग्गओ कओ संतो। चारगगेहाभिमुहं निजतो चारविच्छरिओ ॥ २३७॥ दिहो जणगेहिं तओ पायमसंतोसफलमणहवंतो। इय जाओ एस वियाणिओय भणियं
OSTOSA SSCREENUSRESS
Page #658
--------------------------------------------------------------------------
________________
श्रीउपदे- सदक्खमहो॥२३८॥ लोभाभिभूयचित्ता जीवा गुणदोसणाणपरिहीणा । पावंति एरिसाई अहह दरंताई वसणाई श्रीमतीशपदे ॥२३९॥ ता सोमाए पयंपियमेसो लोभो भुयंगमोब मए । गाढं वियंभमाणो विथंभिओ तो समंतेण ॥ २४०॥पत्ति! सोमाहर
तए अडसंदरमायरियं जं पवन्नओ तोसो । एसो तुमए कहमवि न उज्झियवो खणद्धपि ॥ २४१॥ आसवदाराण फलं णप्र०॥२७९॥
पंचण्हमणुकमेण पासित्ता । संजायगरुयसंवेगभावियाई समीवम्मि ॥ २४२ ॥ पत्ताई ताई गणिणीवसहीए वइससं इमं
दिटुं। तत्थवि इमेहिं सहसा जह कोवि नरो निसासमए ॥ २४३ ॥ तिमिरभरनिव्भरे मंडगे उ वाइंगणेहिं भुंजंतो । कह६ मवि मुहंतराले छुढेणं विचुगेण मुहे ॥ २४४ ॥ अदिस्समाणदेहेण विद्धओ कंटगेण तिक्खेण । वंतरजाइत्तणओ तस्स विसं दारुणत्सहावं ॥२४५ ॥ तत्तो उस्सूणमुहो संपत्तो दुक्खमइमहं तो सो। [ग्रंथानं ९०००] णाणाविज्जपरिगओ पउत्तचित्तोसहसहस्सो ॥ २४६ ॥ उन्भीकयवाहुजुओ पीडावेसासगग्गिरगिरो य । अइविरसमारडंतो दिट्टो परिभावियं च तओ ॥ २४७॥ रयणीभोयणफलमस्स भणइ सोमा मए परिच्चाओ। विहिओ इमस्स पुत्ते ! जयम्मि ता तं कयत्था सि ॥ २४८ ॥ पेच्छामो तुह गुरुणिं गणिणिं निस्सेसदोसनिम्महाणिं । तो सविणयं तदंते गयाई पढमं पणमियाई ॥२४२॥
सेज्जायरस्स गिहचेइयाई वसहीए संनिहाणम्मि । अच्चवहाणेण परिट्ठियाई तत्तो सपरिवारा ॥ २५० ॥ गणिणी 6 अच्चुज्जलसीलसालिणीणं बहूण समणीणं । ताराणव ससिमुत्ती मज्झम्मि बहुं विरायंती ॥ २५१॥ दिट्ठा हिट्ठमणेहिं
सप्पणयं वंदिया भणइ सोमा । एसो मम जणगजणो गणिणीयवि उच्चियनीईए ॥ २५२॥ दिवाणि तओ कहिओ भा॥२७९॥ ॐ धम्मो पुच्छाणुसारओ तेसिं । ताओ पुण पुच्छाओ तदुत्तराई च जाणेह ॥ २५३ ॥ (यथा सोमाजनलोकः-)को धम्मो
Page #659
--------------------------------------------------------------------------
________________
धम्माणं जणम्मि रूढाणणेगभेयाणं? ।(गणिनी-जं जीवाणं तसथावराण विहिणा दयाकरणं॥२५४ ॥ (सोमा-पिमायमंगमाइयाणं मोक्खाणं तिहुयणम्मि किं सोक्खं ? । (गणिनी-)जं जरकोटाईणं वाहीणमसंभवो देहे ॥ २५५॥
(सोमा-दय भामणभोयणवमणदाणमाईण को भवो नेहो ? । (गणिनी-)जमवंचणं परोप्परमइणिउणं सबकज्जेम ॥५६॥ (मोमा-)यहु मत्थन्भासाइसु किं भण्णइ पंडियत्तणं लोए ? (गणिनी-)अप्पसुयाणवि पुरिसाण होइ जं निच्छो कजे ॥ २५७ ॥ (सोमा-) किं दुकरं मुणेउं गहनिवनारीजणाइचरिएसु ? । (गणिनी)अइविसरिसविहवससं घडत-3 विहरत कजगई।॥ २५८ ॥ (सोमा-सोहग्गविह्वभूसणवरभोयणपमुहवत्थुसु वरं किं?(गणिनी-जो तारा पुंजुज्जलगुणाण लोए समुग्घाडो ॥ २५९ ॥ (सोमा-) को बंधवाइयाणं विहियपियाणं जणाण सुहगेज्झो ? । (गणिनी-)आ
यारधणाण जणो सुयणो सुहगेज्झओ होइ ॥ २६० ॥ (सोमा-)मंतकरिकुवियपन्नगपमुहाण को णु एत्थ दुग्गेज्झो ? | 8 (गणिनी-)जणियप्पिओवि वहुसो एसो चिय दुजणो लोगो ॥ २६१ ॥ (सोमा-)का भन्नए अविजा सज्जणलोएण
कहसु तं अजे? । (गणिनी-सवगुणवणदवग्गी जोहंकारो नराण मणे ॥ २६२ ॥ (सोमा-कजुज्जयाण पुरिसाण फिमिह मज भणिजए चक्ख?। (गणिनी-सुपसत्थसत्थकहिया जे सुत्तत्था विणीयाण ॥२६३ ।। (सोमा-)का लच्छी उभयभवेसु होइ भवियाण भवपरिणामा? । (गणिनी-संतम्मि असंतम्मिवि विहवे संतोसकरणं जं ॥२६४॥ (मोमा- किमिह विसं थावरजंगमाइभेएणिमेसिं भिन्नाणं? । (गणिनी-विसयसुहस्सासेवणमसमंजसविहिकयं जमिह ॥ २६५ ॥ एमाई बहुया पुण पुच्छाउ तहा तदुत्तराईपि । लद्धाई मुद्धजणदुल्लहाई तो ताई जायाइं ॥ २६६ ॥ जिणध
Page #660
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे ॥ २८१ ॥
वभूव, तथा तस्य मुक्तः प्रस्तुतो धर्मः । एतदेव च लोकोपहासभयादन्तराल एव स्वशरीरादुत्संघट्टीकृत्य मोचनं सर्वं योजनीयमिति ॥ ५५९ ॥ १० ॥ इत्थं झुंटणदृष्टान्तं सोपनयमभिधाय प्रस्तुते योजयति-न नैवेदृशानां झुंटणवणिक् सदृशानामेष धर्मो दातव्यः । किमर्थमित्याह - तेषामेव तु धर्म । ग्रहीतुमुपस्थितानामेव हितार्थम् दृष्टान्तमाह – गाढग्लानादीनां प्रबलज्वरादिरोगोपहतानां स्नेहादियुत इव घृतगुडादिसम्मिश्रित इवाहारः सूपोदनादि ॥ ५६० ॥ ११ ॥ सोमाह ब्रवीति नेदृशा एव झुंटणवणिक्कल्पाः सर्वे प्राणिनो भवन्ति नियमेन । कुतः यतो बुद्धियुता अपि, हुर्यस्मादर्थे, अन्ये केचन भवन्ति । अत्र च गोबरवणिजा दृष्टान्तः ॥ ५६१ ॥ १२ ॥ तमेव दर्शयति- विश्वपूर्वां नगर्यां प्रकटं प्रसिद्धो दत्तो नाम नौवित्तको बभूव । अथ कथञ्चित् कालेन गच्छता दारिद्र्यमुत्पन्नं तस्य । ततः 'अप्पाहियसरणं'ति परलोकप्रयाण - स्थितेन पित्रा या शिक्षा दत्ता तस्याः स्मरणमभूत् । अप्पाहियमेव दर्शयति- अभेद्ये मंजूषादौ स्थाने ॥ ५६२ ॥ १३ ॥ या ताम्रकरण्डी तस्यां पट्टकः समस्ति । तत्र च गोतमद्वीपविशेष एव 'कज्जवोज्झना' उत्कुरुटिकाकचवरप्रक्षेपः कार्यः । तत्र कृते रत्नतृणचारिगोदर्शनं भविष्यति । ततो गोवरे तासां गवां छगणे रत्नानि भविष्यन्तीति लिखितमास्ते ॥ ५६३॥१४ ॥ ततो ज्ञात्वेदं पट्टकलिखितं वस्तु पश्चान्नगर्यामेवमाह सर्वत्र त्रिकचतुष्कादौ । यदाह तदेव दर्शयति-बुद्धिरस्ति, नास्ति विभवः । ग्रहोऽस्य च वर्त्तते इतिकृत्वाऽवधीरितो लोकेन । राज्ञा श्रुतमेतदस्य व्याहरणम् ॥ ५६४ ॥ १५ ॥ शब्दयित्वा भणितो गृह्णीत विभवमिति । लक्षग्रहणं तु ततस्तेन दीनारलक्षग्रहणं च कृतम् ततः 'तद्दीवन्नूनिज्जामग' त्ति गोतमद्वीपज्ञनिर्यामको गृहीतः । वहनभरणं कचवरस्य विहितम् ॥ ५६५ ॥ १६ ॥ एवं च विहिते हसति लोकः अहो !
संग्रहगाधार्थ:
॥ २८१ ॥
Page #661
--------------------------------------------------------------------------
________________
गृहीतव्यवहारः । गमनं तत्र द्वीपे । तथा कज्जत्रोज्झनं चैव । तत्र विहिते गोदर्शनं गोमयभरणं वहनानामत्यर्थमिति ||| ५६६ ॥ १७ ॥ आगमनं निजनगरे । ततो राजदर्शनम् । आनितम् त्वया द्वीपान्तरात् किमिति राजप्रश्ने गोवरो देव ! आनीत इत्युत्तरं दत्तम् । राजा प्राह-उच्छुल्कं तव भाण्डम् । प्रसाद इति तेन भणिते हसनं लोकस्य । प्रवेशना ततः स्वगृहे भाण्डस्य ॥ ५६७ ॥ १८ ॥ समये चाग्निज्वालनं गोमयपिण्डानाम् । ततो रत्नानि व्यक्तीभूतानि । अतश्च विक्रयेण | रजानां परिभोगोऽन्नादिगोचरः समजनि । एवं च लोकपूज्यत्वं तथा लोकोपहासावधीरणेन यो निश्चयः कार्यगतस्तस्मात्प्रातमेतेन भन्यसत्त्वेन कल्याणयोग्यजीवेनेति ॥ ५६८ ॥ १९ ॥ पट्टकसदृशी आज्ञा, एवमादीहापि धर्मविषये योजनीयमेव | निःशेषं निजवुद्धा ज्ञायकेन सता यथाविषयं यथायोगमिति । तथाहि पट्टकसदृशी आज्ञा, पितृस्थानीयो गुरुः, उपहासस्थानीया अन्यजनवादाः, ग्रहित्वस्थानीयं स्वाभिप्रायस्य ज्ञानं लोके स्वप्रकाशनं, रलस्थानीयो धर्म इति ॥ ५६९ ॥ २० ॥ ईशानां गोवरवणिक्सदृशानां धर्मो दातव्यः परहितोद्यतेन गुरुणा । इह जगत्यात्मंभ रित्वमितरथा ईदृशानामप्यदाने । यदि नामैवं ततः किमित्याह - तदात्मंभरित्यमनुचितमीश्वराणामिव ॥ ५७० ॥ २१ ॥ एवं लव्धतदभिप्रायया श्रीमत्या | नीता प्रतिनीसमीपं साध्वीसकाशम् । कमित्याह - प्रतिश्रयं वसतिम् । कमित्याह - साधयित्वा वृत्तान्तं न कल्पते मम मतदानं कर्त्तु, किन्तु प्रवर्त्तिन्या एवेतिरूपम् । तत्रापि प्रतिश्रये गता प्रवर्त्तिन्या महत्तरया यथाविधि उचितसम्भाषणादिना विधिनेत्यर्थः दृष्टा सा । इति प्राग्वत् ॥ ५७१ ॥ २२ ॥ दानादिभेदभिन्नः कथितो धर्मश्चतुर्विधस्तस्याः, कर्मोपशमेन तथा | मोमायाः परिणतश्चैव ॥ ५७२ ॥ २३ ॥ ततो विधिनाऽणुत्रतग्रहणं पालनमनुवर्त्तनं तस्य । ततोऽप्रीतिकं गुरुजनस्य । भणितं
Page #662
--------------------------------------------------------------------------
________________
संग्रहगाथार्थ:
ROSENSIUS
श्रीउपदे- टू म्मभद्दगाई तह जह सुमिणेवि तीए वयणस्स । णो पडिवंधकराई अविय तदुच्छाहणपराई ॥२६७ ॥ सा सिरिमई तहा8 शपदे * सा सोमा परिपालिऊण जिणधम्मं । सुगई गयाओ कालेण गलियकलिलासिवपयम्मि ॥२६८॥ इति श्रीमतीसोमाक
थानकं समाप्तम् । अथ संग्रहगाथाक्षरार्थ:॥२८ ॥
श्रीपुरनगरे नन्दनदुहिता नाम्ना श्रीमती श्राद्धा जिनशासनश्रद्धानवती समासीत् । सोमा च तस्याः सखिका मैत्र्य४ स्थानं पुरोहितसुता, इति प्राग्वत् संजातेति ॥ ५५०॥१॥ कालेन तयोः प्रीतिवृद्धिरभूत् । धर्मविचारे प्रतिदिनं प्रव
र्तमाने तस्याः सोमायाः संबोधिः सम्यक्त्वरूपा समपद्यत । तथा, व्रतग्रहणेच्छा श्रावकजनयोग्यव्रताङ्गीकारवाञ्छा समजनिष्ट । श्रीमत्या च परीक्षा प्रस्तुता । तस्यां च झुंटणवणिग्दृष्टान्तो विहितः॥ ५५१ ॥२॥ स चायम्-अङ्गदिका 8 नाम नगरी । तस्यां च धनश्रेष्ठी समभूत् । अन्यदा च स्वामिपुरात् शंखश्रेष्ठी तत्राजगाम । तयोश्च व्यवहरतोईढा
प्रीतिरभूत् । तस्याः प्रीतेर्वृद्धिनिमित्तमजातापत्ययोरनुत्पन्नापत्ययोः, तथेति समुच्चये, दानं वरणकरणरूपमजायत है॥५५२ ॥ ३ ॥ समये च धनस्य पुत्रः शंखस्य दुहिता जाता। प्राप्तवयसोश्च तयोर्विवाहः कृतः। भोगाश्च प्रवृत्ताः।
कथञ्चिद् भाग्यपरिहाणौ दारिद्यं समुत्पन्नम् । पत्नीभणनं पत्युरभूत् , यथा-गच्छ श्वशुरकुलं मदीयं पितृगृहमित्यर्थः ६ मार्गय याचस्व झुंटणकं पशुविशेषम् ॥ ५५३ ॥ ४॥ 'साणागिइ'त्ति श्वाकृतिः श्वाकारः, तको झुण्टणकः, खलुवाहै क्यालंकारे, कम्बलरनं च तस्य पशो रोमभिर्जायते पड्भिर्मासै रित्यर्थः कर्त्तयाम्यहं महामूल्यं दीनारलक्षमूल्यमित्यर्थः ।॥ ५५४ ॥ ५॥ स पुनः पशुरुत्संघट्टः शरीरसंघद्दविकलो न मोक्तव्यः । सदापि रात्रौ दिवा चेत्यर्थः। म्रियत इति
ROSAGROGRAGAGARIKAAGRIGANGA
OSHOCOLLISUUS
॥२८॥
Page #663
--------------------------------------------------------------------------
________________
कृत्वा, हसिध्यति च मूर्खलोकः कार्यपरमार्घमजानानो न नैव कार्यतः कार्यमपेक्ष्य स गणयितव्य इति ॥ ५५५ ॥ ६॥ प्रतिपन्नमिदं तेन तत्पतिना। गतश्च लब्धश्च स झुंटणकः, ततः श्वशुरकुलात्, नवरं केवलं 'अप्पाहित्ति शिक्षितश्च वहयो बहून् वारान् तैरपि श्वशुरकुलमानुपैः, तथा तत्प्रकारं यल्लोकहसनं तत्र विषयभूते ॥ ५५६ ॥७॥ आगच्छंश्च १ ततः श्वशुरकुलादु हस्यमानो मार्गजनेन कथंचिद् महतो लज्जाभरात् तुच्छीभूतानयनोत्साहः सम्प्राप्तो निजपुरव
हिरंगदिकानगरवहिःप्रदेशे मुक्तः आरामे, तथाप्रविष्टस्तु आराममुक्तपशुरेव च गृहे प्रविष्ट इति ॥ ५५७॥८॥ | भणितश्च तया पत्न्या क स झुंटणकः? स प्राह मुक्तो वहिरिति । सा प्राह हन्त भव्योऽसि त्वम्, यतो मृतकोऽसावे
तावता कालेन, स्तोकफलं कम्बलरत्नं भविष्यति । न च लाभो यथा पूर्व तथा तु तथा पुनरेतस्य पशोरिति ॥५५८॥९॥ | प्रस्तुते योजयन्नाह--झुंटणतुल्यः प्रस्तुतपशुसदृशो धर्मः शुद्धः पारमार्थिकः । एतस्मिन् धर्मे योजयितव्यमिदं झुंटणगतमुदाहरणं सर्वमशेपं निजबुद्ध्या । कथमित्याह-अशुभशुभफलत्वादिति अशुभशुभफलत्वेन, आदिशब्दात्पुनदुर्लभत्वा
दुर्लभत्वाभ्यामिति । इदमुक्तं भवति-यादशो धनपुत्रस्तादृशोऽयं गुणदरिद्रः संसारी जीवः । यथा च पत्नीवचनोत्साहाहै| झुंदणलाभार्थ श्वशुरकुलमसौ जगाम, लब्धांश्च तं तत्र, एवं मोहनीयक्षयोपशमात् श्वशुरकुलतुल्यं गुरुकुलं झुंटणतुल्यं
धर्म लधुं कश्चिद् गच्छति, लभते च तं तत्र । यथाऽसौ तथाशिक्षितोऽपि मन्दभाग्यतया लोकोपहासभयादन्तराल एव स्वशरीराद् उत्संघट्टीकृत्य मुमोच, तथायमपि दीर्घसंसारितया लब्धमपि धर्म तथाविधलोकाविज्ञातभावभयादकृतकार्यमेर समुज्झति । यथाऽसौ झुंटणपरित्यागे वहुदुःखितो वभूव तथाऽसौ प्रस्तुतधर्मत्यागे । यथा तस्य पुनः स दुर्लभो
ESTOSHOSHSHSHSHSLSSOS
Page #664
--------------------------------------------------------------------------
________________
संग्रहगाथार्थ:
श्रीउपदे- बभूव, तथा तस्य मुक्तः प्रस्तुतो धर्मः । एतदेव च लोकोपहासभयादन्तराल एव स्वशरीरादुत्संघट्टीकृत्य मोचनं सर्व शपदे योजनीयमिति ॥ ५५९॥ १०॥ इत्थं झुंटणदृष्टान्तं सोपनयमभिधाय प्रस्तुते योजयति;-न नैवेशानां झुंटणवणिक्
सदृशानामेष धर्मो दातव्यः। किमर्थमित्याह-तेषामेव तु धर्म । ग्रहीतुमुपस्थितानामेव हितार्थम् , दृष्टान्तमाह-गाढग्ला॥२८१॥
नादीनां प्रबलज्वरादिरोगोपहतानां स्नेहादियुत इव घृतगुडादिसन्मिश्रित इवाहारः सूपोदनादि ॥ ५६०॥ ११॥ सोमाह ब्रवीति नेदृशा एव झुंटणवणिकल्पाः सर्वे प्राणिनो भवन्ति नियमेन । कुतः यतो बुद्धियुता अपि, हुर्यस्मादर्थे, अन्ये केचन भवन्ति । अत्र च गोबरवणिजा दृष्टान्तः॥५६१॥ १२॥ तमेव दर्शयति-विश्वपूर्या नगयों प्रकटं प्रसिद्धो दत्तो नाम नौवित्तको बभूव । अथ कथञ्चित् कालेन गच्छता दारिद्र्यमुत्पन्नं तस्य । ततः 'अप्पाहियसरणंति परलोकप्रयाणप्र-3 स्थितेन पित्रा या शिक्षा दत्ता तस्याः स्मरणमभूत् । अप्पाहियमेव दर्शयति-अभेद्ये मंजूषादौ स्थाने ॥ ५६२॥ १३ ॥
या तायककरण्डी तस्यां पट्टकः समस्ति । तत्र च गोतमद्वीपविशेष एव 'कज्जवोज्झना' उत्कुरुटिकाकचवरप्रक्षेपः 2 कार्यः । तत्र कृते रत्नतृणचारिगोदर्शनं भविष्यति । ततो गोवरे तासां गवां छगणे रत्नानि भविष्यन्तीति लिखितमास्ते 5 ६ ॥५६॥१४॥ ततो ज्ञात्वेदं पट्टकलिखितं वस्तु पश्चान्नगर्यामेवमाह सर्वत्र त्रिकचतुष्कादौ । यदाह तदेव दर्शयति-बुद्धिहै रस्ति, नास्ति विभवः । ग्रहोऽस्य च वर्त्तते इतिकृत्वाऽवधीरितो लोकेन । राज्ञा श्रुतमेतदस्य व्याहरणम् ॥५६४ ॥१५॥ २ शब्दयित्वा भणितो गृहीत विभवमिति । लक्षग्रहणं तु ततस्तेन दीनारलक्षग्रहणं च कृतम् ततः 'तद्दीवन्नूनिजामग'त्ति
गोतमद्वीपज्ञनिर्यामको गृहीतः । वहनभरणं कचवरस्य विहितम् ॥ ५६५ ॥ १६ ॥ एवं च विहिते हसति लोकः अहो ? है
SONGALOGROCEREMONOCOGEOGAGAN
॥२८१॥
Page #665
--------------------------------------------------------------------------
________________
गृहीतव्यवहारः । गमनं तत्र द्वीपे । तथा कज्जवोज्झनं चैव । तत्र विहिते गोदर्शनं गोमयभरणं वहनानामत्यर्थमिति ॥ ५६६ ॥ १७ ॥ आगमनं निजनगरे । ततो राजदर्शनम् । आनितम् त्वया द्वीपान्तरात् किमिति राजप्रभे गोवरो देव ! आनीत इत्युत्तरं दत्तम् । राजा प्राह-उच्छुल्कं तव भाण्डम् । प्रसाद इति तेन भणिते हसनं लोकस्य । प्रवेशना ततः स्वगृहे भाण्डस्य ।। ५६७ ॥ १८ ॥ समये चाग्निज्वालनं गोमयपिण्डानाम् । ततो रलानि व्यक्तीभूतानि । अतश्च विक्रयेण | रजानां परिभोगोऽन्नादिगोचरः समजनि । एवं च लोकपूज्यत्वं तथा लोकोपहासाव धीरणेन यो निश्चयः कार्यगतस्तस्मात्प्रासमेतेन भव्यमत्त्वेन कल्याणयोग्यजीवेनेति ॥ ५६८ ॥ १९ ॥ पट्टकसदृशी आज्ञा, एवमादीहापि धर्मविषये योजनीयमेव निःशेषं निजवुद्धमा ज्ञायकेन सता यथाविषयं यथायोगमिति । तथाहि पट्टकसदृशी आज्ञा, पितृस्थानीयो गुरुः, उपहासस्थानीया अन्यजनवादाः, ग्रहित्स्थानीयं स्वाभिप्रायस्य ज्ञानं लोके स्वप्रकाशनं, रत्नस्थानीयो धर्म इति ॥ ५६९ ॥ २० ॥ | रेशानां गोवरवणिक्मदृशानां धर्मो दातव्यः परहितोद्यतेन गुरुणा । इह जगत्यात्मंभरित्वमितरथा ईदृशानामप्यदाने । यदि नामैवं ततः किमित्याह तदात्मंभरित्वमनुचितमीश्वराणामिव ॥ ५७० ॥ २१ ॥ एवं लव्धतदभिप्रायया श्रीमत्या नीता व्रतिनीसमीपं साध्वीमकाशम् । कमित्याह-प्रतिश्रयं वसतिम् । कमित्याह - साधयित्वा वृत्तान्तं न कल्पते मम व्रतदानं कत्तुं, किन्तु प्रवर्त्तिन्या एवेतिरूपम् । तत्रापि प्रतिश्रये गता प्रवर्त्तिन्या महत्तरया यथाविधि उचितसम्भाषणादिना विधिनेत्यर्थः दृष्टा सा । इति प्राग्वत् ॥ ५७१ ॥ २२ ॥ दानादिभेदभिन्नः कथितो धर्मश्चतुर्विधस्तस्याः, कर्मोपशमेन तथा मोमायाः परिणतञ्चैव ॥ ५७२ ॥ २३ ॥ ततो विधिनाऽणुव्रतग्रहणं पालनमनुवर्त्तनं तस्य । ततोऽप्रीतिकं गुरुजनस्य । भणितं
Page #666
--------------------------------------------------------------------------
________________
श्रीउप-5' प्रक्रति ॥५८६ ॥३७॥ देवतायोजितपिटिका मस्तकेनैव सह संयोजितहतभर्तृनिक्षिपपिटिका गलद्वसारुधिरभृतस्तनपृष्ठा संग्रहगाअन्धा सती पलायमाना वनं प्रति, निवर्तमाना च पुरं प्रति सज्जाक्षा भवन्ती ॥ ५८७ ॥ ३८॥
थार्थ:शपदे
डिम्भकवृन्दपरिगता खिस्यमाना जात्योद्धट्टनतो जनेन रुदती करुणस्वरईप्टा धिग्जातीया सोमाजनकलोकेन । एवं ॥२८३॥
5 चैवमेव चतुर्थप्रतिषेधो वृत्तः ॥ ५८८ ॥ ३९ ॥ एवमसन्तोषाल्लोभोद्रेकलक्षणाद् विपन्नवहनो विनष्टयानपात्रः समुद्रात्
कथंचिदुत्तीर्णो मत्स्याहारस्यायोगोऽसम्यक्प्रयोगस्तस्मादत्यन्तं व्याधिपरिभूतः कुष्ठाभिधानिष्टव्याधिविधुरितः सञ्जातः
॥ ५८९ ॥ ४० ॥ ततस्तेनाकर्णितं यन्निधिः सुतवलिदानं तस्मात् , तत्फलो निधिलाभफलः 'पउत्तेत्ति प्रयुक्तो विधिः, 5 पुत्रबलिदानलक्षणः परम्, अफलो वृत्तः । कुत इति चेत्, यतस्तदन्यगृहीतस्तस्मात् पुत्रवलिदायकादन्येन केनचिद्
गृहीतः प्रागेव निधिरिति । विज्ञातश्चासौ नगरराजै गरारक्षकैर्यथाऽयं निधानार्थे दत्तपुत्रवलिः ॥ ५९० ॥४१॥ 'सत उत्क्षुभ्यमाणो निन्द्यमानो बहुजनधिकारितो धिक्कारमानीतो वसनहीनो वस्त्रविकलो दृष्टः कश्चिद्दरिद्रः। ततो जनकलोकेन प्रतिषेधः पञ्चमेऽपि व्रते परित्यज्यमाने कृतस्तथा यथा प्राच्येष्विति ॥ ५९१ ॥४२॥ प्राप्तानि ततः सोमाजनकमानुषाणि, एवं पूर्ववत् संविग्नानि प्रतिश्रयसमीपं गणिनीसंनिधानम् । तत्रापि च वैशसमिदं दृष्टमेतैः सोमाजनकमानुषैः
सहसेति ॥ ५९२ ॥ ४३ ॥ वैशसमेव दर्शयति-रात्रौ भुजानो भोजनं कुर्वन् । कैरित्याह-मण्डकवृन्ताकैः कश्चिद् नरः 15 पुमान् । किं कृत्वेत्याह-विचुंति वृश्चिकं 'छोढूण' क्षित्वा मुखेऽदृष्टकमज्ञातमेव । ततो विद्धकस्ताडितस्तेन वृश्चिकेन ४ ॥२८३ ॥
॥ ५९३ ॥ ४४ ॥ व्यन्तरजातिविषादू-भावप्रधानत्वान्निर्देशस्य व्यन्तरजातिविपत्वाद् वृश्चिकस्य, उच्छूनमुखः सम्पन्न
4-64
Page #667
--------------------------------------------------------------------------
________________
IDI
मायावदनोऽत एव महाव्यसनमाप्तश्चकित्सिकपरिकरिती वैद्यसंघातसमन्वितः प्रयुक्तचित्रापधनिधानः॥ ५९४ ॥४५॥ उलमानः कृताङ्गभहो बहुशः सगद्गदं विरममारटंश्च । दृष्ट इति सम्बध्यते । ततो हा दुष्टमिदं पापं रात्रिभोजनमिति मन्यमानानां तेषां जातः पठे ते परित्यागस्य प्रतिषेधः॥ ५९५ ॥ ४६ ॥ अत्रान्तरे सोमयाभिहितमेप त्वेष एव मया
गृहीतः, पायो वाहुल्येन, धर्मः, अन्येपामपि नियमविशेषाणां केपाश्चिद् ग्रहणादेवमुकमिति । ततश्च ते सोमाजनकहैलोका आव॒वते-पालयेस्त्वं यत्नेन, प्रेक्षामहे, तथाचेति समुच्चये, तां तव गुरुत्वाभिमतां वतिनीमिति ।। ५९६ ॥४७॥ से गमनं प्रतिश्रये चैत्यवन्दनं सन्निहितशय्यातरगृहे चैत्यप्रतिमानाम् । ततः सोमया गणिनीसाधनं यथैप मम गुरुलोकी
इति । तया गणिन्या 'उचियपडिवत्ती' इति उचितप्रतिपत्त्या पूर्वाभापणादिकया देशनमकारि । तोपस्तेषां संवृत्तः । से धर्मस्था सामान्येन जाता। प्रच्छनं विशेषेण केपाश्चिदर्थानां तैः कृतम्। कथनं गणिन्या एवंच वक्ष्यमाणनीत्या॥५९७॥४८॥
को धम्मो जीवदया, किं सोक्खमरोग्गया उ जीवस्स।को हो सब्भावो, किं पंडिच्चं परिच्छेओ॥५९८॥
किं विसमं कजगती, किंलद्धं जंजणो गुणग्गाही। किं सुहगेझं सुयणो, किं दुग्गेझं खलोलोओ॥५९९॥ हु गमादिपुच्छवागरणतो तहा भदयाणि जायाणि।जइ तीए धम्मविग्धं पायं सुविणेऽविण करेंति ॥ ६००॥
दं च महता प्रबन्धेन व्याख्यातत्वात् सुगमत्वाच न व्याख्यायते । एवमादीनि प्राग्गाथाग्रन्थोक्तानि यानि पृच्छा। व्याकरणानि, तेभ्यस्तथा भद्रकाणि जातानि, यथा तस्या धर्मविनं प्रायः स्वप्नेऽपि न कुर्वन्तीति ।। ५९८ ॥ ५९९ ॥६००॥
Keeks.XAMINECRECR
-
Page #668
--------------------------------------------------------------------------
________________
संग्रहगाथार्थ:
शपदे
श्रीउपदे- 15 च तेन छईय मुञ्च इमं धर्मम् । तयोक्तं-गुरुमूले मोक्तव्यः। ततस्तेषां तत्र गुरुमूले नयनमारब्धम् ॥ ५७३ ॥ २४॥
, कुशलया सोमया चिन्तितमिदं, यथा-संमुखवचनं प्रत्युत्तरदानरूपं गुरूणां मातापित्रादीनां नो नैव युक्तम् । तथा च
तत्र प्रवर्तिनीदर्शनेनैतेषामपि गुरूणां बोधिभविष्यति ॥ ५७४ ॥ २५॥ गच्छद्भिश्च तैदृष्टं वणिग्गृहे वैशसमसमंजसं ॥२८२॥
महाघोरम् । किं तदित्याह-हिंसाऽनिवृत्तेर्विजृम्भितं कुलविनाशकरम् ॥ ५७५ ॥ २६ ॥ दुःशीलाऽगारी गृहस्था । सा च भृतके लग्ना। तया च सुतघातनं त्वया विधेयमिति तेन सह संगारः संकेतः कृतः। ततःप्रेषणं ग्रामे तयोयौंगपद्येन कृतम् । सुतेन तद्वातनम् । ततः केवलागमनं केवलस्यैव सुतस्य गृहागमनमजनीति ॥ ५७६ ॥ २७ ॥ तयाप्यगार्या तस्य वधनं घातः कृतः शिलया प्रतीतरूपया, वध्वा तस्या असिकेन । चुल्लीपुत्रकेण दुहितुर्निर्वेदनमित्यर्थः। हा किमेतदिति बोलः कोलाहलो जातः॥ ५७७ ॥२८॥ लोकमिलने वचनं प्रवृत्तं त्वयापि किं न एषा वधूर्मातघातिका घातिता? साऽऽह-हिंसाया निवृत्ताऽहम् भणितं च जनेन एतदनिवृत्तिहिंसाया अविरमणमहो पापेति ॥ ५७८ ॥ २९ ॥ तया सोमया भणितौ च गुरू मयाप्येकं तावद् व्रतमिदं हिंसानिवृत्तिरूपं गृहीतं वर्त्तते, तत्किं मोक्तव्यमिदमिति पृष्टे तावाहतुःन नैव मोक्तव्यम्-आस्तामिदं व्रतमिति ॥ ५७९ ॥ ३०॥ एवं यथा पथि गच्छद्भ्यां गुरुभ्यां कुटुम्बमारी दृष्टा; तथा, विनष्टवहनः कश्चिन्नौवित्तको द्वीपान्तरे मन्दः सन् भृतकेन कर्मकरेण सुष्ठु सादरं प्रतिजागरितः, तुष्टश्चासौ तं प्रति दुहितदाता वणिक् सम्पन्नः, स च भृतकेनोक्तः-विवादे कथंचित्प्रवृत्ते जीवकाः पक्षिविशेषाः, ते चाभिज्ञाश्च साक्षिणः तेभ्यो विज्ञेयो भवान् मिथ्याभाषी व्यवहारे इति ॥ ५८०॥ ३१॥ गृहागतश्च महेलादिवशाद् विलोट्टो दुहितदानं
॥२८२॥
Page #669
--------------------------------------------------------------------------
________________
HERENT
प्रति सः । ततो विवादो जातः । भृतकेन राज्ञः शिष्टो निवेदितो दुहितृदानव्यवहारः । इति प्राग्वत् । तथा, देवी पक्षिणः साक्षिणो वर्तन्ते, इति पक्षिमाक्ष्ये प्रतिपादिते नृपानुज्ञातेन तेन गत्वा ते आनीताः । विस्मयश्च राज्ञः संवृत्तः। ततः 'विरलंति संनिहितजनापसारणे कृते । ततः पृच्छा च प्रवृत्ता, यथा-॥ ५८१॥ ३२ ॥ कुत्र साक्ष्यमेपाम् ।। ततश्छगणे गोमये कृमिदर्शनेन-चप्रान्तभागेन कृमीणां कीटकानां भोजनार्थ निक्षिप्तानां दर्शनमन्येषां परिपार्श्वतोऽव-1 स्थितानां स्वत एव क्रियमाणं पश्यतां प्रयोजनं तेन तैः साक्ष्यं कृतम् । कथमित्याह-ईदृशैः कर्मभिरलीकभापणरूपैरेवं-15 स्पगोमयभक्षकैर्भयत इति । ततो धाटितश्चासौ धिक्कारहतश्चेति धाटितधिक्कारहतो दृष्टः सोमाजनकलोकेन । ततो | द्वितीयेऽपि च व्रते मुच्यमाने निषेधः कृतः॥ ५८२ ॥ ३३ ॥ एवमेव तिलस्तेन:
॥ एवमेव तिलस्तेनः स्नानाः कथमपि हट्टसंवों गोप्रेरितः || मंस्तिलपतितः-तिलराशिमध्ये निमग्नः तैस्तिलैः समं तथाई एव गतो गेहमिति ॥५८३॥ ३४ ॥ जनन्या प्रच्छाद्य तिलान् । लोचयित्वा निस्तुपीकृत्य प्रतिदत्तखादितो मयूराण्डः कृतः। ततो मयूराण्डकभक्षणात् तस्मिंस्तिलस्तैन्ये प्रलग्नो वहादरोधी
नः, तथा सानार्द्रप्रकारेण पुनरिति पुनःपुनर्हततिलनिकरः ॥ ६८४ ॥ ३५ ॥ एवमेव तिलवच्छेपेऽपि वस्त्रादौ प्रलग्नः । गृहीतो राजपुरुपैः । ततो जनन्याः खादितः स्तनखण्डः । परिच्छिन्नकः कृत्तहस्तपादावयव इत्येवंरूपो दृष्टः । निवारणा नवरं केवलं तृतीयेऽपि व्रते मुच्यमाने कृते ॥ ५८५ ॥ ३६॥ एवं घोटकघटिता घोटकरक्षानियुक्तपुरुषविशेषप्रसक्ता दुःशीला काचिन्महिलामोहात् कामोन्मादाद् महापापा। कीदृशी विनिपातितभर्तृका परिष्ठापयन्ती तकं भर्तारं घोरा रौद्र
Page #670
--------------------------------------------------------------------------
________________
संग्रहगाथार्थ:
शपदे
श्रीउपदे- प्रकृति ॥ ५८६ ॥ ३७॥ देवतायोजितपिटिका मस्तकेनैव सह संयोजितहतभर्तनिक्षिपपिटिका गलद्वसारुधिरभृतस्तनपृष्ठा
अन्धा सती पलायमाना वनं प्रति, निवर्तमाना च पुरं प्रति सज्जाक्षा भवन्ती ॥ ५८७ ॥ ३८॥
डिम्भकवृन्दपरिगता खिस्यमाना जात्योद्घट्टनतो जनेन रुदती करुणस्वरैर्दष्टा धिग्जातीया सोमाजनकलोकेन । एवं ॥२८३॥
चैवमेव चतुर्थप्रतिषेधो वृत्तः ॥ ५८८ ॥ ३९ ॥ एवमसन्तोषाल्लोभोद्रेकलक्षणाद् विपन्नवहनो विनष्टयानपात्रः समुद्रात् टू कथंचिदुत्तीर्णो मत्स्याहारस्यायोगोऽसम्यक्प्रयोगस्तस्मादत्यन्तं व्याधिपरिभूतः कुष्ठाभिधानिष्टव्याधिविधुरितः सञ्जातः
॥५८९ ॥४०॥ ततस्तेनाकर्णितं यन्निधिः सुतबलिदानं तस्मात्, तत्फलो निधिलाभफलः 'पउत्ते'त्ति प्रयुक्तो विधिः पुत्रबलिदानलक्षणः परम् , अफलो वृत्तः । कुत इति चेत्, यतस्तदन्यगृहीतस्तस्मात् पुत्रबलिदायकादन्येन केनचिद् गृहीतः प्रागेव निधिरिति । विज्ञातश्चासौ नगरराजैनंगरारक्षकैर्यथाऽयं निधानार्थे दत्तपुत्रबलिः ॥५९०॥४१॥ सत उत्क्षुभ्यमाणो निन्द्यमानो बहुजनधिकारितो धिक्कारमानीतो वसनहीनो वस्त्रविकलो दृष्टः कश्चिद्दरिद्रः। ततो जनकलोकेन प्रतिषेधः पञ्चमेऽपि व्रते परित्यज्यमाने कृतस्तथा यथा प्राच्येष्विति ॥ ५९१ ॥४२॥ प्राप्तानि ततः सोमाजनकमानुषाणि, एवं पूर्ववत् संविग्नानि प्रतिश्रयसमीपं गणिनीसंनिधानम् । तत्रापि च वैशसमिदं दृष्टमेतैः सोमाजनकमानुषैः ४ सहसेति ॥ ५९२॥४३॥ वैशसमेव दर्शयति-रात्रौ भुञ्जानो भोजनं कुर्वन् । कैरित्याह-मण्डकवृन्ताकैः कश्चिद् नरः 15 पुमान् । किं कृत्वेत्याह-विचुंति वृश्चिकं 'छोढूण' क्षिध्वा मुखेऽदृष्टकमज्ञातमेव । ततो विद्धकस्ताडितस्तेन वृश्चिकेन
॥ ५९३ ॥ ४४ ॥ व्यन्तरजातिविषाद्-भावप्रधानत्वान्निर्देशस्य व्यन्तरजातिविषत्वाद् वृश्चिकस्य, उच्छूनमुखः सम्पन्न- हैं
तो बहुजनाधिकार नगरराज गरारक्षक तस्तदन्यगृहीतस्तमाभफलः 'पउत्तेत
॥ २८३॥
Page #671
--------------------------------------------------------------------------
________________
-
श्वयवदनोऽत एव महाव्यसनमाप्तश्चैकित्सिकपरिकरिती वैद्यसंघातसमन्वितः प्रयुक्तचित्रीपधनिधानः ॥ ५९४ ॥ ४५ ॥8 उद्वेलमानः कृनागभवो बहुशः सगद्गदं विरसमारटंश्च । दृष्ट इति सम्बध्यते । ततो हा दुष्टमिदं पापं रात्रिभोजनमिति मन्यमानानां तेषां जातः पठेवते परित्यागस्य प्रतिषेधः॥ ५९५ ॥ ४६॥ अत्रान्तरे सोमयाभिहितमेप त्वेप एव मया
गृहीतः, प्रायो बाहुल्येन, धर्मः, अन्येषामपि नियमविशेषाणां केपाश्चिद् ग्रहणादेवमुक्तमिति । ततश्च ते सोमाजनक-15 हालोका आठवते-पालयेस्त्वं यलेन, प्रेक्षामहे, तथाचेति समुच्चये, तां तव गुरुत्वाभिमतां प्रतिनीमिति ॥ ५९६ ॥४७॥
गमनं प्रनिश्रये चैत्यवन्दनं सन्निहितशय्यातरगृहे चैत्यप्रतिमानाम् । ततः सोमया गणिनीसाधनं यथैप मम गुरुलोक इनि । तया गणिन्या 'उचियपडिवत्ती' इति उचितप्रतिपत्त्या पूर्वाभापणादिकया देशनमकारि । तोपस्तेषां संवृत्तः। धमकथा सामान्येन जाता।प्रच्छनं विशेषेण पाश्चिदर्थानां तैः कृतम्। कथनं गणिन्या एवंच वक्ष्यमाणनीत्या॥५९७॥४८॥ को धम्मोजीवदया, किं सोक्खमरोग्गया उजीवस्स।कोणेहो सब्भावो, किं पंडिच्चं परिच्छेओ॥५९८॥ किं विसमं कजगती, किं लद्धं जंजणो गुणग्गाही। किं सुहगेज्मं सुयणो, किं दुग्गेझं खलोलोओ॥५९९॥ गमादिपुच्छयागरणतो तहा भद्दयाणिजायाणि।जइ तीए धम्मविग्धं पायं सुविणेऽवि ण करेंति ॥६००॥
इदं च महता प्रबन्धेन व्याख्यातत्वात् सुगमत्वाच्च न व्याख्यायते । एवमादीनि माग्गाथाग्रन्थोक्तानि यानि पृच्छा-18 व्याकरणानि, तेभ्यस्तथा भद्रकाणि जातानि, यथा तस्या धर्मविप्नं प्रायः स्वप्नेऽपि न कुर्वन्तीति ॥ ५९८ ॥ ५९९॥६००॥
SEASURESCAREER
२
-
Page #672
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ २८३ ॥
प्रकृति ॥ ५८६ ॥ ३७ ॥ देवतायोजितपिटिका मस्तकेनैव सह संयोजितहत भर्तृनिक्षिपपिटिका गलद्वसारुधिरभृतस्तनपृष्ठा अन्धा सती पलायमाना वनं प्रति, निवर्त्तमाना च पुरं प्रति सज्जाक्षा भवन्ती ॥ ५८७ ॥ ३८ ॥
डिम्भकवृन्दपरिगता खिंस्यमाना जात्योद्घट्टनतो जनेन रुदती करुणस्वरैर्दृष्टा धिग्जातीया सोमाजनकलोकेन । एवं चैवमेव चतुर्थप्रतिषेधो वृत्तः ॥ ५८८ ॥ ३९ ॥ एवमसन्तोषाल्लोभोद्रेकलक्षणाद् विपन्नवहनो विनष्टयानपात्रः समुद्रात् कथंचिदुत्तीर्णो मत्स्याहारस्यायोगोऽसम्यक्प्रयोगस्तस्मादत्यन्तं व्याधिपरिभूतः कुष्ठाभिधानिष्टव्याधिविधुरितः सञ्जातः ॥ ५८९ ॥ ४० ॥ ततस्तेनाकर्णितं यन्निधिः सुतबलिदानं तस्मात्, तत्फलो निधिलाभफलः 'पत्ते' त्ति प्रयुक्तो विधिः पुत्रबलिदानलक्षणः परम्, अफलो वृत्तः । कुत इति चेत्, यतस्तदन्यगृहीतस्तस्मात् पुत्रवलिदायकादन्येन केनचिद् गृहीतः प्रागेव निधिरिति । विज्ञातश्चासौ नगरराजैर्नगरारक्षकैर्यथाऽयं निधानार्थे दत्तपुत्रवलिः ॥ ५९० ॥ ४१ ॥ तत उत्क्षुभ्यमाणो निन्द्यमानो बहुजन धिक्कारितो धिक्कारमानीतो वसनहीनो वस्त्रविकलो दृष्टः कश्चिद्दरिद्रः । ततो जनकलोन प्रतिषेधः पञ्चमेऽपि व्रते परित्यज्यमाने कृतस्तथा यथा प्राच्येष्विति ॥ ५९१ ॥ ४२ ॥ प्राप्तानि ततः सोमाजनकमानुषाणि, एवं पूर्ववत् संविग्नानि प्रतिश्रयसमीपं गणिनीसंनिधानम् । तत्रापि च वैशसमिदं दृष्टमेतैः सोमाजनकमानुषैः, सहसेति ॥ ५९२ ॥ ४३ ॥ वैशसमेव दर्शयति - रात्रौ भुञ्जानो भोजनं कुर्वन् । कैरित्याह- मण्डकवृन्ताकैः कश्चिद् नरः पुमान् । किं कृत्वेत्याह- 'विधुं 'ति वृश्चिकं 'छोढूण' क्षिध्वा मुखेऽदृष्टकमज्ञातमेव । ततो विद्धकस्ताडितस्तेन वृश्चिकेन ॥ ५९३ ॥ ४४ ॥ व्यन्तरजातिविषाद् — भावप्रधानत्वान्निर्देशस्य व्यन्तरजातिविषत्वाद् वृश्चिकस्य, उच्छूनमुखः सम्पन्न
संग्रहगाभार्थ:
॥ २८३ ॥
Page #673
--------------------------------------------------------------------------
________________
अयपदनोऽत एव महाव्यसनप्राप्तश्चैकित्सिकपरिकरिती वैद्यसंघातसमन्वितः प्रयुक्तचित्रौपधनिधानः ॥ ५९४ ॥४५॥ उवमानः कृताङ्गभगो बहुशः सगद्दं विरसमारदंश्च । दृष्ट इति सम्बध्यते । ततो हा दुष्टमिदं पापं रात्रिभोजनमिति मन्यमानानां तेषां जातः पठे व्रते परित्यागस्य प्रतिषेधः॥ ५९५॥ ४६॥ अत्रान्तरे सोमयाभिहितमेप त्वेष एव मया गृहीतः, प्रायो बाहुल्येन, धर्मः, अन्येषामपि नियमविशेषाणां केपाश्चिद् ग्रहणादेवमुक्तमिति । ततश्च ते सोमाजनक-15 गोका जाहुर्बुवते-पालयेस्त्वं यत्तेन, प्रेक्षामहे, तथाचेति समुच्चये, तां तव गुरुत्वाभिमतां वतिनीमिति ॥ ५९६ ॥४७॥ गमन प्रतिश्रये चैत्यवन्दनं सन्निहितशय्यातरगृहे चैत्यप्रतिमानाम् । ततः सोमया गणिनीसाधनं यथैप मम गुरुलोकर का इति । तया गणिन्या 'उचियपडिवत्ती' इति उचितप्रतिपत्त्या पूर्वाभाषणादिकया देशनमकारि । तोपस्तेषां संवृत्तः।। है। धर्मकथा सामान्येन जाता। प्रच्छनं विशेषेण केपाश्चिदर्थानां तैः कृतम्। कथनं गणिन्या एवंच वक्ष्यमाणनीत्या॥५९७॥४८॥
को धम्मोजीवदया, किं सोक्खमरोग्गया उजीवस्स। कोणेहो सब्भावो, किं पंडिच्चं परिच्छेओ॥५९८॥ किं विसमं कजगती, किं लद्धं जंजणो गुणग्गाही। किं सुहगेझं सुयणो, किं दुग्गेझं खलोलोओ॥५९९॥ गमादिपुच्छवागरणतो तहा भदयाणिजायाणि।जइ तीए धम्मविग्धं पायं सुविणेऽविण करेंति ॥ ६००॥
इदं च महता प्रवन्धेन व्याख्यातत्वात् सुगमत्वाच्च न व्याख्यायते । एवमादीनि प्राग्गाथाग्रन्थोक्तानि यानि पृच्छा..दिव्याकरणानि, तेभ्यस्तथा भद्रकाणि जातानि, यथा तस्या धर्मविप्नं प्रायः स्वप्नेऽपि न कुर्वन्तीति ॥ ५९८ ॥ ५९९ ॥६००॥
-
Page #674
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे डा गुणा
॥२८४॥
इत्थं श्रीमतीसोमोदाहरणमभिधाय प्रस्तुते योजनामाह
महाव्रतागुणठाणपरिणामे संते जीवाण सयलकल्लाणा । इय मग्गगामिभावा परिणामसुहावहा होति ॥६०१॥8 धिकार
समितिसंगुणस्थानकपरिणामे उक्तलक्षणे सति जीवानां सकलकल्याणानि, इत्येवं मार्गानुगामिभावात् शुद्धनीतिपथानुसरण
ख्यादि०लक्षणात्, परिणामसुखावहानि परंपरया सुखानुबन्धप्रधानानि भवन्ति । गुणस्थानकपरिणामवन्तो हि जीवा नियमाद् मार्गमेवानुसरन्ति, उन्मार्गानुसरणकारिणो मिथ्यात्वादेः कर्मक्षयेणैव गुणस्थानकपरिणामसंभवात् । ततः सकलकल्या-5 णलाभः सम्पद्यत इति ॥ ६०१॥
अथ महाव्रतान्यधिकृत्याह;गुणठाणगपरिणामे महत्वए तु अहिगिच्च णायाइं । समिईगुत्तिगयाइं एयाइं हवंति णेताइं॥ ६०२॥
गुणस्थानकपरिणामे उक्तलक्षणे सति महाव्रतानि, तुः पुनरर्थे, अधिकृत्याश्रित्य ज्ञातान्युदाहरणानि समितिगुप्तिगतानि समितिगुप्तिप्रतिबद्धान्येतानि भवन्ति ज्ञेयानि । समितिगुप्तीनां महाव्रतरूपत्वेनेत्थमुपन्यासः कृतः॥६०२॥ ___ अथ समितिसंख्यां स्वरूपं चाहाइरियासमियाइयाओ समितीओ पंच होति नायवा। पवियारेगसराओ गुत्तीओऽतो परंवोच्छ।६०३॥ 8 ॥२८४ ॥ ईर्यासमिति षासमितिरेपणा समितिरादानभाण्डमात्रनिक्षेपणासमितिरुच्चारप्रस्रवणखेलसिंघाणजल्लपरिष्ठापनिकासमि
Page #675
--------------------------------------------------------------------------
________________
तिरितिनामिकाः समितयः पञ्च भवन्ति ज्ञातव्याः । किंलक्षणा इत्याह-प्रवीचारैकसरा: प्रवीचाराः कायवचसोश्चेष्टा15 विशेषाः, तमेवैकं सरन्त्यनुवर्तन्ते यास्तास्तथा, समिति संगतवृत्त्या इतिःप्रवृत्तिरित्यर्ययोगात्।गुप्तीरतः परं वक्ष्य इति६०३।।
मणगुत्तिमाइयाओ गुत्तीओ तिन्नि समयकेहिं । पवियारेतररूवा निहिट्ठाओ जओ भणियं ॥६०४॥ है| मनोगुप्तिर्वचनगुप्तिः कायगुप्तिरित्येवंलक्षणा गुप्तयो रागद्वेषादिभिर्दोपैविक्षोभ्यमाणस्यात्मनो गोपनानि तिस्रः समय
केमिः सिद्धान्तधवलगृहध्वजकल्पैराचार्यैः; कीदृश्य इत्याह-प्रवीचारेतररूपाः प्रवीचार उक्तरूपः, इतरशब्दात् तत्मतिधरूपोऽप्रवीचारस्तौ रूपं यासां तास्तथा निर्दिष्टा निरूपिता वर्तन्ते। यतः कारणाद् भणितं समयकेतुभिरेव ॥६०४॥18) | भणितमेव दर्शयति;
समिओ नियमा गुत्तो युत्तो समियत्तणम्मि भइयवो।कुसलवइमुदीरंतोजं वइ गुत्तोवि समिओवि॥६०५॥ 12 समितः सम्यग् योगप्रधानतया गमनभाषणादावर्थे इतः प्रवृत्तः सन् मुनिर्नियमाद् अवश्यंभावेन गुप्तः स्वपरयो कारक्षाकरो वर्त्तते । गुप्तः समितत्वे भजनीयो विकल्पनीयः । अत्र हेतुमाह-कुशलवाचं कुशलमधुरत्वादिगुणविशेषणां नावाचं गिरमुदीरयन्नुगिरन् सन् यद्यस्मात् 'वईत्ति वाचा गुप्तोऽपि समितोऽपि स्यात् । अनेन च समितो नियमाद् गुप्त इत्येतद्भावितं, गुप्तस्तु मानसध्यानाद्यवस्थासु प्रवीचाररूपकायचेप्टाविरहेऽपि गुप्तः स्यादेव ॥६०५॥ एताश्च यथा शुद्धाः स्युस्तथा चाहा
REC+Acccccccck
Page #676
--------------------------------------------------------------------------
________________
श्रीउपदे- // पुत्विं सरूव पच्छा वाघायविवज्जयाओ एयाओ। कज्जे उवउत्तस्साणंतरजोगे य सुद्धाउ ॥ ६०६ ॥ | समितिगुशपदे पूर्व गुप्तिसमितिप्रयोगकालात् 'सरूवत्ति पदैकदेशेऽपि पदसमुदायोपचारात् स्वरूपावगमे सत्यासां पश्चात् प्रयोग- प्तिशुद्धि
प्रकार॥ २८५॥ काले व्याघातादिविवर्जिता धर्मकथादिव्यापारान्तरविकला एता गुप्तिसमितयः शुद्धा भवन्तीत्युत्तरेण योगः। कीदृशस्य
साधोरित्याह-कार्ये ज्ञानादावुपस्थिते एवोपयुक्तस्य सर्वात्मना, सामीप्येनात्मनोऽनन्तरयोगेऽपि ततोऽपि कार्यादव्यवहित एव कार्यविशेषे, उपयुक्तस्येति योज्यते, शुद्धा निर्मला भवन्ति । इदमुक्तं भवति-प्रथमत आसां स्वरूपे प्रवीचारादिलक्षणे ज्ञाते, ततः प्रयोगकाले व्यापारान्तरपरिहारेण व्याघातवर्जने सति, सर्वात्मनोपयुक्तस्यानन्तरयोगे च तथारूप एव चिकीर्षिते, एताः शुद्धि प्रतिपद्यन्ते, हेतुस्वरूपानुबन्धानां विशुद्धिभावात् । अत्र स्वरूपावगमो हेतुः । व्याघातवर्जिता कार्ये प्रवृत्तिः स्वरूपम् । अनन्तरयोगश्चानुबन्ध इति ॥ ६०६॥ । अथ तासामाहरणानि विभणिषुराहा18 एयासिं आहरणा निट्ठिा एत्थ पुवसूरीहिं । वरदत्तसाहुमादी समासतो ते पवक्खामि ॥ ६०७ ॥ 4 एतासां समितिगुप्तीनामाहरणानि दृष्टान्ता निर्दिष्टा अत्र जैने मते पूर्वसूरिभिः। कीदृशानीत्याह-वरदत्तसाध्वादी-18 है न्यष्टौ समासतस्तानि प्रवक्ष्यामीति ॥ ६०७॥
" ॥२८५॥ एतान्येवैकोनपञ्चाशद्गाथामिाचष्टे
Page #677
--------------------------------------------------------------------------
________________
8+
वरदत्तसाहु इरियासमितो सकस्स कहवि उवओगो। देवसभाए पसंसा मिच्छद्दिहिस्सऽसइहण॥६०८॥ आगम वियारपंथे मच्छियमंडुकियाण पुरउत्ति। पच्छा य गयविउवण वोलो सिग्यो अवेहित्ति ॥६०९॥ अक्खोभिरियालोयणगमणमसंभंतगं तहच्चेव । गयगहणुक्खिवणं पाडणं च कायस्स सयराह॥१०॥ ण उ भावस्सीसिपि हु मिच्छा दुक्कड जियाण पीडत्ति। अवि उट्ठाणं एवं आभोगे देवतोसो उ ॥११॥ संहरण रूबदसण वरदाणमणिच्छ चत्तसंगोत्ति । गमणालोयणविम्हय जोगंतरसंपवित्ती य ॥६१२ ॥ संगयसाहू कारणिय रोहगे भिक्खणिग्गमण पुच्छा।कत्तो तुम्भे णगराओ को अभिप्पाओ णवि जाणे६१३ 5 तत्थ वसंताणं कहं अवावारा उ किमिह जंपंति । एत्थवि अबावारो कि साहणमाणमेत्यपि ॥६१४॥ सुम्मइ दीसइ किंची सर्व साहिजए न सावज । किंवसहेत्थ गिलाणो किमिहाडह अपडिबंधाओ॥६१५॥ चारग तुम्भे समणा को जाणइ अप्पसक्खिओ धम्मो।ण हु एत्थं छुट्टिजइ जंजाणह तं करेजाहि॥६१६॥ कह सत्ति मिय णु सत्तिमयसासण को णु एस सवण्णू।एमाइ अणुचियं सइ भासासमिओणभासेइ६१७ वसुदेव पुवजम्मे आहरणं एसणाए समिईए । मगहा णंदिग्गामे गोयम धिज्जाई चक्कयरो॥६१८॥
FACHERSNESAMACHAR
Page #678
--------------------------------------------------------------------------
________________
शपदे
गाथा:
वरदत्तादिश्रीउपदे- तस्स य धारिणि भज्जा गब्भत्ताए कुओ उ आहूओ।धिज्जाई मओ छम्मासगब्भ धिज्जाइणी जाए॥६१९॥ *
5 निदर्शन- माउलके संवड्डण कम्मकरण वियारणाय लोएणं।णत्थि तुह एत्थ किंची तो बेईमाउलो तमिह॥६२०॥
संग्रह॥२८६॥ मा सुण लोगस्स तुमंधूयाओ तिषिण तासिं जेट्टयरं।देहामि करे कम्मं पकओ पत्तो य वीवाहो॥६२१॥
5 सा णिच्छए विसण्णो माउलओ बेइ बीय दाहामि।सावियतहेव णिच्छइ तइयत्ती णेच्छइ सावि॥६२२॥
णिविण्ण णदिवद्धणआयरियाणं सगासि णिक्खंतो।जाओ छटुक्खमओ गेण्हइयमभिग्गहमिमं तु६२३ 5
बालगिलाणाईणं वेयावच्चं मए उ कायवं । तं कुणइ तिवसड्ढो खायजसो सकगुणकित्ती ॥ ६२४ ॥ है अस्सद्दहणा देवस्स आगमो कुणइ दो समणरूवे। एगो गिलाणो अडवीए चिट्ठई अइगओ बिइओ ६२५ । . बेइ गिलाणो पडिओ वेयावच्चं तु सद्दहे जो उ । सो उद्वेज खिप्पं सुयं च तं गंदिसेणेण ॥ ६२६ ॥
छट्ठोववासपारणमाणीयं कवल घेत्तुकामेणं । तं सुयमेत्तं रहसुट्टिओ य भण केण कजंति ॥ ६२७ ॥ पाणगदवंति तहिं जं णत्थी बेइ तेण कजंति । णिग्गय हिंडते कुणयणेसणं णवि य पेल्लेइ ॥६२८॥ इय एक्कवार बीयं च हिंडिओ लद्ध तइयवारम्भि।अणुकंपा तूरंतो गओ य सो तस्सगासं तु ॥६२९॥
- SAMSUS4UCLkr
HIGHEROGISTIC
॥२८६॥
Page #679
--------------------------------------------------------------------------
________________
सरफरुसणिहरोहिं अकोसइ से गिलाणओ रुट्ठो। हे मंदभग्ग ! फुक्किय ! तूससि तं णाममेत्तेण ॥६३०॥5) साहबगारित्ति अहं णामट्ठो तह समुदिसिउमाओ। एयाए अवत्थाए तं अच्छसि भत्तलोहिल्लो॥६३१॥18
यमिव मण्णमाणो तं फरुसगिरं तुसो ससंभंतो। चरणगओ खामेई धुवइ यतं समललित्त॥६३२॥ साउटेह वयंमोत्ती तह काहामी जहा हु अचिरेण । होहिह णिरुया तुब्भे बेईण तरामि गंतुंजे ॥६३३॥
आरुह मे पिट्रीए आरूढो तो तहिं पहारं च । परमासुइदुग्गंधं मुयई पट्ठीए केसयरं ॥ ६३४ ॥२७॥ बेड गिरंधिय मुंडिय! वेगविहाओ कउत्ति दुक्खविओ। इय बहुविहमकोसइ पए पए सोविभगवंतु ६३५ दीगणड तं फरुसगिरंण यतंगरहइ दुरहिगंधंतु।चंदणमिव मण्णंतो मिच्छा मि दुक्कडं भणइ ॥६३६॥
वितेइ किं करेमी कह णु समाही भवेज साहुस्स। इय बहुविहप्पगारंणवि तिण्णो जाव खोभेउं ॥६३७॥18 है ताहे अभित्थुणित्ता गओ तओ आगओय इयरोउ।आलोइए गुरूहि धण्णोत्ति तहा समणुसिट्टो॥६३८॥
जह तेणमेसणा णो भिण्णा इय एसणाए जइयत्वं । सवेण सया अद्दीणभावओ सुत्तजोएण॥६३९॥ पिज्जाइसोमिलजो आदाणाइसमिईए उवउत्तो। गुरुगमणत्थं उग्गाहणा उ गमणे णियत्तणया ॥६४०॥
-
+
Page #680
--------------------------------------------------------------------------
________________
॥२८७॥
गाथा:
श्रीउपदे- तह मुयण सम्म चोयण किमेत्थसप्पोत्तिएव पडिभणिओ।संविग्गो हाऽजुत्तं भणियंति सुराएऽणुग्गहिओ वरदत्तादिशपद तह सप्पदंसणेणं सुट्टयरं तिव्वसद्धसंपण्णो । दंडगगहणिक्खेवे अभिग्गही सवगच्छम्मि ॥६४२॥३५॥ निदर्शन
संग्रह| अण्णोण्णागम णिचं अब्भुट्ठाणाइजोगपरितुट्ठो । जत्तेणं हेढुवरि पमज्जणाए समुजुत्तो ॥६४३॥३६॥ जावजीवं एवं गेलपणम्मिवि अपरिवडियभावो । आराहगो इमीए तिगरणसुद्धेण भावेण ॥ ६४४॥ धम्मरूई णामेणं खुड्डो चरिमसमिईए संपण्णो। कहवि ण पेहियथंडिल ण काइयं वोसिरे राई ॥६४५॥ जाया य देहपीडा अणुकंपा देवयाए उप्पण्णा। तीए अकालपहायं तहा कहं जह समुज्जोओ॥६४६॥ वोसिरणा अंधारं हंत किमेयंति देवउवओगो। जाणण मिच्छाउक्कड अहो पमत्तोम्हि संवेगो ॥६४७॥ अण्णोवि य धम्मरूई खमगो पारणग कडुयतुंबम्मि। गुरुवारण नायालोयणाए भणिओ परिवसु ६४८ आवागथंडिल पिपीलियाण मरणमुवलब्भ तद्देसा।करुणाए सिद्धवियडण भोत्तूणमओमहासत्तो॥६४९॥ 8 मणगुत्तीए कोई साहू झाणम्मि णिच्चलमईओ। सकपसंसा असद्दहाण देवागमो तत्थ ॥६५०॥४३॥ 8 ॥२८७ ।। दिट्ठो उस्सग्गढिओ विउवियं जणणिजणगरूवं तु। करुणं च संपलत्तोअणेगहा तत्थ सो तेसिं ॥६५१ ॥
HSGRLSARGEANGRESERRIGANGANAGGAON
Page #681
--------------------------------------------------------------------------
________________
पच्छा भजावं अण्णपसत्तं समत्तसिंगारं । भूओ य अहिलसंतं ऊसुगमचंतणेहजुयं ॥ ६५२ ॥ ४५ ॥ तहविण मणगुत्तीए चलणं णियरुवदेववंदणया । थुणण लोगपसंसा एवंपि ण चित्तभेओ उ॥ ६५३ ॥ ४६॥ वयगुनीए साहू सण्णायगठाण गच्छए दङ्कं । चोरग्गह सेणावई विमोइउं भणइ मा साह ॥ ६५४॥४७॥ | चलिया य जण्णयत्ता सण्णायगमिलणमंत्तरा चेव । मायपियभायमाई सो विणियत्तो समं तेहिं ॥६५५॥ तेणेहिं गहियमुसिया मुक्का ते विंति सो इमो साहू । अम्हेहिं गहिय मुक्को तो वेई अम्मगा तस्स॥६५६॥४९ तुम्भेहिं गहियमुको, आमं आणेह वेइ तो छुरियं । जा छिंदेमि थणं णणु किं ते सेणावई भणइ ॥ ६५७॥५० | दुजम्मजायमेसो दिट्ठा तुब्भे वहा वि नवि सिद्धांकह पुत्तो त्ति अह ममं किह णवि सिद्धति धम्मकहा६५८ आउहो उवसंतो मुक्को मज्झपि तं सि माइति । सवं समप्पियं से वइगुत्ती एव काया ॥ ६५९ ॥ ५२॥ काइयगुत्ताहरणं अन्द्राणपवण्णगो महासाहू | आवासियम्मि सत्थेण लहइ तहिं थंडिलं किंचि ॥६६०॥ लद्धं च णेण कहवी एगो पाओ जहिं पइट्ठाइ । तहिं ठिएगपाओ सवं राई तहिं द्धो ॥ ६६ ॥ ५४ ॥ गय अत्थंडिल भोगो तेण कओ तत्थ धीरपुरिसेणं । सक्कपसंसा देवागमो य तह भेसणमखोहो ॥ ६६२॥५५
Page #682
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ २८९ ॥
प्रभोः - किमस्माभिः सह संघदिष्यते नवेति ? मुनिः प्राह-- नापि च जाने नैवाहं जानामि कोऽपि कस्मिन्नभिप्राये वर्त्तत इति ॥ ६१३ ॥ ६ ॥ सैन्यं - तत्र नगरे वसतां भवतां कथमभिप्रायपरिज्ञानं न संजातमिति ? मुनिः - अव्यापारास्तु लोकव्यापाररहिता एव साधवो वर्त्तन्त इति । सैन्यं - यद्यभिप्रायो न ज्ञायते तर्हि किमिह पुरमध्ये जना जल्पन्ति सन्धिविग्रहयोर्विषये? मुनिः - अत्रापि जल्पविषयेऽव्यापारोऽहम् । सैन्यं - किं साधनमानं हस्त्यश्वादिसंग्रामाङ्गपरिमाणम् ? मुनिः - अत्रापि च साधनमानपरिज्ञानेऽव्यापारोऽहमिति ॥ ६१४ ॥ ७ ॥ मुनिरेवाह - श्रूयते कर्णाभ्यां दृश्यते लोचनाभ्यां किञ्चिच्छब्दरूपलक्षणं वस्तु, शब्दरूपयोर्ग्रहणस्वभावत्वात् तेषां परं सर्वं साध्यते कथ्यते न सावद्यं सपापम्, किन्तु कार्ये समुत्पन्ने निरवद्यमेवः सावद्यं सर्वं यद्भवद्भिः पृच्छ्यत इति । अत एव पठन्ति - " बहुं सुणेइ कण्णेहिं, बहुं अच्छी पेच्छए । न य दिट्ठ सुयं वावि भिक्खू अक्खाउमरिहइ ॥ १ ॥” सैन्यं - यद्येवं निर्व्यापारा यूयं, किं तर्हि वसथात्र ? मुनिः - ग्लानः साधुरस्मदीयः समस्ति । सैन्यं - किमिह सैन्येऽस्मदीयेऽथ ? अप्रतिबन्धात् क्वचिदप्येकत्र ग्रामकुलनगरादावसंगमात् ॥ ६१५ ॥ ८ ॥ सैन्यं -चारिका हेरिका यूयम् । मुनिः - नैव चारिकाः किन्तु श्रमणा वयम् । सैन्यं - को जानाति कीदृशा यूयम् ? मुनिः - आत्मसाक्षिकः, आत्मा साक्षी यत्रेति समासः स धर्मः, नात्र वस्तुन्यन्यस्य कस्यापि साक्षित्वमस्तीत्येवमुपन्यासः । सैन्यं - न हु नैवेत्थमुत्तरप्रदानेन छुट्यते मुच्यतेऽस्मत्सकाशात् । मुनि:तर्हि यज्जानीथ तत् कुरुध्वम् । इति प्राग्वत् ॥ ६१६ ॥ ९ ॥ सैन्यं - ' कह सत्ति मिय णु'त्ति कथं शक्तिः सामर्थ्यरूपा, मकारोऽलाक्षणिकः । इयं तव, नुर्धितर्के, ततो वितर्क्यतेऽस्माभिः कथञ्चित्तत्व शक्तिरुत्पन्ना यथा यदस्माभिः करिष्ये
संग्रह - गाथार्थ:
॥ २८९ ॥
Page #683
--------------------------------------------------------------------------
________________
तत् सहिन्यत इति ? मुनि:-शक्तिमच्छासनात् सकलत्रैलोक्यसमार्गलमामर्थ्यस्य पुरुषविशेषस्य शिक्षणात् । सैन्यं-को नुको नामेप शक्तिमान् पुरुषविशेषः? मुनिः-सर्वज्ञः सर्वमतीतानागतादिभेदभिन्नं वस्तु जानाति हस्ततलन्यस्तनिस्तलस्थूलमुक्ताफलमिवानवरतमाकलयते यः सकलसुरासुरनरवृन्दवन्धपादारविन्दो भगवानर्हन्निति । ततः ससन्तोपं सैन्य-14 लोकेन विसृष्टो मुनिः स्वस्थानं ययौ । एवमादि नगराभिप्रायप्रकटनाद्यनुचितं साधुजनायोग्यं सदा सर्वकालं भाषासमितः मन न भापते, किन्तु यथा तेन संगतसाधुना भापितं तथा भापेतेति ॥ ६१७॥१०॥ अथैपणासमितावुदाहरणमाहः-11
यमुदेवः-महजनिजमीभाग्यवशभग्नसुभगंमन्यमनुजाभिमानो, दशमदशाहः, अन्धकवृष्णिनाममहाराजाङ्गजः, तत्काहैलहरिवंगप्रमूतिपितामहीभूतः, वासुदेवपिता, पूर्वजन्मन्याहरणमेपणायामेपणानामिकायां समितौ । तदेव दर्शयति;| 'मगह'त्ति मगधविषये नन्दिग्रामे गौतमो नाम धिरजातिाह्मणः, चक्रचरः कुलालचक्रवद् यो भिक्षार्थी सन् ग्रामादी परति म चक्रचरो भिक्षाचर इत्यर्थः, समभूत् ॥ ६१८ ॥ ११॥ तस्य च गौतमचक्रचरस्य धारणी नाम भार्या आसीत् ।। || एवं कटवधर्म प्रवर्त्तमाने कियति कालेऽतिक्रान्ते सति गर्भस्तस्या धारण्याः कुतोऽपि गत्यन्तरादभूत् समुद्भूतः। स प स्वभावादनुपचितसमीहितसिद्धिहेतुपुण्यस्कन्धो वर्तते । अत एव धिग्जातिौतमनामा मृतः परासुतामापन्नः ।
फेत्याह-'छम्मासे गन्भ'त्ति पण्मामगर्भे पड़ मासा यस्य स तथा तस्मिन् गर्भे सति-तस्य गर्भेऽवतीर्णस्य पष्ठे मासे तापिता मत इत्यर्थः । धिज्जाइणित्ति जननी जाते उदरान्निर्गते तत्र गर्भ मतेति ॥ ६१९॥ १२॥ ततो मातलेन प्रती
तरूपेण संवर्धनं वृद्धिमानीतोऽसौ प्रतिष्ठितनन्दिपेणनामा । तत्रैव मातुलगृहे 'कम्मकरण'त्ति कृपिपाशुपाल्यादिकर्म कर्तृ
ACKERALACHC
ककवाद
Page #684
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ २८८ ॥
सीतग्गहसंपाडणमचलमंगाण दुक्कडं सम्मं । सुखंदणा पसंसण अईव लोगेणमुक्करिसो ॥ ६६३ ॥ ५६ ॥
तत्र वरदत्त साधुः क्वचित् सन्निवेशे वरदत्तनामा मुनिरीर्यासमितस्तथास्वाभाव्यादीर्यासमितावत्यन्तमुपयुक्तः सर्वदा समभूत् । तत्र मुनिवृषभे नित्यं समाहितात्मनि सुगृहीतनामधेये शक्रस्य सौधर्मदेवलोकाधिपतेः स्वभावत एव निष्पन्नगुणेषु गुणिषु प्रवृत्तदृढानुरागस्य कथमपि विपुलेनावधिना मनुष्यक्षेत्रमवलोकमानस्योपयोगो वरदत्तसाधुगोचरं ज्ञानं समभवत् । दृष्ट्वा च तस्येर्यासमितावत्यन्तनिश्चलत्वं, देवसभायां सुधर्मानामिकायां तेन प्रशंसा प्रवर्त्तिता, यथा-अहो ! एष वरदत्तसाधुः सदेवमनुजासुरेणापि जगता नेर्यासमितेः क्षोभयितुं शक्यते । तत्र च मिथ्यादृष्टेरेकस्य देवस्याश्रद्धानं शक्रप्रशंसितगुणेषु समजनि, यथा सुष्धूक्तं केनापि - " जा इच्छा सा कीरइ बोल्लिज्जइ जं मणस्स पडिहाइ । इयरे जणे न संका पहुत्तणं तेण रमणीयं ॥ ६०८ ॥ १ ॥ तत आगम इहावतरणलक्षणस्तस्य बभूव । ततो विचारपथे वहिर्भूमिलक्षणे मक्षिकामण्डुकिकानां पुरतोऽग्रतो मार्गे निरन्तरं विकुर्वणं कृतम् । इति प्राग्वत् । पश्चाच्च पश्चिमभागे पुनर्गजविकुर्वणा — गजस्य गिरिशिखरानुकारिणः पवनजवनवेगस्य दूरं समुत्सारितकरस्य विकुर्वणा विरचना कृता । ततो बोलः कलकलो हस्तिपालकेन कृतः, यथा - शीघ्रमपैहि मार्गादपसर, अन्यथा ते न जीवितव्यमस्ति ॥ ६०९ ॥ २ ॥ ततोऽक्षोभस्य त्यक्तसकलत्रासस्येर्यालोकनेन गम्यमानमार्गावलोकनरूपेण गमनमसंभ्रांतकमविह्वलं तथा चैव यथा गजविकुर्वणात् प्राक् । ततो गजग्रहे क्षेपणं गजेन कराग्रेण गृहीत्वा गगनतले दूरमुत्क्षेपणं, पातनं च भूमितले कायस्य 'सयराहं ति समकमेवोत् क्षेपणपातनयोरत्यन्ताव्यवधानेन भावात् समकमित्युक्तम् ॥ ६१० ॥ ३ ॥ व्यवच्छेद्यमाह-न तु नैव भावस्येर्यासमिति
संग्रह - गाथार्थ:
॥ २८८ ॥
Page #685
--------------------------------------------------------------------------
________________
1
परिणतिरूपम्येपदपि हु पातनमजायत । कुतः । यतो मिथ्यादुष्कृतं मे समस्तु इत्युक्तं तेन, जीवानां मक्षिकामण्डुकिका| लक्षणानां पीडा बाधा वर्त्तत इति कृत्वा ; अपि च, उत्थानं संवृत्तगात्रेणैवमीर्यासमितिप्रधानतया तेन कृतम् । तत आभोगे तद्भावोपलम्भे कृते देवतोप एव जातः, न पुनरुदासीनतादिभावान्तर भाव इति ॥ ६११ ॥ ४ ॥ तदनन्तरं | महरणं मक्षिकामण्डुकिकानां गजस्य च देवेन विहितम् । रूपदर्शनं चलत्कुण्डलस्योरःस्थलविसारिस्फारहारस्य वहलकिरणजालविलुप्ततमः पटल विकटमुकुटस्य निजरूपस्य दर्शनमकारि । ततो वरदानं वरं वृण्वत्येवंलक्षणमुपस्थापितम् । | अनिच्छा निःस्पृहता वरदत्तसाधुना व्यक्तसंग इति कृत्वा । ततो देवो भक्तिभरस्तच्चरणकमलमभिवन्द्य सम्पन्नसन्तोषः स्वस्थानं जगाम । वरदत्तसाधुनापि ततो गमनं पूर्वप्रवृत्तविचारपथे एवालोकनं च जीवानां कृतम् । अविस्मयश्च 'साक्षादेव देवो मया दृष्टः' एवंरूपस्य विस्मयस्याकरणम् । योगान्तरसंप्रवृत्तिश्च विचारगमनापेक्षया यद्योगान्तरं स्वाध्यायाध्या| नादिलक्षणं तत्र सम्यक् प्रवर्त्तनं च जातमिति ॥ ६१२ ॥ ५ ॥ अथ द्वितीयसमित्युदाहरणमाहः -- किल कचिन्नगरे संगतनामा साधुर्निसिलसाधुसामाचारीकरणपरायणः । तथा - " जा य सच्चा अवोत्तवा सच्चामोसा य जा मुसा । जा य बुद्धेहिं णाइण्णा ण तं भासेज्ज पण्णवं ॥ १ ॥ एवंरूपायां वाक्यशुद्धौ स्वभावत एवोपयुक्तः समवतिष्ठत । स चान्या कारणिको ग्लानप्रतिजागरणकारणवान् रोधके परैः सर्वतो नगरनिरोधलक्षणे कृते 'भिक्खनिग्गमण' त्ति नगर एव | मध्ये पुष्कलायां भिक्षायां लभ्यमानायामपि प्रतिबन्धपरिहारार्थं वहिः शत्रुराजसैन्ये भिक्षार्थं निर्गमनं कृतवान् । ततः | पृच्छा सैन्यलोकेन कृता-कुतो भवन्त इहागताः ? मुनिः प्राह - नगरात् । सैन्यलोकः प्राह - कोऽभिप्राय एतन्नगर
Page #686
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे
|
| प्रभोः - किमस्माभिः सह संघदिष्यते नवेति ? मुनिः प्राह - नापि च जाने नैवाहं जानामि कोऽपि कस्मिन्नभिप्राये वर्त्तत | इति ॥ ६१३ ॥ ६ ॥ सैन्यं - तत्र नगरे वसतां भवतां कथमभिप्रायपरिज्ञानं न संजातमिति ? मुनिः - अव्यापारास्तु लोकव्यापाररहिता एव साधवो वर्त्तन्त इति । सैन्यं - यद्यभिप्रायो न ज्ञायते तर्हि किमिह पुरमध्ये जना जल्पन्ति सन्धिविग्रहयोर्विषये ? मुनिः - अत्रापि जल्पविषयेऽव्यापारोऽहम् । सैन्यं - किं साधनमानं हस्त्यश्वादिसंग्रामाङ्गपरिमा| णम् ? मुनिः - अत्रापि च साधनमानपरिज्ञानेऽव्यापारोऽहमिति ॥ ६१४ ॥ ७ ॥ मुनिरेवाह - श्रूयते कर्णाभ्यां दृश्यते | लोचनाभ्यां किञ्चिच्छब्दरूपलक्षणं वस्तु, शब्दरूपयोर्ग्रहणस्वभावत्वात् तेषां परं सर्वं साध्यते कथ्यते न सावद्यं सपापम्, किन्तु कार्ये समुत्पन्ने निरवद्यमेवः सावद्यं सर्व्वं यद्भवद्भिः पृच्छयत इति । अत एव पठन्ति - "वहुं सुणेइ कण्णेहिं बहुं अच्छीहिं पेच्छए । न य दिडं सुयं वावि भिक्खू अक्खाउमरिहइ ॥ १ ॥” सैन्यं - यद्येवं निर्व्यापारा यूयं, किं तर्हि वसथात्र? मुनिः–ग्लानः साधुरस्मदीयः समस्ति । सैन्यं - किमिह सैन्येऽस्मदीयेऽथ ? अप्रतिबन्धात् क्वचिदप्येकत्र
लनगरादावसंगमात् ॥ ६१५ ॥ ८ ॥ सैन्यं -चारिका हेरिका यूयम् । मुनिः - नैव चारिकाः किन्तु श्रमणा वयम् । सैन्यं - को जानाति कीदृशा यूयम् ? मुनिः - आत्मसाक्षिकः, आत्मा साक्षी यत्रेति समासः स धर्मः, नात्र वस्तुन्यन्यस्य कस्यापि साक्षित्वमस्तीत्येवमुपन्यासः । सैन्यं - न हु नैवेत्थमुत्तरप्रदानेन छुट्यते मुच्यतेऽस्मत्सकाशात् । मुनि:तर्हि यज्जानीथ तत् कुरुध्वम् । इति प्राग्वत् ॥ ६१६ ॥ ९ ॥ सैन्यं - ' कह सत्ति मिय णु'त्ति कथं शक्तिः सामर्थ्यरूपा, मकारोऽलाक्षणिकः । इयं तव, नुर्वितकें, ततो वितर्क्यतेऽस्माभिः कथश्चित्तव शक्तिरुत्पन्ना यथा यदस्माभिः करिष्ये
संग्रह - गाथार्थ:
॥ २८९ ॥
Page #687
--------------------------------------------------------------------------
________________
तत् महिन्यत इति ? मुनि:-शक्तिमच्छासनात् सकलत्रैलोक्यसमगलसामर्य्यस्य पुरुषविशेषस्य शिक्षणात् । सैन्यं-कोला
नु को नामेप शक्तिमान् पुरुषविशेषः? मुनिः-सर्वज्ञः सर्वमतीतानागतादिभेदभिन्नं वस्तु जानाति हस्ततलन्यस्तनिस्तल४ास्यूलमुफाफलमिवानवरतमाकलयते यः सकलमुरासुरनरवृन्दवन्द्यपादारविन्दो भगवानहनिति । ततः ससन्तोपं सैन्य
लोकेन विसृष्टो मुनिः स्वस्थानं ययौ । एवमादि नगराभिप्रायप्रकटनाद्यनुचितं साधुजनायोग्यं सदा सर्वकालं भापासमितः
मन् न भापते, किन्तु यथा तेन संगतसाधुना भापितं तथा भाषेतेति ॥ ६१७ ॥ १० ॥ अथैपणासमितावुदाहरणमाह;दायमुदेवः-सहजनिजसौभाग्यवशभग्नसुभगंमन्यमनुजाभिमानो, दशमदशाहः, अन्धकवृष्णिनाममहाराजागाजः, तत्का
लरिवंदाममूतिपितामहीभूतः, वासुदेवपिता, पूर्वजन्मन्याहरणमेपणायामेपणानामिकायां समितौ । तदेव दर्शयति;मगह'त्ति मगधविषये नन्दिग्रामे गौतमो नाम धिग्जातिाह्मणः, चकचरः कुलालचक्रवद् यो भिक्षार्थी सन् प्रामादौ परति स चकचरो भिक्षाचर इत्यर्थः, समभूत् ॥ ६१८ ॥ ११॥ तस्य च गौतमचक्रचरस्य धारणी नाम भार्या आसीत्। एवं कुटुंबधर्मे प्रवर्त्तमाने कियति कालेऽतिक्रान्ते सति गर्भस्तस्या धारण्याः कुतोऽपि गत्यन्तरादभूत् समुद्भूतः । स
व स्वभावादनुपचितसमीहितसिद्धिहेतुपुण्यस्कन्धो वर्तते । अत एव धिग्जातिौतमनामा मृतः परासतामापन्नः। ६ केत्याह--'छम्मासे गम्भत्ति पण्मासग पडू मासा यस्य स तथा तस्मिन् गर्भे सति-तस्य गर्भेऽवतीर्णस्य पष्ठे मासे
पिता मृत इत्यर्थः । 'धिज्जाइणि त्ति जननी जाते उदरान्निर्गते तत्र गर्भ मृतेति ॥ ६१९ ॥ १२॥ ततो मातलेन प्रती-12 तरूपेण संवर्द्धनं वृद्धिमानीतोऽसौ प्रतिष्ठितनन्दिपेणनामा । तत्रैव मातुलगृहे 'कम्मकरण'त्ति कृषिपाशुपाल्यादिकर्म कर्तु
लकदERICA
Page #688
--------------------------------------------------------------------------
________________
श्रीउपदे
श
शपदे ॥ २९०॥
मारब्धः। निश्चिंतस्तस्य संवृत्तो मातुलः । एवं व्रजति काले वितारणा च विप्रतारणा पुनलॉकेन परव्यसनसुस्थितेन कर्तु- संग्रह8 मारब्धा तस्य । कथमित्याह-नास्ति न विद्यते तवात्र गृहे दूरं वृद्धि गतेऽपि किश्चिदाभाव्यम् । गृहकर्मसु मन्दादरे हैं गाथार्थःजाते ब्रवीति प्रतिपादयति मातुलो लब्धवृत्तान्तस्तमिह ग्रामे स्वभावत एव परगृहतप्तिकारके उच्छृखलमुखे ॥ ६२०॥ ॥१३ मा शृणु लोकस्य वचनानि त्वं, परगृहभञ्जनप्रियत्वाल्लोकस्य । यतो दुहितरस्तिस्रः सन्ति मम गृहे । तासां या ज्येष्ठतरा सर्वज्येष्ठा तां प्राप्तयौवनां तव दास्यामि । एवं मातुलेनोक्तः 'करें'त्ति कर्नु कर्म प्रकृतः प्रवृत्तवान् । कालेन प्राप्तश्च वीवाह इति ॥ ६२१ ॥ १४ ॥ सा ज्येष्ठा दुहिता तत्र विवाहे पित्रा समुपस्थापिते तं नन्दिपेणं तुच्छौष्ठच्छदमुखतया समुद्घाटदशनं चिपिटनाशिकमतिगभीरनेत्ररन्ध्रममनोहरस्वरमतिलम्बोदरसंक्षिप्तवक्षाप्रदेशं विकटपादपातमलिगवलव्यालकालकायं साक्षादपुण्यराशिमिव निभाल्य नेच्छति परिणेतुम् ; भणितवती च यदि मामनेन परिणाययिष्यथ तदा नूनं मया मर्त्तव्यमिति । ततोऽसौ विखिन्नो मन्दादरश्च गृहकर्मसु संवृत्तः । मातुलो ब्रवीति-यदि नामानया दुहित्रा नाभिलपितस्त्वं तथापि द्वितीयां दुहितरं दास्यामि । सापि च दुहिता तथैव प्रथमदुहितृवत् तं नेच्छति । 'तइयत्ती' | इति, अतस्तृतीया प्रतिपन्ना, इत्येवं प्रथमदुहितद्वयवत् सापि नेच्छति तृतीया ॥ ६२२॥ १५॥ ततो निर्विण्णोऽसौ गृहवासाद् नन्दिवर्द्धनाचार्याणां सकाशे निष्क्रान्तः प्रतिपन्नव्रतः सम्पन्नः । ततोऽसौ पूर्वभवविहितानां दुष्कृतानामुदयं तपो विना नान्यो विनाशहेतुः समस्तीति मन्यमानो जातः पष्ठक्षमकः । षष्ठं नाम षष्ठभक्तं तपः । तच्च किल भक्तपञ्च-६॥२९०॥ कपरिहारेण पष्ठं भक्तमुपादेयतया यत्र तपसीत्यन्वर्थप्रधानतया उपवासद्वयं, तत् क्षमते सहते यः स तथा । तथा, स्वसा- *
Page #689
--------------------------------------------------------------------------
________________
मायोगनेन गृहाति चाभिग्रहमिमं तु वक्ष्यमाणं पुनः ॥ ६२३ ॥ १६ ॥ तमेव दर्शयति;-बालग्लानादीनां शिशुसरो-15|| गादमाघूर्णकाचार्योपाध्यायतपस्विशैक्षादिभेदभाजां साधूनां वैयावृत्त्यमन्नपानदानाद्युपष्टम्भलक्षणं मया तु मयैव केवलेन कितव्यं,न पुनरन्यः कश्चिदिच्छाकारविषयः कर्त्तव्यः केनापीति । एवं गृहीताभिग्रहो निधिलाभादपि समधिकं सन्तोषमुहं समभिग्रहं करोति तीनश्रद्धः समुघटितातितीवामिलापः । जातश्चतुर्वर्णश्रीश्रमणसंघमध्ये ख्यातयशाः समुत्पन्नश्लोकः तदा तस्य शक्रगुणोत्कीर्तिः-शक्रेण सौधर्मप्रभुणा गुणानां वैयावृत्त्यादीनां कीर्तनमकारीति ॥ ६२४॥ १७॥ ततोप्रधानस्य शक्रकृतगुणोत्कीर्तनं कस्यचिद्देवस्येहागमोऽवतरणलक्षणो जज्ञे । स च करोति द्वे श्रमणरूपे । तयोरेको ग्लानः मन् अटव्यां तिष्ठतीति विकुातिगतो यत्रासौ नन्दिपेणः साधुस्तत्राश्रये प्रविष्टो द्वितीयः साधुः॥ ६२५॥१८॥ रवीति म उपाश्रयागतेः-ग्लानः पतितोऽटव्यामेकः साधुः समस्ति । वैयावृत्त्यं तूक्तलक्षणं श्रद्धत्ते रुचिविषयीकरोतिर यस्तु कश्चित् , तुगन्दी पादपूरणायौं, स उत्तिष्ठतु उद्यमं करोतु क्षिप्रमिदानीमेव । श्रुतं च तद्वचनं नन्दिपेणेन मुनिना। ॥ २६ ॥ १९ ।। कीदशेनेत्याह-पाठोपवास उक्तलक्षणः, पार्यते तीरं नयते येन स तथा तमानीतं स्वयमेव सर्वसम्पकरीभिक्षाविशेषलब्ध कवलं ग्रासरूपं, विभक्तिलोपः प्राकृतत्वात् , प्रथमत एव ग्रहीतुकामेन । तद्देववचो यदा श्रुतमानंद श्रुतिपथावतारि सम्पन्नम् , तदा रभसोस्थितश्च रभसादुत्थित एव सन् ब्रवीति भण त्वं केन वस्तुना कार्य प्रयोजनमिति ॥ ६२७ ॥ २० ॥ पानकद्रव्यम्, इति प्राग्वत् , तत्र सन्निवेशे यन्नास्ति द्राक्षापानकादि, ब्रवीति तेन कार्यम् । इतिः पूर्ववत् । ततो निर्गत उपाश्रयाद् नन्दिपेणः पानकगवेपणार्धम् । तत्र च हिण्डमाने तृष्णाबुभुक्षाक्षामकुक्षौ करोत्यनेपणां
SHUROSH SASTROBOS
Page #690
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ २९१ ॥
20%
पानका शुद्धिलक्षणां स देवः । नापि च नैव प्रेरयति स साधुस्तम् ॥ ६२८ ॥ २१ ॥ इत्येवमेकवारां द्वितीयां च वारामुपदिष्टपानकार्थं हिण्डितस्तत्र सन्निवेशे । न च लब्धं तत् । 'लद्ध' त्ति लब्धं च तृतीयवारे । वारशब्दस्येह पुल्लिंगत्वादेवं निर्देशः । ततो 'अणुकंप'त्ति अनुकम्पया दयया त्वरमाणो गतश्च स नन्दिषेणसाधुस्तत्सकाशं तस्यैव समीपं पुनरिति ॥ ६२९ ॥ २२ ॥ गतं सन्तं तं खरपरुषनिष्ठुरैर्वाक्यैराक्रोशति शपते स ग्लानको ग्लान एवानुकम्पनीयतां गतो रुष्टो दर्शितभ्रुकुटीभङ्गादिकोपविकारः । कथमित्याह - हे मन्दभाग्य तुच्छीभूतपुण्यस्कन्ध ! फूत्कृत अत्यन्तासारतया तुषादिवत्फूत्कारयोग्य ! तुष्यसि सन्तुष्टो भवसि त्वं नाममात्रेण नाम्नैव केवलेन वैयावृत्त्यकरोऽहमित्येवंरूपेण ॥ ६३० ॥ २३ ॥ 'साहुवगारित्ति अहं नाम' इति साधूपकार्यहमित्येवंरूपनाम्नाऽऽढ्यः, तथा समुद्दिश्य भोजनं कृत्वा आगत इति, एतस्यां भवतैवावलोक्यमानायामवस्थायां त्वमास्ते भक्तलोभवान् सन्निति ॥ ६३१ ॥ २४ ॥ अमृतमिव पीयूषमिव मन्यमानस्तां परुषां गिरं तु परुषामपि गिरं "जो सहइ उ गामकंटए अक्कोसवहारतज्जणाउ य । भयभेरवसद्दस प्पहासे समसुहदुक्खस य जे सभिक्खु" इत्यादिसूत्रवासितान्तः करणत्वात् स नन्दिषेणः ससंभ्रातः ससंभ्रमः सन् चलनगतः क्षमयति, यथा - क्षमस्व ममैकमपराधं न पुनरेवं करिष्ये, धावति च तं साधुं स्वमललिप्तं स्वकीयविष्ठामूत्रलक्षणमलोपदिग्धमिति ॥ ६३२ ॥ २५ ॥ वभाण चोत्तिष्ठत यूयमितः स्थानाद् व्रजाम इति । तथा करिष्यामि वसतिकामध्यप्राप्तं सन्तं भवन्तं 'जहा हु'त्ति यथा चिरेण शीघ्रमेव 'होहिह'त्ति भविष्यथ नीरोगा यूयम् । ततो ब्रवीति — ग्लानो न तरामि गन्तुमितः स्थानात् क्वचिदपि । 'जे' इति वाक्यालंकारार्थः ॥ ६३३ ॥ २६ ॥ नन्दिषेणः प्राह-आरोह समारूढो भव पृष्ठौ
संग्रह - गाधार्थ:
॥ २९१ ॥
Page #691
--------------------------------------------------------------------------
________________
cchucchecCKETACEACTAK
मदीयायाम् । आरूदस्ततः सः । प्रहारं च मूत्रपुरीपलक्षणं पुनः परमाशुचिमत्यन्तमशुचिरूपम् , अत एव दुर्गन्धं मृतकुवितशृगालमाारादिकडेवरादपि विरुद्धगन्धं मुञ्चति पृष्टिक्लेशकरमत्यन्तासाधारणस्पर्शत्वेन पृष्ठप्रदेशापकारि ॥ ६३४॥5 ॥ २७ ॥ यीति गिरं धिर मुण्डिन् ! त्वं, वेगविघातो मूत्रपुरीपप्रवृत्तिनिरोधः कृतस्त्वया, इत्यस्माद् दुःखापितो दुःखवान् कृतोऽहमित्येवं नानारूपमाकोशति पदे पदे । सोऽपि भगवान् यत्कुरुते तदाह ॥ ६३५ ॥ २८ ॥ न गणयति न मन्यते तां परुषगिरं, न च गर्हतेऽपि तं परुपवचनवक्तारं दुरभिगन्धं विलीनगन्धमपि सन्तम् । तर्हि किं कुरुते इत्याह
-चन्दनमिव मन्यमानस्तत्पुरीपादि, मिथ्या मे दुष्कृतं यदत्र प्रमादादनुचितमाचरितमिति भणति ॥ ६३६ ॥२९॥ तथा चिन्तयति मीमांसते-किं करोमि अन्नपानदानादिरूपं कृत्यं, कथं तु केन नाम प्रकारेण समाधिर्भवेदस्य साधोः । इत्येवं बहुविधप्रकारं भोजनभङ्गएपणाविघातनिराक्रोशादिप्रकारवद्, यथा भवति । नापि नैव तीर्णः शकितो यदा |क्षोभयितुम् ॥ ६३७ ॥ ३०॥ तदाऽभिष्टत्य-अहो! सुलब्धं ते जन्म, सफलं जीवितव्यमित्यादिभिर्वचनैस्तं प्रशंस्य गत
मको देवः । आगतश्चेतरः स्त्रोपाश्रयम् । आलोचिते यथावस्थितस्वरूपे निवेदिते सति गुरुभिर्धन्य इति भणित्वा, ६ तवेति समुचये, ममनुशिष्टः स प्रशंसित इति ॥ ६३८ ॥ ३१॥ अथ प्रस्तुतयोजनामाह; यथा तेन नन्दिपेणसाधुना
एपणा पानकशुद्धिरूपा नो नैव भिन्ना विनाशिता इत्येवमेपणायां यतितव्यं सर्वेण सदा साधुना अदीनभावतोऽक्षीणपरिणामात् सूत्रयोगेन सूत्रानुसारेणेत्यर्थः॥ ६३९॥ ३२॥
नतोऽमी नन्दिपेणाख्यः साधुः साधितसाधिमा । अखण्डाभिग्रहो मृत्यौ कालेन समुपस्थिते ॥ १॥ चकारानशनं
S
Page #692
--------------------------------------------------------------------------
________________
श्रीउपदे- है भव्या भावयामास भावनाः । अवश्यवेद्यदुष्कर्मविपाकादित्यचिन्तयत् ॥२॥ मन्ये नान्यस्य कस्यापि दुर्भगत्वं तथाs-8 वसुदेवोदाशपदे भवत् । यथा ममेति संमूढो निदानमकरोदिदम् ॥ ३॥ यद्यस्ति तपसो मेऽस्य फलमग्रभवे ततः । समस्तसुभगस्तोमशे- हरणम्
खराकारधारकः॥ ४॥ भवेयमिति संक्लेशादनुत्तीर्णो मृतश्च सन् । जातो वैमानिको देवः स्थितो भूरिमनेहसम् ॥ ५॥ ॥२९२॥
तत्रासावायुषो हानौ च्युत्वाऽस्मिन्नेव भारते । नगरे सौर्यपुराभिख्ये समाख्यामुत्तमां गते ॥ ६॥ समृद्धलोकसंवाससुन्दरे र मन्दरोपमैः । देवागारैर्वराकार राजमाने पदे पदे ॥७॥ अनेककुलकोटीभिः संकुले नकुलाकृतौ । विपक्षदन्दशूकानामु-है ६ अवैरविषात्मनाम् ॥ ८॥ हरिवंशशिरोरत्नतुल्यस्य वसुधाभुजः । अन्धकवृष्णेः प्रवरपन्यामुत्पन्नवानसौ ॥ ९॥ गर्भत्वेन
तिथौ शुद्धे दोहदे च विनोदिते । पर्यन्ते नवमासानां सा तं देवी व्यजीजनत् ॥ १०॥ समुद्रविजयादीनां देवताकारधारिणाम् । दशानामन्तिमं सूनुं सौभाग्यमणिरोहणम् ॥११॥ विहितश्चोत्सवश्वोच्चैर्यादवानन्ददायकः । समयेऽदायि नामास्य ॐ वसुदेव इलाभुजा ॥ १२॥ बद्धः कलाकलापेन लेभे यौवनमुत्तमम् । अत्रान्तरे पिता राज्यं दत्त्वा प्रथमसूनवे ॥ १३ ॥ है व्रतं गृहीत्वा संसिद्धः सोऽपि राज्यं यथास्थिति । चके शक इव स्वगर्गे बन्धुवृन्दादिनन्दितः॥१४॥ यदा यदा कुमा
रोऽसौ वसुदेवो गृहाबहिः । वम्भ्रमीति तदा तस्य सौभाग्यगुणविह्वलाः॥१५॥ पुरनार्योऽनिवार्येण कौतुकेन कुलस्थितिम् । व्यतीत्याक्षिप्तमनसस्तमेवैकं विलोकितुम् ॥ १६॥ स्वगृहोपरिभागस्था गृहद्वारगतास्तथा । वर्तन्ते नो निवर्तन्ते | है समीपस्थे गुरावपि ॥ १७॥ जातमत्यन्तमुन्मत्तं तत्पुरं परितस्ततः । पुरप्रधाना राजानं संभूयेदं व्यजिज्ञपन् ॥ १८ ॥
॥२९२॥ देवोऽयं शीलजलधिः कुमारोऽवालचेष्टितः । प्राणभङ्गेऽपि कुरुते चेष्टां नैव मलीमसाम् ॥ १९॥ सौभाग्यातिशयादस्य
SABASAHESAMACHAR
Page #693
--------------------------------------------------------------------------
________________
ॐ
1549245
जापरे युवतयः पुरे । दर्शने निस्वपीभूता विचेष्टन्ते सविक्रियाः॥२०॥ ततो राजगृहस्यास्य मध्य एव यथा स्थितिः।
संभवेदस्य देवेन स प्रकारो विचिन्त्यताम् ॥ २१ ॥ उक्तः कुमारो राज्ञाऽथ यथावत् स गृहस्थितः । सौकुमार्यात् क्रियाः मर्याः करीमहंसि नो बहिः॥ २२॥ ततो विनीतरूपत्वात् स राजन्यगिरं मुदा । मेने पञ्जरसंक्रान्तकीरवत् स्थातुमुद्यतः ॥ २३ ॥ शिवादेव्याः कदाचिच्च सोऽद्राक्षीद् गन्धपेपिकाम् । बृहत्सौरभसंभारगन्धभाजनसङ्गताम् ॥ २४॥ स्वज्येष्ठभ्रातृजायायाः सत्केयमिति केलितः। गन्धमुष्टिं वलात्तस्या जग्राह ग्रहवानिव ॥ २५ ॥ तयासी वभणे किश्चिजातरोपाति
रेकया । यत एवमनाढ्यस्तत एव निरुध्यसे ।।२६ ॥ तच्छ्रुत्वा कर्णकटुकं वचस्तस्याः शनैरसौ । पप्रच्छभद्रे! वृत्तान्तः ४ाकीदशोऽयं निवेद्यताम् ॥ २७ ॥ तयाऽप्यूचे पुरस्त्रीणामसमंजसमार्गलम् । त्वत्तो जातमिति स्वामी त्वां गृहान्तर्यवी-15 विशत् ॥ २८ ॥ निर्विण्णोऽसौ ततश्चित्ते चिरमेवमचिन्तयत् । निष्कलंकप्रवृत्तेर्मे सम्पन्नः कथमीदृशः ॥ २९ ॥ पौरलों-14 कादसद्वादो गच्छामि तदहं दिशम् । एकां काश्चित्समाश्रित्य यत्रायं मां न पश्यति ॥३०॥ अस्तंगते जगद्वन्धौ भास्करे तिमिरे भरे । विजृम्भमाणे सजाक्षे जाते चोलूकमण्डले ॥ ३१ ॥ पद्माकरेषु संकोचभावभाव निशामुखे । स्थगिते नगरदारे निःसंचारेमु चाध्वसु ॥ ३२ ॥ एकाक्यलक्षितः सर्वैर्निर्जगाम पुरोदरात् । तद्द्वारि मृतकं दग्ध्वा वस्त्रखण्डे लिलेख सः ।। ३३ ॥ अंगारकज्जलेनवं यथा भ्राता कनिष्ठकः । समुद्रविजयादीनां राज्ञां विश्रुततेजसाम् ॥ ३४ ॥ जनापवाद-12 दुग्येन शल्यादपि गरीयसा । पीडितो ज्वलनज्वालापातमित्थमिहाकरोत् ॥ ३५ ॥ नगरप्रतोलिद्वारे वंशखण्डावलम्बितम् । तन्मुमोच त्वरायद्भिः पादस्तस्मादपाक्रमत् ॥ ३६ ॥ शरीरवर्णभाषादिभेदकारिभिरौषधैः । संयोजिताः पुरा तेन
CAUSAASTASAASHISHA HISAIGOS
Page #694
--------------------------------------------------------------------------
________________
-SSES
श्रीपपटेल गुटिकास्तिष्ठता गृहे ॥ ३७॥ तासां प्रभावतोऽलक्ष्यो वसुदेवोऽयमित्यभूत् । कदाचित् केनचित् क्वापि प्रच्छादितनिजा-2वसदेवोदाशपदे
कृतिः॥ ३८ ॥ सम्यङ्मार्गमजानानः प्रवृत्तो गन्तुमिच्छया । लब्धमार्गश्चिरेणैष ददृशे रथसंस्थया ॥ ३९ ॥ एकया दूध हरणम्
तारतारुण्यराजा कथमपि स्त्रिया । पित्रा गृहं निजं भनेंगेहतो नीयमानया ॥ ४०॥ अभाणि च तया तात! रथमारो॥२९३॥
प्यतामयम् । तथाकृते सहैवायं जगाम ग्राममनिमम् ॥४१॥ ततो भुक्तश्च तत्रायं सन्ध्याकाले समागते । तद्ग्राममध्यभागस्थे ययौ यक्षस्य मन्दिरे ॥ ४२ ॥ शुश्राव च जनाद् वार्ता तद्वासरसमुद्भवाम् । यथा सौर्यपुरे वहावद्य पातं व्यधालघुः॥४३॥ अन्धकवृष्णिपुत्राणां, प्रारब्धा यादवास्ततः । सान्तःपुरा महाक्रन्दं कर्तुं वत्सनिमित्तकम् ॥४४॥ 8/किमर्थमित्थं वृत्तोऽसि कर्तु मूढजनोचितम् । स्वप्नेऽपि विप्रियं वत्स! व्यधात्तव न कश्चन ॥ ४५ ॥ प्रतिवासरमुच्चोच्चद-5 र्शितप्रियचेष्टितः । सर्वोऽप्येष जनो वत्स! तवासीद्गुणवत्सलः ॥ ४६॥ एवमाक्रन्द्य सुचिरं कृताः प्रेतक्रियाः पुरम् । प्रतिजग्मुः सशोकेन चेतसा मलिनैर्मुखैः॥४७॥ ततश्चिन्तितमेतेन नूनं मद्विषया स्पृहा । मुक्ता सौर्यपुरस्थेन जनेनेत्थं निचेष्टता ॥४८॥ अतः स्वच्छन्दचारेण विहर्तुमुचितं मम । तथैव कर्तुमारब्धस्ततः सौभाग्यनीरधिः॥४९॥ ततो ६ विजयसैन्याख्य नगरे बहिरवस्थितः । दृष्टस्तत्रत्यलोकेन के वाऽकस्मादिहागताः॥५०॥ यूयमेवं तथा पृष्टस्तेनाप्येव
मकथ्यत । ब्राह्मणस्य सुतो विद्यासङ्ग्रहस्य कृतेऽधुना ॥५१॥ इहागतोऽहमुक्तस्तैस्तं प्रति प्रीतमानसैः । अस्यां वाप्यां * कुरु स्नानं मुञ्च खेदं च देहतः॥५२॥ तथा च विहितं तेन ततः पौरजनैः सह । छायां तरोरशोकस्य बहलां शीतला 5॥२९३॥ श्रितः॥५३॥ ततोऽसौ पुरलोकेन जगदे शृणु सम्प्रति । यदत्र नगरे वृत्तं विजयाख्यो नराधिपः॥५४॥ दुरवैरि
GRESENIGRAAGIRECRAC*
SchokGANGRECORRIGANGA
Page #695
--------------------------------------------------------------------------
________________
-
-
-
मातङ्गमदमर्दनकेमरी । अस्यास्ति सुजया देवी तस्यास्तद्गर्भसम्भवे ॥ ५५ ॥ द्वे पुत्र्यो स्तस्तयोरेका श्यामाख्या विजया हापग। गान्धर्वे नृत्यमार्गे च परां निष्ठामुपागते ॥५६॥ वितीर्णस्तोपतः पित्रा स्वयंवरविधिस्तयोः। लक्ष्मीभाजनमित्येवं हालक्ष्त्यमे त्वं विचक्षणः ॥ ५७ ॥ यद्यस्ति गीते नृत्ये च कौशलं ते ततो व्रज । यतस्ताभ्यां प्रतिज्ञातं सर्वलोकपुरस्सरम् 2011 ५८ ॥ गीतनृत्ये प्रकृष्टो यः स नी भो भविष्यति । समादिष्टा वयं राज्ञा, रूपस्वी तरुणः पुमान् ॥ ५९॥ ब्राह्मणः
नियो वापि गीतनृत्यविशारदः । द्रुतं कश्चित्समानेयस्तेनोक्तं काचिदस्ति मे ॥ ६० ॥ शिक्षा प्रस्तुतविद्यायां दर्शितो भभुतस्ततः । मस्नेहया दृशा तेन दृष्टः पूजां च लम्भितः॥६१॥ तत्रैव राजभवने स्थितश्चाभ्यासवासरे । गन्धर्व-18 नृत्ययोटे ते कन्ये पुण्यदर्शने ॥३२॥ उत्फुल्ललोचनाम्भोजे कुम्भिकुम्भपयोधरे । स्वःसिन्धुसैकताकारपृथुलश्रोणिमण्डले ॥१३॥ उन्मत्तकोकिलालापे कोमलस्वरभाषिते । गन्धर्वनृत्यशास्त्रेषु निपुणे अपि तेन ते ॥ ६४ ॥ किञ्चिद्विशेषमानीते राजा संस्तुष्टचेतसा । प्रदास्ते वासरे पाणिं तेनासी ग्राहितस्तयोः॥६५॥ राज्यस्यार्द्ध तथा दत्तं तत्संगमपरायणः ।
न्दः संचरन्नसी ॥६६॥ यावदास्तेऽन्यदा ताभ्यां पत्नीभ्यां समपृच्छयत । चेद् ब्राह्मणकु-12 लोत्पनो भवान् किमिति कौशलम् ॥६७॥ साङ्गाहिकासु सञ्जातं कलासु सकलासु ते । प्ररूढे प्रणये तेन सद्भावः ताकथितस्तयोः।। ६८ ॥ आपनसत्त्वा सम्पन्ना श्यामा पुत्रमसूत च । अर इति तन्नाम स्थापितं तत्र तिष्ठतः॥ ६९॥
जनानां प्रत्यभिज्ञानं वसुदेवोऽयमित्यभूत् । ततस्तस्मादपक्रान्तो वसुधां वहुविस्मयाम् ॥ ७० ॥ आहिण्डमानः प्रोद्दण्डचेष्टितः परिणीतवान् । कन्यां विजयसेनाद्या यौवनोदप्रविग्रहाः ॥ ७१ ॥ कालेन कौशलाभिख्यं देशमागतवानसौ ।।
RECALSSSSS
-
Page #696
--------------------------------------------------------------------------
________________
शपदे
श्रीउपदे- ९ तत्राकाशस्थया देव्या वभाषे सोमया यथा ॥ ७२ ॥ रोहिणीनामिका कन्या वितीर्णा ते स्वयंवरा । त्रिविष्णुपणवं तत्र वसुदेवोदाविवाहे त्वं च वादयेः॥७३ ॥ तत्तेनानुमतं सर्व गतो रिष्टाभिधं पुरम् । रोहिणी कन्यका लाभसस्पृहर्नरनायकैः॥७४॥
हरणम्कृतावासैर्वहिर्देशे विहितोत्तुंगमण्डपैः। जरासंधादिभिः सर्वै राजमानं समंततः॥७५ ॥ आतोद्यवादकैः सार्द्ध देशे चैकत्र ॥२९४॥
संस्थितः । शृणोत्युद्घोषणां राज्ञा सन्ध्याकाले प्रवर्त्तिताम् ॥ ७६ ॥ कल्ये रुधिरराजस्य मित्रादेवीतनूद्भवा । पुत्री या रोहिणी नाम भविताऽस्याः स्वयंवरः॥ ७७॥ विवाहप्रगुणैः सर्वैस्ततो भूत्वा नराधिपः । विवाहमण्डपः सर्वैर्भूषणीयः सभूषणैः॥ ७८ ॥ द्वितीये दिवसे सूर्ये पूर्वाव्योममधिष्ठिते । तदाताम्रकरालेपात् कुंकुमेनेव रञ्जितम् ॥ ७९ ॥ ततो गृहीतशृङ्गाराः कल्पपादपसन्निभाः । तालसिंहादिभिश्चिह्न राजन्तो राजलाञ्छनैः॥८॥रभसोल्लासितातोद्यशब्दपूर्णनभोन्तराः । उद्दण्डधवलच्छत्रच्छायाछिन्नातपास्तथा ॥ ८१ ॥ हस्त्यश्वरथयानानि यथायोग्यमधिष्ठिताः । सन्दधानाश्च
सम्पूर्णा स्वशोभा बलवाहनैः॥ ८२ ॥ प्राप्ताः स्वयंवरस्थाने सन्निविष्टा यथास्थिति । हेमाद्रिशिखरोत्तुङ्गविष्टरस्था यदा र ६ स्थिताः॥८३ ॥ जरासंधादयः सर्वे राजानश्चलचामराः । तदा स्वयंवरभुवं रोहिणी सर्वतो वृता ॥ ८४ ॥ चेटिकाचक्र-18 वालेन वृद्धैरान्तःपुरैनरैः। छत्रछन्नशिरोद्देशा चलत्पाण्डुरचामरा ॥ ८५॥ स्फुरत्सौरभसंभारगृहीतवरमालिका । विहितोदग्रशृङ्गारा साक्षाल्लक्ष्मीरिवाययौ ।। ८६॥ क्रमेण दर्शयामास लेखिका नाम भूपतीन् । अम्बधात्री स्थितानग्रे पुरंदर समाकृतीन् ॥ ८७॥ यथा वत्से! जरासंधः सिन्धुप्रान्तमहीपतिः। राजासौ निखिलक्ष्मेशशिरःपुष्पार्चितक्रमः॥८८॥ ॥२९४॥ उग्रसेनसुतः शूरसेनाविषयनायकः। एष कंसाभिधः पुत्रि! प्रतापाद् मित्रवत् स्थितः॥ ८९॥ अन्धकवृष्णेश्च सुतात
OSASSASSISTIRAHISANG
SSSSSSSASURGEOGRAM
Page #697
--------------------------------------------------------------------------
________________
एते नीतिपयोधयः । समुद्रविजयं पूर्व विधाय विधिना स्थिताः ॥ ९० ॥ कुरूणामधिपः पाण्डुरेप राजा सनन्दनः। अयं च दमयोपाख्यश्चेदिराजो निभाल्यताम् ॥ ९१ ॥ पांचालविपयस्वामी द्रुपदोऽयं नराधिपः । एवमन्येऽपि पालाः कमशो दर्शितास्तया ।। ९२॥ अरोचितेपु सर्वेषु व्यतिक्रान्तेषु च क्रमात् । मलिनच्छायेषु जातेषु रात्री दीपोझितेष्विय ॥ ९३ ॥ राजमार्गेषु, पणवशब्दसम्बोधिता सती । वसुदेवं प्रपेदे सा प्रातः श्रीरिव पङ्कजम् ॥ ९४ ॥ विनिद्रपारिजातादिकुमुमग्रथितां नजम् । कण्ठदेशे मुमोचास्य सर्याङ्गेपु दृशं तथा ॥ ९५ ॥ यदा शिरसि तस्यैपा निचि
पाक्षतान फिल । तदा प्रलयकालान्तकल्लोला इव पार्थिवाः॥९६ ॥ सर्वेऽपि चुक्रुधुभीमकोलाहलपरायणाः । अन्योउन्य प्रश्नयामामुः को वृतः कन्ययाऽनया? ॥ ९७ ॥ उक्तं कैश्चिद् विलन्ध्यैतान् राज्ञः पणववादकः । कश्चिदज्ञातजात्यादिगणयामो निराकृतिः ।। ९८ ॥ रुधिरो दन्तवल्केन प्रोचे प्रोच्चगिरा यथा । नो चेत्कुलेन ते कार्य किममी निकला-15
न्ययाः ॥ ९९ ॥ मीलिताः पार्थिवाः सर्वे, रुधिरः प्रत्यभापत । दत्तः स्वयंवरोऽमुष्या वृतः स्वरचितस्ततः ॥ १० ॥ 13 ततः को नाम दोषोऽस्य परदारेषु चाधुना । न कश्चित् कुलजातेन व्यवहारः कर्तुमिष्यते ॥ १०१ ॥ दमघोषेण भणित
मजातकुलसंस्थितेः । एतस्येयमयोग्योच्चैर्दीयतां क्षत्रजन्मनः ॥ १०२ ॥ विदुरेण कुलीनोऽयं नाम कश्चन सम्भवेत् । इत्यूचे वंशमस्याय विज्ञातं कुरुतादरात् ॥ १०३ ॥ ततश्च वसुदेवेन भापितं कः कुलस्य मे। प्रस्तावः कथने वाद एवमस्मिन्नुपस्थिते ॥ १०४ ॥ कुलं बाहुबलेनैव प्रकटं मे भविष्यति । सगर्व तद्वचः श्रुत्वा जरासंधोऽभ्यधादिदम् ॥ १०५॥5 मरलनाभं रुधिरं रे रे गृहीत सत्वरम् । येन पाणविकोऽप्येप आनीतः पदमीदृशम् ॥ १०६ ॥ तदादेशवशात् सर्वे |
Page #698
--------------------------------------------------------------------------
________________
-SALA
श्रीउपदे- शपदे
वसुदेवोदाहरणम्
॥२९५॥
यावत् क्षोभमुपागताः। तावद् रुधिरराजोऽपि रोहिणीवसुदेववान् ॥ १०७॥ समकं रलनाभेन प्रविष्टो रिष्टनामके। निजे पुरे कृतश्चाथ सन्नाहः समरोचितः॥१०८॥ विद्याधरप्रभुः पूर्व वसुदेववशीकृतः । सारथिस्तत्क्षणे जातो लब्ध प्रौढवलस्ततः ॥१०९॥ निर्गतो नगरादेको लग्नं युद्धं परस्परम् । शितोग्रशरसंघातपातच्छिन्नदिगन्तरम् ॥११॥ तस्यानुमार्गश्चलितो रत्ननाभसमन्वितः । रुधिरोऽत्र क्षणं युद्ध्वा निर्जितः प्राविशत् पुरम् ॥१११॥ विद्याधराधिपतिना सारथित्वमुपेयुषा । सहितः केवलं तस्थौ वसुदेवो रणाङ्गणे ॥ ११२॥ तरुणैणपसंकाशमक्षोभं पुरतः स्थितम् । विलोक्य
भूभुजो जाता विस्मयाकुलमानसाः॥११३॥ ततो विमृश्य गदितं पाण्डुना कीर्तिपाण्डुना । न राजधर्म एषोऽयं यदेको 5 बहवो वयम् ॥ ११४ ॥ जरासंधो बभाणाथ कश्चनैकोऽत्र युध्यताम् । एतेन सह यो जेता भविता तस्य रोहिणी ॥११५॥
शत्रुञ्जयस्ततः प्राप्तः प्रोज्झन् बाणभरं पुनः। वसुदेवेन विहितः क्षणाच्छिन्नरथध्वजः॥११६॥ यमजिह्वातितीव्रण क्षुरप्रेण कचस्पृशा । एवं कालमुखोऽनेन मुण्डमौलिकृतो नृपः॥ ११७ ॥ एवमन्येऽपि राजानो हतविप्रहताः कृताः । तदा समुद्रविजयः प्रोत्थितो रोषरोपितः॥११८ ॥ लग्नो मोक्तुं शितान् शरान् स्वजीवितगतस्पृहः । वसुदेवश्च विदितभ्रातृका प्रहरत्यमुम् ॥ ११९ ॥ न सर्वथा परं छिन्ते आयुधानि ध्वजानि च । निरायुधविलक्ष्यत्वमानीतं वीक्ष्य तं नृपम् ॥१२०॥ निजनामाङ्कितो मुक्तो लिखितः पूर्वमेव यः । पादवन्दनसंसूचापरमः पुरतः शरः॥ १२१॥ गृहीत्वा वाचयित्वाथ लब्धार्थः ससहोदरः। मुमोच चापं सञ्जातप्रसन्नहृदयः क्षणात् ॥ १२२॥ वसुदेवो रथं मुक्त्वा यावदायाति संमुखम् । तावदास्यप्लुताक्षेण रथादुत्तीर्य भूभुजा ॥ १२३ ॥ पादयोनिपतन्नेष सर्वाङ्गालिङ्गितः कृतः । ततो मुक्तमहाक्रन्दो प्रवृत्तौ
6468-69069-
॥२९५॥
Page #699
--------------------------------------------------------------------------
________________
ती प्ररोदितुम् ।। १२४ ॥ अक्षोभ्यः स्तिमितोऽन्येऽपि सोदराः स्वजनाश्च ये । लब्धप्रस्तुतवृत्तान्ता ज्येष्ठं संजग्मिरे मुदा
11 १२५ ॥ जरामंधादयो जाताः मसन्तोपा यथोचितः। रोहिण्या जगृहे भत्तो रुधिरश्चाभिनन्दितः॥१२६ ॥ कृतार्थी४ामि सता यस्य हरिवंशशिरोमणिम् । अवृणीत कृता चास्य पूजा दर्शितसम्भ्रमैः॥ १२७॥ यथोचितेन वित्तेन विधिना
राजभिस्तकः । गोभने दिवसे प्रासे पाणिग्रहविधिः कृतः ॥ १२८ ॥ विभवव्ययेन महता रुधिरेण धराधिपाः । जग्मुः मम्पजिताः स्थानं स्वं स्वं प्रीतिभरोद्वराः॥ १२९ ॥ द्वात्रिंशतं ददौ कोटीहिरण्यस्य नराधिपः । जामातुश्चातुरङ्गं च वलं ददी मदोत्कटम् ॥ १३० ॥ समुद्रविजयेनोक्तो रुधिरः स्वपुरं प्रति । कुमारं नेतुमिच्छामः सोत्कण्ठा वान्धवा यतः॥१३१॥ आम्नां तावदिहवैप कालं कथन मन्मुदे । प्रस्थानसमये राज्ञा कुमारः प्रत्यपद्यत ॥ १३२ ॥ अलं ते हिण्डितव्येन नाम रः कथंचन । नष्टो भविष्यसि पुनः, पादप्रणतमस्तकः ॥ १३३ ॥ वभाण बान्धवान् सर्वान् मिलितानानकदुन्दुभिः ।। क्षमणीयोऽपराधो मे यदुद्वेगः पुराकृतः॥१३४ ॥ जातः परं तथा कार्य यथा शोको भविष्यति । भवतां स्वप्नकालेऽपि मय्यवार्पितचेतमाम् ॥ १३५ ॥ समुद्रविजयप्रमुखा यादवाः सह बान्धवैः । प्रतिजग्मुर्निजं स्थानं तत्रैव स्थितवानसौ | ॥ १३६ ॥ अन्यदा रोहिणी पृष्टा तेन कस्मादहं त्वया । विमुच्य क्षितिपालानशेपानवगीतो वृतस्त्वया ॥ १३७ ॥ देवता 31 रोहिणी नाम प्रसन्ना मम वर्त्तते । तया निवेदितं भद्रे! यः स्वयंवरमण्डपे ॥१३८॥ पणवं वादयेत् तस्य भार्यात्वेन भविप्यमि । तदाकर्णनाजाततोपया त्वं पतिवृतः ॥ १३९ ॥ उदग्रभोगः संतस्थे यावत्तत्रान्यदा निशि । रोहिणी चतुरः । स्वमानईराने व्यलोकत ॥ १४०॥ गजाद्यन्यतमान् कालेनाभ्यसूत सुतं वरम् । रामोऽयमिति नामास्य कीर्त्तितं परमो-3
SAUSIEJAISALOITTE ME
Page #700
--------------------------------------------------------------------------
________________
श्रीउपदे- सवे ॥१४१॥ ततः कालेन वैताब्ये भूमौ चाप्सरसां समाः । कन्या बहललावण्या वह्वीः परिणिनाय सः॥ १४२॥ नन्दिषेणशपदे
पुरं यादवसम्बन्धी समायातः कदाचन । नगर्या मृत्तिकावत्यां देवकी देवकात्मजाम् ॥१४३॥ शुश्राव श्रवणा गर्भितवसु
नन्दकारिचेष्टां कृतस्पृहः । तां प्रति प्रगुणो यावदास्ते तावत्समागतः॥१४४ ॥ नारदः पूजितस्तेन पपृच्छे देव-18/ देवचरि॥२९६॥
कीगतम् । रूपं तेन च तुष्टेन सप्रपञ्चं प्रशंसितम् ॥ १४५॥ ततः केलिकिलत्वेन तस्यामेष गतः पुरि । देवकीमूल- त्रम्मागम्यमागम्य च गुणान् बहून् ॥ १४६ ॥ तथा प्रोचे यथैतस्याश्चक्षोभ स्मरसागरः । ततो देवकराजेन पुत्रीचित्तं विजानता ॥ १४७ ॥ वसुदेवः समाहूतः प्राप्तः कंससमन्वितः । शुभे दिने समाहूते देवकी परिणीतवान् ॥ १४८ ॥ दत्तं भाराग्रशो हेम नानामाणिक्यराशयः। कोटिर्गवां च गोपेन नन्देन कृतरक्षणा ॥ १४९॥ सूचितः सप्तभिः स्वप्नैः पद्म
नाभः सुतोऽभवत् । श्रीवत्सालंकृतोरस्कस्तमालदलसन्निभः॥ १५० ॥ तस्मिन् सुते परं प्राप्ते यौवनं घातिते सति । तेन । है कंसे तथारूपाद् वृत्तान्ताद् बहुविस्तरात् ॥ १५१॥ जरासंधेऽधिकं क्रुद्धे कंसस्य श्वशुरे सति । त्यक्त्वा सौर्यपुरी भीता P यादवाः पश्चिमां गताः॥१५२॥ अनेककुलकोटीभिः सहितो लवणोदधेः। नेतारं याचयामास हरिस्तत्रोपवासवान्॥१५२॥ निवासस्थण्डिलं तत्र पुरन्दरनिरूपिताम् । पुरी निर्मापयामास धनदः सर्वकाञ्चनाम् ॥ १५४ ॥ वसुदेवान्वयः स्फीति पुत्रपौत्रादिभिस्तथा । गतो यथा स वंशस्य पितामहपदं ययौ ॥१५५॥ विशुद्धपालितप्राच्यभवाभिग्रहतः फलम् । सम्पनमस्य सुभगलोकचक्रशिरोमणेः॥१५६ ॥ प्रसङ्गागतमेतच्च नन्दिषेणभवान्तरम् । यदुक्तं वसुदेवस्य चरितोद्धारतो
॥२९६॥ मया ॥१५७ ॥ इति नन्दिषेणचरितं समाप्तम् ॥
Page #701
--------------------------------------------------------------------------
________________
अथ चतुर्योदाहरणमाहः - घिग्जातिर्ब्राह्मणः सौमिलाः सोमिलनामा मुनिः कापि गुरुकुले वसति स्म । स च स्वभावादेवादानादिसमितावादानभाण्डमात्रनिक्षेपणानामिकायां समितावुपयुक्तः सदैव कृतप्रयत्तः समभवद् । एवं काले जति कदाचिद्गुरुणा सन्ध्यासमये भणितो यथा-भद्र ! प्रातग्रमगमनमुपस्थितमास्ते । तेन च गुरुगमनार्थं गुरोर्ग्रामस्य गमननिमित्तमुद्ग्राहणा पात्रवस्त्रादिप्रगुणीकरणरूपा कृता । तु शब्दः समुच्चये, भिन्नक्रमश्च । ततो गमने च प्राप्ते कुतोऽपि निमित्तदोषाद गुरोर्निवर्त्तनमभूत् ॥ ६४० ॥ ३३ ॥ तथा मुख सम्यक् प्रत्युपेक्ष्य प्रमार्ण्य च यथास्थानमुपकरणमिति | प्रेरणा गुरुणा मधुरया गिरा कृता । तेन चाकस्मादेव कियत्संपन्नाऽक्षमापरिणामेन किमत्रोपकरणनिक्षेपस्थाने सर्पस्तिष्ठ| तीत्येवं प्रतिभणितो गुरुः । ततो मुहूर्त्तात् संविग्नो भावयति चित्तेन सम्पन्नतीत्रपश्चात्तापः । कथमित्याह - 'हा' इति रोदे, अयुक्तमनुचितं गुरून् प्रति भणितं मया, अविकल्पकरणीयादेशत्वाद् गुरूणाम्, इत्येवं संविग्नः सन् सुरया गुरो| रधिष्ठायिकया देवतयाऽनुगृहीतः ॥ ६४२ ॥ ३४ ॥ कथमित्याह - आदानभाण्डमात्रनिक्षेपस्थानस्थितस्य सर्पस्य यद्दर्शनं तेन । ततः सुमुतरं तद्दर्शनात् तीव्रश्रद्धासम्पन्नो दण्डकग्रहनिक्षेपे दण्डकानां विचारभूम्यादेरागत हस्ताद्ग्रहे निक्षेपे चामिमहो मयैवेदं कर्त्तव्यमिति प्रतिज्ञावान् संजातः सर्वगच्छे ॥ ६४२ ॥ ३५ ॥ ततः 'अन्नोन्नागम'त्ति अन्येषां च साधूनां | स्वगच्छयुतानां चागमस्तत्र गच्छे नित्यं समभूत् । स चाभ्युत्थानादियोगपरितुष्टः - अभ्युत्थानपादप्रमार्जन दण्डकग्रहत| त्स्थाननिक्षेपासनप्रदानादिना योगेन साधुसमाचाररूपेण परितुष्टः पीतपीयूष इव परां प्रीतिमागतः सन् यलेनादरेणाध| लादुपरि च दण्डनिक्षेपस्थानस्य या प्रमार्जना तस्यां समुद्युक्तो जातः । यश्चात्राधस्तादुपरीति व्यत्ययेनानयोः पदयोरुप
Page #702
--------------------------------------------------------------------------
________________
शपदे
OSLOSTOSAS
+
श्रीउपदे- IN न्यासः कृतः, स च्छन्दोभङ्गभयात्, अन्यथोपर्यधस्तादिति वक्तुमुचितम् । यथोक्तमन्यत्र "उवार हेवा य पमजिऊण
पञ्चमसमि18 लडिं ढवेज सहाणे” इति ॥ ६४३ ॥ ३६ ॥ ततो यावज्जीवमेवं यथैकस्यां वेलायां ग्लान्येऽपि ग्लानभावलक्षणेऽपरिप-8 त्युदाहरतित भावः कथश्चित् क्रियाया अभावेऽपि अत्रुटितपरिणाम आराधकोऽस्याः समितेस्त्रिकरणशुद्धेन भावेन । एतदारा
णम्॥२९७॥
* धकश्च सन् शेषाणामप्याराधको, भावाद् भावान्तरप्रसूतिनियमात् सम्पद्यत इति ॥ ६४४॥ ३७ ॥ अथ पञ्चमसमि
त्युदाहरणमाह;-धर्मरुचिर्नाम्ना क्षुल्लकः चरमसमित्या उच्चारप्रस्रवणखेलसिंघाणजल्लपरिष्ठापनिकाभिधानया सम्पन्नः क्वचिद्गच्छे समभूत् । स च कथमप्यनाभोगादेः कारणाद् न नैव सन्ध्याकाले प्रेक्षितस्थण्डिल:-उच्चारप्रस्रवणयोग्यानि २ स्थण्डिलानि न प्रत्युपेक्षितवान् , नापि प्रमार्जितवानित्यर्थः। ततो न नैव कायिकां प्रस्रवणलक्षणं कर्तुमभिलपन्नपि व्युत्स-5 8 जति मुञ्चति, रात्रौ स्थण्डिलजीवरक्षादृढवद्धकक्षत्वात् ॥ ६४५॥ ३८ ॥ जाता च देहपीडा, प्रस्रवणनिरोधात् । ततोऽनुकम्पा देवताया उत्पन्ना-'मा अयं महानुभाव इत एव देहपीडालक्षणाद् व्यसनाद् मरणं प्रापत्' इत्यध्यवसायात् तया देवतयाऽकाले प्रभातं तथा कृतं यथा जातः समुद्द्योतः सूर्यविम्बोदय इव ॥ ६४६ ॥ ३९॥ ततो व्युत्सर्जनं प्रनवणस्य प्रत्युपेक्षितप्रमार्जितस्थण्डिलेन सता कृतं तेन । तत उद्योतसंहारे सद्य एवान्धकारं समजायत । हन्त किमिदमिति विमर्शप्रधानस्य चास्य देवे उपयोगः सञ्जातो, ज्ञानं च निश्चयो देवविपयो जातस्ततो मिथ्यादुष्कृतं दत्तमहो प्रमत्तोऽस्मि येन कृत्रिमेतरयोः प्रभातयोर्विशेपो न ज्ञात इति ॥ ६४७॥४०॥ अथात्रैव समितौ दृष्टान्तान्तरमभिधातु-5 ॥२९७॥ माहा-अन्योऽपि च पूर्वनिरूपितधर्मरुच्यपेक्षया धर्मरुचिर्नाम क्षमको मासोपवासक्षमणवान् दृष्टान्तो वक्तव्यः। स च
RSS4395k
*
वणस्य मत्युपेक्षितप्रमार्जितस्या कृतं यथा जातः समुद्योतः साहालक्षणाद् व्यसनाद् मरणं प्रापवण
ASIAS*
Page #703
--------------------------------------------------------------------------
________________
है कदाचित् पारणके प्रवृत्ते कटुकतुम्बकं लब्धवान् । तत्र भोक्तव्ये गुरुवारणा गुरुणा निवारणा कृता । कीदृशे सतीत्याह
--'नाय'ति भोक्तमयोग्यतयावगते सति, तथा आलोचनायां तुम्बकस्वरूपप्रकाशनायां कृतायां भणितो गुरुणा यथा ६ प्रतिष्ठापर्यंतदिति ॥ ६४८ ॥ ४१॥
तत आपाकस्थण्डिले इष्टकादिपाकस्थाने तत्परिष्ठापनार्थ गतेन पिपीलिकानां तत्तुम्बकगन्धलुब्धानां मरणमुपलभ्य तद्देशे आपाकस्थण्डिलप्रदेशे एव करुणया समुद्घाटितातितीत्रकीटिकाविषयदयापरिणामलक्षणया 'सिद्धविकटन' इति सिद्धान् साक्षीकृत्य दत्तायामालोचनायां तत् तुम्बकं भुक्त्वा मृतो महासत्त्वः सुगतिगामी च सम्पन्न इति गाथाक्षरार्थः। चिस्तरार्थः पुनः कथानकादवसेयस्तच्चेदम् -अत्थि इहेव जंबुद्दीवे दाहिणभरहमज्झखंडम्मि । अन्भलिहपायारा चंपा नामेण पवरपुरी ॥ १ ॥ धवलुत्तुंगसुरालयसहस्ससोभंतमझभागाए । तीए पुरीए भविंसु विस्सुया माहणा तिण्णि ॥२॥ सोमे य मोमदत्ते तहावरे सोमभूइ इयनामे । एगोदरा परोप्परपरूढदढपणयसम्पन्ना ॥ ३॥ सधे पभूयविभवा सवेवि य फरियफारजसपसरा। सये विसालभवणा सये केणइ अपरिभूया ॥४॥तेसिं ताओ हिययप्पियाओ चित्ताणुवत्तणप
राओ । मियमहुरभासिणीओ नियकुलकम्माणुसीलाओ॥ ५॥ सुकुमालपाणिपायाओ पुन्नसबंगियाओ चंगाओ । ते दाताहिं मर्म विसए निसेवमाणा दिणे नेति ॥६॥ अह एगया गयाणं समवायं ताण एरिसुल्लावा। जाया जह अम्हाणं
ममधि जा मत्तिमो पुरिमो ।। ७॥ भोत्तुं दाउं परिभाइच जोग्गा सिरी अइविसाला। ता तिसुवि गिहेसु कमेण पइ. दिणं भोयणं काउं ॥ ८॥ जुज्जइ समवायपराणमन्नहा कि तु बंधुभावस्स । होजा फलं जमेवं सत्येसु मुणीसिणो वति
KGANAGAR
Page #704
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे ॥२९८॥
॥९॥ संभोजनं संलपनं संप्रश्नोऽथ समागमः। एतानि ज्ञातिकार्याणि न विरुन्ध कदाचन ॥ १०॥ अन्नोन्नस्स पडिस्सु- नागश्रीन यमेवं ते काउं पइदिणं लग्गा । तह चेव भुंजिउं निच्चमेव वटुंतविस्संभा ॥११॥ कइयावि तत्थ सूरी सूरोव असेसभव
सर्भितधर्मरु
चिचरिकमलाण । नामेण धम्मघोसो नवघणघणगहिरनिग्घोसो ॥ १२॥ बहुपरिवारो सुबहुस्सुओ य दुच्चरचरित्तसंजुत्तो । विहरंतो संपत्तो कमेण चंपाए णयरीए ॥ १३ ॥ ईसाणकोणपरिसंठियम्मि रम्मे सुभूमिभागम्मि । उज्जाणम्मि निवेसो
त्रम्गहिओ समउदियविहीए ॥ १४॥ धम्माणुरागरत्तो पुरीजणो तस्स वंदणनिमित्तं । हरिसाओ निग्गओ खुहियजलहि में ८ कल्लोलसारिच्छो ॥ १५ ॥ निसुओ धम्मो गुरुणा कण्णामयपूरमणहररवेण । ससमयपरसमयवियाणगेण एवं कहिजंतो
॥ १६ ॥ यथा । निसुणंतु खणं परिरंभिऊण भवा! मणं समाहिम्मि । उवएसलेसमणवज्जकज्जमेवं भणिजंतं ॥१७॥ दुलहं ता मणुयत्ते पत्ते खेत्तारियत्तमेत्तो य । निम्मलकुलजाइसमग्गरोगयारूवसामग्गी ॥ १८॥ तत्थवि महहहद्वियकु
म्मस्स मयंकमंडलालोओ। धम्मंतरेण दुलहो जह तह जीवाण जिणधम्मो ॥ १९॥ पत्तोवि पमत्तेहिं सत्तेहिं पत्तयावि* उत्तेहिं । चिंतारयणव महोयहिम्मि हारिजए एसो ॥ २०॥ ता पाविऊण एवं मुक्कपमाएण कुसलपुरिसेण । एयथिरत्त- ६ 5 निमित्तं निसेवणिज्जाइं एयाई ॥२१॥ जिणसासणाणुरागो निच्चमचागो सुसाहुसंगस्स । सम्मं च सुयब्भासो तह तह भवभावणुलासो ॥ २२॥ मरुपहपहिओ कप्पदुमंव पोयंव जलहिजलपडिओ। चिंतारयणंव चिरं दालिदोवद्दवाभिहओ
॥२३॥ संपइ रे जीव! तुम धम्म सवण्णुणाहपण्णत्तं । पत्तो कहिंचि गुणं ता तं संपुन्नपुन्नो सि ॥ २४ ॥ सुलह सबंपि ॥२९८॥ 5 जए रे जीव सुरेसरत्तणाईयं । निबइसुहाण साहणमणहो दुलहो य जिणधम्मो ॥ २५॥ तम्हा इणमेव पुरो काउं हाउं
HUSANSAUSMS
OS4 6*06*6*6*
Page #705
--------------------------------------------------------------------------
________________
च पापपरियाई। जुत्तं पवत्तिउं ते जेण खणो दुल्लहो एस ॥ २६ ॥ एवमणुसासणिज्जो अप्पा निच्चपि भवविरत्तेण । चित्तणं जेण न जाउ जिणमयं हाउमुच्छहइ ॥ २७ ॥ कमलुज्जलसीलसिरीसुगंधिणो बंधुणो य भुवणस्स । णिच्चं निसेवणिजा मणिणो गुणिणो पयत्तेण ॥ २८॥ दढमारूढगुणोवि हु जीवो इह साहुसंगपरिहीणो। पाउणइ गुणविणासं जएज्ज ता तेमि मंगकए ॥ २९ ॥ सिद्धंतधारगाणं विसुद्धसीलंगसंगसुभगाण । दूरठियाणं पि मणे करेज सुमुणीण संभरणं ॥ ३० ॥ मंतविवजियमोमजणंव निजीवदेहकिरियय । सुयवहुमाणविहीणं सुण्णं मन्नेज्जऽणुट्ठाणं ॥ ३१॥ तत्थ पढमं पदिसा मुत्तं तत्तो सुणेज्ज तस्सत्यं । सुत्तविहीणं पुण सुयमपकफलसंसणसरिच्छं॥ ३२ ॥ सुत्तं पढियंपि वह अपरिण्णा
यत्यमेत्यमक्सायं । सुकस्स इक्खुणो भक्खणंव ण खमं सकजस्स ॥ ३३ ॥ भणियाणायरणवओ समयण्णू पण्णवंति Pणाणंपि । भारकर चियदूभगमहिलाहरणंव बहुयंपि ॥ ३४ ॥ ता भववाहिचिगिच्छासत्थं सुत्थियपसत्थपरमत्थं । जिण-14
ययणमणुदिणं चिय पढिज निसुणेज्जऽणुविजा ॥ ३५ ॥ भाविज्ज भवसरूवं जह इह सरयन्भविन्भमं सवं । जीयं जोधपियमंगमाइग्यणदिद्वनट्ठति ॥ ३६ ॥ उद्यणपवणपणोल्लियमहल्लहलंतजलणजालम्मि । गेहम्मिव मन्नेजा खणंपि न खमो भवे वामो ॥ ३७ ॥ जह दुजणजणसंगो भंगफलो तह दुहावसाणो य । संसारे तह तियसत्तणाइसोक्खाण परिणामो ॥ ३८ ॥ एकोऽत्य समस्थ समत्थपसत्यवत्थुवित्थारफुरियमाहप्पो । पमुहावसाणसुंदरपरिणामो णवरि जिणधम्मो॥३९॥ तेण अलर लहुं लद्धं परिपालिउं इमं तुन्भे । परिपालियं च परमं वुढि नेउं पयट्टेजा ॥ ४०॥ धण्णा भवदुक्खाणं । तिपसाणमसंसलमससंसाणं । एयं विरेयणोसहमवएस केइ पावंति ॥४१॥ पडिवोहमागयाऽणेग तत्थ पाणी गया य
ASSASSSSSS
Page #706
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥२९९॥
ARSAGROGRAucract
सगिहेसु । एवं वोहिजते काले कइयावि धम्मरुई ॥४२॥ सच्चं चिय धम्मरुई अणगारो मासखमणपारणए । पढमाए नागश्रीग8 पोरिसीए सज्झायमझीणमणवित्ती ॥ ४३ ॥ वीयाए ज्झाण जोगं तइयाए काउं पत्तगुग्गाहं । इरियासमिइपरिगओ अंतोर्भितधर्मरु
चंपाए पविसेइ ॥४४॥ तम्मि दिणे णागसिरीए वारओ भोयणस्स णिम्मवणे । कहवि पमाया तीए उवक्खडं तुंवर्ग चिचरिकडुयं ॥४५॥ वहुनेहं तह बहुतित्तमहुररसदवसंजुयं ताहे । संजायं विसरूवं कत्तोवि कुजोगदोसाओ ॥४६॥ गंधाउ त्रम्तीए नायं तओ विलक्खा मणम्मि चिंतेइ । धी घी मम माहप्पं कुडंबमज्झे जमुवलद्धं ॥४७॥ जइ नाम सेसयाओ कहिंचि एवं वियाणइस्संति । तो मम निंदाखिंसाओ उवरमिस्संति न कयाइ ॥४८॥ तो बाढं गोवेत्ता ठवेमि गेहस्स एगदेसम्मि । इय चिंतिय तं ठवियं तह चेव लहुं तओ अन्नं ॥ ४९ ॥ आणित्तु साउरसमायरेण महया सुसंभियं विहियं। ण्हायासुइवत्थाए तीए जेमाविया विप्पा ॥५०॥ पच्छा पुण सयमवि ताओ महाणीओ कमेण भुत्ताओ । सबो जणो स भुत्तो नियकम्मपरायणो जाओ॥५१॥ एत्थंतरम्मि साहू धम्मरुई उच्चनीयमज्झाई । गेहाई परिभमंतो नागसिरीगेहमणुपत्तो ॥५२॥ सा दूरा दहणं गेहे पविसंतमुग्गयपमोया । तत्तुंबगेडणकए ससंभमा आसणाउ लहुं ॥ ५३॥
उद्वित्ता भत्तघरं पविसइ तं कडुयतुंवर्ग लाउं । धम्मरुइसाहुणो सयलमेव निसिरइ पडिग्गहगे ॥५४॥ पजत्तं मह जायं है तिकट्ठ गेहाओ ताओ निक्खमइ । जेणेवुज्जाणं सूरिणो य तेणेव पडिएइ ॥ ५५॥ तेर्सि सूरीणमदूरदेसट्ठियओ पडिक्क
मइ इरियं । वियडेइ भत्तपाणं दंसेइ य करयले काउं॥५६॥ तस्सुग्गगंधपरवसघाणो मुणिणायगो विचिंतेइ । नूणं विसन्नमेयं न अन्नहा एरिसो गंधो ॥ ५७॥ गेण्हित्तु करयले बिंदुमेगमित्तो निभालए जाव । ता तं तहच्चिय जओ धम्म
पविसइ त करा दणं गेहे पत्थतरम्मि सात सयमवि ताण
Page #707
--------------------------------------------------------------------------
________________
55
Fई भामिनो एवं ॥ ५८ ॥ जइ तं भुंजसि एयं तो अकालेवि मरणमुवलभसि । ता गच्छ थंडिलं सुद्धमेयमेत्धं परिद-|| आयु॥५०॥ अन्नं गयेम फासुयमहेमणिज्जं विसुद्धमाहारं । एवं भणिए गुरुणा धम्मरुई निग्गओ ताहे ।। ६०॥ अवि
यन्नमणो दमदोमवजिए थंटिलम्मि गंतूणं । कयसयलदिसालोओ पइक्खणुल्लसियपरिणामो ॥ ६१॥ जा तं परिट्ठवेई। पतगंधामो वर्णतरगयाओ। मिलिया पिवीलियाओ मरिच खणेण लग्गाओ। ६२ ।। मा मज्झं पमायाओ एयार्सि
एत्तियाण विणियाओ। होउ, वरं ता भोत्तुं सयमेव इमं समुचियंति ॥ ६३ ॥ उवि सिद्धे सक्खित्तणेण अवराह वियडणं कुणः । उच्चरियवो परिमुद्धभावणो तमुव जित्ता ॥ ६४ ॥ तवेयणापरद्धो पंचनमोकारसारपरिणामो । मरि जाओ
मपट्टमिद्भणामे वरविमाणे ॥६५॥ गुरुणावि चिराउ अणागयम्मि तम्मी मुणीण परिकहियं । गच्छह धम्मरुइस्सालहह ४ापति गमंतामो ॥ ६६ ॥ मग्गंतेहि लद्धो थंडिलभूमीए तेहिं मुयजीवो । आगम्म सूरिमूले निवेइयं जह गओ कालं||| ६॥६७ ॥ पुषगए उवओगं मुणिवइणो तक्खणेण गच्छंति । उवलद्धो नागसिरीकडुतुंबगदाणवुत्तंतो ॥ ६८॥ एवंविहोली अपमागो पेयजघायगो समत्थाणं । णोवेक्खि समुचिओ समाणदोसप्पसंगाओ ।। ६९ ॥ एवं मणे विमंसिय सयो बामदापियो ममणसंघो । कहिओ जहेस साह धम्मरुई अज कालगओ॥७०॥ एयारिसेण विहिणा नागसिरीए न सुंदर
विहियं । जे एस भावमाह तीए विणिवाइओ एवं ॥ ७१ ॥ निन्भग्गाणं दोहग्गियाण लोयाण मत्थयमणित्तं । नरगाइ-1 याण दुसाण साणिभावं च सा पत्ता ॥ ७२ ॥ ता एसो इह दोसो नागसिरीए न जुज्जए छन्नो । काऊणेवं भणिया मुगिणो नयरीए मग्झम्मि ॥ ७३ ॥ तियचच्चराइठाणेसु दूरमुग्धोसणं बहुजणाण । पच्चक्खं कुणह जहा नागसिरीए
CLICROC
Page #708
--------------------------------------------------------------------------
________________
श्रीउपदे- शपदे
इमं चरियं ॥ ७४ ॥ भो भो कस्सवि दई एसा जुज्जइ न यावि आलविङ । जं तइंसणकारी तत्तुल्लोचिय मुणेयवो 8 नागश्रीग॥७५॥ तो ते मुणिणो वयणं गुरूण इय मुणिय नयरमज्झम्मि । ठाणे ठाणे एयं करेंति उग्घोसणं पयर्ड ॥७६॥ विन्ना- भिंतधर्मरुयवइयरेहिं निच्छुढा सा गिहाओ विप्पेहिं । नयरीए परिभमंती तियचच्चरमाईठाणेसु ॥ ७७॥ निंदिजंती खिंसिज्जंती चिचरिहीलं परं उवलभंती । कालं गमेइ कत्थइ ठाणे गासं अपावंती ॥७८॥ सोलसवाहिपरिगया जीवित्तु मरितु छट्टपुढ-8 त्रम्वीए । उववन्ना उक्कोसगढिईए उवट्टि मच्छो॥७९॥ जाया जलंतजलणेण तय सत्येण तिक्खरूवेण । सबंगं दाहकरेण सबजम्मेसु हम्मंती।। ८०॥ सबासु नरगपुढवीसु णेगवाराओ पाविउं जम्मं । तह अन्नेसुवि अइकुच्छणिज्जरूवेसु ठाणेसु ॥८१॥ किंबहुणा गोसालो पन्नत्तीए जहेव पन्नत्तो । भवदुक्खभायणं तह इमावि वच्चा निरवसेसं ॥ ८२॥ कालाओ अणंताओ इहेव दीवे पुरीए चंपाए । सागरदत्तस्स गिहम्मि सत्थवाहस्स भद्दाए ॥८३॥ भज्जाए उववण्णा धूया कुच्छिसि मासनवगस्स । अंतम्मि पसूया मंखणंव सुकुमालकरचरणा ॥८४॥ विहियं नामं सुकुमालियत्ति पत्ता कमेण तारुन्नं । वम्महमहल्लभल्लेकभवणमइभूरिलावणं ॥८५॥ चेडीचकपरिबुडा अहन्नया ण्हायविहियसिंगारा । नियगेहस्सुवरितले निहालिया कीलमाणी सा॥८६॥ जिणदत्तसत्थवाहेण तीए रूवम्मि जोबणगुणे य । विम्यमुवागओ माणसम्मि एवं विचिंतेइ ॥ ८७॥ एवं मोत्तूणं सागररस भद्दाए अंगजायरस । मम पुत्तस्स ण णूर्ण अण्णा भज्जा समुचियत्ति ॥ ८८ ॥ पुट्ठो समीववत्ती जणो जहा कस्स एस वरधूया । महिलाणं सयलाणं जा देहसिरिं समुप्फुसइ ॥८९॥ ६ ॥३०॥ कहियं सागरदत्तस्स सत्यवाहस्स तो गिह गंतुं । ण्हाओ कयसिंगारो नियपरियणपरिवुडो संतो॥९०॥ जेणेव गिहं
HOSASARASWAS
कालाओ अणंताओ इहेव दीव
मया मंखणंव सुकुमालकवडा अहन्नया ण्हायावाहवागओ
Page #709
--------------------------------------------------------------------------
________________
मागरदत्तस्म ममुजुओ तओ गंतुं । दहुं गिहमिज्जंतं तं सो सहसा समुट्ठेइ ॥ ९१ ॥ पुच्छइ सुहासणत्थं आगमणपओयणं न तो भगः । मुकुमालियामिहाणा जा तुह धूया वरेडं तं ॥ ९२ ॥ नियनंदणस्स सागरनामस्स कए समाणरूवस्स । अम्हे समागया इह समलावण्णाइगुणनिहिणो ॥ ९३ ॥ ता जइ जुत्तं पत्तं च भाइ ता किज्जड इमं एवं । पत्थावविहडियाणं कण पुणो गई नत्थि ॥ ९४ ॥ भणिए जिणदत्तेणं सागरदत्तो तओ इमं भणइ । अम्हाण गिहंगणमागयाण हो किमदेयं ॥ ९५ ॥ परमेका मे धूया उंवरपुप्फाउ दुलहा एसा । ण खर्णपि तीए विरहं सहामि मणणयणदइयाए | ॥ ९६ ॥ ता जइ तुह सागरओ मम गिहजामाउओ सुओ होइ । तो धूयं सुकुमालियमहं पइच्छामि नो इहरा ॥ ९७ ॥ गेागरण भणिओ जणगेण स सागरो जहा वच्छ ! । जइ घरजामाया होसि लहसि सुकुमालियं धूयं ॥ ९८ ॥ तीए दढापुराओ मतं तं सवहा पवज्जेइ । तो जिणदत्तो सवायरेण परमूसवं कुणइ ॥ ९९ ॥ सिवियाए पुरिससहसोचियाए आरुहिय सागरी ताहे । सागरदत्तस्स गिहं हरिसुलसिरो समणुपत्तो ॥ १०० ॥ तेणावि गोरवाओं महाविभूईए विहियसकारो। पडिवो वीवाहं च कारिओ दारियाए समं ॥ १०१ ॥ जम्मि समयम्मि तीसे करफासो तस्स ईसि संजाओ । तप्पमिदं सिरसूलं सदाहजरमस्स उन्भूयं ॥ १०२ ॥ जह दारुणेण फणिणा अहवा जह विच्छुएण डकस्स । जह मुम्मुरामिसित्तस्म तह दुक्खं तक्सणं जायं ॥ १०३ ॥ लज्जाविलंघिओ तक्खणम्मि तुहिक्कओ ठिओ कहवि । पत्तम्मि सयणकाले सेज्जातलसंठियस्तेसा ॥ १०४ ॥ पक्खुहियरागजलही सबंगपसाहिया सणियसणियं । पासम्मि नुवन्ना अच्छरव | सग्गाओ ओइण्णा ॥ १०५ ॥ अह पुणरवि तीए अंगफासमुवलडुमागयविसाओ । चिंतेइ को खणो मज्झ होज्ज एईए
Page #710
--------------------------------------------------------------------------
________________
श्री उपदेशपदे
॥ ३०१ ॥
विरहकरो ॥ १०६ ॥ तत्तो सुहपासुत्तं तं मोतुं उद्विऊण सेज्जाओ । मरणाउ विमुको वायसोब सो ताउ गेहाओ ॥ १०७॥ दूरं पलाइओ सावि तक्खणं विहियदिपामोक्खा । सागरमपासमाणी पवइया सबओ नियइ ॥ १०८ ॥ वासघरस्स दुवारं विहालियं पासई मलक्खमणा । करयलपल्हत्थमुही विच्छायतणू विचिंतेइ ॥ १०९ ॥ न मए कओ अविणओ ण यावि एएण बंधवजणेण । ता कत्तो मम दोहग्गदोसओ दूरगो जाओ ॥ ११० ॥ एवं झियायमाणा रुयमाणा विस्सरं विलवमाणा । मुम्मुरगयब कहकहवि रयणिसेसं परिगमेइ ॥ १११ ॥ रयणीए पभायाए चेडिं सद्दाविडं भणइ जणणी । गच्छ वहूरमुहधोवणियं खिप्पं उवणमेहि ॥ ११२ ॥ सोमालियासमीवे वासघरे सावि गच्छई जाव । पेच्छइ विलक्खदिट्ठि मम्मि तं किंचि चिंतंतिं ॥ ११३ ॥ पुट्ठा कीस झियायसि तुमेवमिहिं भणाइ सा भद्द ! । सो सागरओ सुत्तं मं मोतुं कथ गति ॥ ११४ ॥ सा उवलद्धवइयरा जणयाणं साहए जहावुत्तं । तो कोवमिसमिसंतो तज्जणओ सागरस्सुवरिं ॥ ११५ ॥ गच्छइ जिणदत्तगिहं भणाइ हंभो ! किमेवमुचियंति । पुत्तस्स, जो अदोसं सहसा सोमालियं मुयइ ॥ ११६ ॥ नेयं कुलाणुरूवं न पत्तकालं न चैव जुत्तंपि । सुकुलीणाण जणाणं जं विहियं सागरेणज्ज ॥ ११७ ॥ एवं बहूवलंभे अइनिप्पिहमाणसो चिरं दाउं । जा चिट्ठइ एगंते ता सागरमाह इय जणगो ॥ ११८ ॥ दुट्ठ तए पुत्त ! कथं घरजामापयं पवजित्ता । सागरदत्तस्स गिहाउ निग्गओ जमिहमायाओ ॥ ११९ ॥ भणइ तओ सागरओ पियरमहं गिरिसिराउ पडणं व । सलिलपवेसं व विसस्स भक्खणं वा करिस्सामि ॥ १२० ॥ ण उणो सागरदत्तस्स मंदिरे इह भवे पविसामि । सुकुमालियत्ति णामेण चैव सा ताय ! विक्खाया ॥ १२१ ॥ जं तक्करफासेवि हु दाहजरो दारुणो महं जाओ ।
नागश्रीगर्भितधर्मरु
चिचरि
त्रम्
॥ ३०१ ॥
Page #711
--------------------------------------------------------------------------
________________
करनरिभो निमुणइते सागरभासियं सवं ॥ १२२॥ मयमवि सागरदत्तो तत्तो लज्जापरो वहं जाओ । नियधूयाए दोह गमग्गलं एरिमं सोचें ॥१२३ ॥ जिणदत्तगिहाओ निक्खमेइ गेहे नियम्मि गंतृण । सुकुमालियं नियंके निवेसि एरिसं भणद।। १२४ ॥ अविणयपरेण किं ते सागरएणं वरेण कजति? | तस्स मए दायया मणप्पिया जस्स तं होसि ॥१२५॥ | कन्नामोवमेहिं खणं समामासिउंम वयणेहिं । सट्ठाणम्मि विसजेइ अन्नया गेहज्वरितले ॥१२६॥ अवलोयंतो आसामुहाई पामइ स रायमग्गम्मि । एगं दमगं परिसडियवसणमहखंडघडहत्थं ॥ १२७ ॥ सदाविउं नियगेहे तं भासइ किं करे नहाए । अमणाइणोवलंभेह कुणह तह परमनेवच्छं॥ १२८ ॥ जं पुण तं नेवच्छं जो खंडघडो य तस्स एगते ।। ठाविति ते, महग्याभरणालंकारओ विहिओ॥ १२९ ॥ दिन्ना तस्स सगउरवमेसा भज्जत्तणेण दमगस्स । राओ कउवयारे पानपरे तं पवेति ॥ १३० ॥ सुकुमालियाए सेजातलम्मि जा चवललोयणो संतो । पासम्मि नुवन्नो तीए देहसंफासदोमागो ॥ १३१ ॥ सयंगुप्पन्नजरो ता चिंतइ नूण मज्झ मरणकए । उवणीया एसा निनिमित्तवेरेण एएण ॥ १३२ ॥ जाव न पचासन्नो मचू मे होइ अंगफासाओ । एईए जलणजलणोवमाए दोहग्गभरियाए ॥ १३३ ॥ लहुमेवावकमणं जुजदणेवत्यमप्पणो मोत्तुं । संडघडगं च मोत्तं सुत्तं तं दरमोसरिओ॥१३४ ॥ पडिवुद्धा जा तंपियन पेच्छइ ताव उय विचिंतेद । एसोवि गओ दोहागदोसओ तणुगयाओ ममं ॥१३५॥ उवलद्धवइयरेणं पिउणा संभासिया पभायम्मि । पुति! न कस्मइदोसो सकम्ममवरज्झए नवरं ॥ १३६ ॥ ता जह इय कम्मखओ संपज्जइ तह जएह दाणम्मि । समणाण माहणाणं दीणाणाहाइयाण तहा ॥ १३७ ॥ सा पिउणाणुण्णाया सूरुदयाओ निरंकुसा संती। जा तस्सत्यमणखणो
#6595445445
।
Page #712
--------------------------------------------------------------------------
________________
शपदे
पम्
श्रीउपदे- ता देइ निरंतरं दाणं ॥ १३८ ॥ एवं कालम्मि गए केवइए सुबया बहुसुयाओ । अइनिम्मलसीलकरेणुसुदिढआलाण- नागश्रीचखंभाओ॥१३९॥ तत्थ समोसरियाओ गोवालियनामिगाओ अजाओ। समए विहरंतीणं तासि संघाडिगा एगा॥१४॥
रितेउत्तरदतीए गिहम्मि पविट्ठा सम्म पडिलाभित्रं सबहुमाणं । पडिया पाएसु कयंजली य विन्नविउमारद्धा ॥ १४१॥ अहमम-6 भवस्वरू॥३०२॥ णामा जाया सागरगस्सा पइबया संती। तह अन्नरसवि देजा जम्मदमगस्सवि, तओ मे ॥ १४२॥ काउं पसायमोसह
मन्नं वा मंतमाइ तं कुणह । जस्साणुभावओ हं सुभगा होहामि नियपइणो ॥ १४३ ॥ तवयणाणंतरमेव ताओ कन्नेपि| हित्तु पभणंति । भद्दे ! अयाणुगाओ एयस्स तहा अणुचियाओ ॥ १४४ ॥ अम्हाणं कोसल्लं समथि सत्थेसु धम्मविसएसु । ता जइ भणसि कहिज्जइ तुझं जिणदेसिओ धम्मो ॥ १४५॥ कहिओ सवित्थरो सो सम्मं संबोहमागया ताहे। जाया सुसाविया तह पिउणोऽणुन्नाए पवइया ॥१४६॥ इरियासमियाईओ समिईओ पंच तिन्नि गुत्तीओ । मणगुत्ति माइयाओ जणणिव पवज्जए तत्तो ॥ १४७ ॥ अइगुत्तवंभचेरा खंता दंता तहा समुवसंता । सीलंगाण सहस्से अट्ठारस दुद्धरे धरइ ॥ १४८॥ आसन्नयाओ गोवालियाओ अज्जाओ वंदिलं भणइ । तुम्भेहि अणुन्नाया इच्छामि सुभूमिभागस्स ॥ १४९ ॥ उज्जाणस्स अदूरे च्छटुंछद्रेण निच्चरूवेण । तवकम्मणा परिगया सूराभिमुही पयावे ॥ १५०॥ तो अज्जाओ ताओ भासंति न जुज्जए इमं अजे! अम्हं काउंगामाइयाण चाहिं जमुस्सग्गो ॥ १५१॥ अंतो उवस्सयस्सा वइपरिखिसेत्तस्स पाउयतणूण । समपायतलाणं समुचियम्ह आयावणं काउं ॥ १५२॥ तं वयणमवगणेउं जहिच्छमायावणं तओ ॥३०२॥
काउं । पारद्धा अह कइयाइ देवदत्तेत्ति णामेणं ॥ १५३ ॥ वेसा पंचनिसेवगपुरिसोवगया सुभूमिभागस्स । उज्जाणस्स
Page #713
--------------------------------------------------------------------------
________________
नमंता लन्छीविच्छतामिक्खेड ।। १५४ ॥ तसे तेसुं पंचसु जणेसु सिरिसेहरं रयइ एगो । एगो चंपइ पाए एगो छत्तं सिरे
धा॥१५५॥ एगो चमरुस्खे करे उच्छंगियं कुणइ एगो । तं सोहागपगरिसं पत्तं दटुं विचिंतेइ ॥ १५६॥ दुहगाए हामझ एगोवि मागरो सायरो ण संजाओ। एईए पुण एवं पंच इमे सायरा जाया ॥ १५७ ॥ ता एईए सुलद्धो जम्मो राजीयं च माफलं जायं । नियसोहग्गमडप्फरवसाउ इच्छाए जा चरइ॥ १५८ ॥ जइ मे तवस्स नियमस्स अस्स फल
मन्धि तो अहं होजा। नियसोहरगोनामियनिस्सेसमहेलियावग्गा ॥ १५९॥ एवं विहियनियाणा किंची सोहग्गमेत्थम४ावती । लग्गा सरीरयत्याइयाण पक्सालणविहीए ॥ १६०॥ भणिया गणिणीइन सबहेव तुह सुंदरं इमं काउं । एवं
चरिनभंगो नुह व तहा पराणं पि ॥ १६१॥ अन्नं च दारुणफलो एसो जम्मंतरम्मि तुह होही। ता धम्मसीलसुकु-15 दुग्गवाए तुह जुजए नेयं ।। १६२॥ एवं अणेगवारे पण्णत्ता चोयणं असहमाणा । नियउवगरण समेया भिन्नम्मि उवस्मयामि ठिया ॥ १६३ ॥ पासस्थाईण पमत्तयाण साहूण जाणि ठाणाणि । ते सेविडं पवत्ता ण उण अहछंदठाणाणि ॥ १६४ ॥ नामाणि वहणि तहाविहेण विहिणा विहारमायरियं । पक्खपमाणमणसणं काउं चरिमम्मि कालम्मि ॥१६५॥1 उरणा ईमाणे गणियादेवित्तणेण पल्लाई । णव तीए परममाउं कालेण तओ चइत्ताणं ॥ १६६ ॥ एत्थेव जंबुद्दीवे भरहे सागंगाल जणवार सुपुरे । कंपिल्ले नरवणो दुवयस्स पियाए देवीए ॥ १६७ ॥ चुलणित्तिणामिगाए कुच्छीए दारिगा समु
याणा । धट्ठस्नुणजुवरणो कणिडिया सोदरा भगिणी ॥ १६८॥ दुवयस्स अंगजाया एसा धूया जओ तओ नाम । समयम्मि पगत्थे दोवइत्ति संठावियं तीसे ॥ १६९॥ सा चंदकलबसिए पक्खम्मि पइक्खणं पवईती । पत्ता तारुण्णमण
Page #714
--------------------------------------------------------------------------
________________
श्रीउपदे- पणतुल्लमह पेच्छिउं जणगो ॥ १७० ॥ परिभावेइ ण रूवेण जोवणेण व समाऽपरा एत्थ । इत्थी समत्थियाए तुलिय सुर- नागश्रियाशपदे र रमणिरूवाए ॥ १७१ ॥ उचिओ सयंवरो काउमेवमेसा परं सुही होइ । तो नियअंकम्मि निवेसिऊण सो दोवइं भणइ उत्तरजन्म
8. ॥१७२ ॥ वच्छे ! सयंवरविहीए वरसु जो रोयए वरो तुज्झ । तत्तो बारवईए कण्हस्साकारणनिमित्तं ॥ १७३ ॥ निय- (द्रौपदीचर परियणजुत्तस्सा दूयं तप्पढमयाए पेसेइ । तइया तस्स दसारा समुद्दविजयाइया दस ओ ॥ १७४ ॥ पंच महावीरा मुस- रितम्)'लपाणिपमुहा तहुग्गसेणाई । सोलस रायसहस्सा अट्ठट्ठ कुमारकोडीओ ॥ १७५ ॥ पज्जुण्णमाइयाओ संवाईयाण सहि 5 र सहसाणि । दुदंतकुमाराणं सवत्थऽनिवारियगईणं ॥ १७६ ॥ सहसाणि एक्कवीसं वीराणं वीरसेणपमुहाणं । महसेणाइब18लीणं छप्पन्नं तह सहस्साणि ॥ १७७ ॥ अन्ने तलवरईसरमाडंबियपभिईओऽणेगगुणा । गंतुं कयंजली सो दूओ पणमित्तु द इय भणइ ॥ १७८ ॥ कंपिल्लपुरे रण्णो धूया दुवयस्स दोवईनामा। दिन्नो सयंवरो से पिउणा ता तस्स पत्थणया ॥१७९॥
काले विलंबहीणं कंपिल्लपुरस्स बाहिदेसम्मि। नियनियरिद्धिसमेया सपरीवारा समोसरह ॥१८०॥ हत्थिणपुरम्मि रणो 5 पंडुस्स सनंदणस्स एमेव । दूर्य दुइजयं पेसवेइ तइयं च चंपाए ॥ १८१॥ कण्हस्स अंगरण्णो, चउत्थयं पंचसोयरस
यस्स । सोत्तिमईए पुरीए रन्नो सिसुपालनामस्स ॥ १८२॥ पंचमयं दमदंतस्स राइणो हत्थिसीसनयरम्मि । छटुं महुराए ।
पुरीए राइणो धरभिहाणम्मि ॥ १८३ ॥ सत्तमयं रायगिहे सहदेवसनामगस्स भूवइणो । अट्ठमयं कोडिण्णे पुरम्मि भेस18 गनिवसुयस्स ॥ १८४ ॥ नवमं कीयगरण्णो विराडदेसे सभाउयसयस्स। सेसाण भूमिपालाण सेसनयरेसु दसमंतु ॥१८५॥7॥३०३ ॥
तस्साहवणेण सगउरवेण ते तूरमाणमणपसरा । समगं कंपिल्लपुरे गंगातीरे विसालम्मि ॥ १८६ ॥ कयसिबिरसं निवेसा
Page #715
--------------------------------------------------------------------------
________________
पयनिवियनिवामठाणेमु । पक्खुभियजलहिकलोलतुलसत्ताठिया सबे ॥ १८७ ॥ उत्तुंगधंभसंभारभासमाणं करावए राया। तीए सयंवर मंडयमुद्दे उपडागसयसहियं ॥ १८८ ॥ रयणमय भूरितोरणमइरम्मयसालिभंजियाकलियं । बहुमत्तवा| रणं वारणाण दसणेहिं निम्मवियं ॥ १८९ ॥ अह वासरे पसत्ये दोवइकण्णं समं समीहंता । रूढक्कमेण सबै नराहिया तत्थ उचविट्ठा ॥ १९० ॥ सावि य पहाया कयसिंगारा गिहवेइएऽभिवंदित्ता । पुव्वुत्तरोहिणीकनगाव अह तत्थ संपता || १९१ ॥ सक्खं अपासमाणा कस्स वि सा राइणो वयणकमलं । ता दप्पणतलसंकंतमेवमालोइई लग्गा ॥ ९९२ ॥ जं | जं पेच्छड़ सो सो न रोयए जा गया निविट्ठाण । पंचन्ह पंडवाणं पुरओ दिसु तेसु कमा ॥ १९३ ॥ नो अग्गओ न पच्छावि गंतुमेमा सहावओ झत्ति । पुवनियाणवसाओ तेसिं खंघे खिवइ मालं ॥ १९४ ॥ तो जायपमोयभरा वसुदेवाई | नराहिया सवे । उच्छालियतुमुलरवा भणंति अवो ! सुवरियंति ॥ १९५ ॥ धन्नो दुवओ धना य चुलणिया जेसिमंगजा| याए। नरपवरा भत्तारा समगं चिय पंचसंपन्ना ॥ १९६ ॥ विहिए पाणिग्गहणे सुवण्णकोडीओ अट्ठ दुवयनियो । रुप्पस्स तहा वियर धूयाए दोवईए तया ॥ १९७ ॥ विहिउत्तमसकारा तो तेण विसज्जिया पुहइवाला । विम्हियाहियया सवे | नियनियठाणेसु संपत्ता ॥ १९८ ॥ पंचहिं सुएहिं बहुयाइ दोवईए बहुं विरायंतो । एत्तो नियम्मि नयरे दुवएण विसज्जिओ पंटू ॥ १९९ ॥ ते पंच पंडवा दोवईए देवीइ वारगवसेण । भोगे उदाररूवे दिणाणि भुंजंतगा निंति ॥ २०० ॥ कइयावि पंदुराया जुहिडिराईहिं पंचहि सुएहिं । कुंतीए दोवईए परिगओ चिट्ठइ निसन्नो ॥ २०१ ॥ अंतेउरस्स अंतो ता रणकंइपिओ कुओ वि तर्हि । नारयमुणी समायाओ दंसणेणं अइपसन्नो ॥ २०२ ॥ अंतो अइकलुसमणो वाहिं मज्झत्थयं परं
Page #716
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे ॥ ३०४ ॥
पत्तो । कालमिगचम्मवत्थो वरदंडकमंडलूहत्थो ॥ २०३ ॥ जन्नोवइयगणित्तियजुत्तो नवमुंजमेहलाणुगओ । वीणागंधव - परो सदक्खिणं कलहमिच्छंतो ॥ २०४ ॥ दडु तमेज्जमाणं पंडू ससुओ सकुंतदेवीए । अन्भुडिओ पयक्खिणसारं वंदइ नमंसइ य ॥ २०५ ॥ दिष्णम्मि आसणे उदगविंदुपरिफोसियाए भिसियाए । दव्भतणोवरी पच्चत्थुयाए आसीओ संत ॥ २०६ ॥ अंतेउरपरिवाराओ कोसलवत्तं स पुच्छए जाव । ता दिट्ठा नियपडिवत्तिपरंमुहा दोवई देवी ॥ २०७ ॥ एसो मिच्छद्दिट्ठी असंजओ वा ण कप्पए मज्झ । एयस्स पणामाई काउं इय सा ठिया एवं ॥ २०८ ॥ सो तं तहट्ठियं पासिऊण रोसाउरो विचिंतेइ । पंचण्ह पंडवाणं लाभा दप्पुद्धरा पावा ॥ २०९ ॥ सुवहूण सवत्तीणं मज्झे तह कहवि पक्खिवेया । ईसामहलसल्लेण सल्लिया जह दुहं हियइ ॥ २२० ॥ तत्तो समुप्पइत्ता धाईसंडम्मि भारहेवासे । नयरीए अमरकंकाए पउमनामस्स नरवइणो ॥ २११ ॥ गंतुं पासे तेणं पणामियं गेण्हए तओ अग्घं । अंतोअंतेउरसंठिएण सो पुच्छिओ ते ॥ २१२ ॥ जारिसयं मह एयं किं अन्नस्सावि कस्सई अस्थि । तारिसयं अंतेउरमीसि हसंतो स ओ भणइ ॥ २१३ ॥ जह कुहुरो जम्मओ वि अनिहालिओदहिजलोहो । मन्नइ अन्नं नो किंपि अस्थिरत्तो महं नयरं ॥ २१४ ॥ एवं तुमंपि अंतेराई अन्नाण भूमिनाहाण । अनिहालंतो मन्नसि मज्झतेउरसमं न परं ॥ २१५ ॥ जंबुद्दीवे भारहवासे नयरम्मि हत्थिणागमि । पंडुस्स राइणो पंडवाण पचण्ह जा जाया ॥ २१६ ॥ नामेण दोवईए पायंगुङ्कंपि नो इमं भवइ । तह तियसासुरखेयर नारीओ सुंदराओवि ॥ २१७ ॥ जं दुल्लहं च दूरे य जंच जं जं परेसिमायत्तं । तम्मि जणो रायपरो पाएण न इयरूमि ॥ २९८ ॥ इय से तवयणायण्णणेण जलणोव पवलपवणेण । उच्छालिओ सुतिवो मयणो कयनिव्भरु
नागश्रियाउत्तरजन्म
( द्रौपदीचरितम्) -
॥ ३०४ ॥
Page #717
--------------------------------------------------------------------------
________________
D
REAKAMAC
माटो॥ २१ ॥ तो पयसंगयामरपणिहाणपरोस अदम कुणइ । तप्पजते सयमेव भणइ स सरो परमनाहं ॥ २२०
उचियंते का तं भासह तो भणाइ सो एवं । जंबुद्दीवाओ भारहाओ हत्यिणपुराउ तहा ॥ २२१ ॥ पंचण्हं पंडवाणं शायणि दुवयस्म अंगसंभूयं । भुवणंगणापहाणं इच्छामी दोवईदेविं ॥ २२२ ॥ इहमाणीयं तो भणइ एस एयं कयाइ नो सोड। ज पंचपंडवे यज्जिऊण सा अन्नमभिलसइ ॥२२३॥ तुह पुण पियसंपायणहेउं तं इहिमेत्थ आणामो । सुत्तं जुहि-18 द्विरेणं मदिराओ स अवहरइ ॥ २२४ ॥ आणेइ पउमनाहस्स मंदिरे तं असोगवणियाए । ठावेइ साहिउँ जहवुत्तं निय- ठाणमणुमरद ।। २२५ ॥ सा तक्खणं पवुद्धा जा नियइ पलोयए ण तं भवणं । णो उववणं विलक्खा चिंतइ हीही किमे
यति ।। २२६ ॥ देवेण दाणवेण व कस्सइ भूमीवइस्स गेहम्मि । अहमाणीया कहमन्नहा खणा एरिसं जायं ॥ २२७ ॥ दाउमोवि नियो हाओ कयसिंगारो सहोवरोहेण । जेणेव दोवई जाइ जाव ता तं निहालेइ ॥ २२८ ॥ ओहयमणसंकप्पा
भणिया सा तेण करसि किमेवं? । तं पुषसंगएणं सरेण मम हेउमाणीया ॥ २२९ ॥ता भहे! रमस ममं एसो सबो विते
परिवारो। तो भणइ दोवई मम कण्हो पियभाउगो अस्थि ॥ २३०॥ बारवईए पुरीए सो जइ मासाण छण्हमारेण । न है। कुणेद मज्म तत्तिं तो तंज भणसि तं काहं ॥ २३१ ॥ तेणावि य पडिवन्नं कन्नतेउरगयं तयं कुणइ । अंविलपग्गहिएणं । रिटेणनया अमुफेण ॥ २३२ ॥ तवकम्मणा परिगया सा धीरा तत्थ ठाइउं लग्गा । एत्तो मुहुत्तमेत्ता जुहिडिलो जाव नागरिओ ॥२३३।। ताव न पेच्छइ सेज्जायलम्मि देविं ससंभमो ताहे । मग्गणगवेसणं सबओवि तो काउमारद्धो ॥२३४॥ अलहंतेण पभाए निवेइओ रयणिवझ्यरो अन्नो । नियर्किकरविणिओगेण तेण सबम्मि तम्मि पुरे ॥ २३५ ॥ आघोसणा
-
Page #718
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ ३०५ ॥
पुरस्सरमुत्तं जो दोवई लहइ देविं । तस्स पसायं सुमहंतमहमकाले करिस्सामि ॥ २३६ ॥ जाव कहिंवि न लद्धा पुरेसु गामेसु वा तओ कुंती । भणिया कण्हसमीवे वारवईए तुमं गच्छ ॥ २३७ ॥ कण्हस्स एयमहं साहेसु निवेण पंडुणा भणिया । यखंधगया चलिया कण्हाभिमुहं लहुं एसा ॥ २३८ ॥ वारवईए पुरीए पत्ता बहुगउरवेण पडिवन्ना । कण्हे पुच्छिया भणसु किमिहमागमणकज्जंति ॥ २३९ ॥ पुत्त ! निसाए जुहिट्ठिरपासे सेज्जायले सुहपमुत्ता । केणावि दोवई अवहरित नीया कहंचित्ति ॥ २४० ॥ ता जह तीए पउत्ती लब्भइ तह ज्झत्ति कुणसु तं जुत्तं । तत्तो को अन्नो एरिसम्मि कज्जे सहो अत्थि ॥ २४१ ॥ इय भणिए कुंतीए तक्खणसंजायपोरिसुक्करिसो । पायालाओ सुरलोगओ व सलिलालयाओ वा ॥ २४२ ॥ जह उवलभामि तह मे जइयां मेवमग्गओ तीसे । कुणइ पइण्णं अम्मो ! चिट्ठह वीसत्थया तुव्भे ॥ २४३ ॥ सकारयित्तु सम्माणयित्तु तं गयउरे विसज्जेइ । गहिया गवेसणा सबओवि नो जाव उवलभइ ॥ २४४ ॥ तो नारओ कयावि हु समागओ वासुदेवभवणम्मि । अग्घप्पयाणपुत्रं तेणवि बहुगउरवपरेण ॥ २४५ ॥ पुट्ठो सुहासणत्थो हरिणा नियगेहकुसलपसिणपरो । दिट्ठा सुया व कत्थइ भयवं ! तुमए रइहराओ ॥ २४६ ॥ अवहरिऊणं नीया देवी दुवयंगया सुहपसुत्ता। राओ समं जुहिट्ठिररण्णा केणवि अणजंती ॥ २४७ ॥ ता ईसिहसिरवयणेण तेण भणियं न एरिसेसु ममं । अहिगारो अत्थि परं तुहोवरोहा भणामि जहा ॥ २४८ ॥ सा अन्ना वा किमु होज एत्थ मे निच्छओ न कोइत्ति । परममरकंकनयरीए पउमनाहस्स भवणम्मि ॥ २४९ ॥ दिट्ठा तीए सरिच्छा एगा नारी विवन्नमुहवन्ना । भूमीनिहित्तनया पासेवि गयं अपेच्छंती ॥ २५० ॥ भणियं हरिणा ताहे तुमए उट्ठाविओ कली एस । आगासगामिविज्जं सरिडं सो
नागश्रियाउत्तरजन्म
( द्रौपदीचरितम्) -
॥ ३०५ ॥
Page #719
--------------------------------------------------------------------------
________________
| जगणी ॥ २५१ ॥ तो दूयपेसणेणं निवेश्यं पंडुणो गयउरम्मि । जह दोवईए लद्धा कुसलसरीराए में वत्ता ॥ २५२ ॥ | | तो पंवि नियत्ता चउरंगवलाणुगा तडम्मि जहा । पुषसमुहस्सा ओयरंति तह तं लहुं कुणसु ॥ २५३ ॥ कण्होवि पड
÷
हिमारिदिसंतरा भोगो । नवनियपरियणजुओ पुरीए सहसा विणिक्संतो ॥ २५४ ॥ पुजलहिस्स वेलाउलम्मि पंचाहि मुहिं पंडुम्म । जाओ समागमो सिविरसनिवेसं तहिं कुणइ ॥ २५५ ॥ सो तत्थ कुणइ पोसहसालं तवमद्रुमं पवने । गुत्थियदेवं चित्ते काउं जा चिड्ड तयंते ॥ २५६ ॥ ता सो लवणाहिवई हरिणो पच्चक्खदंसणीहओ । भणड् मए काय तुम्श निवेयम् तयंति ॥ २५७ ॥ कण्हो पभणड देवी संहरिया पउमनाहभूवइणा । गेहम्मि अमरककाए दोवई ती कुरु ॥ २५८ ॥ पंचण्ह पंडवाणं छट्ठस्स ममं रहा जहा जंति । लवणोदहिजलमज्झे तहा पहं लहु ममं देसु ॥ २५९ ॥ परिभणियं तेण जहा किमेत्तिएणं समेण ते कज्जं । एत्थवि ठियस्स जह सा हत्थगया होइ तह काहं ॥ २६० ॥ तं परमनागयं नरं च मपरियणं च सवलं च । लवणोदहि सलिलगयं काहं जइ मं तुमं भणसि ॥ २६९ ॥ कित्तियमेत्ता सत्ती तम्म नराविपसुस्म में काउं । जुत्तं तीए परिक्खणमाणेमि तओ सयं चेव ॥ २६२ ॥ इय हरिवयणायन्नणपरेण सलिलं विडं तेण । दिष्णो पहो रहाणं छण्हं तो जलहिसलिलस्स ॥ २६३ ॥ मज्झं मज्झेण विईवइत्तु पत्ता पुरिं अवरकंकं । | अग्गुजाणम्मि रहे ठवित्तु विसंतगा जाया ॥ २६४ || दारुयनामं सारहिमह कण्हो सदिउं इमं भणइ । गच्छं तुमं नगरंतो | भणादि परमं पुहविपालं ॥ २६५ ॥ पाएण पायवीढं हणेत्तु कुंतग्गसंगयं लेहं । उवणेत्तु दोवईए कूवग्गाहा पईवंच ॥ २६६ ॥ कोय वासुदेवो समागओ दोवई समप्पेमु । अन्नह संगामपरो भवसु लहुं नन्नहा मोक्खो ॥ २६७ ॥ किमिदं तए न
Page #720
--------------------------------------------------------------------------
________________
1-96
श्रीउपदे- शपदे
नागश्रियाउत्तरजन्म(द्रौपदीचरितम्)
॥३०६॥
नायं जह दुवयसुयाए भाउगो कण्हो । रणकम्मसतिण्हो जस्स नत्थि भुवणेवि कोवि समो॥२६८॥ इय सो हरिणा भणिओ घेत्तुं सप्पणयमाणमह चलिओ । तं अमरकंकनयरिं पइ पत्तो रायभवणम्मि ॥ २६९ ॥ दूयजणोचियविणए विहिए भणियं जहेस मह विणओ । मम सामिणो पुण इमो पाएण तदासणं हणइ ॥ २७०॥ कुंतग्गेण पणामइ लेहं तो पउमनाहनरवइणा । दंडिकिओ समाणो तमवद्दारेण नीणेइ ॥ २७१॥ भणइ य पञ्चप्पिणणस्स हेउमेसा मए न आणीया। ता जइ रणेण कज्जं सज्जो एज्जामि कहसु तुमं ॥२७२ ॥ परभूमिमागओ सो अहं सभूमीए संठिओ बलवं। एसो अप्पपरियरो अहमेत्य पभूयपरिवारो ॥ २७३ ॥ इय चिंतिय चउरंगाए संगओ रणसहाए सेणाए । गयखंधगओ नयराओ रोसरत्तो स नीसरइ ॥ २७४ ॥ हरिणाओ ते पंचवि पंडुसुया भासिया किमिह कज्जं । ते भासंति जहजं अम्हे व इमे व नो होज्जा ॥ २७५॥णाणाविहेहिं आउहसएहिं संपन्नविहियरहगम्भा । आओहणं पवन्ना सन्ना य खणेण संजाया ॥ २७६ ॥ बहुपउमनाहसेणामुच्चंतविचित्तसत्थनिवहेण । छिन्नझयसत्तमउडा सरछिद्दतणू पराहुत्ता ॥ २७७॥ विहिया हरिपासगया भणंति अबो ! महाबलो एस । वजरइ हरी तुम्भे जइ निच्छियभासगा होउं ॥२७८ ॥ अज्ज वयं न उपउमो होमो इय जुद्धमणुसरंता तो। दुजयविजियविपक्खा सियकित्तिपयं परं हुंता ॥२७९॥ पेच्छह अज्ज न पउमो अहमेव भवामि भासिउं एवं । वयणपवणेण पूरइ पंचजण्णं महासंखं ॥ २८०॥ तो तस्स रवेण हओ सुत्तो मत्तोब तक्खणा जाओ। तस्स वलस्स तिभागो तत्तो धणुदंडमामुसइ ॥२८१॥ तस्स पणुचाटंकार सद्दवहिरीकओ दुइजोवि। भागो जाव असत्थोदिट्ठो पउमो तओ नहो ॥ २८२॥ तियनयरीए पविट्ठो दारपिहाणं च निद्वरं विहियं । विहिया रोह
S
CHOGESCHOOG!
Page #721
--------------------------------------------------------------------------
________________
HAMARITA-A
मला नयरी कण्हो रहारडो॥ २८३ ॥ पागारपरिसरे गंतुमोयरेऊण नारसिंहतणू । सज्जो विउपई पायदहरं तह करेट उदा ॥ २८ ॥ टलटलियमरालयसिहरभारभजंतमेइणीवीढा । खुम्भंततुंगपासायमंडला सा पुरी जाया ॥२८५॥ कयपminोसे किंचिदवायं परं अपासंतो। दुवयमुयाए समीवे गंतुं दीणाणणो भणइ ॥ २८६॥ तुह कुवियाए फलमिमं दिदं एनो मा उकिं कजं । सा भणइ ममं घेत्तुं कण्हस्स पुणो समप्पेसु ॥२८७॥ सप्परिसाण अमरिसो पणास
नमो जो होड। एवं कयम्मि जीयं रजं च अगंजियं होही ॥ २८८ ॥ हायनिवेसियसुइवत्थ जुवलओ दोवाइ परोपागंत पाए अभिवंदिऊण एवं खमावेड ॥ २८९॥ दिह्रो परकमो तुम्हमेवमच्चभुओ पुणो नाहं । एवं कयाड माणिजो मेयराहोऽयं ।। २९० ॥ निझाडियगचं सबहेव काउंस पउमनरनाहं । नियनयरीए विसज्जइ सयं रहाब्दो घेर्नु ॥ २९१ ॥ दुवयमुयं पंडुसुया जेणेव उवेइ तं समुप्पइय । नियनयरिं पइ चलिओ स अप्पछटो छहिं रहेहिं । ॥ २०२ ॥ जम्मि ममयम्मि संखो हरिणा मुहवायपूरिओ विहिओ। चंपापुरीए तव्भरहअडराया कविलनामा ॥ २९३ ॥||२ मामि तदा मुणिमुघय नामा अरिहा समोसढो बाहिं । धम्मं तदंतिए सो सुणेइ तह संखसदं च ॥ २९४ ॥ ताहे विल-16
समो नो बितेद्र दुइजओ हरी किमिह । उप्पन्नो जं नन्नो इयरस्सिइ पंचजन्नाओ ॥ २९५ ॥ भणियं जिणेण नेयं भूयं । न भविस्मई नवा भवइ । जिणचकिहराईया जमेगखेत्ते दुवे होति ॥ २९६ ॥ जंबुद्दीवगभारहवासाओ हत्थिणागनयरामो । मुण्टा पंदुस्म सुयाण भारिया एत्थ पंचण्हं ॥ २९७ ॥ आणीया पुवावजिएण देवेण पउमनाहकए । तो वारवइ
ग. निगमगा।
AISRIPUSSISSHOSHIREOSASHES
Page #722
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे
॥२०७॥
SUSOLOGTEOSEOSESLOG
६ पुरीओ समनिओ पंडुतणएहिं ॥ २९८ ॥ कण्हो तीए गवेसणहेउं नयरीए अमरकंकाए । सिग्धं समागओ तेण समगमिह नागश्रियाल समरपारंभे ॥ २९९ ॥ लग्गे पवाइओ पंचजन्ननामा इमो महासंखो। तबयणसवणओ दंसणथमह सो समुढेइ ॥ ३००॥ उत्तरजन्म
वुत्तो जिणेणमह सुबएण नेयं कयाइ संभवइ ।जं दुन्नि जिणा चक्की हरी बला वा इह मिलंति ॥३०१॥ तहवि तुहं हरिणो (द्रौपदीच
तस्स छत्तझयचिंधदसण होही । तक्खणमेव गयगओ पत्तो वेलाउले नियइ ॥ ३०२॥ लवणोदहिमज्झगयस्स तस्स दगुण है ताई वहुहरिसो। चिंतइ नियतुल्लपहाणपुरिसदसणमिमं जायं ॥ ३०३ ॥ मुहपवणपूरियं तो करेइ सो पंचजन्नमियरोवि।
एवं चिय सद्दायन्नणेण ते दोवि किल मिलिया ॥ ३०४ ॥ कविलेण पउमनाहो महावराहोत्ति कटु निविसओ। आणत्तो है ४ तप्पुत्तो अहिसित्तो तस्स रजम्मि ॥ ३०५ ॥ ते लवणजलहिमइलंघिऊण दोलक्खजोयणविसालं । पत्ता महानईए
गंगाए पवेसमग्गंपि ॥ ३०६॥ हरिणा ते पंडुसुया भणिया गंगं समुत्तरह तुम्भे । पासामि जाव सोत्थियसुरमुदहिपई
खणं एकं ॥ ३०७॥णावाए गवसणमायरेण काऊण ते तदारूढा । जा उत्तरंति ता तेसिमण्णमण्णं समुल्लावो ॥ ३०८॥ ४ जाओ, महावलो एस ताव कण्हो पहू समुत्तरिउं । गंगं न वत्ति कुणिमो परिक्खणं ठावणेण इहं ॥३०९॥ नावाए, तीरपत्ता ।
सकोउगा जाव तत्थ चिट्ठति । ताव हरी बाहाए घेत्तूण रहं ससारहियं ॥३१०॥ एगाए अन्नाए पारद्धो दुद्धरं तरिउं गंगं । ता जाव मज्झभागे नईए वाढं परिस्संतो ॥३११॥ गंगादेवी थाहं रएइ विस्संतओ तओ चलइ । तीरं पत्तेण निहालिऊण इय पंडवा भणिया ॥ ३१२ ॥ तुम्भे महावला भो! जमकिच्छेणं णइं समुत्तिन्ना । अहमच्चतकिलेसेण एयं तत्तीरमणुपत्तो
॥३०७॥ ॥ ३१३ ॥ नावाए सामि! अम्हे गंगं उत्तिण्णगा परं तुम्हें । सामत्थपरिक्षणकोउगेण एसा इहं ठविया ॥ ३१४ ॥ जल
Page #723
--------------------------------------------------------------------------
________________
estanica
पारालनियंमियकोवेण जणहणेण तो भणियं । इहि मज्झ परिक्खा कज्जइ घी! तुम्ह चरियमिणं ॥ ३१५ ।। जइया स
उमनाहो मंगामसिरम्मि निफरो विहिओ । भग्गा य अमरकंका तया परिक्खा न मे विहिया ॥ ३१६ ॥ अभुग्गलोहदिंडेण तेण तेसि रहा मरोमेण । परमाणुनिपिसेसा जहा तहा चुणिया जाया ॥ ३१७ ॥ निविसया आणत्ता अह हरिणा
गंतण गयउरे पंडस्म सरूवमाहंस ॥ ३१८॥ तेणवि कुंती कण्हतियम्मि तकालमेव पेसविया। भणिया जहा पमन्नो एमो होउत्ति तह जयसु ॥ ३१९॥ सप्पणयं तह तह भासिओवि जइया न रोसमुझेइ । भणियं जीग तया भरपद्धमिमं तुहायत्तं ॥ ३२० ॥ ता कत्थ जंतु ते कहसु संपयं अप्पणा तुमं चेव । कोमलहियएणुत्तं दाहि
जलहिन्म तीरम्मि ।। ३२१ ॥ तो हत्थिणाउराओ सपरियणा तत्थ गंतु विरयंति । पंडुमहुराभिहाणं नगरि कंचित्ति [भिमायं ।। ३२२ ॥ ते विउलभोगभायणमेत्थवि जाया परूढरजभरा । अह दोवई कयावि हु पगभगभा समुन्भूया ॥ ३२३ ॥ मामाण नवण्हमइकमम्मि दारयमुदारस्वधरं । सुकुमालपाणिपायं निरोगतणुं पसूयत्ति ॥ ३२४ ॥ निबत्तवार माहम तस्म नाम इमेरिसं विहियं । जं पंचपंडवसुओ होइ इमो पंडुसेणोत्ति ॥ ३२५ ॥ कालम्मि कलाउ सुनिम्मलाउ पावरिपि कलियाभो । जाओ भोगसमत्थो सो जुबरजम्मि अहिसित्तो॥ ३२६ ॥ अह तत्थ कयाइवि जलहिगभगंभीरमाणमा धेग। भयकमलाण भाणू समोसढा असढपरिणामा ॥ ३२७॥ नयराओ जणो तह पंच पंडवा तेसिं वंदणनिमित्तं । नाहरिया परिकहिओ धम्मो पंचवि पवुद्धा ते ॥ ३२८ ॥ भालयलमिलियकरकमलजुगलया बजरंति पुच्छामो। दे दवयंगरुहं पुत्तं रजम्मि ढायेमो ॥ ३२९ ॥ जा ताव तुम्हपयपंकयस्स मूले वयं पवंज्जामो । पुत्तारोवियरजा समगं
R-CAREER
Page #724
--------------------------------------------------------------------------
________________
शपदे
या॥३३१ ॥ मोक्खा कयाई । भगवं आम्मच इमं सुलद्धति गम्मि ठियाणं माता । वत्ता जह महर्वच बंदिओ होइ । कयलक्लयर सहसंवनामम्मि ॥ ३३ चरणहं पंडवाण सर्व
श्रीउपदे- देवीए निक्खंता ॥ ३३० ॥ जाया समणा खंतिक्खमा य गुणरायरायहाणि समा । अजाए सुबयाए सिस्सिणिया दोवई ने नागश्री
टू जाया ॥ ३३१॥ मोक्खंगाई कमेणं सवाई अहिजियाई अंगाई । छट्ठट्ठमाइकट्ठ तवं अणुढेउमारद्धा ॥ ३३२॥ ते थेरा अंतर्गत
भगवंता पुरंतरं विहरिया अह कयाई । भगवं अरिद्वनेमी कुणइविहारं सुरद्वाए ॥३३३॥ परिभावंति य पंचवि जइ नेमी धर्मरुचि॥३०८॥
कहंचि वंदिओ होइ । कयलक्खणा भवामो जम्मं च इमं सुलद्धति ॥ ३३४ ॥ जाव सुरट्ठाभिमुहं चलिया थेरे अणन्न- द्रौपदीचित्ता णं । पत्ता य हत्थिकप्पं नयरं सहसंवनामम्मि ॥ ३३५ ॥ उजाणम्मि ठियाणं मासक्खवणस्स पारणगदिवसे। 5 चरित्र* तइयाए पोरिसीए नगरस्संतो अडंताणं ॥ ३३६ ॥ लहुयाण चउण्हं पंडवाण सवणेसु कहवि संपत्ता । वत्ता जहज्ज राओ ६ समाप्तिः
उज्जंते निव्वुओ नेमी ॥ ३३७ ॥ तक्खणमेव नियत्ता जेणेव जुहिद्विलो मुणी तत्तो । साहिति जहावत्तं भत्तं पाणं च टू उज्झंति ॥ ३३८ ॥ भाविति अहो! विसमाणि कम्मुणा चेद्रियाणि जेणम्हं । दूरपरक्कमसाराण वंछियत्थोन सिद्धोत्ति
॥ ३३९॥ किं जीविएण एत्तो जिणविरहकरालजलणदड्डेण । कायवमओ गंतुं सेत्तुज्जे अणसणं कुणिमो ॥ ३४०॥ गंतूण
तत्थ दोमासियाए संलेहणाए संलिहिया । उप्पन्नाणुत्तरणाणदंसणा निव्वुया जाया ॥ ३४१ ॥ अजावि दोवई सिक्खिऊण ( सामाइयाणि अंगाणि । एक्कारस पजते मासक्खवणेण कालगया ॥ ३४२ ॥ वंभम्मि देवलोए उववन्ना अयरदसगपरम"ठिई। तत्तो चुया समाणा महाविदेहम्मि सिज्झिहिही ॥ ३४३ ॥ एत्य पसंगेणागयमेयं जम्मंतराणुगं चरिअं । भणियं है नागसिरीए धम्मरुइच्चिय इहं पगओ॥ ३४४ ॥ इति श्रीधर्मरुचिकथानकं सप्रसंगं समाप्तम् ॥ ६४८॥४२॥
॥३०८॥ मनोगुप्ताबुदाहरणमाह;-मनोगुप्तावुदाहर्त्तव्यायां कश्चित् साधुः।ध्याने धर्मध्यानलक्षणे शुक्लध्यानलक्षणे वा निश्च-४
EGISLASHES
Page #725
--------------------------------------------------------------------------
________________
S
लमतिको निविटनिवदमानम एवासीत् । तस्य च कदाचिच्छकप्रशंसा संवृत्ता, ततश्चाश्रद्दधानदेवागमः संवृत्तः। तत्रा3 गमे मति ॥ ३४९ ॥ ४३ ॥ तेन देवेन दृष्ट उत्सर्गस्थितः कायोत्सर्गव्यवस्थितः स साधुः । विकुर्वितं च तुशब्दस्य समु
अवार्यम्येह मम्बन्धाजननीजनकरूपम् । करुणं च प्रदर्शितकारुण्यं सम्प्रलप्तो व्यज्ञप्तोऽनेकधा तत्र कायोत्सर्ग व्यवस्थितः स माधुस्तैर्जननीजनकलोकर्यथा वयं न जीवामो भवन्तमन्तरेण, वचनमात्रेणापि तावदनुगृहाणेत्यादि ॥६५०॥ ३॥ १८ ॥ यदा एवमपि न किश्चित् क्षुमितः, तदा पश्चात् तेन देवेन भार्यारूपं विकुर्वितम् । कीदृशमित्याह-अन्यप्रसक्तं
परपुरुपनिबद्धं समस्तथगारं परिपूर्णगृहीतशरीरभूषं भूयः पुनरपि तं साधुमभिलपत् सद् अभिलापविषयीकुर्वदित्यर्थः । है उत्सुकमतीव त्वरावदत्यन्तस्नेहयुतमिति ॥ ६५१ ॥ ४५ ॥ तथापि न मनोगुप्तेश्चलनं यदाऽस्य मनागपि संजातं, तदा
निजं म्पमस्येति निजरूपः स चासो देवश्च तेन वंदना मनेर्विहिता । तथा स्तवनं यथा-सलब्धं ते जन्म, दिममागारः, सुदृढा मनोनिरोधवृत्तिः; को हि नामान्य इहलोकपरलोकयोरेवं निःस्पृहत्ववृत्तिरिति । ततश्च साधोर्लोके
प्रगंमा जाता, यथा-एवमस्य महात्मनो न नैव चित्तभेदः प्रादुरभूत् । तुः पूरणार्थः ।। ६५२ ॥ ४६॥ __ अथ वारगुप्ताबुदाहरणं यथा-कश्चित्साधुः संज्ञापकस्थानं गच्छाम्यहं द्रष्टुमित्यध्यवसितः । तत्र संजानन्तीति संज्ञा
काः सम्यक्रमत्यभिज्ञानवन्तः स्वजनास्तेषां स्थानं ग्रामनगरादिरूपमिति । मार्गे गच्छतश्चौरग्राहो वृत्तः । गृहीतः साधुः। विमुच्य भणति तं सेनापतिः-मा शाघि मामत्र स्थितं केपामपि मा कथयेस्त्वमिति ॥६५॥४७॥ यावदसौ कश्चिद् मार्गसामागं गच्छति तावचलिता यज्ञयात्रा विवाहप्रवृत्तजनसमूहरूपा। तत्र च संज्ञापकः स्वजनलोकस्तस्य मिलनं संज्ञापकमिलनं
ACANC+
IGHOSHOOSHISHI Seoses
Page #726
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ ३०९ ॥
'अंतरा चेव' अन्तराले एव गन्तव्यस्थानापेक्षयेति । कश्च स संज्ञापक इत्याशंक्याह - मातापितृभ्रात्रादिः प्रतीतरूप एव । 'परिभावितं च तेन - किं मम इतोऽग्रतो गमनेन, स्वजनदर्शनस्यात्रैव भूतत्वात् ? अतो निवर्त्तनमेव सङ्गतमिति सोऽपि निवृत्तः समं सार्द्ध तैरेव संज्ञापकैरिति ॥ ६५४ ॥ ४८ ॥ स्तेनैश्चरैर्गृहीताश्च ते मुषिताश्च गृहीतमुषिताः सन्तो मुक्ताः संज्ञापकाः । ततस्ते स्तेना ब्रुवते । कथमित्याह - सोऽयं साधुर्योऽस्माभिः साम्प्रतमेव गृहीत्वा मुक्त इति, तत एतद्वचनश्रवणानन्तरं ब्रवीति 'अम्मग'त्ति 'जननी तस्य साधोः सत्का ॥ ६५५ ॥ ४९ ॥ कथमित्याह - किं सत्यमेतद् यदयं युष्माभिर्गृहीत्वा मुक्तः ? 'चौराः प्राहुः - आमेवम् । 'आणेह वेइ तो छुरियं'ति आनयत क्षुरिकामिति ब्रवीति ततो माता; यद्यस्माच्छिनस्तिनं ( ग्रंथाग्रं - १०००० ) ननु निश्चितमेतद्गतदुग्धपायितया सापराधत्वात् पयोधरस्य । ततः किं तवायं भवतीति सेनापतिर्भणति ॥ ६५६ ॥ ५० ॥ ततो माता ब्रवीति — दुर्जन्मजातः - दुष्टेन जन्मना लब्धप्रादुर्भाव एप साधुः, यतो दृष्टा यूयं, तथापि नापि नैव शिष्टं कथितं यथा - मार्गे चौरसेनापतिरस्ति । अतः कथं केन प्रका रेण पुत्र इत्येषोऽथ मम वर्त्तते ? । यो हि पुत्रो भवति, न स मातापित्रादिव्यसनमुपस्थितमुपेक्षते, किन्तु यथाशक्ति निरुद्धयेव । ततः सेनापतिना सविस्मयचेतसा भणितं - कथं नापि नैव शिष्टं भोः साधो ! यथात्र मार्गे चौराः सन्ति ? इत्युक्तेन साधुना धर्मकथा प्रारब्धा, यथा-अस्मिन्ननादौ संसारे जीवानां भ्राम्यतां सताम् । को न बन्धुतया जातः पररूपतया तथा ? ॥ १ ॥ अत एव विवेकाढ्या न स्त्रियन्ति कदाचन । कुत्रापि द्वेषिणो वापि कषायविषनिग्रहात् ॥ २ ॥ तथा; बहु शृणोति कर्णाभ्यामक्षिभ्यां बहु पश्यति । न च दृष्टं श्रुतं भिक्षुः सर्वमाख्यातुमर्हति ॥ ३ ॥ इत्यादिभिः सुधा
वाग्गुतावुदाहरणम्
॥ ३०९ ॥
Page #727
--------------------------------------------------------------------------
________________
मन्त्रिपंचनैः श्रुतैः । सद्यः सेनापतिर्वाधिं लब्धवान् दुःखनोदिनीम् ॥ ६५७ ॥ ५१ ॥ ततश्च आवृत्तः प्रत्यावृत्तः कुपरिणामात् । अत एवोपशान्तो मुक्ता मुत्कलीकृता साधुमाता ममापि त्वमसि मातेति । तथा सर्व समर्पितं ' से 'तस्य यद्विवोचितमुपकरणं गृहीतमासीत् । उपसंहरन्नाह - वाग्गुप्तिरेवं प्रस्तुतसाधुवच्छेषसाधुभिः कर्त्तव्येति ॥ ६५८ ॥ ५२ ॥ अकारुगुबुदाहरणमुच्यतेः - अध्यप्रपन्नको महाटवीमार्गप्रविष्टः कश्चिद् महासाधुः क्वचित्समये समभूत् । आवामिते गृहीतावासे मति साथै न लभते तत्र सार्थाधिष्ठितायां भुवि स्थंडिलं किञ्चिद्, यत्र साधुसामाचार्यबाधया स्थानादि विधातुं पायते ॥ ६५९ ॥ ५३ ॥ लब्धं चानेन कथमपि स्थण्डिलमेकः पादो यत्र प्रतिष्ठते । तत्र स्थण्डिले स्थितैकपादः नयां रात्रिं यावदासितः तावत्तत्र पादः स्तब्धः सज्जातस्तम्भोऽभूत् ॥ ६६० ॥ ५४ ॥ न च नैवास्थण्डिलभोग: साधुज| नायोग्य भूमिभागपरिभोगलक्षणस्तेन साधुना कृतस्तत्र समये । कीदृशेन सतेत्याह- धीरपुरुपेण सात्त्विकेनेत्यर्थः । ततश्च
प्रशंसा यथाऽहो! माधुरयं दुष्करकारको वर्त्तते, य इत्थमस्थण्डिलपरिहारेण व्यवस्थितः । तथाशक्रप्रशंसाऽसहिष्णोवयेागम संवृत्तः । तथेति समुच्चये । भेषणं हस्त्यादिरूपविकुर्वणेन प्रारब्धम्, तथापि तस्य महापुरुषस्याक्षोभः | क्षोभाभावः सम्पन्नः मम त्रियमाणस्यापि न काचित् कार्यक्षतिरस्तीत्यध्यवसायादिति ॥ ६६१ ॥ ५५ ॥ यदासी भेषितोऽपि न क्षुभितस्तदा शीतमेव ग्रहः, पारवश्यसम्पादकत्वात्, तस्य संपादनं देवेन कृतम् । तत्र चाचलनमङ्गानां शीतधितानाम् । ततो दुष्कृतं प्राग्भवोपात्तमित्थमुपस्थितमिति सम्यक् स्थातुं प्रवृत्तः । ततः सुरवन्दना कायप्रणामरूपा, तथा प्रशंसनमहो धन्योऽसि त्वं, तथाऽतीव लोकेनोत्कर्षः प्रमोदो व्यूढ इति ॥ ६६२ ॥ ५६ ॥ उपसंहरन्नाह;
Page #728
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ ३१० ॥
*36
एवंविहो उ भावो गुणठाणे हंदि चरणरुवम्मि । होति विसिट्ठखउवसमजोगओ भवसत्ताणं ॥६६३॥
एवंविधस्त्वेवंविध एव व्यसनप्राप्तावपि गुप्तिसमित्यनुल्लंघनरूपो भावः परिणामो भवतीत्युत्तरेण योगः । क्व सतीत्याहगुणस्थाने, हंदीति पूर्ववत्, चरणरूपे चारित्रलक्षणे भवति विशिष्टक्षयोपशमयोगतो विशिष्टो वज्राश्मवदत्यन्त निविडो यश्चारित्रमोहस्य क्षयोपशमः क्षयविशेषस्तद्योगात्, भव्यसत्त्वानां समासन्नीभूतनिर्वृतिगमनानाम् । ये हि निवृत्तचारित्रमोहात्मानो महासत्त्वा मुनयः स्युस्त एव प्राणप्रहाणेऽपि न समितिगुप्तिभङ्गभाजो भवन्तीति ॥ ६६३ ॥ कुत एतदिति चेदुच्यतेःदेहा सामत्थमिव आसयसुद्धी ण ओघओ अन्ना । चरणम्मि सुपुरिसो ण हि तुच्छोवि अकज्जमायरति
देहासामर्थ्येऽपि दुष्कालरोगवार्द्धकादिकारणैर्देहस्य विहितकृत्येष्वसमर्थतायामपि, किं पुनरितरत्रेत्यपिशब्दार्थः, आशयशुद्धिः परिणामनैर्मल्यरूपा न नैवौघतः सामान्येनान्या हीयमाना विपरीतरूपा वा सम्पद्यते । क्व सतीत्याह-चरणे सर्वसावद्यपरिहारलक्षणे । यच्चौघत इत्युक्तं, तत् तथाविधोत्कर्षवशाद् मेघकुमारादीनामिव मनाग् मालिन्यमपि कदाचित् संभाव्यत इति व्यभिचारपरिहारार्थम् । एतदेव समर्थमान आह— सुपुरुषः शान्तदान्तस्वभावः, स च विशेषतः "अस 'त्सङ्गाद् दैन्यात् प्रखलचरितैर्वा बहुविधैरसद्भूतै भूतैर्यदि भवति भूतेरभवनिः। सहिष्णोः सद्बुद्धेः परहितरतस्योन्नतमतेः परा 'भूषा पुंसः स्वविधिविहितं वल्कलमपि ॥ १ ॥ इत्यध्यवसायप्रधानः पुरुषविशेषः, न नैव हिर्यस्मात् तुच्छोऽपि शरीरविभवसहायादिवलविकलतया कृशीभूतोऽपि किं पुनरितरः, अकार्य कुलकलंकादिकारणं कृत्यविशेषमैहिकं पारत्रिकं च
समितिगुतिस्वरूपो
पसंहर
णम्
॥ ३१० ॥
Page #729
--------------------------------------------------------------------------
________________
ममानरत्यासेवते । तथा च पठन्ति-"निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् ।।8 अद्यर या मरणमस्तु युगान्तरे या न्याय्यात्पथः प्रविचलन्ति पदं न धीराः ॥१॥” सुपुरुषशिरोरत्नभूतश्च चारित्री, कथ-16
मस्यान्यथा भावशुद्धिः सम्पत्स्यते ? इति ॥ ६६४ ॥ ६) दनादिया न पायं सोहणभावस्स होति विग्घकरा। वज्झकिरियाओ तहा हवंति लोगेवि सिद्धमिण॥६६५॥ का द्रव्यादयो द्रव्यक्षेत्रकालभावाः कुतोऽपि वैगुण्याद् वाढमननुकूलभावापन्ना न नैव प्रायो वाहुल्येन शोभनः शान्तोदात्त-1
परिणतिम्पो भावो मनःपरिणतिर्यस्य चारित्रिणःस तथा तस्य, अथवा, शोभनश्चासौ भावश्चोक्तरूप एव तस्य, भवन्ति विघ्न-1
करा व्याघातहतवः । प्रायोग्रहणं च मन्दमोहादिक्लिष्टकर्मक्षयोपशमवतः शोभनभावविघ्नसंभवेन मा भूत् सर्वत्र व्यभिचार हा इति । पटाते च"निमित्तमासाद्य यदेव किञ्चित् स्वधर्ममार्ग विसृजन्ति वालिशाः। तपःश्रुतज्ञानधना हि साधवो न यान्ति, हाकच्छे परमेऽपि विक्रियाम्॥१॥" इति। व्यवच्छेद्यमाह-वाह्यक्रियास्तु वहिापाररूपाः कायिक्यादयः पुनस्तथा यादृशा
गादयो वर्तन्ते तादृशा एव भवन्ति । नहि द्रव्यादिषु प्रतिकूलभावमागतेषु सामान्यात् शिष्टानां दानादयो, यतीनां चैपसणासुझादयोऽध्ययनादयश्च प्रवर्तन्ते । अत एवोक्तम्-"कालस्स य परिहाणी संजमजोग्गाई नत्थि खेत्ताई। जयणाए
राष्ट्रिय न जयणा भंजए अंगं ॥१॥" अधैतदेवोपचिनोति-लोकेऽपि शिष्टजनलक्षणे, न केवलमस्माभिरुच्यत इत्यपिगमार्थः, सिद्धमिदं यथा न द्रव्यादयः शुद्धभावविघ्नकराः सम्पद्यन्ते ॥ ६६५ ॥ एतदेव गाथात्रितयेन भावयति;दइयाकण्णुप्पलताडणंव सुहडस्स णिवुइं कुणइ । पहुआणाए संपत्थियस्स कंडंपि लग्गंतं ॥ ६६६ ॥
Page #730
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
समितिगुप्तिस्वरूपोपसंहरणम्
॥३११॥
जह चेव सदेसम्मी तह परदेसेवि हंदि धीराणं। सत्तं न चलइ समुवत्थियम्मि कज्जम्मि पुरिसाणं॥६६७॥ • कालोवि य दुब्भिक्खाइलक्खणो ण खलु दाणसूराण।भेदइ आसयरयणं अवि अहिगयरं विसोहेइ ६६८
दयिताकर्णोत्पलताडनवद्-रतिकेलिकालकुपिताभीष्टकामिनीसाक्षेपकरमुक्तकर्णस्थानावतंसितामन्दमकरन्दामोदितम- धुकरकुलावकम्पिसहस्रपत्रप्रहतिरिव सुभटस्य रणसंघट्टसमुद्घटितशौर्यप्रकर्षस्य पुंसो निर्वृति समीहितसमरसम्मईलाभलक्षणं करोति । कीदृशस्येत्याह-प्रभ्वाज्ञया तत्तत्प्रसादप्रदानप्रमोदसम्पादकनायकनिरूपितादेशलक्षणया सम्प्रस्थितस्य परबलविलोलनाय चलितस्य काण्डमपि, किं पुनरुज्ज्वलपुष्पमालादि, लगच्छरीरसंस्पर्शमागच्छत् सत् । समीहितसिद्धिरेव सर्वत्र निवृतिहेतुः स्यात् । समीहितश्च सुभटेन स्वस्वाम्यादेशात् समरसंघट्टे प्रवर्त्तमानेन काण्डादिप्रहार इति कथमसौ न तल्लाभे वृत्तिमान् स्यादिति ॥ ६६६ ॥१॥ यथाचैवेति दृष्टान्तार्थः । स्वदेशे सौराष्ट्रादौ वर्तमानानां तथा परदेशेऽपि मगधादौ कुतोऽपि निमित्ताद् गतानां, हंदीत्युपप्रदर्शने धीराणां धैर्यव्रतभाजाम् । किमित्याह-सत्त्वमवैक्लव्यकरमध्यवसानकरं च जीवपरिणतिविशेपलक्षणम् , न नैव चलति क्षुभ्यति, समुपस्थिते तथाविधविरुद्धजनाध्यारोपितविविधवाघेऽपि कार्ये व्यवहारराजसेवादौ पुरुषाणां पुंसाम् । अयमभिप्रायः-यथा स्वदेशे पूर्वपुरुषपरंपरासमावर्जितजनविहितसाहाय्यभाजि न कार्ये क्वचिन्निपुणनीतिभाजां मरणावसानेऽपि सत्त्वहानिर्भवति, तथा विदेशेऽपि केनाप्यविज्ञातपूर्वापरसमाचाराणां नयनिष्ठुरप्रवृत्तीनां तथाविधव्यसनप्राप्तावपि न सत्त्वभ्रंशः सम्पद्यत इति ॥ ६६७ ॥२॥ कालोऽपि
॥३११॥
Page #731
--------------------------------------------------------------------------
________________
IIT मुर्भिक्षादिलक्षणः । इह दुःशब्द ईपदर्थः । ततो भिक्षुकलोकस्य भिक्षाणामीपल्लाभो यत्र तदुर्भिक्षम् । आदिशन्दाद् !
राराकान्त्यादिशेपदास्थ्यग्रहः । ततो दुर्भिक्षादयो लक्षणं यस्य स तथा, नैव दानशूराणाम् , इह त्रिधा शूरः-दानशूरः, गद्यामशूरः तपःशुरञ्च । तत्र दानशूर उत्तराशाधिपतिः कुवेरादिः । सङ्ग्रामशूरो वासुदेवादिः । तपःशूरो दृढप्रहारादिः। तत इतरद्वयपरिहारेण दानशूराणाम् । भिनत्ति चालयत्यागयरत्नमौदार्यातिरेकलक्षणम् । अपिचेति समुच्चये। अधिकतरं गविशेष शोधयति समुत्कर्पयति । यथा कस्यचित् समुत्कटमन्मथस्य भोगार्हदिव्यकामिनीसम्प्राप्तौ तद्विकाराः सुदूर-15|| मनिवाराः ममुन्भन्ते, तथा दानशूराणां समंततः समुपस्थितयाचकलोकं कालमवलोक्य सविशेपदानपरायणता जायत
३॥ इत्थं द्रव्यादयो लोकेऽपि शोभनभावविघ्नकरा न भवन्तीति प्रसाध्य प्रस्तुते योजयन्नाह;- ) एवं चिय भवस्सवि चरित्तिणो णहि महाणुभावस्स।सुहसामायारिंगओ भावो परियत्तइ कयाइ॥६६९॥
एवमेव काण्डलगनादाविव मुभटानां भव्यस्योक्तनिरुक्तस्य, किं पुनः सुभटादीनां स्वकार्यसिद्ध्यर्थमुपस्थितानामित्यपिशब्दार्थः, चारित्रिणः सम्पन्नचारित्रमोह ढक्षयोपशमस्य न हि नैव महानुभावस्य प्रशस्तसामर्थ्यस्य शुभसामाचारीगतः प्रत्यपेक्षणाप्रमाननादि विषयो भाव उत्माहलक्षणः परिवर्तते विपरिणमते कदाचिद दुर्भिक्षादावपि, तस्यात्यन्तशुभसामागारीप्रियन्येनान्यत्र प्रतिबन्धाभावात् ॥ ६६९ ॥ तथा;भोयणरसण्णुणोऽणुवयस्स णोऽसाउभोइणोवि तहा।साउम्मि पक्खवाओ किरियाविण जायइ कयाइ
कर
Page #732
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे
॥३१२॥
णम्
*SEGHOSSAI SAUSAGIOCHAGAS
भोजनरसज्ञस्य शर्करासंमिश्रहविःपूर्णादिभोजनास्वादविदः पुरुषस्यानुपहतस्य धातुक्षोभविकलस्य नो नैव अस्वादुभो- समितिगुहै जिनोऽपि तथाविधकष्टप्रघट्टकवशाच्चिरपर्युषितवल्लचणकादिभोजनवतोऽपि, तथेति दृष्टान्तान्तरसमुच्चयार्थः, स्वादुनिप्तिस्वरूपो
उक्तरूपे एव भोजने पक्षपातो लौल्यातिरेकाद् निरंतरं बहुमानः क्रिया वा कथञ्चित् पुनरपि तत्प्राप्तिहेतुश्चेष्टा न जायते पसंहर६ कदाचित् , किन्तु जायत एव ॥ ६७०॥ हूँ एवं सज्झायाइसु तेसिमजोगे वि कहवि चरणवओ।णो पक्खवायकिरिया उ अण्णहा संपयहिँति॥६७१॥
एवं स्वादुभोजने इव तद्रसविदः स्वाध्यायादिषु स्वाध्याये वाचनादिरूपे, आदिशब्दाद् ध्यानविनयमौनादिषु च साधुसमाचारेषु, तेषां स्वाध्यायादीनामयोगेऽपि अघटनेऽपि कथमपि द्रव्यादिव्यसनोपनिपातलक्षणेन केनापि प्रकारेण चरणवतो जीवस्य नो नैव पक्षपातक्रिये तु, पक्षपातश्च बहुमानः क्रिया च यथाशक्त्यनुष्ठानम् , अन्यथा विपरीतरूपतया सम्प्रवर्त्तते ॥ ६७१॥ अथ प्रसंगत एव प्रस्तुतकालमधिकृत्याहातम्हा उ दुस्समाएवि चरित्तिणोऽसग्गहाइपरिहीणा। पण्णवणिज्जा सद्धा खंताइजुया य विष्णेया॥६७२॥2 ___ यतश्चारित्रिणो द्रव्याद्यापद्यपि न भावः परिवर्त्तते, तस्मादेव दुःषमायामपि प्रस्तुतकाललक्षणायां सर्वतः प्रवृत्तनिरंकुशासमंजससमाचारायामपि, किं पुनः सुषमदुःषमा-दुःपमसुषमालक्षणयोरित्यपिशब्दार्थः, चारित्रिणो यथायोग्यं सामा- ॥३१२॥ यिकच्छेदोपस्थापनीयचारित्रवन्तः साधवो विज्ञेया इत्युत्तरेण योगः। कीदृशाः सन्त इत्याह-असद्ग्रहादिपरिहीणा
SRUSSIARRECENE
Page #733
--------------------------------------------------------------------------
________________
जगन् अमंदरो ग्रहः म्वविकल्पात् तथायिधागीतार्थप्रज्ञापकोपदेशाद्वा विपर्यस्तरूपतया कस्यथिच्छास्त्रार्घस्यावधारणमसग्रहः, आदिगन्दात् तत्पूर्वकयोः प्रज्ञापनानुष्ठानयोर्ग्रहः, तैः परिहीणा विप्रमुक्ताः, अत एव प्रज्ञाप भोगादरादग्रहादियोगेऽपि संविग्नगीतार्थश्च प्रज्ञापयितुं शक्याः । तथा, श्राद्धा उत्तरोत्तरानुष्ठानचिकीपोपरिणामवन्तः बान्त्यादियुताः क्षमामाईवादिमाधुधर्मसमन्विताः । चः समुच्चये । विज्ञेया बोद्धव्या इति ॥ ६७२ ॥ __ अथामद्ग्रहपरिहाणावेच चारित्रिणो भवन्तीति समर्थयन्नाह;णाणम्मि दंसणम्मि य सइ चरणं जं तओ ण एयम्मि।णियमा णसग्गहाइ हवंति भववद्धणा घोरा ६७३ ॥
भाने मतिज्ञानादिलक्षणे, दर्शने च जिनोक्ततत्त्वश्रद्धानलक्षणे सम्यक्त्वे सति विद्यमाने, चरणं चारित्रं यद्यस्मात् २ मम्मयते, ततः कारणाद् न नैवं तस्मिन् चरणे सति नियमादसद्ग्रहादय उक्तलक्षणा भवन्ति भववर्द्धनाः संसारवृद्धि-13 दिनयः । अत एव घोरा नरकग दिपातफलाः, तन्मूलवीजमिथ्यात्वहासेनैव चारित्रप्राप्तेरिति ॥ ६७३ ॥
आठ-मा भूवन चारित्रिणोऽसद्ग्रहादयश्चारित्रघातकाः परिणामाः, परं “मोक्षः सर्वोपरमः क्रियासु" इति वचनात् । गर्यफियानिरोघे साधयितुमारब्धे किमर्थ स्वाध्यायादिषु क्रियाविशेषेषु यलः कर्त्तव्यतयोपदिष्ट इत्याशंक्याह;सज्झायाइसु जत्तो चरणविसुद्धत्थमेव एयाणं । सत्तीए संपयदृइ णउ लोइयवत्थुविसओ उ॥६७४ ॥ गाभ्यागादिएफलक्षणेषु यल आदरश्चरणविशुद्ध्यर्थमेव चारित्रसंशुद्धिनिमित्तमेवैतेषां चरित्रिणां शक्त्या सामर्थ्यानुरूपं
Page #734
--------------------------------------------------------------------------
________________
श्रीउपदे- 5/ सम्प्रवर्त्तते । यथोक्तम्-“पढमं नाणं तओ दया एवं चिट्ठइ सबसंजए। अन्नाणी किं काही किंवा णाही छेयपावयं" न स्वाध्यायाशपदे तुनैव लौकिकानि सामान्यलोकोपयोगीनि यानि वस्तूनि हस्तिशिक्षाधनुर्वेदनृत्तगीतादीनि विषयो यस्य स तथा, तुःपुनरर्थः, | दिक्रिया
रयत्नः सम्प्रवर्त्तत इति । इदमुक्तं भवति-यः स्वाध्यायादिषु चरित्रिणां चतुष्कालाधाराधनया यत्नः प्रवर्तते पापश्रुताव- यामादर॥३१३॥
ज्ञातीकरणे न स मोक्षाक्षेपैकहेतोश्चारित्रस्य संशुद्धिनिमित्तमेव । अत एवोक्तम्-"पैशाचिकमाख्यानं श्रुत्वा गोपायनं च करणोपदेकुलवध्वाः । संयमयोगैरात्मा निरन्तरं व्यावृतः कार्यः॥१॥ इति" ॥ ६७४ ॥ अस्यां च सत्यां यत्स्यात्तद्दर्शयति;- शपुष्टिःतत्तो उ पइदिणं चिय सण्णाणविवद्धणाए एएसिं। कल्लाणपरंपरओ गुरुलाघवभावणाणाओ॥६७५॥
ततश्चरणशुद्धेःस्वाध्यायादिसंयोगापादितायाः सकाशात् प्रतिदिनमेव संज्ञानविवर्द्धनया संज्ञानस्य मार्गानुसारिणो दरागादिवध्यपटहभूतस्य सुरलोकसौधाध्यारोहसोपानसमस्य श्रुतज्ञानलक्षणस्य या विवर्द्धना विशिष्टा वृद्धिस्तया, एतेषां है
चरित्रवतां किमित्याह-कल्याणपरंपरको भद्रभावपरम्परारूपः सम्पद्यते । कुत इत्याह-गुरुलाघवभावज्ञानाद् गुरुभू६ यान् लघुश्च तद्विपरीतो गुरुलघू तयोर्भावो गुरुलाघवं तेन गुणदोषावपेक्ष्य भावानामुत्सर्गापवादप्रवृत्तिरूपाणां यज्ज्ञा
नमववोधस्तस्मात् । इदमुक्तं भवति-ते हि शुद्धचारित्रतया प्रतिदिनं संज्ञानवृद्धौ सत्यां सर्वप्रवृत्तिषु गुणानां दोषाणां यथासंभवं गुरुत्वं लधुत्वं चावलोकमाना गुणगौरवपक्षाश्रयेणैव प्रवर्त्तन्ते । ततोऽस्खलितप्रसरां कल्याणपरम्परामवाप्य परमपदभाजो जायन्त इति ॥ ६७५ ॥ अथासद्ग्रहफलं विभणिषुराहः
C ॥३१३॥ एयमिह अयाणंता असग्गहा तुच्छबज्झजोगम्मि। णिरया पहाणजोगं चयंति गुरुकम्मदोसेण ॥६७६॥
GLORIOSIOSHOCKISTERIORIGIGA
SANGRECORNERALok
Page #735
--------------------------------------------------------------------------
________________
+
+
+
4
एतद्गुरुलापयमिह धर्मप्रवृत्तिप्वजानन्तोऽनयबुद्ध्यमाना असद्ग्रहा मिथ्याभिनिवेशवन्तः केचित् स्वबुद्धिकस्पनया|8|| धर्ममाचरन्तोऽपि तुच्छवाह्ययोगे-तुच्छोऽत्यल्पकर्मनिर्जरो वाह्यो यथावत्परमगुरुवचनोपयोगशून्यतया शरीरव्यापा1सारमावस्योयोयोगोऽनुष्ठानं तत्र,निरता अत्यन्तवद्धादराः प्रधानयोगं गुरुकुलवासादिरूपं त्यजन्ति मुश्चन्ति । केनेत्याह
गरुकर्मदोपेण गुरोमिथ्यात्वमोहादेः कर्मणो विपाकप्राप्तस्य यो दोपस्तेन ॥ ६७६ ॥ ___ अप ध त्यक्ते वाह्ये योगे यादृशः स्यात्तदर्शयति;
मुहूँछाइसु जत्तो गुरुकुलचागाइणेह विण्णेओ । सवरसरक्खपिच्छत्थघायपायाछिवणतुल्लो ॥६७७॥ | शुद्धो द्विचत्वारिंशद्दोपविकलः स चासावुञ्छश्च भिक्षावृत्तिरूपः, आदिशब्दाच्चित्रद्रव्याद्यभिग्रहासेवनाग्रहः । ततः शुजोन्छादिए साधुममाचारेणु यल आदरः क्रियमाणः केपाश्चिदलब्धसिद्धान्तहृदयानां गुरुकुलत्यागादिना गुरोः “पडिस्वो तेयस्सी" इत्यादिगाथाद्वयोक्तलक्षणस्य कुलं परिवारो गुरुकुलं तस्य त्यागः प्रोज्झनम्, आदिशब्दात्सूत्रार्थपौरुपीयथाज्येष्ठादिविनयवैयावृत्यादिपरिहारग्रहः, तेनोपलक्षित इह धर्मविचारे विज्ञेयः। कीदृश इत्याह-शवरस्य म्लेच्छरूपस्य 8 कस्यचित् सरजस्कानां शैवानां पिच्छार्थ मयूरपिच्छनिमित्तं यो घातो मारणं तत्र यत्पादाच्छुपनं चरणसंस्पर्शपरिहाररूपं तनुल्य इति । अयमभिप्रायः-कश्चिद्धर्मार्थी सम्यगपरिणतजिनवचनो गुरुकुलवासे तथाविधां भिक्षाशुद्धिमपश्यन् “आ3 यनयामहाणो कालो विममो सपक्खिओ दोसो । आइतिगभंगगेणवि गहणं भणियं पकप्पम्मि ॥१॥” इति पञ्चकल्प
भाग्यमश्रद्दधानः शुद्धोन्छार्थी गुरुकुलवामपरित्यागेन विहारमवलम्बते । स च विहारः प्रस्तुतशवरपादाच्छुपनतुल्यो बहु
EISLISTSAGOSTOSTES
Page #736
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥३१४॥
दोषोऽल्पगुणःसंभावनीय इति । अत्र चादित्रिकभंगको यतिधर्मादिभूतोद्गमोत्पादनैषणाशुद्धिविनाशः प्रकल्पस्त्वंपवादः।
गुरुकुलवा४ प्रस्तुतदृष्टान्तविस्तारार्थश्चैवं ज्ञातव्यः-किल कस्यचिच्छवरस्य कुतोऽपि प्रस्तावात् 'तपोधनानां पादेन स्पर्शनं महतेऽन-6 सत्यागा
थाय सम्पद्यते इति श्रुतधर्मशास्त्रस्य कदाचिन्मयूरपिच्छैः प्रयोजनमजायत । यदाऽसौ निपुणमन्यत्रान्वेषमाणोऽपि तं त्यागगुणान लेमे तदा श्रुतमनेन, यथा-भौतसाधुसमीपे तानि सन्ति, ययाचिरे च तानि तेन तेभ्यः, परं न किञ्चिल्लेभे । ततो- भावभाव/ ऽसौ शस्त्रव्यापारपूर्व तान्निगृह्य जग्राह तानि, पादेन स्पर्श च परिहृतवांस्तेषाम् । यथास्य पादस्पर्शपरिहारो गुणोऽपि त्वम्शस्त्रव्यापारेणापहतत्वान्न गुणः, किंतु दोष एव, एवं गुरुकुलवासद्वेषिणां शुद्धोञ्छादि योजनीयमिति ॥ ६७७॥
आह-यदि शुद्धोन्छादयः क्रियमाणा अपि न कञ्चिद् गुणमावहन्ति किंतु दोषमेव, तत्किमुच्यते-"पिंडं अविसोहिंतो अचरित्ती एत्थ संसओ नत्थि । चारित्तम्मि असंते सवा दिक्खा निरस्थिया" इत्याशंक्याहःणहि एयम्मिवि न गुणोअस्थि विहाणेण कीरमाणम्मि।तं पुण गुरुतरगुणभावसंगयं होइ सवत्थ॥६७८॥
नहि नैवैतस्मिन् शुद्धोञ्छादौ, किं पुनः शेषेष्वनुष्ठानेष्वपिशब्दार्थः, न गुण उपकारः, किंतु गुण एवास्ति विधानेन सर्वज्ञाज्ञापारतंत्र्यलक्षणेन क्रियमाणे। तत्पुनर्विधानं गुरुतरगुणभावसङ्गतं गुरुतराः शुद्धोञ्छादिसकाशादतिमहान्तो M नवनवतरश्रुतज्ञानलाभादयः प्रतिदिनप्रवर्द्धमानातितीव्रसंवेगनिर्वेदफलास्तेषां भावः समुद्भवस्तेन सङ्गतं भवति सर्वत्र 5 सर्वेष्वपि कृत्येषु । यत्र हि नाधिकः कश्चिद् गुणलाभः किन्तु लब्धानामपि गुणानां हानिरुत्पद्यते, तदनुष्ठानमविधिप्रधा-12॥
नमेव बुधैर्बुद्ध्यत इति ॥ ६७८॥ एतदेव समर्थयमान आह;
AR
॥३१४॥
Page #737
--------------------------------------------------------------------------
________________
तित्वगराणा मूलं णियमा धम्मस्स तीए वाघाए। किं धम्मो किमधम्मो णेवं मूढा वियारंति ॥६७९॥ P तीर्घकराज्ञा भगवदर्हदुपदेशो मूलं कारणं नियमादवश्यं भावेन धर्मस्य यतिगृहस्थसमाचारभेदभिन्नस्य । अतीन्द्रियो । हामी । न चान्यस्यामर्वदर्शिनः प्रमातुरुपदेश एतत्प्रवृत्ती मतिमतां हेतुभावं प्रतिपतुं क्षमते, एकान्तेनैव तस्य तत्रानधि-|| कारित्वात् , जात्यन्धस्येव भित्त्यादिषु नरकरितुरगादिरूपालेखने इति । तस्यास्तीर्थकराज्ञाया व्याघाते विलोपे किमनु
॥ किमधौ वत्तेते? अन्यत्राप्युक्तम्-"आणाए चिय चरणं तभंगे जाण किं न भग्गंति । आणं 517 अइकतो कस्माएमा कुणइ सेसं? ॥ १॥” इति नियामकाभावान्न विवेचयितुं शक्यते यदुतैतदनुष्ठानं धर्मः, इदं
साधर्म इति । न नैवेवमनेन प्रकारेण मूढा हिताहितविमर्शविकला विचारयन्ति मीमांसन्ते ॥ ६७९ ॥ ___ अथ गुरुकुलवासः प्रथमं धर्मानमिति प्रपञ्चतः पुरस्कुर्वन्नाह;
आयारपढमसुत्ते सुयं मे इच्चाइलक्खणे भणिओ। गुरुकुलवासो सक्खा अइणिउणं मूलगुणभूओ॥६८०॥12 | आचर्यते मुमुक्षुमिरासेव्यते इत्याचारो ज्ञानाचाराधनारूपः पंचप्रकाराराधनारूपः पंचप्रकारस्तत्प्रतिपादकत्वाद् द्वादशा-13
पवननपुरुषस्य प्रथममझमाचारस्तस्य प्रथमसूत्रे । “सुयं मे इच्चाइलक्खणे" इति श्रुतमित्यादिलक्षणे-"सुयं मे आउमंतेणं भगवया एवमक्लायं" इत्येवंरूपे भणितो गुरुकुलवासो धर्माचार्यपादान्तेवासित्वलक्षणः साक्षात् सूत्राक्षराभिधेय पातिनिपुणमतिसूक्ष्मं यथा भवति ऐदम्पर्यपर्यालोचनेनेत्यर्थः, मूलगुणभूतो यतिधर्मप्रधानोपकारक इति । तत्र हि सूत्रे
SAUSAGASALL
KAKICK ACHAKRACTRACT
OG
Page #738
--------------------------------------------------------------------------
________________
शपदे
श्रीउपदे- द श्रुतं मया आजुपमाणेन भगवत्पादारविन्दं निषेवमाणेन भगवता सिद्धार्थपार्थिवकुलाम्बरशरच्छशधराकारेण वर्द्धमान- गुरुकुलवा
नाम्ना जिनेनाख्यातमित्यादिभिरनेकैरर्थैर्व्याख्यायमानेऽवगम्यते, यथा भगवान् सुधर्मस्वामी जम्बूनाम्ने स्वशिष्याय निवे- सस्यादि18 दयति, यथा गुरुपादसेवावशोपलब्धोऽयमाचारग्रन्थो मया ते प्रतिपाद्यत इति । अतोऽन्येनापि तदर्थना गुरुकुलवासे 8 धर्माङ्गता॥३१५॥ वसितव्यमिति ख्यापितं भवतीति ॥ ६८०॥ मूलगुणभूतत्वमेव दर्शयति:
ज्ञानादि। णाणस्स होइ भागी थिरतरतो दंसणे चरित्ते य । धण्णा आवकहाए गुरुकुलवासं ण मुंचंति ॥ ६८१॥
लाभ
वर्ण०ज्ञानस्य श्रुतज्ञानलक्षणस्याङ्गप्रविष्टादिभेदभाजो भवति भागी पात्रं गुरुकुलवासे वसन् सन् । यथोक्तम्-"गुर्वायत्ता यस्माच्छास्त्रारंभा भवन्ति सर्वेऽपि । तस्माद् गुर्वाराधनपरेण हितकाविणा भाव्यम् ॥१॥” इति । तथा, स्थिरतरोऽत्यF न्तस्थिरो दर्शने तत्त्वश्रद्धानरूपे चरित्रे च विहितेतरवस्तुप्रवृत्तिनिवृत्तिरूपे भवति । न हि विशुद्धगुरुकुलवासमन्तरेण
सर्वतोमुखीभिरगीताथैः परतीर्थिकैश्च प्रवर्त्तिताभिः प्रज्ञापनाभिः सम्यग्बोघे निरन्तरं विक्षोभ्यमाणे चारित्रे च चित्राभिः 18 स्वचित्तविश्रोतसिकाभिरसमंजसाचारलोकसंसर्गभाषणादिभिश्च मन्दीभावमानीयमाने स्थिरतरभावसिद्धिः सम्पद्यत इति ।
ततो धन्या धर्मधनलब्धारो यावती चासौ कथा च जीवितलक्षणा यावत्कथा तयोपलक्षिता यावजीवमित्यर्थः, गुरुकुलवासमुक्तरूपं न मुञ्चन्ति ॥ ६८१॥
॥३१५॥ ता तस्स परिच्चाया सुळ्छाइ सयमेव बुद्धिमया । आलोएयवमिणं कीरंतं के गुणं कुणइ ॥ ६८२ ॥
GLOSSOSSESSEIROSLS**
Page #739
--------------------------------------------------------------------------
________________
यत एवं महागुणो गुरुकुलयामस्तस्मात्तस्य गुरुकुलवासस्य परित्यागे शुद्धोञ्छादि प्रागुक्तमनुष्ठीयमानं स्वयमेयात्मनेष परोपदेशनिरपेक्षमित्यर्थः, बुद्धिमताऽतिशायिप्रज्ञेन आलोचयितव्यं मीमांसनीयमिदं, यथा- क्रियमाणं कं गुणमुपकारं करोति कुल्टोपवासवद न किञ्चिदित्यर्यः ॥ ६८२ ॥ तथा
उवनासोचि हु एक्कासणस्स चाया ण सुंदरो पायं । णिच्चमिणं उववासो णेमित्तिग मो जओ भणिओ ६८३
rest प्रतीतरूपः, किं पुनर्गुरुकुलवासत्यागेन शुद्धोञ्छादियलो न सुन्दर इत्यपिशब्दार्थः, हुरलंकारे, एकाशनस्य प्रतिदिनमेकवार भोजनरूपस्य त्यागाद् न नैव सुन्दरः श्रेयान् प्रायो बाहुल्येन । अत्र हेतुः - नित्यं सार्वदिकमिदमेकादानकम् उपवासो नैमित्तिकः तथाविधनिमित्तहेतुको यतो भणितः सूत्रेषु ॥ ६८३ ॥ एतदेव दर्शयतिःअहोनिचंतत्रोकम्मादिसुत्तओ हंदि एवमेयंति । पडिवज्जेयवं खलु पवादिसु तविहाणाओ ॥ ६८४ ॥
अयोनिचेत्यादि । 'अहो निचंतयोकम्माइसुत्तओ' इति - "अहो निच्चं तवो कम्मं सबवुद्धेहिं वन्नियं । जायलज्जासमाविती एगभत्तं च भोयणं" इत्यादिसूत्रतो हंदीतिपूर्ववत्, एवमेवोक्तप्रकारवदेव एतत्प्रागुक्तं प्रतिपत्तव्यमभ्युपगमनीयम् । रालुक्यालंकारे । पर्वादिणु तद्विधानादुपवासविधानात् । तत्र पर्वाणि चतुर्दश्यादीनि यथोक्तं व्यवहारभाष्ये"करणे अडुमिपक्खचउमासवरिसेसु । लहुओ गुरुगो लहुगा गुरुगा य कमेण बोधवा" "पक्ख'चि पाक्षिकं पर्व, तच किल चतुर्दशी, तस्यैव व्यवहारभाष्ये - 'चाउसिंगा होइ कोई' इत्यादिषु सूत्रेषु चतुर्दशीत्वेन भणनोपलं
Page #740
--------------------------------------------------------------------------
________________
श्रीउपदे
शपद ॥३१६॥
BERISHISHIRAISRUSS
भात् । आदिशब्दादातंकादिशेषकारणग्रहः। यथोक्तम्-"आर्यके उवसग्गे तितिक्खया बंभचेरगुत्तीसु । पाणिदया तव- गुरुलाघहे ५ सरीरवोच्छेयणट्ठाए ६॥१॥" अयमत्रामिप्रायः-उक्तकारणविरहेणैकभक्तमपेक्ष्योपवासे क्रियमाणे सूत्रपौरुष्या-15/वालोचनादयः शेषसाधुसमाचारा बहुतरनिर्जराफलाः सीदन्तीति परिभाव्योतं नैमित्तिक उपवासो नित्यत्वेकभक्तमिति ॥ ६८४ ॥ पूर्वकस्वा__ भूयोऽपि गुरुलाघवालोचनायां किंचित्सावद्यापि प्रवृत्तिर्मतिमतां गुणावहैवेति दर्शयन्नाहा
ध्यायादिआउत्ताइएसुवि आउकायाइजोगसुज्झवणं । पवयणखिसा एयरस वज्जणं चेव चिंतमियं ॥ ६८५॥ ___ आयुक्तादिष्वपि । आयुक्त समयपरिभाषया कल्पत्रयलक्षणे कर्त्तव्ये, आदिशब्दात् कथञ्चित् तथाविधमातङ्गाद्यस्पृश्यस्पर्शनादौ च सम्पन्ने सति, आगाढशौचवादिधिग्वर्णाद्यत्यन्तसंकीर्णस्थानवासस्य कथञ्चिद् दैवदुर्योगात् प्राप्तौ कञ्जिकादिना वा शौचे विप्लाव्यमानेऽप्कायादियोगशोधनम्-अप्कायेन सचित्तेनाम्भसा, आदिशब्दादनेषणीयेनोष्णोदकलक्षणेन योगस्य कायलक्षणस्य पुरीपोत्सग्गादौ मलिनीभूतस्य शोधनमपानादिप्रक्षालनेन शुद्धीकरणं कस्यचित् साधोर्गीतार्थस्य तावत् प्रवचनखिंसारक्षणार्थ क्वचित् काले सम्पद्यते । एवं च कदाचिदगीतार्थेन साधुना प्रवचनखिंसायामशौचमिदं दर्शनमिति विप्लवरूपायां धिग्जातीयादिना जनेन क्रियमाणायामेतस्याप्कायादियोगशोधनस्य वर्जनं परिहरणं कञ्जिकादिना प्रासुकैषणीयेन योगशोधनं क्रियमाणमित्यर्थः, 'चेव'इति समुच्चये, यथा गुरुकुलवासत्यागेन शुद्धोञ्छादि तथा चिन्त्यं चिन्तनीयमिदं प्रस्तुतं गुरुलाघवालोचनपरायणैर्बहुश्रुतैर्यथा के गुणं करोति । चरित्रिणो हि जीवाः प्रवचनखिंसा- ॥३१६ मुपस्थितां स्वप्राणव्ययेनापि निवारयन्ति । यथा, उदायिनृपकथायां दुर्विनेयप्रयुक्तकंकलोहकर्तिकाकण्ठकर्त्तनद्वारेणोदा
Page #741
--------------------------------------------------------------------------
________________
यिनृपमृत्यो सम्पने सूरिणा उपायान्तरेण प्रवचनमालिन्यमापन्नं प्रज्वालयितुमशक्नुवता विहिततत्कालोचितकृत्येन चारिव्यपरमाधुसदृश आत्मैव व्यापादित इति ॥ ६८५ ॥ अथैतदुपसंहरन्नाहः
इच्चाइस गुरुलाघवणाणे जायस्मि तत्तओ चेव । भवणिया जीवो सज्झायाई समायरइ ॥ ६८६ ॥ गुरुकुलवासत्यागपुरस्सरशुद्धोच्छादिषु गुरुलाघवज्ञाने गुणदोपयोर्गुरुलघुत्वपर्यालोचे जाते सति तत्त्वतश्चैव तत्त्ववृत्त्यैव भवनिर्वेदात् संसारनैर्गुण्यावधारणाज्जीवः स्वाध्यायादीन् साधुसमाचारान् समाचरति सम्यगासेवते ॥ ६८६ ॥ स्वाध्यायादिममाचारफलमाह;
1
| गंभीरभावणाणा सवाइसओ तओ य सक्किरिया । एसा जिणेहिं भणिआ संजम किरिया चरणरूवा ६८७॥ गंभीराणां भावानां जीवानां जीवास्तित्वादीनां सम्यक्त्वाभिव्यक्तिभूतानां यज्ज्ञानमववोधस्तस्मात् । किमित्याहश्रद्धातिशयस्तत्त्वरुचिलक्षणः समुज्जृम्भते । ततश्च पुनस्तस्मात् श्रद्धातिशयात् सत्क्रिया निर्वाणफलसमाचाररूपा प्रवर्त्तते । मत्क्रियामेव व्याचष्टे - एपा सत्क्रिया पुनर्जिनैर्भगवद्भिर्भणिता संयमक्रिया अभिनवकर्मोपादाननिरोधफला पूर्वो| पात्तनिर्जरणफला च चरणरूपा ॥ ६८७ ॥ एतदेव दृष्टान्तदार्शन्तिकभावनया गाथाचतुष्टयेन भावयतिः| सम्मं अण्णायगुणे सुंदररयणम्मि होइ जा सद्वा । तत्तोऽणंतगुणा खलु विष्णाय गुणम्मि बोवा ॥ ६८८ ॥ | तीपत्र तम्मि जत्तो जायड़ परिपालणाइविसओत्ति । अच्चंत भावसारो अइसयओ भावणीयमिणं ॥ ६८९ ॥
-
Page #742
--------------------------------------------------------------------------
________________
अत्रैवदृष्टाश्रीउपदेइसु णिच्चं तह पक्खवायकिरियाहिं।सइ सुहभावा जायइ विसिट्ठकम्मक्खओ णियमा ६९०
दन्ता - शपदे १ तह जह ण पुणो बंधइ पायाणायारकारणं तमिह । तत्तो विसुज्झमाणो सुज्झइ जीवो धुवकिलेसो॥६९१॥
न्तिकभासम्यग् यथावदज्ञातगुणेऽपरिनिश्चितदारिद्रयोपशमादिमाहात्म्ये सुन्दररले जात्यपद्मरागादिरूपे भवति या श्रद्धा वनारुचिः स्वभावत एव कल्याणभाजो जीवस्य, ततः श्रद्धाया अनन्तगुणा, खलुरेवकारार्थः, विज्ञातगुणे स्वप्रज्ञाप्रकर्षात् शिक्षागुरूपदेशाद्वा अवगतमाहात्म्ये तत्रैव रत्ने बोद्धव्या ॥ ६८८ ॥१॥ तस्या अप्यतिशयवत्याः श्रद्धायाः सकाशात् तस्मिन् रत्ने यत्नो जायते । कीदृश इत्याह-परिपालनादिविषय इतीति परिपालनपूजनस्तवनादिरूपोऽत्यन्तभावसारोडतिगाढप्रतिवन्धप्रधानः । अत्रैवविशेपोपदेशमाह-अतिशयत अत्यादरेणभावनीयमिदमस्मदुक्तम् , अपरिभाविते उक्तेडप्यर्थे सम्यग् वोधाभावात् ॥ ६८९ ॥२॥ एवं सुन्दररलवत्स्वाध्यायादिपूक्तलक्षणेषु नित्यं प्रतिदिनं चतुष्कालाधाराध2 नया क्रियमाणेपु तथा पक्षपातक्रियाभ्यां तत्प्रकारात् तत्त्वगोचरात् पक्षपाताच्छक्त्यनुरूपं क्रियातश्च सदा शुभभावात् ६ परिशुद्धपरिणामाज्जायते विशिष्टकर्मक्षयो विशिष्टः सानुवन्धो ज्ञानावरणादिकर्मक्षयोपशमो नियमाद् निश्चयेन सम्यक्-18 से चिकित्साप्रयोगादिव तथाविधरोगनिग्रह इति ॥ ६९०॥३॥ तथा विशिष्टकर्मक्षयो जायते यथा न पुनर्द्वितीयवार वनाति समादत्ते प्रायो वाहुल्येनानाचारकारणं नरकादिपातनिमित्तं तत्कर्म इह प्रस्तुतशुभभावलामे सति । प्रायोग्रहणं ॥३१७॥ च शुभभावलाभेऽपि निकाचिताशुभकर्मणां केपाञ्चित् स्कन्दकाचार्यादीनामिवानाचारकारणाशुभकर्मवन्धेऽपि मा भूद्
SCRESS
Page #743
--------------------------------------------------------------------------
________________
यभिचार इति । ततोऽनाधारकारणकर्मवन्धाभावाद्विशुद्धयमानः प्रतिदिनमवदायमानमना सिध्यति निष्ठितार्थो भव: हातीति जीवो धुनोगः श्रीणमर्वका ॥ ६९१ ॥ ४ ॥ अमुमेव क्षयोपशमं परमतेनापि संभावयन्नाहा
इनो अकरणनियमो अन्नेहिवि वपिणओ ससत्थम्मि।सुहभावविसेसाओन चेवमेसो न जुत्तोत्ति॥६९२॥ & इतोऽस्मादेव कारणादकरणनियम एकान्तत एव पापेऽप्रवृत्तिरूपः, अन्यैरपि तीर्थान्तरीयैर्वर्णितो निरूपितः स्वशास्त्रे | हापानजलादी । कुतो हेतोरकरणनियम इत्याह-शुभभावविशेषाद् वज्रवदभेद्यात् प्रशस्तपरिणामभेदादेः शास्त्राभ्यासभ
मपरामर्शवशविशदीभूतहृदयादर्शानां भावसाधूनां बंधक्षयोपशम एव परैरकरणनियमनामतयोक्त इति तात्पर्यम् । वर्ण्यतां लीनामामावन्यः स्वशास्त्रे, परं न सौन्दर्यभागभविष्यतीत्याह-न चैवं तीर्थान्तरीयोक्तत्वेन हेतुना एपोऽकरणनियमो न युफः, किन्तु गुक्त एव ॥ ६९२ ॥ कुत एतदेवमित्याशंक्याह;
अत्यओ अभिण्णं अण्णत्था सद्दओवि तह चेव। तम्मि पओसो मोहो विसेसओ जिणमयठियाणं६९३
यद्वाम्यमर्थतो यचनभेदेऽप्यर्थापेक्ष्याभिन्नमेकाभिप्रायम् । तथाऽन्वर्थादनुगतार्थाच्छन्दतोऽपि शब्दसन्दर्भमपेक्ष्य तथा 5 विवाभिन्नमेव । इह परसमये द्विधा वाक्यान्युपलभ्यन्ते- कानिचिदर्थत एवाभिन्नानि “अप्पा णई वेयरणी अप्पा मे कुहमामली । अप्पा कामदुहा घेणू अप्पा मे गंदणंवणं ॥१॥” इत्यादिभिर्वाक्यैर्यथा भारतोक्तानि "इन्द्रियाण्येव तत्सर्व यत्स्वर्गनरकाबुभी । निगृहीतविशिष्टानि स्वोय नरकाय च ॥१॥ आपदा प्रथितः पंथाः, इन्द्रियाणामसंयमः । तज्जयः15
KPCAKAR
Page #744
--------------------------------------------------------------------------
________________
श्रीउपदे- | सम्पदामग्रे येनेष्टं तेन गम्यताम् ॥२॥” इत्यादीनीति । कानिचिच्छन्दतोऽर्थतश्च 'जीवदया सच्चवयणं इत्यादिभिः । परमतस्याशपदे प्रसिद्धैरेव वाक्यैः सह यथा-"पश्चैतानि पवित्राणि सर्वेषां धर्मचारिणाम् । अहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनम् पिसद्धचो
8॥१॥” इत्यादीनि । एवं स्थिते तस्मिन्नभिन्नार्थेऽकरणनियमादौ वाक्ये विशिष्टक्षयोपशमादिवाक्येन सह प्रद्वेषः परसम- ग्राह्य॥१८॥
यप्रज्ञापनेयमितीारूपो मोहो मूढभावलक्षणो वर्तते वौद्धादिसामान्यधार्मिकजनस्यापि, विशेषतो जिनमतस्थितानां त्वम्सर्वनयवादसंग्रहान्मध्यस्थभावानीतहृदयाणां साधुश्रावकाणाम् । अत एवान्यत्राप्यनेनोक्तम्-गुणतस्तत्त्वे तुल्ये संज्ञाभेदागमान्यथादृष्टिः । भवति यतोऽसावधमो दोषः खलु दृष्टिसंमोहः ॥१॥” इति ॥ ६९३ ॥ एतत्सर्वं समर्वयन्नाहासबप्पवायमूलं दुवालसंग जओ समक्खायं । रयणागरतुल्लं खल्लु तो सर्व सुंदरं तम्मि ॥ ६९४ ॥
सर्वप्रवादमूलं भिक्षुकणभक्षाक्षपादादितीर्थान्तरीयदर्शनप्रज्ञापनानामादिकारणम् । किं तदित्याह-द्वादशाङ्गं द्वादशा15 नामाचारादीनामङ्गानां प्रवचनपुरुषावयवभूतानां समाहारः, यतः कारणात्समाख्यातं सम्यक् प्रज्ञप्तं सिद्धसेनदिवाकरा
दिभिः। यतः पठ्यते-"उदधाविव सर्वसिन्धवः समुदीर्णास्त्वयि नाथ! दृष्टयः। न च तासु भवान् प्रहश्यते प्रविभक्तासु
सरित्स्विवोदधिः॥१॥" अत एव रत्नाकरतुल्यं क्षीरोदधिप्रभृतिजलनिधिनिभं, खलु निश्चयेन, तत् । तस्मात् सर्वमप8 रिशेष सुन्दरं यत् किञ्चित् प्रवादान्तरेषु समुपलभ्यते तत् तत्र समवतारणीयम् । इत्यकरणनियमादीन्यपि वाक्यानि तेषु २ योगशास्त्रेषु व्यासकपिलातीतपतञ्जल्यादिप्रणीतानि जिनवचनमहोदधिमध्यलब्धोदयान्येव दृश्यानीति । तेषामवज्ञाकरणे सकलदुःखमूलभूताया भगवदवज्ञायाः प्रसङ्गाद् न काचित्कल्याणसिद्धिरिति ॥ ६९४ ॥ अथाकरणनियमलक्षणमाह:
वोल पठ्यते वचनपुरुषालान्तरीयपणागरता
Page #745
--------------------------------------------------------------------------
________________
पावे अकरणनियमो पायं परतन्निवित्तिकरणाओ। नेओ य गंठिभेए भुजो तदकरणरूवो उ॥६९५॥ | पापेऽब्राममेवादी शीलभङ्गादिरूपेऽकरणनियम उक्तरूपः, प्रायो बाहुल्येन, परतन्निवृत्तिकरणात् परेपां विवक्षितपापं प्रति कृतात्यन्तोत्माहाना केपांचिद् भव्यविशेषाणां या तन्निवृत्तिः पापनिवृत्तिस्तस्याः करणात् , ज्ञेयश्च ज्ञातव्यः पुनन्धिभेदे
उपलक्षणमोहग्रन्थिविदारणे भूयः पुनरपि तदकरणरूपस्तु व्यावर्तितपापाकरणरूप एव । इह यथा कस्यचिन्नीरोगस्यापि हा दुर्भिक्षादिपु तथाविधभोजनाभावात् शरीरकार्यमुत्पद्यते, अन्यस्य तु पूर्यमाणभोजनसंभवेऽपि राजयक्ष्मनानो रोगविशेदापात् । तर प्रथमस्य समुचितभोजनलाभेऽविकलस्तदुपचयः स्यादेव । द्वितीयस्य तु तैस्तैरुपचयकारणैरुपचर्यमाणस्यापित
। एवं सामान्यक्षयोपशमेन निवृत्तिमन्त्यपि कृतानि पापानि सामग्रीलाभात् पुनरपि समुज्जृम्भन्ते ।। विशिष्टक्षयोपशमवतस्तु, सम्पन्नराजयक्ष्मण इव शरीरं, तावत् पापं प्रतिभवं हीयते यावत्सर्वक्लेशविकलो मुक्तिलाभ इति । परेषां चामा स्वाचारनिश्चलतावलात्तैस्तैरुपायैः पापे निवृत्तिहेतुर्जायत इति ॥६९५॥ अथात्र ज्ञातानि वक्तुमिच्छुराहाणिवमंतिसेट्टिपमुहाण णायमेत्थं सुयाउ चत्तारि । रइबुद्धिरिद्धिगुणसुंदरीउ परिसुद्धभावाओ॥ ६९६॥
नृपमंत्रिश्रेषिप्रमुखानां राजमचियश्रेष्ठिपुरोहितानामित्यर्थः, ज्ञातमुदाहरणमत्र पापाकरणनियमे सुता दुहितरश्चतस्रः । ताच नामनो रतिबुद्धिवान्द्रिगुणसुन्दर्यः, मुन्दरीशब्दस्य प्रत्येकं योजनात् रतिसुन्दरी बुद्धिसुन्दरी ऋद्धिसुन्दरी गुणसु-13 विन्दरी चेति । कीदृश्य इत्याह-परिशुद्धभावाः शरदिन्दुमुन्दरशीलपरिणतय इति ॥ ६९६ ॥
364050SSSSSSSSSSSSS
Page #746
--------------------------------------------------------------------------
________________
शपदे
उदाहरणद्वारगाथा:
श्रीउपदे-18|| अथासां कथानकानि संगृह्णन् साकेतेत्यादिकां गाथाद्वात्रिंशतमाह:
15 साकेए रायसुया सही रतिसुंदरित्ति रूववई। नंदणगसामिणोढा सुयाए रागो उ कुरुवतिणो॥६९७॥ ॥३१९॥18/जायणदाणा विग्गह गह रागनिवेयणम्मि संविग्गा। तन्निवत्तण चिंतण चाउम्मासम्मि वयकहणा॥६९८॥
६ पडिवालणं तुरण्णो तीए तह देसणा असक्कारो।पुन्नम्मि य निब्बंधे फलवमणं तहवि न विरागो॥६९९॥ द किं एत्थ रागजणणं अच्छीण पयावितो न मोल्लंति । संवेगा तदाणं विम्हियरन्नो विरागो य ॥७००॥ है
गंभीरदेसणा उ उभयहियमिणंति पावरक्खा य । रन्नो बोही तोसो करेमि किं चयसु परदारं॥७०१॥ वयणं तोसा अकरणणियमो तीए एत्थ वत्थुम्मि।रन्नो सोगा उस्सग्ग देवया अच्छि णिवथेजं ॥७०२॥ एत्थेव मंति धूया परिसिया बुद्धिसुन्दरी नाम । पासायले य दिट्ठा रन्ना अज्झोववन्नो य ॥७०३ ॥
चेडीपेस अणिच्छे मंतिग्गह मंतभेयकवडेण । पत्तियण मोक्ख तब्बंदिधरण कहणम्मि संवेगो॥७०४॥ || तन्निवत्तणचिंता देसण निब्बंध तकहा चेव । नियविद्धरूवमयणासुचिभरियसमप्पणे सा हं॥७०५॥ हूँ निवतोस एरिसच्चिय छड्डिहिसि न जातु भंगखिवणाउ।साहुकयं निव हिरिया पावयरा हंत संवेगो७०६॥
SHRESANGAESASARASGARH
Page #747
--------------------------------------------------------------------------
________________
।
देसण निवसंवोही तुट्ठो परदारचागहरिसाओ। पसंस अकरणणियमो मोयणा तह य सकारो७०७॥ हपत्येव सेट्ठिभूया एरिसिया रिद्धिसुंदरी नवरं । परिणीया सडेणं धम्मेणं तामलित्तीए ॥ ७०८ ॥
परतीरवहणभंगे अण्णागम दिट्ठ राग धम्मस्स । खेवो भंगे जीवण मिलणा कहणम्मि संवेगो॥७०९॥ अन्नत्य गमणठाणं इयरस्सवि मच्छभत्तओ वाही। देवा तत्थागमणं दसण पतिकहणमाणयणं॥७१०॥ आसासण वेजाण य पुच्छणा किरिय सम्म पडियरणं । इयरस्स हिरिय देसण संवेगातो ततो वोही७११॥ पन्नवण किं करेमी परदारचायमेव परमधिती । एत्तो अकरणणियमो एवं सिवणागमागमणं ॥७१२॥ पित्येव परिसिन्चियगुणसुंदरिसन्निया पुरोहसुया । तप्पुरवडुरागोढा सावस्थिपुरोहियसुएण ॥७१३ ॥ तू दावडु सवरासय तग्गयनिवेयणा धाडि गहिय कहणाओ। संवेगवोहणिच्छा निब्बंधे वयकहक्खेवो॥७१४॥
भाववियणा ण कित्तिमरोगकरण देसणाय अप्पगया।वडुनिया परायण अभयदाणाण परिओसो७१५ अहिदसे जीवावण कहणा संवेग किं करेमित्ति। चय परदारं चत्तं हंत कयत्थो सि पणिहाणा ॥७१६॥ पत्थं अकरणणियमो जाओ संसारवीयडहणो त्ति। उवरिपि तप्पभावा तप्पालणधम्मवुड्डीए॥७१७॥
Page #748
--------------------------------------------------------------------------
________________
दृष्टान्तद्वारगाथा:
श्रीउपदे- एएण पगारेणं परपुरिसासेवणम्मि काऊण । अकरणणियमं एया णियमेण गया य सुरलोयं ॥७९॥ तू
शपदे / तत्तो चुयाउ चंपापुरीए जायाओ सेट्ठिधूयाओ। रूववती उ तारा सिरि विणयदेविनामाओ ॥७१९॥ है। ॥ ३२०॥ 8 परिणीया जम्मंतरजिणपारणदाणदेवचुयएणं । विणयंधरनामेणं रूववया इब्भपुत्तेण ॥ ७२० ॥
गयसीसे वेयाली दाणरओ दिनभोयणे नियमा। बिंदुजाणे जिणदंसणाओ सद्धा य दाणं च ॥७२१॥ | घुटुं च अहोदाणं दिवाणि य आहयाणि तूराणि । देवा य सन्निवतिया वसुहारा चेव वुट्टा य ॥ ७२२ ॥
सद्धातिसया दंसण विणिओगो तीए सावगत्तं च। सुरलोगगमण भोगा चवणं जाओ य सेविसुओ ७२३ १ | तेणोढा जणवाओ रूववती धम्मबुद्धि निवरागो। निक्कडगपीतिकारणगाहाए लिहावणं चेव ॥७२॥ पसयच्छि रतिवियक्खणि अज्जम भवस्स तुह विओयम्मि।सा राई चउजामा जामसहस्सं व वोलीणा ॥ भुजग्गह तत्तो देवि चेडिवासपुडयम्मि किल दिट्ठा। कइयवकोवो पउरम्मि पेसणा लिविपरिक्खणया॥ बहुसो विमरिसियालोयणा य मिलियत्ति तह निवेयणया।इय दोसगारि एसोणायं तुब्भेहिं एयंति७२७ गिहमुद्दा पत्तिग्गह कुरूवसंका जिणागमे पुच्छा । कहणं संवेगं मो चरणं सव्वेसि पवजा ॥ ७२८ ॥
SAMOLOGROGAMES
॥ ३२० ॥
SANG
Page #749
--------------------------------------------------------------------------
________________
-
तत्र च । अस्थि कलाविकुलटू कइविसरविरायमाणघणसालं । साएयपुरं गिरिकाणणंव सच्छंदरायसुयं ॥१॥ तत्थ काय हयगयनाहो उन्नामियकेसरो अइकरालो । विष्फुरियपोरुसो केसरिव नरपोरुसी राया ॥२॥ कमला इव कमलकरा
तस्म पिया कमलमुंदरी नाम । रइसुंदरी य दुहिया रइव रूपेण सुपसिद्धा ॥३॥ अह बुद्धिरिद्धिसुयसंपयाहिं निच्चोव
पद्धमादप्पा । मंतिमहिन्भपुरोहा संति पसिद्धा तहिं नयरे ॥ ४॥ सिरिदत्त-सुमित्त-सुघोसनामया बहुमया महीपहुणो।।६। नारयणायण ते उण नियनियमेरं न लंघंति ॥ ५॥ तेसिं लक्खण-लच्छी-ललियाघरिणीण कुच्छिखाणीसु । उप्पन्नमण-
यं कन्नारयणत्तियं अस्थि ॥ ६ ॥ ता बुद्धिरिद्धिगुणपुवसुंदरीनामधेयपयडाओ । उवहसिय-सुरवहूओ तिन्निवि लायन्नम्येहि ॥ ७ ॥ गितीण कलाउ तामि एगत्थ लेहसालाए। रइसुंदरीए सद्धिं जाया पीई समगुणाणं ॥ ८॥ विउसाण ६ गुलीणाणं धणीण धम्मीण तदियराणं च । पायं तुलगुणाणं जायइ जीवाण मित्तत्तं ॥९॥ नेहनिरंतरयाए ताओ चउरो नि पायमेगस्थ । भुंजंति सुवंति रमंति लोयलोयणकयाणंदा ॥ १०॥ एसा कजवसेण वम्महपिया जाया चउद्धा णु कि, देवी किव सरस्सई फडमहो एवंसरूवा ठिया । रूवं णाणगणं चणण्णसरिसं तासिं समं पेच्छिरो. जाओ विम्हय-14 माणमो पुरजणो एवं वियपाउलो ॥ ११॥ अह रिद्धिसुंदरीमंदिरम्मि एयाहि णं रमंतीहिं । निज्झाइया कयाई पवत्तिणी गुणसिरी णाम ॥ १२ ॥ जा मयकलंकमुका दूरियदोसुग्गमा थिरसहावा । निच्चमक्खंडायारा अउधगहनाहमुत्तिव ॥१३॥ वामोउप सुमेहा अदिट्ठदोमायरा अरयसंगा । ससियरधवलंबरसच्छमाणसा सरयलच्छिच ॥ १४ ॥ अंगीकयपरमहिमा विडियकमलायरा हिमोउच । किजंतसयलदोसा सुसीयला सिसिरमइयव॥ १५॥ परहयमहरालावाऽऽणंदियभुवणा
-
-
Page #750
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥३२१॥
वसंतमुत्तिव । गिम्हमया इव कयजणबहुसेया उग्गतवणाहा ॥ १६ ॥ इय सबकालसीलं पवित्तचित्तं पवत्तिणिं दह।
रतिसुन्द|भणियं रायसुयाए वियसंतमुहारविदाए ॥१७॥ चंदकलब सतारा उज्जलवेसा हु साहु का एसा । सहिया समाणवेसाहिं
रीचरिरायहंसिब हंसीहिं? ॥ १८॥ भणियं वणियसुयाए अम्हगुरूणं पि गउरवट्ठाणं । उग्गतवक्किसियंगी एसा समणी समि-16
तम्| यपावा ॥ १९॥ अच्चन्भुयं च सामिणि ! एयाए माणसे विसालम्मि । निम्मलदयकलियम्मिवि न रायहंसो पयं कुणइ 5|॥२०॥ धन्ना नियंति एवं धन्ना वंदंति भत्तिराएण । धन्ना इमीए वयणं निसुणंति कुणंति य सयावि ॥२१॥ इय सोउं
सबाहिं गंतूणं ताहिं वंदिया गुरुणी । तीएवि सुत्तविहिणा धम्मकहा तासिं पारद्धा ॥ २२ ॥ दुलहं माणुसजम्मं लणं रोहणंव रोरेण । रयणंव धम्मचरणं बुद्धिमया हंदि घेत्तवं ॥ २३ ॥ सिद्धपि महाविजं असरंतो निष्फलं जहा कुणइ । तह धम्मपमाइलो हारइ पत्तंपि मणुयत्तं ॥ २४ ॥ जह पत्थणालसाणं चिंतामणिणो न देति धणरिद्धिं । धम्मचरणा लसाणं तह विहलो मणुयजम्मोवि ॥ २५ ॥ जह दुलहं कप्पतरं ददु मग्गइ वराडियं मूढो । मोक्खफले मणुयत्ते तहत
मूढो मग्गए विसए ॥ २६ ॥ तो गिण्हह सम्मत्तं पडिवजह संजमं धूयावजं । तप्पह तवं महंतं जइ मग्गह जम्ममरणंतं 5॥ २७॥ छूढं संजमकोटे ताविजतं तवग्गिणा धणियं । मुंचउ कम्मकलंकं जीवसुवन्नं न संदेहो ॥ २८॥ देहो धुवं विणासी तवसंजमसाहणं फलं तस्स । वोलइ हुलियं जीवं ता मा धम्मे पमाएह ॥ २९ ॥ इय गणिणिमुहमयंका झरियं वयणामयं पियंतीणं । मिच्छत्तविसमसेसं णटुं तासिं खणद्धेण ॥ ३०॥ तो ताहिं सप्पसायं भणियं भयवइ ! न अन्नहा
१॥ एयं । जं तुमए आइ8 किंतु वयं मंदसत्ताओ ॥ ३१ ॥ जओ ॥ उप्पाडिओवि तुन्भेहिं अकतूलंव एस हेलाए । तवचर
GROSSOSHISAISTOSSSTEG
Page #751
--------------------------------------------------------------------------
________________
भगे अहंभामा गिरिरायगुरुययरो॥३२॥ता मोहविनाडियाणं पडियाण पमायकंदरेणीए । हत्थालम्बसमाणं देहि गिहायोचियं धम्म ॥ ३३ ॥ कलिऊण जोग्गयं मग्गसाहणे साहुणी पहाणाए । दिन्नं तासु विसुद्धं सम्मत्तं निम्ममत्ताए
॥२४॥ भणियं च जान सकह सवाणुवयगुणवए धरि । तहवि परपुरिससंगे अकरणनियमं दर्द कुणह ॥ ३५॥ पावं समयं न कीरः विणियत्तिजइ परोवि पायाए । मइविहवा नयनिउणं अकरणनियमस्सरूवमिणं ॥ ३६ ॥ इत्तो वित्थरइ हजए विमला आचंदसूरियं कित्ती । इत्तो कल्लाणपरंपरेण पाविज्जए मुत्ती ॥ ३७ ।। वटुंति वसे तियसा चिंतियमेत्ताइं सब
कजाई । संपजति जियाणं एत्तो एत्येव जम्मम्मि ॥ ३८ ॥ उचियं कुलंगणाणं परलोयसुहावहं च तुन्भेहिं । आइट्ठमोसहं सजा मिठं गुरुरोगहरणं च ।। ३९ ॥ इय जंपिरीहिं हरिसुल्लसंतगत्ताहिं ताहिं सवाहिं । गुरुवहुमाणपहाणो पडिवन्नो एस
परनियमो॥१०॥ पालंतीण य एयं जिणगरुसक्कारकरणनिरयाणं । जिणमयसुइरसियाणं सुहेण कालो गओ कोड। ॥४१॥ गट नंदणम्मि नयरे चंदनरिदेण नियययाओ । स्वाइसओ रइसुंदरीए निसुओ हिययहारी ॥४२॥ अणुगयरसाइमया तेण निउत्तो तयत्थणे मंती । लद्धा य तेण पडिवत्तिनिउणमइमग्गमाणेण ॥४३॥ तओ विच्छडेण सुमस्या विमजिया राइणा सुहमुहत्ते। लच्छिच पुन्ननिहिणो सयंवरा तस्स सा पत्ता ॥४४॥ अह वासरे पसत्थे वत्ते वीवाहमंगले रम्मे । वद्धावणयाणंदो नंदणनयरे पवित्थरिओ॥४५॥ किं एसा सग्गवह किंवा पायालकण्णगा धण्णा ।
लन्छी गोरी विजाहरिव मयणप्पिया किंवा ॥४६॥ पइभवणं पइहट्टं पइमग्गं पइसहं पइनियाणं । सुवंति तम्मि नयरे काश्य नरनारीगणुहावा ॥ ४७ ॥ कालेण निकलंको चंदो चंदोष तीए जोण्हाए । जाओ जयम्मि पयडो संपत्तचिसुद्धप
PLEAM-08-1
Page #752
--------------------------------------------------------------------------
________________
श्रीउपदे- शपदे
रतिसुन्दरीचरितम्
INE
॥३२२॥
वसंताण पाण। दुवायहयाविना परजणासामन्नो आम
क्खाए ॥४८॥ अन्नदिणे कुरुवइणो महिंदसीहस्स संतिओ ओ । चंदनराहिवपुरओ संपत्तो भणिउमाढत्तो ॥४९॥
संदिलु मह पहुणा अम्हं तुम्हं च पुवपुरिसाणं । इयरजणासामन्नो आसि दढं नेहपडिवंधो ॥५०॥ ते च्चिय सुया सुजाया है ६ चिट्ठति धयब निययवंसग्गे। दुवायहयावि न जे मुयंति पुबिल्लसंबंधं ॥५१॥ सायरनिसायराण महेसिहंडीण मिहिरनलि-
णीणं । दूरेवि वसंताणं पडिवन्नं नन्नहा होइ॥५२॥ किंवा भणउ अन्नं अगन्नसोजण्णमुवहंतस्स । सर्व पओयणं मे कहियवं सबहा तुमए ॥५३॥ अन्नच नवोढा जा सुबइ रइसुंदरी पिया देवी । तं अहं पाणिगं पेससु संमाणिमो जेण । ॥५४॥ जो मन्निज्जइ संयणो तस्स कलत्तंपि गउरवट्ठाणं । जम्हा पुत्तम्मि पिए होइ पियं पुत्तवेढणयं ॥ ५५॥ सोऊण दूयवयणं भणियं चंदेण ईसि हसिऊण । सबस्स जणियपणया भण कस्स न वल्लहा सुयणा ॥५६॥ भत्ती परोवयारो सुसीलया अज्जवं पियालवणं । दक्खिन्नविणयवाया सुयणाण गुणा निसग्गेण ॥ ५७ ॥ ता दूय ! जुत्तमेयं संदिढ अम्ह | तुह नरिंदेण । उत्तमजसा हु सुयणा नियकुलमेरं न लंघंति ॥५८॥ अम्हाणवि कहियवं पओयणं सबमेव जं उचियं । है देवीएपेसणे पुण अजवि न हु अवसरो कोवि ॥ ५९॥ वायापडिवत्तीएवि कलिओ नेहो महिंदसीहस्स । किं बज्झगोर
वेणं पढंति खलु पंडिया जेण ॥ ६० ॥ वझंति मुक्खविहगा नेहविहूणेण वज्झदाणेण । छेयाणं बंधणं पुण नन्नं सब्भावभणियाओ ॥ ६१॥ तहा ॥ वाया सहस्समइया सिणेहनिज्झाइयं सयसहस्सं । सब्भावो सज्जणमाणुसस्स कोडिं विसे सेइ ॥ १२॥ अह भणइ पुणो दूओ देवीदसणसमूसुओ देवो । ता न हु जुत्तं तुम्हंववजणं अन्नहा काउं॥ ६३ ॥ ताव सुहओ गइंदो जामज्जायं धरेइ हिययम्मि । अन्नह रुट्ठो दारुणभयंकरो कस्स नो होइ ? ॥ ६४॥ तुह चेव हियं भणिमो
॥ ३२२॥
464
Page #753
--------------------------------------------------------------------------
________________
कीरउ मामेण तस्स आएमो । अन्नह वलिमड्डाए गहिउमणो सोम! एकलियं ॥ ६५ ॥ ताव कयभिउडिभंगो पभणइ नंदो अहो कुलाया। पालिउमिच्छइस नियो मग्गंतो परकलत्ताई॥६६॥ अहवा ॥ जंछण्णं आयरियं तइया जण
णीप जोपणमरण । तं पयडिजइ इहि मुएहिं सीलं चयंतेहिं ॥ ६७ ॥ किं दूय! घडइ एयं जंपतो! (जीवंतो) नियपियं हामुयट कोवि । अप्पेड़ पन्नगो कि जीवंतो मत्थयाहरणं? ॥ ६८ ॥ दूमिजंति नरिंदा छुप्पंते चंददिणयरकरेहिं । निययक
लत्ते जे ते कह तं पेमंति परगेहं ॥ ६९ ॥ पुणरवि दूओ जंपइ नरवइ ! निसुणेहि सत्थपरमत्थं । आया हु रक्खिययो दी मामयपयत्ता जो भणियं ॥ ७॥ भिच्चेहिं धणं रक्खह दारं रक्खह धणेण भिच्चेहिं । नियजीवियं सुरक्खह धणेण दारेहि मिहि ॥ ७१ ॥ इय सो समुलवंतो नरवइमिच्चेण चंडसीहेण । निभच्छिऊण हत्यं निच्छूढो अद्धयंदेण ॥ ७२ ॥ गंतूण 5 तेण सिटे कुविभो धणियं महिंदसीहोवि । चलिओ निम्मजाओ जलहीवप्पवलपवणेण ॥ ७३ ॥ अविय ॥ करिवरगुरुकपोलो फुरंतयणपुंडरीयडिंडीरो। पसरंतपउरवाहो अइभीमो खुहियजलहिब ॥ ७४॥ सोऊण तमासन्नं चंदनरिंदो विवडियामरिमो । विष्फुरियरणुच्छाहो पत्तो सवडम्मुहो तुरियं ॥ ७५ ॥ नियनियसामिय कज्जुज्जयाण जसलालसाण तो सहमा। दोपहपि अणीयाणं पयट्टमाओहणं भीमं ॥७६ ॥ सुहडेहि समं सुहडा जुडिया तह साइणोवि साईहिं । रहिएहिं महारहिणो निसाइणो पुण निसाईहिं ॥ ७७ ॥ सित्तं च खणेण पडिप्पहेण चंदरस सेन्नमियरेण । थेवं बहुणा सरियाजलंय जलनाहनीरेण ॥ ७८ ॥ अह पवणजवणउत्तुंगतुरंगजुत्तं रह समारूढो । रोसानलदुप्पेच्छो सयमेव समुट्ठिओ चंदो ॥ ७९ ॥ तो कुंताहयकुंजरविरसियभजतसेसदोघट्ट । मोग्गरपहारवज्झं तरहवरुत्तहहयथदृ ॥ ८० ॥ अणवरयवारधोर
Page #754
--------------------------------------------------------------------------
________________
श्रीउपदे- शपदे
X
॥३२३॥
णिविज्झंतपलायमाणपाइक्कं । खित्तं तेण रिउवलं केसरिणा हरिणजूहंव ॥८१॥ ता उडिओ सुरुट्ठो महिंदसीहोवि जीवि
रतिसुन्दयनिरीहो । जायं च वणगयाणव तेसिं दोण्हवि चिरं समरं ॥ ८२॥ कहकहवि गयाघायासाइयमुच्छो छलं लहेऊण ।।
रीचरिभवियवयानिओया वद्धो चंदो महिंदेण ॥ ८३ ॥ भो साहु साहु सुपुरिस! निबडिओ अज ते सुहडवाओ । इयजंपिरेण
तम्मंतिस्स अप्पिओ जीयरक्खत्थं ॥ ८४ ॥ गंतूण तओ तुरियं पलायमाणम्मि चंदसेन्नम्मि । हाहारवं कुणंती गहिया रइद सुंदरी तेण ॥ ८५॥ मोयाविऊण चंदं रइसुंदरिलाभवट्टियाणंदो। पत्तो नियम्मि नयरे भणिऊण तई समारूढो ॥८६॥ र सुंदरि! सुयमेत्ताहे अणुराओ मे तुमम्मि संजाओ। तबसएण य विहिओ संरंभो एत्तिओ एस ॥ ८७ ॥ ता एस पयास
तरू साहलं लहज तुह पसाएण । पडिवज्ज सुयणु! संपइ कुरुजणवयसामिसीलत्तं ॥८८॥ तो चिंतइ चंदपिया धिरत्थु है। संसारविलसियं पावं । रूबंपि मज्झ एवं अणत्थमूलं जओ जायं ॥ ८९॥ जं किर एयनिमित्तं संपत्तो पाणसंसयं दइओ। # एसोवि मुक्कलज्जो इच्छइ एवं नरयवायं ॥१०॥ अवियाणिय मह चित्तं कामग्गहमोहिएण एएण। हा कह कओ निरत्थो
संहारो भूरिसत्ताण? ॥ ९१॥ किं बहुणा ते धन्ना संपत्ता मुत्तिमुत्तमं जे उ । जम्हा ते जीवाणं न कारणं दुहलवस्सावि ॥९२ ॥ कह नाम रक्खियवं सीलं एयाओ पावचरियाओ । अहवावि कालहरणं भणियं असुहस्स नीईए ॥ ९३ ॥ तासामपुवगं चिय कालविलम्ब इमं विहावेमि । सामं विणा ण तीरइ वारिउमेसो जओ लुद्धो॥ ९४ ॥ इय भाविऊण पभणइ कलिया गाढाणुरागया तुज्झ । पत्थेमि अओ किंचि जइ न कुणसि पत्थणा भंग ॥ ९५ ॥ भणइ निवो जीयस्सवि ॥३२३ ॥ पहवसि तं तहवि जंपसि किमेवं? । जो देइ सिरं सुंदरि! सो किं जाइजए निउणं? ॥ ९६ ॥ अहवा तिलोयमंदिरमझ-15
कालहर)
म अओमाण तीर
Page #755
--------------------------------------------------------------------------
________________
-
जाहि । पाएमि अवस्मं तमंत्र तुलिकण जीवंपि ॥ ९७ ॥ रइसुंदरीए भणियं अलाहि अन्नेण एत्तियं afrat | मागं कुणसु महं जाव चउमासं ॥ ९८ ॥ पडिभणड़ पत्थिवो तो वज्जपहाराओ दारुणं एयं । तहवि गुणाभंगो न कायवोत्ति पडिवन्नं ॥ ९९ ॥ तो दवसणसायरपडिया दीयंत्र पाविया सहसा । एदहमेत्तेणं चिय नाया ना निव्वा किंचि ॥ १०० ॥ पहाणंगरायपमुहं अकुणंती सयलमंगपरिकम्मं । सोसंती य सरीरं निचं आयंबिलाहिं ॥ १०१ ॥ जाया सहकवोला परिमोसियमंममोणिया धणियं । सुक्ककडीयडसिहिणा पयडनसा फरुसकेसा य ॥१०२॥ मणिकनिणियकाया दवदवा कमलिणिव नरवणा । दिट्ठा सा अन्नदिणे पडिपुन्नप्पायत्रयसमणा ॥ १०३ ॥ भणिया व मुयणु। किं पुण संजाया एरिसी तुहावत्था । किं अस्थि कोइ रोगो दुक्खं वा माणसं तिचं ? ॥ १०४ ॥ भणइ रइसुंदूरी तो नरवर! बेरगओ महाघोरं । पडिवन्नं वयमेयं अलग्गा तेण जायम्हि ॥ १०५ ॥ पालेयवं च मए तहावि अइदुरं न वयमेयं । जं वयभंगो नरयस्स कारओ नियमओ भणिओ ॥ १०६ ॥ वज्जरइ तओ राया किं पुण वेरग्गकारणं तुन् । जेणेरिममार मुद्धे । उग्गं तवोकम्मं ? ॥ १०७ ॥ सा भणइ मेइणीसर ! सरीरमेवप्पणो महापात्रं । वेरग्गकारणं मे पाय उदीतदोममयं ॥ १०८ ॥ अविय ॥ वसमंससुकसोणियमुत्तासुइसिंभपित्तपडिहत्थं । दारेहिं नवहिं एयं झरइ सया अमुनीमंद ॥ १०९ ॥ परिसीलियंपि मुह मुह धोवण-धूवण- विलेवणाईहिं । न मुयइ विगंधिभावं सुनियंसियभूसियममं ॥ ११०॥ अंतो बहिं च जं जं भोगंगमिमस्स सुड्डु सुहगंधं । उवणिज्जइ णिज्जइ तं इमेण सहसा असुइभावं ॥ १११ ॥ अचंतं दुविस गंधो एयरस खलमरीरस्स । कस्स न करेइ गरुयं वेरग्गं णणु सयण्णस्स ? ॥ ११२ ॥ अन्नं च एस अन्नो
Page #756
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे
माणिविझंतपलायमाणपाइक। खित्तं तेण रिउवलं केसरिणा हरिणजूहंव ॥८१॥ ता उडिओ सुरुट्ठो महिंदसीहोवि जीवि
रतिसुन्ददयनिरीहो । जायं च वणगयाणव तेर्सि दोण्हवि चिरं समरं ॥ ८२॥ कहकहवि गयाघायासाइयमुच्छो छलं लहेऊण ।
रीचरिभवियवयानिओया बद्धो चंदो महिंदेण ॥ ८३ ॥ भो साहु साहु सुपुरिस! निबडिओ अज ते सुहडवाओ । इयजंपिरेण ॥३२३॥ 8 मंतिस्स अप्पिओ जीयरक्खत्थं ॥ ८४ ॥ गंतूण तओ तुरियं पलायमाणम्मि चंदसेन्नम्मि । हाहारवं कुणंती गहिया रइ-12
है सुंदरी तेण ॥ ८५॥ मोयाविऊण चंदं रइसुंदरिलाभवट्टियाणंदो । पत्तो नियम्मि नयरे भणिऊण तई समारूढो ॥८६॥
सुंदरि! सुयमेत्ताहे अणुराओ मे तुमम्मि संजाओ। तबसएण य विहिओ संरंभो एत्तिओ एस ॥ ८७॥ ता एस पयासतरू साहल्लं लहउ तुह पसाएण । पडिवज्ज सुयणु! संपइ कुरुजणवयसामिसीलत्तं ॥८८॥ तो चिंतइ चंदपिया धिरत्थु संसारविलसियं पावं । रूवंपि मज्झ एवं अणत्थमूलं जओ जायं ॥ ८९॥ जंकिर एयनिमित्तं संपत्तो पाणसंसयं दइओ। एसोवि मुक्कलज्जो इच्छइ एवं नरयवायं ॥९०॥ अवियाणिय मह चित्तं कामग्गहमोहिएण एएण । हा कह कओ निरत्थो
संहारो भूरिसत्ताण? ॥ ९१॥ किं वहुणा ते धन्ना संपत्ता मुत्तिमुत्तमं जे उ । जम्हा ते जीवाणं न कारणं दुहलवस्सावि C॥९२॥ कह नाम रक्खियवं सीलं एयाओ पावचरियाओ । अहवावि कालहरणं भणियं असुहस्स नीईए ॥ ९३॥ ता
सामपुवर्ग चिय कालविलम्ब इमं विहावेमि । सामं विणा ण तीरइ वारिउमेसो जओ लुद्धो ॥ ९४ ॥ इय भाविऊण पभणइ कलिया गाढाणुरागया तुज्झ । पत्थेमि अओ किंचि जइ न कुणसि पत्थणा भंग ॥ ९५॥ भणइ निवो जीयस्सवि ||5| |पहवसि तं तहवि जंपसि किमेवं? । जो देइ सिरं सुंदरि! सो किं जाइज्जए निउणं? ॥९६॥ अहवा तिलोयमंदिरमज्झं
OSLOSESTIGASESORES RESEOSKOG
Page #757
--------------------------------------------------------------------------
________________
म
...-१२-२...
गर्य दहा पि जापहि । संपाएमि अवसं तर्णव तुलिऊण जीयंपि ॥ १७ ॥ रइसुंदरीए भणियं अलाहि अनेण एत्तियं भणियो । मा भिषयभंग कुणमु महं जाब चउमासं ॥ १८ ॥ पडिभणइ पत्थियो तो वज्जपहाराओ दारुणं एयं । तहवि वाणाभंगो न , कायगोत्ति पडियन्नं ॥ ९९ ॥ तो रुंदवसणसायरपडिया दीवंव पाविया सहसा । एदहमेत्तेणं चिय जाया मा निन्चुया किंचि ॥१०॥ण्हाणंगरायपमुहं अकुणंती सयलमंगपरिकम्मं । सोसंती य सरीरं निच्चं आयंबिलाहि ॥१०॥ जाया सहकबोला परिमोसियमंससोणिया धणियं । सुककडीयडसिहिणा पयडनसा फरुसकेसा य ॥१०२॥ मलकिणमिणियकाया दवदवा कमलिणिय नरवडणा । दिवा सा अन्नदिणे पडिपन्नप्पायवयसमणा ॥ १०३ ॥ भणिया, य मुयणु ! सिं पुण मंजाया एरिसी तुहावत्था । किं अस्थि कोइ रोगो दुक्खं वा माणसं तियं ? ॥ १०४ ॥ भणइ रइसुंदरी तो नरवर ! धेरगो महाघोरं । पडियन्नं वयमेयं ओलग्गा तेण जायम्हि ॥ १०५ ॥ पालेयवं च मए तहावि अइ-18 दुरं च वयमेयं । जं वयभंगो नरयस्म कारओ नियमओ भणिओ॥१०६॥ वज्जरइ तओ राया किं पुण वेरग्गकारणं | तुसा जेणेरिममारलं मुढे! उग्गं तवोकम्म? ॥१०७॥ सा भणइ मेइणीसर! सरीरमेवप्पणो महापावं। वेरग्गकारणं मे पायउदीमंतदोससयं ॥ १०८ ॥ अविय ॥ वसमंससुकसोणियमुत्तासुइसिंभपित्तपडिहत्थं । दारेहिं नवहिं एवं झरइ सया अमुइनीमंदं ॥ १०९ ॥ परिसीलियंपि मुह मुहु धोवण-धूवण-विलेवणाईहिं । न मुयइ विगंधिभावं सुनियंसियभूसियमवीमं ॥११०॥ अंतो वहिं च जं जंभोगंगमिमस्स सुटू सुहगंधं । उवणिज्जइ णिज्जइ तं इमेण सहसा असुइभावं ॥११॥ गचंतं दुषिमहो गंधो एयस्म खलसरीरस्स । कस्स न करेइ गरुयं वेरग्गं णण सयण्णस्स?॥ ११२॥ अन्नं च एस अन्नो
*
*
Page #758
--------------------------------------------------------------------------
________________
श्रीउपदे- दोसो एयस्स पावदेहस्स । इय निग्गुणेण इमिणा मोहिज्जइ जं गुणड्डोवि? ॥ ११३ ॥ एवं विरागजणणिं सोउं तद्देसणं रति सुन्दशपदे मणागंपि । न हि भाविओ नरिंदो घणंबुणा मुग्गसेलोच ॥ ११४ ॥ चिंतइ य अपरिकम्मा एसा अंगे विरागयं पत्ता। द रीचरि15. होही पुणोवि सत्था णूणं नियमे समत्तम्मि ॥ ११५॥ मा कुणसु सुयणु! खेयं पुजउ नियमो सुहेण तुह एसो । इय
तम्॥२४॥
जंपिऊण हसिरो तो राया पडिगओ तत्तो ॥११६॥ अवहिम्मि पुणो पुन्ने वुत्ता भुत्तुत्तरे महिंदेण । उकंठिओम्हि सुंदरि! 8 वाढं तुह संगमे अज ॥ ११७ ॥ तो भणियं देवीए सच्चयमाहाणयं इमं जायं । इयरस्स मरणसमओ मग्गिजइ पंचहिं सएहिं ॥ ११८ ॥ अज मए वहुकाला परिभुत्तं निद्धमणहरं भत्तं । तेण सरीरे संपइ वट्टइ हल्लोहलो अउलो ॥ ११९ ॥ फुडइ सिरं वियणाए अइरुंदा सूलवेयणा तुंदे । तुटूंतिव संधीबंधणाणि सवाणि समकालं ॥ १२०॥ इयदा णं भणिरीए 8 मयणहलमलक्खियं कयं वयणे । वमियं च तेण सहसा तक्खणभुत्तं सयलभत्तं ॥ १२१॥ भणियं च पेच्छ नरवइ! एयसरीरस्स असुइरूवत्तं । तविहमणुन्नमन्नं खणेण असुईकयं जेण ॥१२२॥ अन्नं च सुहय! साहसु अइसयछुहिओवि कोवि किं एयं । इच्छइ पुरिसो भोत्तुं तुम्हारिसवालिसं मोत्तुं ॥ १२३ ॥ जंपइ पुहइपई तो सुंदरी अह बालिसो कहं होमि?। 8
कह वा एरिसभत्तं भोत्तुं इच्छामि पसयच्छि! ॥ १२४ ॥ इयरी भणइ वियक्खण ! पयर्ड एयपि किं ण लक्खेसि ? । पर8 परिभुत्तकलत्तं एत्तोवि विहीणयं होइ ॥ १२५ ॥ सच्चं सुंदरि! एयं इह परलोए विरुद्धमच्चतं । रागाइरेगओऽहं तहावि है तुह संगमे लुद्धो ॥ १२६ ॥ इयजंपिरो नरिंदो भणिओ तीएवि मुक्कनीसासं । एत्थ निहीणे देहे किं रागनिबंधणं तुज्झ? 8 ॥३२४॥
॥ १२७ ॥ भन्नइ निवेण ताहे सुंदरि! तवसोसिएवि तव देहे । नयणंबुरुहस्स फुडं मोल्लं पुहवीवि नो होइ ॥ १२८॥
Page #759
--------------------------------------------------------------------------
________________
णाऊण नियं से उवायमनं अपेच्छमाणीए । नियसीलरक्खणत्यं अगणंतीए तणुविणासं ॥ १२९ ॥ रइसुंदरिदेवीए मरलंपिय माहमं महाचोजं । उप्पाडिऊण सहसा लोयणजुयमप्पियं रत्नो ॥१३० ॥ भणियं च गेण्ह सुपुरिस! इमाई अश्वतहाई हिययस्म । कुगइनिवाडणपडुणा अलाहि सेसंगसंगेण ॥ १३१ ॥ दळूण तं विचक्टुं वियलियराओ नरेसरो जाओ। वद्वियगरयविसाओ सविम्हओ भणिउमाढत्तो ॥१३२॥ हा सुयणु! कीस तुमए कयमेवमईवदारुणं कम्म। मम अप्पणो य दुहदाहदायगं दुक्करं सुई॥ १३३ ॥ तीए भणियं नरवर ! मम तुम्ह य सुहनिबंधणं एयं । कडुमोसहंव आगाडरोगिणो रोगसमदच्छं ॥ १३४ ॥ ज मइलिज्जइ वंसो वज्जइ भवणे सया अयसपडहो । पाविज्जइ नरयगई नरवर! परदारमंगेण ॥ १३५ ॥ दालिदं दोहग्गं नपुंसगत्तं भगंदरं कोढं । जीवा अणंतखुत्तो लहंति परदारसंगेण ॥ १३६ ॥ निरएम तिपदुक्खं निहंछणमाइ एसु तिरिएसु । जीवा अणंतखुत्तो लहंति परदारसंगेण ॥ १३७॥ एयारिसदुक्खाणं ||
नुका अयं तुमं च इत्ताहे । इय उभयहियं एवं कयं मए दुक्करं जइवि ॥ १३८ ।। अन्नं च। मह दोसेण महायस पावा13/भिमुहो तुमंपि संजाओ। ता कह दंसेमि नियं वयणं तुह मंदभग्गाहं ? ॥ १३९ ॥ जइ लोयणहाणीए वारिजइ तुम्ह |
दुग्गईगमणं । ता किं न मए लद्धं परत्थसारा जओ पाणा ॥ १४०॥ एमाइ जुत्तिसारं गंभीरं देसणं निसामंतो । पडिबुद्धो नरनाहो परिओसवसा भणइ देविं ॥ १४१ ॥ सुंदरि! हियाहियाणं सुछ विभागं तुमं वियाणेसि । ता आइस जमियाणि जुत्तं मम मंदपुन्नस्स? १४२ ॥ सा भणइ निवं सुंदर! कुण विरइं परकलत्तसंगस्स । जेण भवसंभवाणं दुक्खाण न भायणं होसि ॥ १४३ ॥ अणुतावतियहुयवहडझंतमणोवणो तओ राया । मन्नंतो धम्मगुरुं तं पडिवजइ तयाएसं
Page #760
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ ३२५ ॥
॥ १४४ ॥ हा ! कह महा सईए कओ अणत्थो मए अणजेण । इय सोयनीसहंगो जाओ य विमुक्कवावारो ॥ १४५ ॥ अह रइसुंदरिदेवी सासणदेविं मणम्मि काऊण । काउस्सग्गम्मि ठिया झायंती जिणनमोक्कारं ॥ १४६ ॥ आकंपिया य सहसा तयंतियं देवया समायाया । कुणइ णयणाइं तीसे सविसेसविलाससोहाई ॥ १४७ ॥ तदंसणसीयलवारिवारियासेससोयसंतावो । जाओ थिरयरचित्तो पडिवन्नवए नरवरिंदो ॥ १४८ ॥ मरिसाविऊण बहुहा पच्चय महंतएहिं परियरियं । कयबहुविहप्पसायं पेसइ तं नंदणं नयरं ॥ १४९ ॥ संदिट्ठे चंदस्सवि जह एसा मज्झ सोयरी भगिणी । धम्मगुरू परमप्पा महासई देवकयरक्खा ॥ १५० ॥ ता एयाए उवरि असुहासंका न काइ कायद्या । खमियबो अवराहो ममावि पाविट्ठलइस्स ॥ १५१ ॥ धन्नो तं जस्स घरे तिहुयणलच्छिव पंकयदलच्छी । अच्छइ निच्छियसारा एसा सुररक्खिया सक्खा ॥ १५२ ॥ दहूण तं किसंगिं सोऊण महिंदसीहसंदि । वृत्तंतं च पवित्तं चंदनरिंदो दढं तुट्ठो ॥ १५३ ॥ तीए सद्धिं सद्धम्मविद्धिसारं मणोरम्मं रज्जं । परिवालिउमारद्धो फुरंत जसकित्तिसंताणो ॥ १५४ ॥ एवं अकरणनियमो सम्म आराहिओ निवसुयाए । वयणं पवत्तिणीए निरंतरं संभरंतीए ॥ १५५ ॥ छ ॥
अह बुद्धिसुंदरीवि य दिण्णा पिउणा सुसीमनयरम्मि । कयपत्थणस्स बहुसो सुकित्तिणो रायमंतिस्स ॥ १ ॥ उत्तमकलाकलावं पुण्णं ताराहिवंच तं लहिउं । छणजामिणिव सुहया सुसोहिया सा जए जाया ॥ २ ॥ अण्णदिणे नरवइणा नहरमाणेण रायवाडीए । दिट्ठा पासायतले फुरंतकंती सुरबहुध ॥ ३ ॥ लायन्नमणन्नसमं तीए दडूण माणसं तस्स । खुत्तं सिलाजमिव संचरिडं तरइ नन्नत्थ ॥ ४ ॥ कामग्गितत्ततणुणा उवायमन्नं अपेच्छमाणेण । तेणण्णदिणे दूई निय
रति - बुद्धि
सुन्दरीचरिते
॥ ३२५ ॥
Page #761
--------------------------------------------------------------------------
________________
PRस
दासी पेसिया तीसे ॥ ५ ॥ उवलोहिया य तीए विचित्तजुत्तीहिं मणहरुत्तीहिं । निभच्छिऊण हत्थं निद्धाडई चेडियं
तसो॥ ६ ॥ तहवि नियो मोहंधो गहिओ कामग्गहेण उग्गेण । ववगयलज्जोऽणज्जो सज्जो गहणुजओ संतो ॥७॥ सहसा 5 31 सपुत्तदारं बंधाविय चारए खिवइ मंतिं । मंतविभेयवराहं पयर्ड कवडेण जंपतो ॥ ८॥ पउरेहिं 'पहो! विणयं कुणइ एसोद
इमं ति वितेहिं । कहकहवि मोइओ सो ण य मुंचइ सुंदरिं तहवि ॥९॥ संलवइ उच्चसई भो भो! ता कुणह पच्चयं समझ । मुंचिस्सामि इमं तो न अन्नहा अइचिरेणावि ॥ १०॥ विनायतयज्झप्पा णागरया पडिगया विलियचित्ता। अंते
उरं पवेसिय इयरेणवि सुंदरी भणिया ॥ ११॥ विन्नत्ता दूईए मह वयणा तहवि किं न मन्नेसि । सोहग्गाओ उवरिं किं मग्गसि मंजरिं मुद्धे ! ॥ १२॥ को एत्तियं कुणंतो पडिवन्नं होज जइ पुरा तुमए । कजम्मि सामसज्झे को चंडं दंडमाय-12 रइ? ॥ १३ ॥ एयारिसनिव्वंधा मइ मुणिओ जइ सिणेहसम्भावो । ता मा मामवमन्नसु अखंडिओ होइ जेणेसो ॥१४॥8॥ सोऊण रायवयणं संवेगरसं परं अणुहवंती। तं पडिवोहिउकामा मंतिपिया भणिउमाढत्ता ॥ १५॥ एयारिसे अकज्जे
जे हॉति हीणजाइला । तुम्हारिसाण नरपह! नहु छज्जइ एरिसं पावं ॥१६॥ न चयइ मेरं सुयणो ताविजंतोवि तिपदुक्खेण । पहओवि चंडमरुया लंघइ किं सायरो सीमं? ॥ १७॥ रायरिसिणो य तुन्भे दुन्नयनासणनिमित्तमिह 8 २ सिट्टा । सयमेव दुन्नयरया कहनलोयं निवारिहिह ॥ १८ ॥ अन्नं च पत्थिवाणं अवच्चपाया पया सदेसत्था । ता तत्थ
पेमरागो न संगओ नायसाराण ॥१९॥ उत्तमकुलजायाओ जायाओ संति ते अणेगाओ । लज्जसि किं न महंतो हीणाओ मारिसित्येणा? ॥२०॥ पोरुसपयावपायवदवपायपरंगणासमं तेण । मा मा निरसु निरत्थं अयसपसत्थं मयंकम्मि ॥२१॥
RECOREGARLALGAR
UI
Page #762
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ ३२६ ॥
इय सोववत्तियं तीए मंतियं संतियंपि मूढस्स । भरियघडस्सव नीरं न तस्स कण्णंतरे धृक्कं ॥ २२ ॥ हसिऊण भइ तो सो सुंदरि ! जाणामि निच्छियं सबं । किंतु न जुज्जइ एरिसवियारणा हरसियाण ॥ २३ ॥ भणियं च । “जत्थु गणंतिहि अत्थु वइज्जइ तुच्छवि पाणपीड रक्खिज्जइ । जत्थु अजुत्तु जुत्तु जोइज्जइ नेहह तासु जलंजलि दिज्जइ ॥ २४ ॥ णाऊण णिच्छयं से कलिऊण य कालजावणाकालं । तं बुद्धिपुत्रयं बुद्धिसुंदरी सायरं भणइ ॥ २५ ॥ जइ एस निच्छओ ते तहावि पडिवज्ज पत्थणं एयं । परिपालिज्जइ नियमा नियमसमत्ती तुमे मज्झ ॥ २६ ॥ जो कुणइ नियमभंगं जोविय कारे कवि दुबुद्धी । ते दोवि हुंति दुहलक्खभायणं भीमभवगहणे ॥ २७ ॥ पडिवन्नमकामेणावि मेइणीसामिणा इमं वयणं । भा होज्ज सज्झसं भामिणीए परिभावयंतेण ॥ २८ ॥ इयरीवि किंचि निव्वुयहियया रन्नो विबोहणोवाए । मग्गंति far कालं गमे णाणाविणोएहिं ॥ २९ ॥ अन्नदिणे आणाविय सुपसत्थं सित्थयं पसत्थाए । घडियं नियपडिछंदं निउ -
पोत्थकम्मम्म ॥ ३० ॥ तं पुण अंतो सुसिरं भरियममिज्झस्स दुरहिगंधस्स । वाहिं सुसिलिट्ठ कयसुरहिविलेवणावं ॥ ३१ ॥ तो इस हसंतीए गोट्ठिकए आगयस्स भूवस्स । दंसिय भणियं तीए होमि नवा एरिसी अहयं ? ॥ ३२ ॥ विम्हियमणेण तेवि भणियं ते साहु सुयणु ! कोसलं । सच्चवियं सविसेसं जेण इमं अत्तणो रूवं ॥ ३३ ॥ जस्स तुमं हिययगया निच्छयमाणस्स तस्स फुडमेयं । निउणमणोनिबाणं सुंदरि ! निस्संसयं कुणइ ॥ ३४ ॥ जइ एवं ता सुपुरिस ! धरेहि एयं समंदिरे निच्चं । मुंचाहि मं इयाणिं निबंधणं कुलकलंकस्स ॥ ३५ ॥ इय तीए संलत्ते पडिवुत्तं पत्थिवेण णु एयं । पवणेण घणा इवं झत्ति मज्झ पाणां विलिजंति ॥ ३६ ॥ जे तुह संगसुहासा रज्जुनिबद्धा दुहं मए रुद्धा ।
बुद्धिसुदरीचरितम् -
॥ ३२६ ॥
Page #763
--------------------------------------------------------------------------
________________
पोरेयससया इव अवंधणा ते पलायंति॥३७॥ मन्ने मम संगाओ एईए संगमो सुहय! सुहओ। अहयं मयणविउत्ता मय
सया चेव जं एसा ॥३८॥ इय चिंतिऊण तीए उवणीया राइणो मयणमहिला । तेण उ सासूयं पिव पणोल्लिया पाविया भंग ॥ ३९ ॥ दहण असुइनियरं जंपइ राया किमेरिसं मुद्धे! । वाढं दुगुंछणिज्जं वालाणव चेट्ठियं तुमए भणड देव ! एसोनियपडिछंदो मए विणिम्मविओ। एयारिसच्चिय अहं अहवा एत्तो विहीणयरी ॥४१॥ जलजलणाइपओगा सोहिजंतो विसुज्झई एस । एयं तु मज्झ अंग नरनाह ! न सोहिउं सकं ॥ ४२ ॥ असुइम्मि समुप्पन्नं असुईरसएण पावियं विद्धिं । अंतोऽसुइपडिपुन्नं असुइं पज्झरइ सबत्तो॥४३॥ जं किर इमस्स मज्झे तं जइ वाहिपि पायड होजा । कायसुणयाण ता को रक्खेज इमं सुदक्खोवि? ॥ ४४ ॥ अविगणिय कुलकलंकं इय कुहियकरंककारणे कीस । वियरसि संचक्कारं तं नारय-तिरियदुक्खाण? ॥ ४५ ॥ तिलतुसमेत्तसुहत्थे मीणा इव मंसपेसियालुद्धा । पाडेहि अप्पया मा हु धीर! णरयाणले घोरे ॥४६॥ भुंजंतो परदारं दारं पाउणइ नरयगुत्तीए । नय संपावइ पारं पारंपरियाण दुक्खाणं
॥४७॥ कस्म न सुहय ! सुहायइ संगो तुम्हारिसेहिं सुयणेहिं । किंतु न सक्का सोढुं नरए वजग्गिजालाओ॥४८॥ 5. भोगसुहं मणुयाणं संजायइ केइ परिमिए दिवसे । नरए दारुणदुक्खं सागरपल्लोवमाणेहिं ॥ ४९॥ अन्नं च ॥ किं पेच्छसि | होमम अहियं नरवर ! अंतेउराओ निययाओ। कुणसि असग्गाहं बालोब अनायपरमत्थो ॥५०॥ अवि य॥ मग्गंति विम्हिया जह एगं चंदं जले जले वाला । तह दुलहं भोगसुहं मूढा अन्नन्ननारीसु ॥५१॥ इय निसुणंतो सहसा राया
ग. थोडेरुय'-1
Page #764
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे
॥३२७॥
संवेगसारमुल्लवइ । साहु सुभणियं सुंदरि! नायं तत्तं मएदाणिं ॥५२॥ मोहंधस्स तए मम विवेगचक्खू सुनिम्मलं दिन्नं ।
* बुद्धि-ऋनरयागडे पडतो झडत्ति धरिओ अहं तुमए ॥ ५३॥ भण किं करेमि इण्हिं तुज्झ पियं सुयणु ! मंदभग्गो हं। तीए
द्धिसुन्दरीभणियं गिण्हसु विणिवत्तिं परकलत्तस्स ॥५४॥ तो हरिसपुलइयंगो चकोइव दिट्ठउग्गयपयंगो । विरओ परदाराओ राया
चरितेकयधम्मगुणराओ॥ ५५ ॥ भो साहु साहु सुपुरिस! मुणियं तत्तं ऊरीकयं सत्तं । नय मयलिओ सवंसो इय सुंदरीए
कयपसंसो ॥५६॥ खामिय पुणो पुणो तं पूयइ सकारियं विसज्जेइ । मंतिस्स य सपसाओ राया पुचिव संजाओ॥५७॥ है एवं अकरणनियमो अकलंको पालिओ इमीएवि । जिणसासणसरसिरुहं सेसंव सिरे धरतीए ॥५८॥
• अह तामलित्तिउत्तमचित्तंगयणेगमंगओ धम्मो। वाणिजकए सागेयमागओ मुणियजिणधम्मो ॥१॥ तेण य कयाइ | विवणिट्ठिएण किर रिद्धिसुंदरी दिट्ठा । सहसा सहीहिं सहिया वच्चंती रायमग्गेण ॥२॥ परिचिंतियं च ताहे अहो असाहै रेवि एत्थ संसारे । एसा सारंगच्छी सारायंतिव पडिहाइ ॥३॥ जइ कीरइ गिहवासो आसाबंधो य विसयसुहलेसे । ता *
सह इमीए जुत्तो इहरा उ विडंबणा चेव ॥४॥ इयचिंतिरस्स अहियं वच्चइ तहियं पुणो पुणो तस्स । वारेंतस्सवि बला 8 दिट्ठी गिट्ठिव जवसम्मि ॥५॥ एत्थंतरम्मि देवा कुऊहलालोयवाउलमणाए । तीएवि लोयणाई सहसच्चिय तम्मि पत्ताई
॥६॥ तं पेच्छिउकामाए तत्तो उदिस्स सहियणं भणियं । एसो हला! नवल्लो दीसइ वाणुंजुओ कोवि ॥७॥ मुणियमणोभावाए भणियं एगाए ईसि हसिऊण । सच्चं एस नवल्लो दीसइ सहि! तिलमओ जेण ॥८॥ अन्नाए संलत्तं सहि! एसो निउणकरिसगो कोइ । जो उप्पायइ खिलवल्लरेसु सहसा तिले विउले ॥९॥ अन्नावि आह मुद्धे! णणु एसो पस्स
Page #765
--------------------------------------------------------------------------
________________
63-640
ओहरो तेणो । जेण सहिचिसवित्तं हरियं सपासिं पञ्चक्खं ॥ १०॥ ता उवणिजउ मुद्धे ! एस महारायगोयरं तुरियं । ॐाजेणम्ह मामिणीए अप्पइ सयलं हिययरित्धं ॥११॥ अन्ना भणइ.सयं चिय गहिओ एसो हलाणराएण । नजइजीवि
यकजे महइ अहो ! सामिणिं सरणं ॥१२॥ नाया हंत विलक्खा अह पभणइ रिद्धिसुंदरी ताओ। संचलह हला! हुलियं अलं असंबद्भवाएण ॥ १३॥ एत्थंतरम्मि सहसा छीयं धम्मेण णियणिमित्ताओ । भणियं च तयवसाणे नमो नमो जिणवरिंदाणं ॥ १४ ॥ तं सुणिय समुल्लसियं अहिययरं रिद्धिसुंदरीएवि । भणियं च चिरं जीवउ जिणिंदभत्तो जणो 8 सीएस ॥ १५ ॥ आयण्णिय नीसेसं वित्तंतमिणं सुमित्तवित्तेसो । पुच्छइ धम्मसरूवं तयभिन्ने भवजीवोष ॥ १६ ॥ घेत्तूण है।
परियणाओ चेइयजइपूयणेक्करसियं तं । तस्स सयमेव गंतुं वियरइ धूयं सुहमुहुत्ते ॥ १७ ॥ मग्गंताणवि कुलरूवविहव3 कोसाठकित्तिकलियाणं । जिणमयवज्झाण वहूण जान दिन्ना पुरा पिउणा ॥ १८॥ संपइ अमग्गिया सा लद्धा धम्मेण 8 जिणमयरएण । अह्वा अमग्गियं चिय लहंति सोक्खं जिणमयत्था ॥ १९ ॥ वारिजयम्मि वित्ते संपुन्नमणोरहो सह । पियाए । कयकाययो धम्मो संपत्तो तामलित्तीए ॥२०॥ जायं च तहा तेसिं पेमं निवडियहियययसभावं । न सहति विपओगं जह दोवि निमेसमेत्तं पि॥२१॥ अह अन्नया सभज्जो पाएण महग्घभंडभरिएण । धम्मो धणज्जणत्थं संपत्तो सिंहलद्दीवं ॥ २२ ॥ तत्तो विद्वत्तवित्तो पमुइयचित्तो लहुं पडिनियत्तो । पत्तो अंतो रयणायरस्स भवभीमरुवस्स ॥२३॥ भवियघयानिओया अतक्कियं चेव दुदिणं जायं । उल्लालियकल्लोलो उच्छलिओ कालियावाओ ॥ २४ ॥ दद्द्ण पलयमारु| यपयंव महोदहिं महाभीमं । उल्लम्बिया खणद्धेण णंगरा पोयभियगेहिं ॥ २५ ॥ संकोइओ सियवडो पारद्धा देवयाण
Page #766
--------------------------------------------------------------------------
________________
श्रीउपदे- विन्नत्ती। वणियमिहणेण विहियं सागारं तत्थ संवरणं ॥२६॥ भमिऊण जाणवत्तं चक्काइट्ठव ताव खणमेकं । सीमंति
सानित ऋद्धिसुन्दशपदे
19 णिहिययगयं गुझं पिव तक्खणा फुट्ट ॥ २७ ॥ परिमुकजीवियासं उब्बुडनिबुडणं कुणंतेहिं । कहकहवि फलयजुयलं सुंद- रीचरितम्॥३२८॥
रिधम्मेहिं संपत्तं ॥ २८॥ चउपचवासरेहिं लग्गाइं दोवि एगदीवम्मि । मिलियाई च कयाई हरिसविसायं वहंताई ॥२९॥5 सुलहाओ विवयाओ दुलहा सुविसुद्धधम्मसंसिद्धी । इह संसारे घोरे अणोरपारे समुद्दे व ॥ ३०॥ संपत्तीसु पमोओ न हु जुत्तो आवईसु य विसाओ । जाणियअसारसंसाररूवजिणभणियतत्ताणं ॥ ३१॥ धीरेहिं कायरेहि य सोढवमवस्समेव
सुहदुक्खं । तम्हा धीरेहिं वरं सोढुमिणं बुद्धिमंतेहिं ॥ ३२॥ ते धीरा साहसिणो उत्तमसत्ता महायसा पुरिसा । आवई8 गयावि जे इह न धम्मकम्मे पमायति ॥ ३३॥ इय अन्नोन्नं कयदेसणाई उद्धरियधीरभावाई। सावयधम्म सम्म कुणंति 5 ताई पसत्ताई ॥३४॥ उद्धीकयं च तेहिं दीवतडे भिन्नवाहणियचिंधं । तं पेच्छिऊण पत्ता तत्थ नरा वेडियारूढा ॥३५॥ द भणिओ य तेहिं धम्मो लोयणवणिएण पेसिया अम्हे । जइ एसि जंबुदीवं ता आरुह एत्थ वेडाए ॥३६॥ ताहे पिया-5 * समेओ धम्मो तं वेडियं समारूढो । आरोविओ य पोयं सगोरवं पोयवणिएण ॥ ३७॥ वचंति भरहसमुहं सन्नाहकहाहिं 8 पमुइया दोवि । जाव जलणाहकूलं जायमहोरत्तदुगगम्मं ॥ ३८॥ अह धम्मभारियं हिययहारियं लोयणो पलोयंतो। नवम्महकिसाणुकीलाकवलियकाओ विचिंतेइ ॥ ३९ ॥ अहह चिराओ विहिणा सयलो विन्नाणपगरिसो नियओ। पयडी-8 * कओ इयाणिं रइऊण इमं वरं रमणिं ॥ ४०॥ अहवा अविरयभावा पगाढसुढियस्स कुसुमचावस्स । मन्नामि हत्थभल्ली ट
॥३२८॥ जयविजयत्थं इमा सिट्ठा ॥४१॥ किं जोवणेण किंवा धणेण किं जीविएण रूवेण। जइ मे सयं न लग्गइ एसा उकं
SESEISTOSESIOGASG
Page #767
--------------------------------------------------------------------------
________________
ठिया कंठे ? ॥ ४२ ॥ णूणं ण चैव इच्छइ नरमन्नं निययभतुणो एस । को परिणयचूयफलं मोत्तुं निवष्फलं असइ ? ॥४३॥ एवं स पावकम्मो अणप्पकुवियप्पसप्पगसियप्पा | धम्मविधायाभिमुो संवुत्तों दूरभवियष ॥ ४४ ॥ जायम्मि मज्झरते पसुत्त विक्खित्तपरियणे तेण । खित्तो पमत्तचित्तो धम्मो गाहे नईनाहे ॥ ४५ ॥ जाए तओ पहाए अनियंती रिद्धिसुंदरी दइयं । किंकायद्यविमूढा परोविया करुणसद्देण ॥ ४६ ॥ दासत्तंपि पवज्जिय काहं मणनिव्वुई अहं तुज्झ । कहसु किमन्नं संपइ सइ अम्हारिसों काउं ? ॥ ४७ ॥ इयनिसुयतदुल्लावा वियक्खणा लक्खिऊणभिप्पायं । संवेगभावियमणा निंदइ | हियए नियं रूवं ॥ ४८ ॥ चिंतइ इमेण णूणं कयमेयं एरिसं महापावं । जं रागगहग्गहिया कज्जाकज्जं न वुज्झंति ॥ ४९ ॥ जुत्तं ममावि णूणं पडिउं रयणायरम्मि रयणीए । जं कंतविउत्ताणं मरणं सरणं कुलवहूणं ॥ ५० ॥ अहवावि वालमरणं पडिसिद्धं जिणमए पयत्तेणं । संभवइ जियंतीए कयाइ सद्धम्मचरणंपि ॥ ५१ ॥ ता जीविउंपि जुत्तं किंतु न याणामि कहमि मेऽपाए । अक्खंडियसीलगुणा पाविस्सं जलहिपेरंतं ? ॥ ५२ ॥ अहवा अत्थि उवाओ सामेणं कालगमणिया एत्थ । आसापडिया पुरिसा वासाण सपि विसर्हति ॥ ५३ ॥ इय चिंतिऊण भणियं का पुण अन्ना गई मह इयाणिं । उत्तरिमो जलहीओ चिंतिस्सामो तओ उचियं ॥ ५४ ॥ संजायासावंधो पडिवज्जिय तग्गिरं स मोहंधो । परिवालिउं पवत्तो सुणओ इव पोलियासत्तो ॥ ५५ ॥ अह दुन्नयदंसणकुवियदेवया दुप्पउत्तपवणेण । फुडिऊण जाणवत्तं सहसा असणं पत्तं ॥ ५६ ॥ लग सुकयजोगा संमत्तं पिव सुहावहं फलयं । संसार भीमजलहिं संतिण्णा सुंदरी तेण ॥ ५७ ॥ मिलिया य पुचविहडि - यपवणफलएण पुवपत्तस्स । धम्मस्स धम्मजोगा थाणे थाणेसरे तुरियं ॥ ५८ ॥ परिओसामयरससित्तसबगत्तेहिं नियय
Page #768
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥३२९॥
GRESS RECHARGERRISONGSGARok
मणुभूयं । लक्खियलोयणचरियं परोप्परं पुच्छियं कहियं ॥ ५९॥ सोउं लोयणवसणं धम्मो धणियं विसायमावन्नो।
ऋद्धिसुन्दअवयारकारणम्मिवि कारुणिया सज्जणा हुंति ॥ ६०॥ भणियं च पिए ! धन्ना जिणगणहरमाइणो महाभागा। जेसिं
६रीचरितम्अब्भासत्था चयंति जीवा असुहभावं ॥ ६१॥ अम्ह पुण संनिहाणे दूरे ता सुद्धधम्मपडिवोहो । पिच्छाऽसुहपरिणामो हूँ अभासत्या चया
अहिययरो चेव संजाओ ॥ ६२॥ जेणम्हं उवयरियं दावियतीरेण अइनिरीहेण । सोवि कह एत्थ पत्तो जीवियसंदेहधणहाणिं? ॥ ६३ ॥ इय तं सोयंताई ताई दिवाइं गामनाहेण । रूवमउवं तेसिं दट्ठण विचंतियं चेवं ॥ ६४॥ मयणोब पियासहिओ एसो खलु कोवि उत्तमो पुरिसो। विहिविलसिएण केणइ एगागी इह समायाओ ॥६५॥ तम्हा करेमि उचियं गोरवमेयस्स देवरुवस्स । अन्भुट्ठाणं च तहा अणुरूवं निययविहवस्स ॥ ६६ ॥ कड्डिजति गइंदा पंके खुत्ता महा
गईदेहिं । आवइवडिया सुयणा सुयणेहिं समुद्धरिजति ॥ ६७ ॥ इय चिंतिऊण बहुमाणसारमाभासिओ वणी तेण । ६ र धरिओ पवरावासे कयप्पसाओ धुयविसाओ ॥ ६८ ॥ कालोचियववसाया वटुंति धणस्सऽणाउलमणस्स । वच्चंति तत्थ है 8 दियहा सुहेण धम्मस्स धन्नस्स ॥ ६९॥ सोवि पुण लोयणो कंठपत्तपाणो पुराणकडेण । कट्ठण णट्ठचित्तो लग्गो तीरे
समुदस्स ॥ ७० ॥ कहकहवि लद्धसन्नो ठिओ तयासन्नपल्लिगामम्मि । तत्थ य मच्छाहारे गिद्धो गिद्धोब मोहंधो ॥७१॥ 1 वलियं च से सरीरं रसंसदोसेण थेवदियहेहिं । इय दुट्ठकुट्ठनिद्दानिट्ठियचेट्ठो जियइ कटुं॥७२॥ अविय । धम्मविघाएण
णरो इच्छंतो माणि पियसुहाई। गयबुद्धिलोयणो लोयणोब दुहभायणं होइ॥ ७३ ॥ संपत्तो य भमंतो कयाइ थाणेसरं 5॥३२९॥ दुहकिलंतो । उदयत्थनिग्गयाए दिट्ठो धम्मस्स जायाए ॥ ७४ ॥ संवेगघणघिणारसवसेण उप्फालिओ य दइयस्स। कारु
पिडिया सुयणा सुयणमाओ॥ ६८ ॥ कालोतिपाणी पुराणकडेण मिलो गिद्धोब में
मस्स धन्नस्स ॥ ६९ ॥ सोय शासनपल्लिगामम्मि । तत्य य मक७२ ॥ अविय । धम्मााणेसर ६ ॥३२९॥
माकहकहवि लढमनोयहाह । इय दुइङ्गनि दुहमायणं होइ । बलियं च स पियसुहाईस जायाए॥ "
Page #769
--------------------------------------------------------------------------
________________
नसारयाए तेणावि गिहं समाणीओ ॥ ७५ ॥ भणिओ या पहसंगमसालंस्सव बहुजणसुहयारिचारुचरियस्स । हा कहमिमा अवस्था बढइ अइदारुणा भवओ ? ॥ ७६ ॥ अहवा । गरुयाणं चिय भुवणम्मि आवया न उण हुंति लहुयाण । गहकहोलगलत्था ससिसूराणं ण ताराणं ॥ ७७ ॥ ता होसु धीरचित्तो मा वह सुमिणे विसायलेसंपि । कारेमि निरुयदेहं | मित्तं वित्तेण बहुणावि ॥ ७८ ॥ एवमणुसट्ठिपुषं पडियरिओ सम्ममोसहाईहिं । जाओ य निरुयकाओ सुमित्तसामग्गिसु | कहिं ॥ ७९ ॥ सोजण्णमणण्णसमं तेसिं दद्रूण लोयणो धणियं । लज्जामउलियणयणो झायइ सययं निराणंदो ॥ ८० ॥ भदं सजणचंदणतरूण सवंगचंगसंगाणं । डज्झताणवि जेसिं गंधो भुवणं सुहावेइ ॥ ८१ ॥ अवयारसयाणिवि पहुसंति तणुयंपि णेगमुवयारं । सुण्णहियया सहियया व हुंति सुयणा न नजंति ॥ ८२ ॥ एयारिसाणवि मए ववहरियं निग्धिणं अणजेण । मइ पुण पावेवि इमाण माणसं णेहपडिहत्थं ॥ ८३ ॥ तइयच्चिय जलहिजले निहणमहं पाविओ वरं होतो । नो कयपावो एएसिं नयणविसयम्मि जीवंतो ॥ ८४ ॥ इच्चाइ चिंतयंतो भणिओ धम्मेण पुन्नकम्मेण । चिंतामिलाणवयणो किं चिट्ठसि मित्त ! तुममेवं ॥ ८५ ॥ किं अत्यहाणिजणयं सयणविओगुग्भवं च तुह दुक्खं । किं वावि वाहिविहियं, सुणाहि णणु एत्थ परमत्थं ॥ ८६ ॥ होही पुणोवि विहवो मिलिही सयणोवि जीवमाणस्स । वाहीवि न तिट्ठाही चिरं सहाए मइ धरंते ॥ ८७ ॥ गिम्हुण्हसोसियाणवि पुणो सिरी होइ नईतलायाणं । झीणोवि ससी कइवयदिणेहिं भुज्जो हवइ पुन्नो ॥ ८८ ॥ झडिऊण पल्लविल्ला पुणोवि जायंति तरुवरा तुरियं । धीराणवि धरिद्धी गयावि न हु दुलहा एवं ॥ ८९ ॥ अन्नं च । सघं चिय सुहदुक्खं पुषज्जियसुकयदुक्कयविवाया । जायइ जियाण जं ता को खेओ
Page #770
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे ॥ ३३० ॥
सकयउवभोगे १ ॥ ९० ॥ जुत्तं च नायतत्तस्सं जंतुणो सुकयसाहणं निययं । जत्तो जायइ जम्मंतरम्मि नहु दुस्सहं दुक्खं ॥ ९१ ॥ सोऊण तयणुसद्धिं जंपर इयरोवि मुक्कनीसासं । नियदुच्चरियं मोतुं न मज्झ दुहकारणं अन्नं ॥ ९२ ॥ तं मह दढं खुदुक्खं हिययगयं निसियनट्ठसल्लव । जं खित्तो सि गभीरे समुद्दतीरे तुमं तइया ॥ ९३ ॥ तं दहइ अविस्सामं हिययगयं उस्सुयंव जलमाणं । जं अहिलसिया एसा महासई कूरचरिएण ॥ ९४ ॥ पत्तं पावस्स फलं अचिरेण मए इहेव जम्मम्मि । अइपावोत्ति य काउं नीओम्हि न पेयवइणावि ॥ ९५ ॥ अहवा डज्झउ निहुय निद्धूमं फुंफुमध चिरमेसो । इय भाविऊण विहिणा धरिओऽहं पावभरिओवि ॥ ९६ ॥ जत्तियमेत्तं मेत्तय ! तुरियं संचरसि कारणे मज्झ । तत्तियमेत्तं अणुतावपावए खिवसि मं अहियं ॥ ९७ ॥ इय विविहं पलवंतो भणिओ सो रिद्धिसुंदरीएवि । धन्नो सि जेण पावे पच्छायावं वहसि एवं ॥९८॥ जं काऊणवि पावं पावा पार्वति परमपरिओसं । धीरा न कुणते च्चिय कएवि अणुताविणो दुक्खं ॥ ९९ ॥ को वा तुहेत्थ दोसो अन्नाणवियंमियं खु तं सबं । अंधस्स कूवपडणे को देइ बुहो ज्वालंभं ? ॥ १०० ॥ ता उज्झसु अण्णाणं लग्गसु मग्गम्मि सुद्धपण्णाणं । कुण आयहिए बुद्धिं धरेहि निच्चं मणविद्धिं ॥ १०१ ॥ रक्खेहि सुकयवित्तं पंचेंदियतक्करेहिं हीरंतं । मा दालिद्ददुहत्तो सोयइहिसि कुजोणि संपत्तो ॥ १०२ ॥ जं पेच्छियावि पुरिसा मायण्हियमोहिया कुरंगोब । अलियसुहासानडिया पडंति वयणे कयंतस्स ॥ १०३ ॥ वरमिह विसमुवभोत्तुं वरं पविङ्कं जलंतजलणम्मि । नय इंदियवसयाणं जत्थ व तत्थ व मणं काउं ॥ १०४ ॥ मायंगमीणपन्नगपयंगसारंगपमुहसत्तोहा । इंदियवसेण मूढा लहंति वहवंधमरणाई ॥ १०५ ॥ मणुयावि पेच्छ निच्चंपि दुत्थिया इंदियत्थवित्थारं । पेच्छंता पत्थिवपत्थिणाइणा गणु
ऋद्धिसुन्दरीचरितम् -
॥ ३३० ॥
Page #771
--------------------------------------------------------------------------
________________
किलिस्संति॥१०६॥ विसयाण कए मूढा कुणंति चित्ताई पावकम्माई। निवडंति अपुन्नमणोरहावि नरए महापावा ॥१०७॥ दाजे उण विसयपरम्मुहहियया सधण्णुसासणे लीणा। तेसिं सुरनरसिवपयसुहाई करपल्लवत्थाई ॥१०८॥ इञ्चाइ निसामेंतो पडिवुद्धो लोयणो भणइ सम्मं । सुटु सुदिट्ठो मग्गो सुंदरि! तुमए सउण्णाए ॥ १०९ ॥ तं मज्झ गुरू सुंदरि! ता आइस किं करेमि एत्ताहे? । तीए भणियं परदारवज्जणं कुणसु जाजीवं ॥११०॥ एवंति पहिट्ठमणो पडिवन्नाणुवओ य सो तीए । उववाहिओ खमाविय गओ सनयरं निरुयदेहो॥१११॥ धम्मोवि पियासहिओ अज्जिइच्छियधणो सुहसुहेण ।। गंतूण तामलित्तिं पवालिओ नियकुलायारं ॥ ११२ ॥ इय रिद्धिसुंदरीए गुरुजणवहुमाणपूयपावाए । सम्मं अकरणनिय-||
मोऽणुवालिओ सुद्धभावाए ॥ ११३ ॥ 6 गुणसुंदरीवि सुरसुंदरीव वियसंतसारसुंदेरा । संपत्ता जणमणहारहारयं तारतारुण्णं ॥१॥ दिट्ठा य सहीसहिया कयाइ
तणएण वेयसम्मस्स । वडुएण वेयरुइणा जोवणगुणरूवमत्तेण ॥ २॥ परिचिंतियं च धन्नो अज्जाहं जं पलोइया अजा। पउमय पउमपाणी अणमिसनयणा सुरवहुध ॥३॥ अविय । “पंकय पंकि वहोडिय कुवलय बुद्धदहि, बिंबविवाडि घल्लिय | | ससहरु खित्तु नहि । निम्मिवि करु णयणाऽहर मुह लीलावइहि, उच्चिट्ठी निय सिट्टि विनाइ पयावइहि ॥ ४ ॥” तहा । कासकुसुमंच मन्ने सुनिप्फलं जम्मजीवियं निययं । जइ ता इमा मयच्छी न विसयलच्छीव मम गेहे ॥५॥ इय विविहं झायंतो मयणानलताविओ ठिओ एसो । जा नयणगोयराओ पत्ता अन्नत्य सा मुद्धा ॥ ६॥ नायाकूएहिं गिहं नीओ8 | मित्तेहिं देहमित्तेण । मणभमरो पुण तीए मुहारविंदे च्चिय चहुट्टो ॥७॥ अवउज्झिय भोयणमजणाइआवस्सओ मयण
CALCALCREASS
ACROCY
Page #772
--------------------------------------------------------------------------
________________
श्री उपदेशपदे
॥ ३३१ ॥
वसओ। मित्तेहिंतो कहमवि विन्नाओ वेयसम्मेण ॥ ८ ॥ पुत्तसिणेहाइसया सयमेव पुरोहिओ पुणो तेण । कन्नं विमगिओ सो पडिवत्तिपुरोहियं बहु सो ॥ ९ ॥ सावत्थिपुरोहियनंदणस्स दिन्नत्ति तेण नो दिण्णा । उत्तमजणाण णूणं नन्नहा होइ पडिवन्नं ॥ १० ॥ रागग्गहेण नडिओ वियडमणो दुक्खसंकडावडिओ । गहु होइ अवेयरुई, वेयरुई तहवि. तबिसए ॥ ११ ॥ सच्चं वामो कामो जं जं अइदुल्लहं पराहीणं । वियरइ तत्थणुरायं साहीणे नायरं कुणइ ॥ १२ ॥ वम्महपित्तपत्तिो तो सो गुणसुंदरीनिहियचित्तो । सिक्खइ मंतपयाइं इच्छइ उवाइयसयाई ॥ १३ ॥ नवरं ऊसरववियं वीयं. व फलंति ताइं नो तस्स । आरंभा पुन्नविवज्जियाण कत्तो फलं देति ? ॥ १४ ॥ परिणीया य कयाई सावत्थी आगएण सुमुहुत्ते । पुन्नाहिएण विहिणा सा वाला पुन्नसम्मेण ॥ १५ ॥ घेत्तूण तं मयच्छि नियनयरिं पडिगओ पुरोहसुओ । इयरो विसायविहुरो छोहियकियवोध संजाओ ॥ १६ ॥ वियलियकुलाभिमाणो विरलीकयदेवविप्पवहुमाणो । वट्टइ अट्टवसट्टो सो तइया वेयरुइभट्टो ॥ १७ ॥ पीयासवोब धुत्तीरिओब विसघारिओ गहिलोब । जाओ तओ वराओ कज्जाकज्जाइमइव ॥ १८ ॥ अण्णदिणे संभाविय किं तीए वज्जियस्स जीएण । अवउज्झिऊण सबं सागेयाओ विणिक्खंतो ॥ १९ ॥ चलिओ सावथि पर तल्लाभोवायमंग्गणसयण्हो । पत्तो गिरिदुग्गगिरिं पहिलं सबराण सुविसालं ॥ २० ॥ ओलग्गिउं पवत्तो तयहिवरं विणयसारमच्चंतं । जाओ पञ्च्चयठाणं कमेण सो सवरपवरस्स ॥ २१ ॥ अब्भत्थिओ विसत्थो वडुणा सबराहिवो. अह कयाई । सावत्थिपुरोहियमंदिरम्मि धाडीनिमित्तेण ॥ २२ ॥ पडिवज्जिऊण तेणवि लक्खिय थक्केहिं चरनरेहिं तओ । दिन्ना झडत्ति धाडी निहेलणे पुन्नसम्मस्स ॥ २३ ॥ अवसोयणिविज्जाए पसुत्तपायम्मि परियणे सहसा । सबं से घरसारं
गुणसुन्दरीचरितम् -
॥ ३३१ ॥
Page #773
--------------------------------------------------------------------------
________________
अरियं सत्ररविसरेण ॥ २४ ॥ वडुएणवि विलवंती गहिया गुणसुंदरी पहिट्ठेण । संपाविया य पल्लिं महुरगिरं संठवंतेण ॥ २५ ॥ भोयणवत्थाहरणं संपायंतेण सवमक्खूणं । मणहरवयणविणोया पसाइया वासरे केइ ॥ २६ ॥ अन्नम्मि दि भणिया तुह सुयणु ! गुणकणेहिं विविहेहिं । जं तइया मम हरियं हिययधणं तं समप्पेहि ॥ २७ ॥ वियरामि सुन्नण्णो | तेण विणा जीवियंतपत्तोद्य । कुणसु दयं ता धम्मिणि । किं चिट्ठसि निहुरा सुहु ॥ २८ ॥ अन्नं च । निवससि हियए सुइसु दीससे दिसिमुहेसु घोलेसि । फुरसि फुडं जीहग्गे विहिणा दूरीकया जइवि ॥ २९ ॥ इयजंपिरे सवियक्कमेव गुणसुंदरीए संलत्तं । नाहं मुणेमि सुंदर ! इमस्स भणियस्स परमत्थं ॥ ३० ॥ कइयावहं वहरियं को सि तुमं कत्थ ते सुपुबा हं । इय पुच्छिएण बडुणा निवेइयावेइयं निययं ॥ ३१ ॥ तं सोऊणं चिंतइ इणमो गुणसुंदरी सुसंविग्गा । ही गरुओ अणुबंधो दीसइ एयस्स मूढस्स ॥ ३२ ॥ एगागिणी असरणा अणज्जमेच्छाण मज्झयारम्मि । एत्तो रागंधाओ न याणिमो | कह णु छुट्टिस्सं? ॥ ३३ ॥ अहवा । अवि चलइ मेरुचूला उदेइ सूरोवि पच्छिमदिसाओ । मइलेमि जियंती नियकुलं च सीलं न कइयावि ॥ ३४ ॥ नय एरिसो वराओ एगंतेणैव निग्गुणो जेण । पत्थेइ नीइ निउणं मड्डाए खंडइ न सीलं ॥ ३५ ॥ ता एस वोहियवो न खंडियां च अत्तणो सीलं । एवं पवत्तिणीए आएसो पालिओ होइ ॥ ३६ ॥ मायावि एत्थ कज्जे परंजियवा असंकहिययाए । जं पावजणे सङ्कं उवइटुं नीइसत्येसु ||३७|| इय चिंतिय भणिओ सो जइ एवं उज्जओ । तुमं आसि । ता कीस ण तइयच्चिय तुमए जाणावियं मज्झ ? ॥ ३८ ॥ तइ सन्निहिए सुहए किं कजं मज्झ दूरगमणेण । | को फलियंत्रयपत्तो दूरत्थं सिंबलिं महइ ॥ ३९ ॥ ण य परलोगविरुद्धं न कलंको कुलदुगस्स विमलस्स । जोगे कुमार
Page #774
--------------------------------------------------------------------------
________________
र शपदे
॥३३३॥
SECRACK
हरियं चंदमलंडं व कस्सई दिन्नं । भग्गं च वयं पुर्व हरियं दइयं व कस्सावि ॥७१॥ तं दुक्कडेण तविया एसा डज्झामि | श्रीगुणसुतुज्झ णयणग्गे । देहि लहुं कट्ठाई न अन्नहाऽवेइ मह दाहो ॥ ७२ ॥ इय विविहं विलवंतिं अकयाहारं सनिंदणपरं च । न्दरीचरिपेच्छिय पच्छायावी जंपइ विप्पो सनिवेयं ॥ ७३ ॥ पाणेवि अड्डवेउं किर सुंदरि! तुहप्पियं करिस्सामि । विहिणो वसेण णवरं जायं तुह एरिसं दुक्खं ॥ ७४ ॥ ता जइ भणेसि संपइ सावत्थिं पुरवरं तुमं णेमि । विज्जोसहाइजोगा संभवइ अरोगया तत्थ ॥ ७५॥ तीए भणियं सुंदर! न याणिमो किंपि दुजणो भणिहि । कह पत्तिएज भत्ता अइसयईसालुओ सो मे ॥७६ ॥ एगं ता दुक्खमिणं बीयं पुण दुजणाणमुल्लावा । खारक्खेवंव खए को एयं विसहिउं तरइ? ॥७७॥ ता परिभावसु सम्म किंवा अन्नेहिं इय वियारेहिं । इय दुक्खपीडियाए मरणं चिय संपयं सरणं ॥ ७८ ॥ वेयरुइणावि भणियं दटुं न तरामि तुह दुहमिणं पि। किं पुण उदग्गहुयवहजालावलिकवलणं मुद्धे ! ॥७९॥ ता वच्चसु निस्संकं काहं ४ सक्खित्तणं अहं तुज्झ । जं जीवंतो जीवो पावइ भद्दाई रुंदाई ॥ ८॥ एवं बहुप्पयारं भणमाणो तीए वंभणो भणिओ। जह तुह न होइ दुक्खं तह सुयण! करेहि किं बहुणा? ॥ ८१॥ आरोविऊण जाणं णेऊण य णयरवाहिरे तेण । भणिया कह दाइस्सं नियवयणं एत्थ लोयस्स? ॥८२॥ जइ ताव तरसि गंतुं अहं नियत्तामि ता इओ चेव । परिचिंतियं च तीए मुयामि अविवोहिओ कह णु? ॥८३ ॥ तओ भणियं ॥ पजत्ता अन्नकहा संपइ तं निद्धबंधवो मज्झ । ता परिहरेहि लज्ज वच्चामो ताव गेहम्मि ॥ ८४॥ नियभइणिपरानयणे का लज्जा अवि य ऊसवो एस । मणणिबुई कहं ते होही एत्तो
॥३३३॥ ख. चंदमंडलं व।
Page #775
--------------------------------------------------------------------------
________________
RECRURRECRUGALEK
दनियत्तस्म ? ॥ ८५ ॥ इय भाविय गुणदोसं पत्ताई दोवि मंदिरे ताई । जाओ सयणाणंदो परितुट्ठो पुन्नसम्मो वि ॥८६॥
भणिओ य सुंदरीए पिययम! एएण भाउणा अहियं । जत्तेण मोइया रक्खिया य कूराण सवराण ॥ ८७ ॥ ता एस महासत्तो उवयारी अम्ह पल्लिवासीवि । एयरस यजं उचियं तं जाणइ पिययमो चेव ।। ८८॥ भणियं च पुन्नसम्मेण भद! तुम्हरिसस्स विउसस्स । छज्जइन पल्लिवासो हंसस्सव कायसंवासो॥ ८९॥ ता चिट्ठ इहेव तुहं पूरिस्सं जं न
पुजई तुज्झ । इय वयणामयसित्तो चिंतइ लज्जोणओ सोवि ॥९०॥ गंभीरिमतुंगिममहुरवाणिरूवाणि ताव एएण । ६. रयणायरसुरगिरिवणसवाइमयणाण गहियाइं॥९१॥ अण्णासंभवि एवं सोजण्णं पुण ण याणिमो कत्तो। खलसेहरेवि
जं मारिसम्मि इय पेसलालावा ॥ ९२ ॥ अहवा । णियगरिमगुणेण मुणंति णेय खुद्दाण विलसियं गरुया। निवडंति
तणोत्थयकूवियासु तुंगावि मायंगा ॥ ९३ ॥ हा कह कओ निरत्थो मए अणत्यो इमस्स सुयणस्स । फोडेइ विरालो ६ लोलयाए सारंपि उत्तिवडं ॥ ९४ ॥ एयारिसं पमोत्तुं किं रज्जइ सुंदरी मइ अभवे । किं कमलायरलच्छी अकवणे कत्थई
रमई ? ॥ १५ ॥ निउणा इमीए बुद्धी जं एवं पालियं नियं सीलं । अहयंपि पडतो पावपावए वारिओ विहिणा ॥ ९६॥ गरुयावरागहिओ जइ एत्तो नीहरेज जीवंतो । भुज्जो एवंविहदुन्नएसु ता नेव वहिस्सं ॥ ९७ ॥ अह मजणवेला वट्टइत्ति किंकरगणेण विन्नत्तो । आमंतिऊण इयरं समुट्ठिओ पुन्नसम्मोवि ॥ ९८ ॥ अभंगुवट्टणमजणाई कारावियाइं एयस्स । पढमं खु पुरोहियनंदणेण पच्छा सदेहस्स ॥ ९९ ॥ दाऊण चुक्खजुयलं विहिणा कयभोयणाइकायवा । गमिऊण दिणं सुत्ता रयणीए उचियसेज्जाए ॥१०० ॥ अवराहित्ति ससंको न लहइं निदं तहावि वेयरुई । अइतरलतारनयणो
256454545512525
Page #776
--------------------------------------------------------------------------
________________
श्रीउपदे- याणं सर्व चिय संदरं होतं ॥४०॥ इण्हि तु संपओगे लोगे गरहा कुलस्स मालिन्नं । दुग्गइगमणं दारुणदुहाई बहसो
श्रीगुणसुशपदे परे लोगे ॥४१॥ ता परिभावसु सम्मं संपइ कालोचियं महासत्त! परिणामसुंदरं जं वियारसारा जओ विउसा ॥४२॥5
पिता ॥ ४२ ॥ सन्दरीचरिनाएण जं न सिद्धं को सफलो खलु तयत्थ मन्नाओ?। निहओ चडप्फडतो अहिययरं फुसणं लहइ ॥४३॥ एमाइवय
तम्॥३३२॥
णरयणारंजियचित्तेण चिंतियं बडुणा । विन्नाणबुद्धिनिउणा सच्चं गुणसुंदरी एसा ॥४४॥ अइवच्छला य मझ उवइसइ सिणेहसारमिय जेण । सर्व, पउणोवाओ कज्जस्स मए ण विण्णाओ॥४५॥ नवरं एयनिमित्तं कओ मए एत्तिओ परि-5 किलेसो। ता कह मुयामि एयं पतं भत्तंव अइछुहिओ ॥४६॥ इय चिंतिय सा भणिया सुंदरि! सबंपि अवितहं भणसि । किंतु न तरामि धरिउ खणंपि पाणे तुह विओए॥४७॥ जं जीविओ म्हि सुंदरि ! कालं किर एत्तियं तुह | विओए । तं सुयणु! संगमासादिवोसहिसंपओगेण ॥४८॥ मइलिज्जंतु कुलाई होउ परत्थवि दुरंतदुक्खाई। परिनिव
वेहि सुंदरि! तवियं विरहग्गिणा अंगं ॥४९॥णाऊण णिच्छयं से भणियं गुणसुंदरीइ जइ एवं । जं सुंदर! तुज्झ |हियं मएवि तं चेव कायचं ॥५०॥ जइ मज्झ संपओगा होइ सुहं सुहय! उत्तमं तुज्झ । पल्लीवि सग्गतुल्ला ता पडिहा18| सइ फुडं मज्झ ॥५१॥ किंतु मए पारद्धो साहेउं दुलहो महामंतो। पडिवन्नं च तयत्थं मासे बंभवयं चउरो ॥५२॥
समइच्छियं तयद्धं मासदुगं सेसयं पुणो अत्थि । सहियं च तुमे बहुयं ता विसहसु थेवमेयंपि ॥ ५३॥ तत्थ पुण एस कप्पो पुरिसो सबोवि भाइपिइकप्पो । दट्ठयो अवियप्पं भुजो भोगंगमवियप्पं ॥५४ ॥ भणियं च तेण सुंदरि! सिज्झइ ॥३३२॥
१ ग. फंसण।
OSES OSAS
Page #777
--------------------------------------------------------------------------
________________
द किं नाम तेण मंतेण? तीए भणियं विवो पुत्तुप्पत्ती अवेहवं ॥ ५५ ॥ एगंतहियं एयं ममंति तुट्टेण मन्नियं तेण । इय-16
रीवि ठिया तहियं दुहावि मोक्खं अहिलसंती ॥५६॥ तओ। सवायरेण सर्व गिहकिच्चं कुणइ पच्चयनिमित्तं । सयणासंण अट्ठाण माइणा दंसइ सिणेहं ॥ ५७॥ णाणावंजणपक्कन्नसुंदरं कुणइ सुंदरं पायं । घणगोरसाइपउरं परिवेसइ विप्पजणदइयं ॥ ५८ ॥ अविय ॥ जोयइ तं सा वरभोयणेहिं नय लोयणेहिं निद्धेहिं । सायइ सययं चिय माणसेण सच्छेण ण जलेण ॥ ५९॥ दंसिय कारिमनेहं तह तीए पत्तियाविओ एसो । जह मन्नइ एयाए वसामि हियाए अहं चेव ॥ ६॥
परिसोसिओ य अप्पा आयंविलओमभोयणाईहिं । ण्हाणुघट्टणपमुहं चत्तं तह देहपरिकम्मं ॥ ६१॥ अण्णसमयम्मि ६ सहसा रयणीए पच्छिमम्मि जामम्मि । अक्कंदिउं पवत्ता सा नियमे पुन्नपायम्मि ॥ ६२॥ भणिया दिएण सुंदरि! किं ते है वाहइ सरीरमज्झम्मि? । तीएवि सदुक्खं चिय भणियं अफुडक्खरं सूलं ॥ ६३ ॥ तं दट्ठण विसन्नो वेयरुई कुणइ उव
समोवाए। मणिमंतोसहिभेयसओ य परओ जहा णाणं ॥ ६४ ॥ गुणसुंदरीवि मणयं गोसे उवसंतवेयणा सणियं । 18| कुणइ खलंतपडती कंदंती गेहकिच्चाई ॥ ६५ ॥ भणइ य अहं अजोग्गा तुह घरवासस्स सुहय ! निब्बग्गा । जेणेरिसंद
महंत उवद्वियं दारुणं दुक्खं ॥ ६६ ॥ तिवा सिरम्मि वियणा डज्झइ अंग हुयासगसियंव । छिज्जति व अंताई फुडंति सपंगसंघीओ ॥ ६७ ॥ इय दुहदावलित्ता मण्णे पाणे चिरं न धारिस्सं । तं पुण तवेइ अहियं न पूरिया जं तुह महासा ॥६८॥ मह पावाए कज्जे सुइरं आयासिओ तुमे अप्पा । मायण्हियाणुधाविरहरिणाण वनय फलं पत्तं ॥ ६९॥ अन्नं च । कार्ड परस्स पीई जं रइयं अप्पणो सुहं पबिं। तस्स विवागमणाहा सहामि अइदारुणं मन्ने ॥७०॥ दाऊण मए
ASSOCIATES SESSO
----862359-
K
om
Page #778
--------------------------------------------------------------------------
________________
श्रीगुणसुन्दरीचरि
शपदे
श्रीउपदे
हरियं चंदमलंडं व कस्सई दिन्नं । भग्गं च वयं पुर्व हरियं दइयं व कस्सावि ॥७१॥ तं दुक्कडेण तविया एसा डज्झामि २. तुज्झ णयणग्गे । देहि लहुं कट्ठाई न अन्नहाऽवेइ मह दाहो ॥७२॥ इय विविहं विलवंति अकयाहारं सनिंदणपरं च।
पेच्छिय पच्छायावी जंपइ विप्पो सनिवेयं ॥७३॥ पाणेवि अडवे किर सुंदरि! तुहप्पियं करिस्सामि । विहिणो वसेण ॥३३३॥ IN णवरं जायं तुह एरिसं दुक्खं ॥ ७४ ॥ ता जइ भणेसि संपइ सावत्थिं पुरवरं तुमं णेमि । विज्जोसहाइजोगा संभवइ अरो
5 गया तत्थ ॥ ७५ ॥ तीए भणियं सुंदर! न याणिमो किंपि दुजणो भणिहि । कह पत्तिएज भत्ता अइसयईसालुओ सो ए मे॥७६ ॥ एग ता दुक्खमिणं बीयं पुण दुजणाणमुल्लावा । खारक्खेवंव खए को एयं विसहिउं तरइ ? ॥ ७७ ॥ ता
परिभावसु सम्मं किंवा अन्नेहिं इय वियारेहिं । इय दुक्खपीडियाए मरणं चिय संपयं सरणं ॥ ७८॥ वेयरुइणावि भणियं ॐ दटुं न तरामि तुह दुहमिणं पि। किं पुण उदग्गहुयवहजालावलिकवलणं मुद्धे! ॥७९॥ ता वच्चसु निस्संकं काहं ४ सक्खित्तणं अहं तुज्झ । जं जीवंतो जीवो पावइ भद्दाई रुंदाई ॥८॥ एवं बहुप्पयारं भणमाणो तीए बंभणो भणिओ।
जह तुह न होइ दुक्खं तह सुयण! करेहि किं बहुणा? ॥८१॥ आरोविऊण जाणं णेऊण य णयरवाहिरे तेण । भणिया कह दाइस्सं नियवयणं एत्थ लोयस्स? ॥८२॥ जइ ताव तरसि गंतुं अहं नियत्तामि ता इओ चेव । परिचिंतियं च तीए मुयामि अविबोहिओ कह णु? ॥ ८३ ॥ तओ भणियं ॥ पज्जत्ता अन्नकहा संपइ तं निद्धबंधवो मज्झ । ता परिहरेहि है लज्ज वच्चामो ताव गेहम्मि ॥ ८४॥ नियभइणिपरानयणे का लज्जा अवि य ऊसवो एस । मणणिबुई कहं ते होही एत्तो
१ख. चंदमंडलं व।
SAGGALSSSCRIGANGANG
-OSIOS LOCOSSOS LOSOSLUCHOSLOG
॥३३३॥
Page #779
--------------------------------------------------------------------------
________________
नियतस्स ? ॥ ८५ ॥ इय भाविय गुणदोसं पत्ताई दोवि मंदिरे ताई । जाओ सयणाणंदो परितुट्ठो पुन्नसम्मो वि ॥ ८६॥ भणिओ य सुंदरीए पिययम ! एएण भाउणा अहियं । जत्तेण मोइया रक्खिया य कूराण सवराण ॥ ८७ ॥ ता एस महासत्तो उवयारी अम्ह पल्लिवासीवि । एयस्स य जं उचियं तं जाणइ पिययमो चेव ॥ ८८ ॥ भणियं च पुन्नसम्मेण भद्द ! तुम्हरिसस्स विउसस्स । छज्जइ न पल्लिवासो हंसस्सव कायसंवासो ॥ ८९ ॥ ता चिट्ठ इहेव तुहं पूरिस्सं जं न पुज्जई तुज्झ । इय वयणामयसित्तो चिंतइ लज्जोणओ सोवि ॥ ९० ॥ गंभीरिमतुंगिममहुरवाणिरूवाणि ताव एएण । रयणायरसुरगिरिवणसवाइमयणाण गहियाई ॥ ९१ ॥ अण्णासंभवि एवं सोजण्णं पुण ण याणिमो कत्तो । खलसेहरेवि जं मारिसम्मि इय पेसलालावा ॥ ९२ ॥ अहवा ॥ णियगरिमगुणेण मुणंति णेय खुद्दाण विलसियं गरुया । निवडंति तणोत्थयकूवियासु तुंगावि मायंगा ॥ ९३ ॥ हा कह कओ निरत्थो भए अणत्थो इमस्स सुयणस्स । फोडेइ विरालो लोलाए सारंपि उत्तिवडं ॥ ९४ ॥ यारिसं पमोत्तुं किं रज्जइ सुंदरी मइ अभवे । किं कमलायरलच्छी अक्कवणे कत्थई रमई ? ॥ ९५ ॥ निउणा इमीए बुद्धी जं एवं पालियं नियं सीलं । अहयंपि पडतो पावपावए वारिओ विहिणा ॥ ९६ ॥ गरुयावराहगहिओ जइ एत्तो नीहरेज्ज जीवंतो । भुज्जो एवंविहदुन्नएसु ता नेव वट्टिस्सं ॥ ९७ ॥ अह मज्जणवेला वट्टइत्ति किंकरगणेण विन्नत्तो । आमंतिऊण इयरं समुट्ठिओ पुन्नसम्मोवि ॥ ९८ ॥ अभंगुबट्टणमज्जणाई कारावियाई एय स्स । पढमं खु पुरोहियनंदणेण पच्छा सदेहस्स ॥ ९९ ॥ दाऊण चुक्खजुयलं विहिणा कयभोयणाइकायद्या । गमिऊण दिणं सुत्ता रयणीए उचियसेजाए ॥ १०० ॥ अवराहित्ति ससंको न लहरं निद्दं तहावि वेयरुई । अइतरलतारनयणो
Page #780
--------------------------------------------------------------------------
________________
श्रीउपदे- शपदे
दढं पावपरिहारी ॥११॥ सो पुण उदारयाए निच्चं असणाइयं मणुन्नपि । कस्सइविस्साणिऊण उचियं उवभुत्तवं नियमा रतिसुन्द६ ॥१२॥ अह अन्नदिणे दिट्ठो उस्सप्पिणिनवमजिणवरो तेण । विंदुजाणे पडिमाए संठिओ मेरुथिरमुत्ती ॥१॥ दद्ण तस्स-8 र्यादीनामुरूवं उवसमलचिंछ च चारुतवचरणं । असमप्पमोयवसओ पढिउमिणं सो समाढत्तो ॥ १४ ॥ “वपु सुंदर अंगविन्नासु कट
त्तरभवमणहर तेयसिरि कटरि कटरि लायण्णुववणह अइउवसमु लोयणहं अइय अइयं वलि धम्मचरणहं कर हुरि नयणई रंध- वर्णनम्कणि अज्ज हु अजं सुसेउ वलि वलि जोयहु चोज्ज करुइ हु परमप्पा देउ ॥१॥” इय उल्लसंतसद्धो थोउमसीमंतभत्तिराएण । बहुमाणमुबहतो जिणम्मि एसो गिहं पत्तो ॥ १५ ॥ कुसलाणुबंधिकम्मोदएण अह तस्स भोयणावसरे । पत्तो तिलोयनाहो भिक्खट्ठा गिहदुवारम्मि ॥ १६ ॥ तं पेच्छिऊण बंदी आणंदरसोवरुद्धवंनियमो । पडिलाभेइ जिणिदं परिवेसियकामगुणिएण ॥ १७ ॥चिंतइ य अहं धन्नो सफलं मे अज जीवियं अज । जे भयवं दाणमिणं पडिच्छए पाणिपुडएणं ॥ १८ ॥ एत्थंतरम्मि गयणे उच्छलिओ देवदुंदुहिनिनाओ। घोसिंति अहो दाणं अहो महादाणमिइ विबुहा ॥ १९॥ जणजणियमहच्छेरं गंधोदयपुप्फवरिसणं जायं । उक्कोसा वसुहारा पडिया य घरंगणे सहसा ॥२०॥ अविय । नरनरवइसुरअसुरा बंदित्तं बंदिणोवि से पत्ता । किंवा सुपत्तदाणा जायइ अच्चब्भुयं न जए?- ॥ २१॥ इय पयर्ड माहप्पं पेच्छंतो विसुद्धदाणधम्मस्स । भेत्तूण कम्मगंठिं दंसणसड्डो इमो जाओ॥ २२॥ विणिओइऊण वित्तं पवित्तपत्तेसु दूरमहुरा सो । चइऊण पूइदेहं पत्तो पढमं अमरगेहं ॥ २३ ॥ भोत्तूण चिरं भोए सुरसुंदरिविसरवट्टियामोहे । चविउमम- 2 ॥३३५॥ रालयाए इहेव विणयंधरो जाओ ॥ २४ ॥ जाओ जहत्थतामो इमेण जाएण रयणसारिब्भो । जणणीविय पुन्नजसा
Page #781
--------------------------------------------------------------------------
________________
पनजसा चेव संपन्ना ॥ २५ ॥ रूवं कलाकलायो लच्छी कित्ती कलंकनिम्मुक्का । अंतेउरं सुतारं सबं दाणस्स फलमेयं ! ॥ २६ ॥ अविय "दाणं पुन्नतरुस्स मूलमणहं पावाहिमंतक्खरं, दालिद्ददुमकंदलीवणदवो दोहग्गरोगोसहं। सोवाणं गुरु
समग्गो वरो, ता दायद्यमिणं जिणतविहिणा पत्ते सुपत्ते सया॥१॥" पत्तो कमेण जोयणमुज्जो-IC यणमसिलकामचरियाण । जिणदाणपभावाओ इमस्स एयाओ घडियाओ ॥ २७ ॥ तम्मि समयम्मि राया तम्मि पुरे 18| आसि धवलजसपसरो। णामेण धम्मवुद्धी सच्चं चिय धम्मबुद्धित्ति ॥ २८ ॥ लायण्णणीरसरिया गुणमणिभरियाऽकलंक-18
कुलचरिया । घणदंती वरकंती देवी तस्सासि विजयंती ॥ २९ ॥ सुपइट्ठिय सीमंतं विसयग्गामोवसोहियं निच्चं । तं वरघरणिं धरणिंव भुंजमाणस्स से रन्नो ॥ ३० ॥ नयरे नयरेहिल्लो को सुहिओ सुत्थओ दढं एस? । एवं पवत्ता वत्ता कइ-12 यावि तस्स अत्थाणे ॥ ३१ ॥ भणियं भडेण केणइ अग्गमणी सुत्थियाणमिह नयरे । वरइन्भसुओ धीमं धणियं विण-18
यंधरो नाम ॥ ३२ ॥ जस्स धणं धणयस्स व मयणस्सव जणविमोहणं रूवं । विण्णाणं विवुहाणंददायगं देवगुरुणोब M॥ ३३ ॥ तह वरघरिणि चउकं पहसियसुरखयरनारि सुंदेरं । जस्साणासंपायणपउणं पुलएइ मुहकमलं ॥ ३४॥ भणि
यमवरेण तत्तो वणियवहवण्णवायकरणेण । मा सुरखयरनरीसरदइयाओ हीलसु अणज!॥ ३५॥ इयरेण तओ भणियं है का हीला एत्थ चण्णओ को वा । भणियं सरूवमेयं सुपसिद्धं सबनयरीए ॥ ३६ ॥ देवाण दाणवाण य कुणंति उवाइयाई
जुबईओ । तारिसरूवस्स कए तविहदारस्थिणो तरुणा ॥ ३७॥ वन्नंति कामिणीओ सबाओ निगयरूवगबाओ। चंकमियं ललियं जंपियं च तासिं सओसाओ॥ ३८॥ एवं वहप्पयारं सोऊणमईव वणयं तासिं । भवियवयानिओगा राया
SCENERALUTE
Page #782
--------------------------------------------------------------------------
________________
शपदे
श्रीगुणसुन्दरीचरितम्
श्रीउपदे
६ मग्गइ य विणिग्गमोवाए ॥ १०१॥ णहि पत्तियंति पावा चलभावा सरलसज्जणाणंपि । आयावराहभीया संकति असं
कणिजंपि ॥ १०२ ॥ इय सो मज्झिमरत्ते निग्गंतुमणा समुट्ठिओ सणियं । डक्को य दिवजोग्गागएण सहसा भुयंगेण ॥३३४॥
॥ १०३ ॥ पुकारियं निसामिय आणावियदीवएण सच्चविओ। घोरो कसिणभुयंगो सपरिच्छयपुन्नसम्मेण ॥ १०४ ॥ वाहदरिया सयराह ताहे णयरीपसिद्धगारुडिया । पकया य ते तिगिच्छं ससत्तिओ मंततंतेहिं ॥ १०५॥ पेच्छंताण य तेसिं
रुद्धा वाणी ठियं अचलमंगं । नवरं तु किंतु सच्चेयणाई मणसवणनयणाई ॥१०६॥ ताहे पच्चक्खाओ विजेहिं किलेस कालदह्रोत्ति । जाओ तओ निरासो वेयरुई पुण्णसम्मोवि ॥१०७॥ एत्थंतरम्मि गुणसुंदरीए जलकरयवग्गहत्थाए । सित्तो जलेण सहसा भणमाणीए इमं वयणं ॥ १०८ ॥ जइ ताव निक्कलंका विजइ मम सीलसंपया देहे । ता एसो मम है | भाया होउ लहुं निविसो अज ॥ १०९॥ इय वारतियं सित्तो संजाओ निविसो खणद्धेण । विम्हियमणेण भणियं जणेण सीलं जए जयइ ॥११०॥ मिलिओ णयरीलोओ जयहि महासइत्ति जपतो। पकओ पूयं तीसे कुसुमंजलिअक्खयाईहिं ॥१११॥ भणियं च वेयरुइणा भो भो! अच्चंतविम्हओ मज्झ । को एसो वुत्तंतो करेह में गहियसंबंधं ॥ ११२ ॥ सिटुं जणेण भो अग्गजम्म! जम्मंतरंव संपत्तो । आसि तुम पहरदुर्ग गारुडियाणंपि मड्डाए ॥ ११३ ॥ जेण जणियचमक्कार काउं नियसीलसावणं सहसा । जीवाविओ सि नवरं एयाए निययभगिणीए ॥ ११४ ॥ तम्हा महासईए कीरइ अम्हेहिं पूयसक्कारो । इय भणिय गए लोए वेयरुई भणइ तं पणओ॥११५॥ आसि पुरा त भइणी संपइ पुण जीयदाणओ जणणी । पावमइवारणाओ गुरूवि तं निच्छियं मज्झ ॥ ११६॥ मुणियं तुह माहप्पं मए तए पावचेट्ठियं मज्झ । ता भण
॥३३४॥
Page #783
--------------------------------------------------------------------------
________________
कं उवयारं करेमि तुह पावकम्मो हं ? ॥ ११७ ॥ तीए भणियं सुंदर ! उवयरियं सबमेव मह तुमए । जइ परदारनिवित्तिं | करेसि परमत्थबुद्धी ॥ ११८ ॥ दोग्गइमूलं अयसस्स कारणं कुलकलंकखयहेऊ । आयासकिलेसमहाविरोहजणणं खु परदारं ॥ ११९ अहवा तए सयं चिय दिट्ठो परदार वज्जणपहावो । ता वुज्झसु आयहियं किं वहुणा भाय ! भणिएण ? ॥ १२० ॥ पडिवज्जिय वयमेयं कहिऊण पुरोहियस्स सम्भावं । तं खमिऊण बहुहा सट्ठाणं पडिगओ वडुओ ॥ १२१ ॥ |प हरकुलहरकयउच्चवाए गुणसुंदरीए धीराए । एवं अकरणनियमो वाढं अणुपालिओ सुइरं ॥ १२२ ॥
एएण पगारेणं रइसुंदरिमाइयाओ चउरोवि । परपुरिससंगपावे अकरणनियमं चिरं काउं ॥ १ ॥ उववन्नाओ तियसालयम्मि रइसुंदरे वर विमाणे । फारफुरंततणुतेयलच्छिपज्जोइयदिसाओ ॥ २ ॥ देवीओ दिवसुहं चिरमुवभोत्तूण पुन्न| सेसेण । आउक्खए चुयाओ चंपाए पुरीए अवयरिया ॥ ३ ॥ कंचणसेट्ठिस्स पिया वसुहारा पउमिणी कुवेरस्स । धरणस्स महालच्छी वसुंधरा पुन्नसारस्स ॥ ४ ॥ एयासिं सिप्पीणव वियडोयरसंपुडेसु विमलाओ । जायाओ सुवित्ताओ ताओ | मुत्तामणीउद्य ॥ ५ ॥ तारासिरिविणयादेविनामधेयाई सकुलसाराई । पप्फुल्लप्पलनयणाहिं ताहिं नलिणीहिंव सहंति ॥ ६ ॥ मुहसंगहियकलाओ लायण्णुवहसियसिययरकलाओ । जणनयणहारिणीओ कमेण जायाओ तरुणीओ ॥ ७ ॥ पुबिं पिव | पुन्नाओ अन्नोन्नममंदनेहपुन्नाओ । सावयकुलजम्माओ पावियवरविरइधम्माओ ॥ ८ ॥ जिणदाणपुन्नगुणसंकलाओ आय| विकण एयाओ । विणयंधरनामेणं विवाहिया इन्भपुत्तेण ॥ ९ ॥ एसो पुण इह भरहे गयसीसे पुरवरम्मि सुपयासे । राया वियारधवलो रज्जधुरा वहणवरधवलो ॥ १० ॥ तस्स वरो वेयाली उदारचित्तो दयाइगुणसाली । सययं परोवयारी आसि
Page #784
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ ३३५ ॥
दढं पावपरिहारी ॥ ११ ॥ सो पुण उदारयाए निच्चं असणाइयं मणुन्नपि । कस्सइ विस्साणिऊण उचियं उवभुत्तवं नियमा ॥१२॥ अह अन्नदिणे दिट्ठो उस्सप्पिणिनवमजिणवरो तेण । बिंदुज्जाणे पडिमाए संठिओ मेरुथिरमुत्ती ॥१३॥ दडूण तस्स - रूवं उवसमलच्छि च चारुतवचरणं । असमप्पमोयवसओ पढिउमिणं सो समाढत्तो ॥ १४ ॥ " वपु सुंदरु अंगविन्नासु कट हर यसरि करि कटरि लायण्णुववणह अइउवसमु लोयणहं अइय अइयं वलि धम्मचरणहं कर हुरि नयणई रंधकणि अज्ज हु अज्जं सुसेउ वलि वलि जोयहु चोज्ज करुइ हु परमप्पा देउ ॥ १ ॥ " इय उल्लसंतसद्धो थोउमसीमंतभत्तिराएण । बहुमाणमुहंतो जिणम्मि एसो गिहं पत्तो ॥ १५ ॥ कुसलाणुबंधिकम्मोदएण अह तस्स भोयणावसरे । पत्तो तिलोयनाहो भिक्खट्ठा गिहदुवारम्मि ॥ १६ ॥ तं पेच्छिकण बंदी आणंदरसोवरुद्धवंनियमो । पडिलाइ जिनिंद परिवेसिकामगुणिण ॥ १७ ॥ चिंतइ य अहं धन्नो सफलं मे अज्ज जीवियं अज्ज । जं भयवं दाणमिणं पडिच्छए पाणिपुड
॥ १८ ॥ एत्थंतरम्मि गयणे उच्छलिओ देवदुंदुहिनिनाओ । घोसिंति अहो दाणं अहो महादाणमिइ विबुहा ॥ १९ ॥ जणणियमहच्छेरं गंधोदयपुप्फवरिसणं जायं । उक्कोसा वसुहारा पडिया य घरंगणे सहसा ॥ २० ॥ अविय । नरनरवइसुरअसुरा वंदित्तं बंदिणोवि से पत्ता । किंवा सुपत्तदाणा जायइ अचम्भुयं न जए ? ॥ २१ ॥ इय पयडं माहप्पं पेच्छतो विसुद्धदाणधम्मस्स । भेत्तृण कम्मगंठिं दंसणसडो इमो जाओ || २२ || विणिओइऊण वित्तं पवित्तपत्तेसु दूरमहुरा सो । चइऊण पूइदेहं पत्तो पढमं अमरगेहं ॥ २३ ॥ भोत्तूण चिरं भोए सुरसुंदरिविसरवट्टियामोहे । चविउममरालयाए इहेव विणयंधरो जाओ ॥ २४ ॥ जाओ जहत्थनामो इमेण जाएण रयणसारिब्भो । जणणीविय पुन्नजसा
रतिसुन्दर्यादीनामु
उत्तरभव
वर्णनम् -
॥ ३३५ ॥
Page #785
--------------------------------------------------------------------------
________________
पुनजसा चेव संपन्ना ॥ २५ ॥ रूवं कलाकलायो लच्छी कित्ती कलंकनिम्मुका । अंतेउरं सुतारं सर्व दाणस्स फलमेयं 8/॥ २६ ॥ अविय "दाणं पुन्नतरुस्स मूलमणहं पायाहिमंतक्खरं, दालिद्दडुमकंदलीवणदवो दोहग्गरोगोसहं । सोवाणं गुरु-15 है मग्गसेलचडणे मोक्खस्स मग्गो वरो, ता दायवमिणं जिणुत्तविहिणा पत्ते सुपत्ते सया ॥१॥" पत्तो कमेण जोयणमुज्जो
यणमखिलकामचरियाण । जिणदाणपभावाओ इमस्स एयाओ घडियाओ ॥ २७ ॥ तम्मि समयम्मि राया तम्मि पुरे आसि धवलजसपसरो । णामेण धम्मबुद्धी सच्चं चिय धम्मबुद्धित्ति ॥ २८ ॥ लायण्णणीरसरिया गुणमणिभरियाऽकलंक-15 कुलचरिया । घणदंती वरकंती देवी तस्सासि विजयंती ॥ २९ ॥ सुपइद्विय सीमंतं विसयग्गामोवसोहियं नि घरणिं धरणिय भुंजमाणस्स से रन्नो ॥ ३० ॥ नयरे नयरेहिल्लो को सुहिओ सुत्थओ दढं एस ? । एवं पवत्ता वत्ता कइ-12 यावि तस्स अत्थाणे ॥ ३१॥ भणियं भडेण केणइ अग्गमणी सुत्थियाणमिह नयरे । वरइन्भसुओ धीमं धणियं विण
यंधरो नाम ॥ ३२ ॥ जस्स धणं धणयस्स व मयणस्सव जणविमोहणं रूवं । विण्णाणं विबुहाणंददायगं देवगुरुणोबर 12॥ ३३ ॥ तह वरघरिणि चउकं पहसियसुरखयरनारि सुंदेरं । जस्साणासंपायणपउणं पुलएइ मुहकमलं ॥ ३४ ॥ भणि-10 हा यमवरेण तत्तो वणियवहूवण्णवायकरणेण । मा सुरखयरनरीसरदइयाओ हीलसु अणज! ॥ ३५ ॥ इयरेण तओ भणियं
का हीला एत्थ वण्णओ को वा। भणियं सरूवमेयं सुपसिद्धं सबनयरीए ॥३६॥ देवाण दाणवाण य कुणंति उवाइयाई जुवईओ । तारिसरूवस्स कए तधिहदारस्थिणो तरुणा ॥ ३७॥ वन्नंति कामिणीओ सबाओ निगयरूवगवाओ। चंकमियं ललियं जंपियं च तासिं सओसाओ॥ ३८॥ एवं वहप्पयारं सोऊणमईव वणयं तासिं । भवियवयानिओगा राया
PASTOS
Page #786
--------------------------------------------------------------------------
________________
श्रीउपदे- 18| कयत्थं पणयभावं ॥७१॥ इयजंपिरचेडीओ भणियाओ सुट्ठनिट्ठरमिमाहिं । उबेवकरेण हला! अलाहि हलबोलकरणेण ।
रतिसुन्दशपदे ॥७२॥ जइ सट्ठो जीयंतं करेइ ता सुट्ट सुंदरो एस । अखलियसीलाण जओ जणयइ मरणंपि सुहमेव ॥ ७३ ॥ मड्डाग ६ र्यादीनामु
हणेण परिस्थियाओ भुंजइ य नेह भिल्लोवि । लंघियकुलमज्जाओ तओवि अहमो इमो जाओ ॥ ७४ ॥ इच्चाइवयणनिब्भ-* त्तरभव॥३३७॥
च्छियाहिं चेडीहिं साहियं रणो । उच्चडइ ण चक्को कहवि देव! फलिहामलसिलासु ॥ ७५॥णाऊण निच्छयं नरवईवि 8 वर्णनम्चिंताउरो दढं जाओ। तत्तपुलिणम्मि मीणोध ण हु रइं लहइ सयणीए ॥७६॥ अविय ॥ सुयइ सुहं गयराओ घणकंटय संगएवि सयणीए । रागीवि हंसतूलीगओवि निई न पावेइ ॥ ७७ ॥ चिंतग्गिसंपलित्तो रयणिं संवच्छरोवमं गमिउं । कयसिंगारो सूरोदयम्मि तासिं गओ पासं ॥ ७८ ॥ अब्भुढिओ न ताहिं तुच्छंपि न इच्छिओ नय तहावि । ईसरसिरिव रोरो न पत्थिओ ताण सो रूवं ॥ ७९ ॥ अह पेच्छइ सवाओहुयवहजालालिकविलकेसाओ। अइणिविरनासाओ जरचीवर-हूँ
मलिनवेसाओ ॥ ८०॥ मज्जारलोयणाओ दंतुरलंबोट्ठवंकवयणाओ । परिगलियजोवणाओ तुच्छं गलियाणिचरणाओ 8॥८१॥ अइसयवीभच्छाओ रागीणवि रागहरणदच्छाओ। दट्टण ता नरिंदो चिंतइ धणियं निराणंदो ॥८२॥ किं है एस दिविबंधो मइमोहो सुविणयं व पेच्छामि । किं वा देवपओगो किंवा पावप्पभावो मे? ॥८३॥ हंहो महंतमेयं IPI अच्छेरमदितुमसुयमेत्ताहे । कत्थ गयं एयासिं खणेण तं तारिसं रूवं? ॥ ८४ ॥ अह जाणियवुत्ता सहसा तत्थागय
॥३३७॥ महादेवी । पायडियपेमकूवा पयंपिउं चेवमारद्धा ॥ ८५॥ हद्धी अणज्ज ! रजसि विलीणहीणासु एरिसित्थीसु । अमुणियहो पत्तविसेसो अवगन्नसि रायदुहियाओ॥८६॥ न कलेसि कुलकलंक विरज्जमाणं गुणं न लक्खेसि । एवं णिम्मज्जाओ
ASSISTIROPOLIS
वा देवपओगोता नरिंदो चिंता,
15// पत्तविसेसो पापडियपेमक्या पर गर्व एयासि
Page #787
--------------------------------------------------------------------------
________________
-
धावसि परजणे मेरं? ॥ ८७ ॥ एवं बहुप्पयारं उवलद्धो पत्थिवो पिययमाए । लज्जोणओ विसजइ सज्जो विणयं-1
पियाओ॥८॥द विसज्जियाणं रूवं साहावियं पुणो तासिं । कारणजिन्नासाए चिद्रइ चिंताउरो णिचं ॥८९॥ 18 आयणियमण्णदिणे सूरी सन्नाणसंपयानिलओ। नयरुज्जाणे रम्मे ओसरिओ सूरसेणोत्ति ॥ ९०॥ चलिओ पमोयक
लिओ सपउरमिच्चो तओ पुरीनाहो। उपविट्ठो य सुहिट्ठो तयंतिए वंदणापुर्व ॥ ९१॥ पारद्धा य भयवया धम्मकहान मोडकंटनिहलणी लद्धावसरेण तओ पुच्छियमेयं पुहइपहुणा ॥ ९२॥ भयवं! किं कयमसमं सुकयं विणयंधरेण पवभवे । ज विजियसुरवहूओ कण्णाओणेण पत्ताओ? ॥ ९३ ॥ कत्तो वा सुकयाओ एयासिं रूवमेरिसमपुवं । केण||8| पओगेण तया विरूवया झत्ति संजाया ? ॥ ९४ ॥ इय नरवइणा पुढे पउरा विणयंधरो सह पियाहिं । सवे सकोउगमणा गुरुवयणमुवट्टिया सोउं ॥ ९५॥ अह सुरदुंदुहिघोसो परिसायणजणियवहलपरितोसो जटियं केवलिमहेसी॥९६॥ विणयंधरपुवभवे कहिए तासिं च तस्स घरिणीण । तह देवयापभावे विरूवभावस्स देवत्ति ॥ ७॥ उग्घडियतिवसंवेगभावणाभावियाण सयराहं। जाओ विसयविरागो तेर्सि नरनाहपमुहाणं ॥९८॥ महया विच्छड्डेणं जणाणमाणंददायगेण दढं । पवइयाणि कमेणं पत्ताणि य सासयं ठाणं ॥ ९९ ॥ एवं अकरणनियमो
यारपरिहरणहेऊ । अन्नेसिपि बहूर्ण एउदाहरणओ नेओ ॥ १०॥ एतत्कथानकसंग्रहगाथाक्षरार्थस्य विस्तरः कथानकादेव सुखेनावगम्यत इति नातिविस्तरभीरुतया व्याख्यात इति ॥ ७२८ ॥
समाप्तं च रति-बुद्धि-रिद्धि-गुणसुन्दरीणां कथानकम् ॥
RECER-CASEARCate
-
Page #788
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ ३३६ ॥
रायाउरो जाओ ॥ ३९ ॥ ण तहा दिट्ठसरूवे रज्जति जणा जणे गुणडेवि । जह निग्गुणेवि परवयणवन्निए जयट्टिई एसा ॥ ४० ॥ होंति वि धम्मबुद्धी अधम्मबुद्धी खणेण सो जाओ । कस्स व विवरीयत्तं ण होइ मयणेण मूढस्स ॥ ४१ ॥ गत्तो कुलममलं मइलिज्जइ दहइ अन्नओ मयणो । दुत्तडिवग्घंतरसंठिओब दुहिओ तओ जाओ ॥ ४२ ॥ कुवियप्पलहरिहरंत एणं चिंतामहण्णवुच्छंगे । आसासदीवभुओ लद्धो तेणेरिसोवाओ ॥ ४३ ॥ पच्चाइयपउरजणं दोसं उप्पाऊण सेवो । गिहामि बला ताओ न होमि गरहारिहो जेण ॥ ४४ ॥ इय निच्छिऊण पच्छण्णमेव भणिओ पुरोहिओ तेण । विणयंधरेण सद्धिं कुण मेत्तिं कवडनेहेण ॥ ४५ ॥ तत्तोवि भुज्जखंडे एवं गाहं लहुं लिहावित्ता । पच्छण्णमेव मज्झं Haridr ॥ ४६ ॥ सा पुण ॥ पसयच्छि ! रइवियक्खणि ! अज्ज अभवस्स तुह विओगे मे । सा राई च उजामा जामसहस्व वोलीणा ॥ ४७ ॥ बडुएण तहेव कए रण्णा पउराण पेसियं भुज्जं । किर देविगंधपुडए पहियं विणधरेयं ॥ ४८ ॥ ता भो लिवीपरिच्छं काऊण विणिच्छयं कहह मज्झ । मा पच्छावि भणीहह अजुत्तमेयं कयं रण्णा ॥ ४९ ॥ तेहिवि न हुंति दुद्धे पूयरया तहवि सासणं पहुणो । कायवंति भणंतेहिं लिवीपरिच्छा कया हत्थं ॥ ५० ॥ द लिविसंवायं भणियं पउरेण सुड्ड सुविसायं । अस्थि लिवीसंवाओ नय घडइ इमं तु एयाओ ॥ ५१ ॥ अविय ॥ जो चर मणभिरामे दक्खारामे सुहं विगयसंको । सो कंटहयसरीरे करी करीरे नहि रमाइ ॥ ५२॥ अविय ॥ जो चेट्ठइ गोट्ठीए मुहुत्तमेत्तंपि तस्स धण्णस्स । वंजुलसंगेण विसंव पण्णगो मुयइ सो पावं ॥ ५३ ॥ ता परिभावउ देवो सम्मं परमत्थमेत्थ वत्थुम्मि । अघडंतयंपि घडियं एवं पिसुणेण केणावि ॥ ५४ ॥ सच्छंपि फलिहरयणं उवहाणवसा कलिज्जए कालं । इय
रतिसुन्दर्यादीनामु
त्तरभव
वर्णनम् -
॥ ३३६ ॥
Page #789
--------------------------------------------------------------------------
________________
ANGRESSACRELAMMERCINGRESS
सलसंगाओ खलु खलियं अक्खलियचरियस्स ॥ ५५ ॥ इय जपते पउरे पडियारं कुंजरोव अगणितो । वियरियमेरालाणो| पको असमंजसं राया ॥ ५६ ॥ पभणइ पुरिसे रे रे! आणेह वलावि तस्स जायाओ । मुद्देह मंदिरं लहुं निद्धाडिय परियणं दूरं ॥ ५७ ।। तुम्भे पुण णायरया विरुद्धयारिम्मि पक्खवाइल्ला । तं कारवेह सुद्धिं मम पुरओ जेण मुंचामि ॥५८॥ एवं ते फरसगिरं पउरा पउरा खणेण विमुहासा । किवणेण मग्गणा इव गेहाओ धाडिया रण्णा ॥ ५९॥ एत्यंतरम्मि | ताओ विणयंधरभारियाओ चउरोवि । छिवणभयाओ पुरओ ठियाओ पत्तीणपत्ताओ॥ ६०॥ दगुण ताण रूवं अप्पलडिरूवं पवितिओ राया। सच्चं न संति अमरालएवि एवंविहवहूओ ॥ ६१॥ अणुकूलो मज्झ विही णूणं जं किर सुयाओ
दिट्ठाओ। पत्ताओ य गिह मे एयाओ अमयकूवीओ ॥६२॥ कह नाम पुण इमाओ नवनेहरसेण पुलइयंगीओ। लग्गि-5 हस्संति सयं मे कंठे उत्कंठियमणाओ? ॥ ६३ ॥ भुजंतीओ चिय णराण मयणरसकारणं जओ होति । तयभावे किमिहल
सुहं जायइ मयरमणिरमणेध ॥ ६४ ॥ अहवा सहेमि कालं परिणामे सिज्झिही इमं सर्व । भुक्खियवसेण पञ्चति उंवरा हणेह कइयावि ॥ १५ ॥ इयचिंतिरेण तुरियं ताओ अंतेउरमि खित्ताओ। सयणासणाई सबं दवावियं चंगभोगंगं ॥६६॥४ |तं पुण विसंच गणिउं ताओ गुरुदुहतवग्गितवियाओ । उवविट्ठाओ धरणीयलम्मि सुद्धम्मि सुद्धाओ ॥६७॥ भणियाओ य || सविणयं रायनिउत्ताहिं वाहुजुत्ताहिं । चेडीहिं निउणमेयं देवीओ मुयह उधेयं ॥ ६८॥ फलियं तुम्हाण फुडं पुवजियपुन्नपायवेणज्ज । जं एस अम्ह सामी वट्टइ अच्चंतमणुकूलो ॥ ६९ ॥ जस्स पसज्जइ एसो तस्स हु चिंतामणिव सुहहेउ । रुहो || जमोप जीवंतकारओ होइ नियमेण ॥ ७० ॥ ता एयस्स पसाया भुंजह भोए वइच्छियविसाया । मुंचह मणसंतावं कुणह |||
Page #790
--------------------------------------------------------------------------
________________
श्रीउपदे-5 कयत्थं पणयभावं ॥७१॥ इयजंपिरचेडीओ भणियाओ सुट्ठनिट्ठरमिमाहिं । उबेवकरेण हला! अलाहि हलबोलकरणेण रतिसुन्दशपदे ॥ ७२ ॥ जइ सट्ठो जीयंतं करेइ ता सुट्ट सुंदरो एस । अखलियसीलाण जओ जणयइ मरणंपि सुहमेव ॥ ७३ ॥ मड्डाग ; योदीनामु
* हणेण परिस्थियाओ भुंजइ य नेह भिल्लोवि । लंघियकुलमज्जाओ तओवि अहमो इमो जाओ॥७४॥ इच्चाइवयणनिब्भ-* त्तरभव॥३३७॥
कच्छियाहिं चेडीहिं साहियं रणो । उच्चडइ ण चक्को कहवि देव! फलिहामलसिलासु ॥ ७५॥णाऊण निच्छयं नरवईवि 8 वर्णनम्
चिंताउरो दढं जाओ । तत्तपुलिणम्मि मीणोब ण हु रइं लहइ सयणीए ॥७६॥ अविय ॥ सुयइ सुहं गयराओ घणकंटय * संगएवि सयणीए । रागीवि हंसतूलीगओवि निदं न पावेइ ॥ ७७ ॥ चिंतग्गिसंपलित्तो रयणिं संवच्छरोवमं गमिउं । कय8 सिंगारो सूरोदयम्मि तासिं गओ पासं ॥ ७८ ॥ अब्भुडिओ न ताहिं तुच्छंपि न इच्छिओ नय तहावि । ईसरसिरिव रोरो हैन पत्थिओ ताण सो रूवं ॥ ७९ ॥ अह पेच्छइ सवाओहुयवहजालालिकविलकेसाओ। अइणिविरनासाओ जरचीवर
मलिनवेसाओ॥८॥ मज्जारलोयणाओ दंतुरलंबोट्ठवंकवयणाओ। परिगलियजोवणाओ तुच्छं गलियाणिचरणाओ 5॥८१॥ अइसयवीभच्छाओ रागीणवि रागहरणदच्छाओ। दट्ठण ता नरिंदो चिंतइ धणियं निराणंदो ॥ ८२॥ किं
एस दिट्ठिबंधो मइमोहो सुविणयं व पेच्छामि । किं वा देवपओगो किं वा पावप्पभावो मे? ॥ ८३॥ हंहो महंतमेयं अच्छेरमदिट्ठमसुयमेत्ताहे । कत्थ गयं एयासिं खणेण तं तारिसं रूवं? ॥ ८४ ॥ अह जाणियवुत्ता सहसा तत्थागय
॥३३७॥ महादेवी । पायडियपेमकूवा पयंपिउं चेवमारद्धा ॥ ८५॥ हद्धी अणज्ज! रज्जसि विलीणहीणासु एरिसित्थीसु । अमुणिय'पत्तविसेसो अवगन्नसि रायदुहियाओ॥८६॥ न कलेसि कुलकलंकं विरजमाणं गुणं न लक्खेसि । एवं णिम्मज्जाओ
SSAROGANSAREEGREGARAGAR
Page #791
--------------------------------------------------------------------------
________________
धावसि परजणे मेरं? ॥ ८७ ॥ एवं बहुप्पयारं उवलद्धो पत्थिवो पिययमाए । लज्जोणओ विसजइ सज्जो विणयं-G|| धरपियाओ॥८८ ॥ दडं विसज्जियाणं रूवं साहावियं पुणो तासि । कारणजिन्नासाए चिट्ठइ चिंताउरो णिचं ॥ ८९॥
आयणियमण्णदिणे सूरी सन्नाणसंपयानिलओ। नयरुज्जाणे रम्मे ओसरिओ सूरसेणोत्ति ॥ ९०॥ चलिओ पमोयकलिओ मपउरमिच्चो तओ पुरीनाहो। उवविट्ठो य सुहिट्ठो तयंतिए वंदणापुत्रं ॥ ९१ ॥ पारद्धा य भयवया धम्मकहा मोहकंदनिहलणी । लद्धावसरेण तओ पुच्छियमेयं पुहइपहुणा ॥ ९२ ॥ भयवं! किं कयमसमं सुकयं विणयंधरेण पुषभावे। जं विजियसरवहओ कण्णाओणेण पत्ताओ? ॥९३ ॥ कत्तो वा सुकयाओ एयासिं रूवमेरिसमपूर्व । केण पओगेण तया विरूवया झत्ति संजाया? ॥ ९४॥ इय नरवइणा पुढे पउरा विणयंधरो सह पियाहिं । सबे सकोउग. मणा गुरुवयणमुवट्टिया सोउं ॥ ९५ ॥ अह सुरदुंदुहिघोसो परिसायणजणियवहलपरितोसो । वज्जरइ परहिएसी || जहद्वियं केवलिमहेसी ॥ ९६ ॥ विणयंधरपुषभवे कहिए तासिं च तस्स घरिणीण । तह देवयापभावे विरूवभावस्स ||8 देउत्ति॥ १७॥ उग्घडियतिवसंवेगभावणाभावियाण सयराहं । जाओ विसयविरागो तेर्सि नरनाहपमुहाणं ॥९८॥
महया विच्छड्डेणं जणाणमाणंददायगेण दढं । पबझ्याणि कमेणं पत्ताणि य सासयं ठाणं ॥ ९९ ॥ एवं अकरणनियमो || 18 सयं अणायारपरिहरणहेऊ । अन्नेसिपि वहूणं एउदाहरणओ नेओ ॥ १०० ॥ एतत्कथानकसंग्रहगाथाक्षरार्थस्य विस्तरः || | कथानकादेव सुखेनावगम्यत इति नातिविस्तर भीरुतया व्याख्यात इति ॥ ७२८ ॥
समाप्तं च रति-बुद्धि-रिद्धि-गुणसुन्दरीणां कथानकम् ॥
Page #792
--------------------------------------------------------------------------
________________
वैशिष्ट्यम्
श्रीउपदे-1 सइगरहणिजवावारबीयभूयम्मि हंदि कम्मम्मि। खविए पुणोय तस्साकरणम्मी सुहपरंपरओ॥७३३॥ अकरणशपदे सदा सर्वकालं गर्हणीयव्यापारवीजभूते शीलभंगादिकुत्सितचेष्टाविषवृक्षप्ररोहहेतौ, हंदीति पूर्ववत् , कर्मणि मिथ्या- नियमस्य
त्वमोहादौ क्षपिते, पुनश्च पुनरपि तस्याकरणे स्वप्नावस्थायामप्यविधाने सुखपरंपरक उक्तरूपः सम्पद्यते ॥ ७३३ ॥ 8 सर्ववि०आहरणा पुण एत्थं बहवे उसभाइया पसिद्धत्ति । कालोवओगओ पुण एत्तो एको पवक्खामि ॥७३४॥ __ आहरणानि ज्ञातानि पुनरत्र प्रकृतेऽर्थे बहवो भूयांस ऋषभादिका ऋषभभरतादयः प्रसिद्धाः सर्वशास्त्रेषु विख्याताः, इति नात्र तद्वक्तव्यताप्रपंचनमाद्रियते । कालोपयोगतः प्रवर्त्तमानदुष्षमालक्षणः कालोपयोगमाश्रित्य पुनरित ऊर्ध्वमेक-12
माहरणं प्रवक्ष्यामि ॥ ७३४ ॥ एतदेव प्रस्तावयति;है एयम्मिवि कालम्मी सिद्धिफलं भावसंजयाणं तु। तारिसयंपि हुणियमा बज्झाणुट्ठाण मोणेयं ॥७३५॥ ____एतस्मिन्नपि काले प्रायः कलहडमरकराऽसमाधिकारकैः स्वपक्षगतैः परपक्षगतैश्च जनैः सर्वतः संकीर्णे दुष्पमालक्षणे सिद्धिफलं बाह्यानुष्ठानं ज्ञेयमित्युतरेण योगः । केषामित्याह-भावसंयतानां तु आजीविकादिदोषपरिहारेण प्रारब्ध
सद्भूतव्रतानामेव साधूनाम् । तादृशकमपि संहननाद्यभावेन कालानुरूपमपि । हुरवधारणे भिन्नक्रमश्च । ततो नियमा-16 INIदेव बाह्यानुष्ठानम् , आलयविहारादिकम् , इच्छामिच्छाकारादिकं च ज्ञेयम् । तथाहि यादृशीमीश्वरस्तथाविधदेवता-ID॥३३९॥
पूजनादिकाले कोटिव्ययेनाशयशुद्धिमासादयति, तादृशीं दरिद्रः काकिणीमपि व्ययमान इति लौकिकदृष्टान्तसाम
Page #793
--------------------------------------------------------------------------
________________
•द इहाशठप्रकृतयो वर्तमानानुरूपं धर्मचरणमनुतिष्ठन्तः साम्प्रतमुनयस्तीर्थकरकालभाविसाधुसाधव इव मोक्षफल18| चारित्रभाजो जायन्त इति ।। ७३५ ॥ अथैतद्वक्तव्यतायां 'संखो' इत्यादिगाथासमूहमाह;15|संखो कलावई तह आहरणं एत्थ मिहणयं णेयं । चरमद्धायऽवितहचरणजोगओ सति सुहं सिटुं ॥७३६॥
संखो नामेण निवो कलावती तस्स भारिया इट्ठा । तीए भातिणियंगयपेसणमञ्चंगमिति रन्नो ॥७३७॥ । विणिविसज्जगाणं हत्थे देवंगमा इयाणं च । पढमं च देविदंसण साहण तह तस्स एएत्ति ॥७३८॥ । तन्नेहा सयगहणं एए अहमेव तस्स अप्पिसं । परिहणतोसा सहिसंनिहाण तह भासणं चित्तं ॥७३९॥
एपहिं दिटेहिं सो च्चिय दिह्रोत्ति परिहिएहिं तु। सो च्चिय ओसत्तो सहि! एमादि अतीवनेहजुयं ॥७४०॥ वीसत्थ भासियाणं सवणत्थं आगएण रन्ना ओ । सयमेव सुयं एयं कोवो अवियारणा चेव ॥७११॥ ४एत्थ य इमं निमित्तं अन्नमिणं मग्गियपि नो दिन्नं। अन्नेण नियपियाणेहओत्ति गयसेट्टिपुत्तेण ॥ ७४२ ॥ पट्ठवणमागयाणं चंडालीणं च दाणमाणाए । रन्नम्मि बाहुछेयं कुणहत्ति इमीए पावाए ॥ ७४३ ॥ करणं वाहाणयणं तह दुक्खा पसवणं णईतीरे। डिंभपलोहण णइपइमुहधरणं कहवि किच्छेण ॥७४४॥
ॐॐकार
-1-%
9
ॐ
Page #794
--------------------------------------------------------------------------
________________
625**94-
श्रीउपदे- । इत्थं देशविरतिमपेक्ष्याकरणनियमज्ञातान्यभिधाय सर्वविरतौ तद्वैशिष्ट्यमभिधित्सुराह:
अकरणनिशपदे / देसविरइगुणठाणे अकरणणियमस्स एव सब्भावो । सवविरइगुणठाणे विसिटुतरओ इमो होइ ॥७२९॥ यमस्य सर्व
विरतौ ॥३३८॥ देशविरतिगुणस्थाने यावज्जीवं परपुरुषपरिहारलक्षणेऽकरणनियमस्योक्तलक्षणस्यैवं रतिसुंदर्यादिशीलपालनन्यायेन
18 वैशिष्ट्यम्सद्भावः सम्भव उक्तः। देशविरतिगुणस्थानकेऽपि पापाकरणनियमः सम्भवतीत्यर्थः। सर्वविरतिगुणस्थानके यावज्जीवं समस्तपापोपरमलक्षणे विशिष्टतरको देशविरत्यकरणनियमापेक्षयाऽकरणनियमो भवति ॥ ७२९ ॥ अत्र हेतुमाह;जं सो पहाणतरओआसयभेओ अओय एसोत्ति। एत्तो च्चिय सेढीए णेओ सव्वत्थवी एसो ॥७३०॥ ___ यद्यस्मात्कारणात् स सर्वविरतिलक्षणः प्रधानतरकः अतिप्रशस्त आशयभेदः परिणामविशेषः । अतश्चास्मादेव परिणाम विशेषादेषोऽकरणनियमः प्रधानतर इति प्रकृतेन सम्बन्धः। इति प्राग्वत् । अत एवाशयभेदात् श्रेण्यां क्षपकश्रेणिनामिकायां "अणमिच्छमीससम्म" इत्यादिकर्मप्रकृतिक्षपणसिद्धायां ज्ञेयः सर्वत्रापि सर्वकर्मस्वपि तत्र तत्र गुणस्थानके क्षयमुपगतेष्वेषोऽकरणनियमः, यत्क्षीणं तत् पुनर्न क्रियत इत्यर्थः। कर्मप्रकृतिक्षयक्रमश्चायं कर्मस्तवशास्त्रप्रसिद्धो यथा-"अणमिच्छमीससम्म अविरयसमाइ अप्पमत्तत्ता। सुरनरतिरिनिरयाउं निययभवे सबजीवाणं ॥१॥ सोलसअट्ठक्केकं छक्के केक- ॥३३८॥ कखीणमनियट्टी । एवं सुहुमसरागे खीणकसाए य सोलसगं ॥२॥ बावत्तरि दुचरिमे तेरसचरिमे अजोगिणो खीणो। अडयालं पयडिसयं खविय जिणं नेषुयं वंदे ॥३॥" ॥ ७३०॥
आसयभेसावरत्यकरणनियमाकरणनियमः सम्भवलक्षणस्यैवं रति
Page #795
--------------------------------------------------------------------------
________________
एत्तो उ वीयरागो ण किंचिवि करेइ गरहणिजं तु । ता तत्तग्गइखवणाइकप्प मो एस विण्णेओ ॥ ७३१॥
"
इतस्त्वित एव अकरणनियमात् प्रकृतरूपात् वीतरागः क्षीणमोहादिगुणस्थानकवर्त्ती मुनिर्न नैव किञ्चिदपि करोति जीवहिंसादि गर्हणीयं त्ववद्यरूपं देशोनपूर्वकोटीकालं जीवन्नपि । तत् तस्मात् तत्तद्गतेस्तस्या गतेर्नारकतिर्यग्गतिरुपायाः क्षपणादिविकल्पः, तत्र क्षपणं निर्मूलमुच्छेदः, स चानयोरनिवृत्तिवादरगुणस्थाने त्रयोदशनामप्रकृतिक्षपणकाले सम्पद्यते । आदिशब्दात् पुनरनुदयरूपोऽनुबन्धव्यवच्छेदः । स च निवृत्त प्रकृतिगतद्वयप्रवेशानामद्याप्यप्राप्त क्षपकश्रेणीनां शालिभद्रादीनां वाच्यः । ( ग्रन्थ० ११००० ) एषोऽकरणनियमो विज्ञेयः । अयमत्र भावः - यथा नरकगत्यादिकर्मक्षयादिभिरनुदययोग्यतानीतं सन्न कदाचिदुदयमासादयति, तथाऽकरणनियमे संजाते न कदाचित् पापे प्रवृत्तिः | प्राणिनामुपजायत इति ॥ ७३१ ॥
| तह भावसंजयाणं सुवइ इह सुहपरंपरासिद्धी । सावि हु जुज्जइ एवं ण अण्णहा चिंतणीयमिणं ॥ ७३२ ॥
तथेति दृष्टान्तान्तरसमुच्चये । भावसंयतानां निर्व्याजयतीनां श्रूयते समाकर्ण्यते इह जिनप्रवचने सुखपरंपरा सिद्धि: -- प्रतिभवं विशिष्टसुखलाभात् पर्यन्ते निर्वृतिरिति । सापि सुखपरंपरासिद्धिर्न केवलं तत्तद्गत्यादिक्षपणम्, हुर्यस्माद्, युज्यते एवं पापाकरणनियमलक्षणात् प्रकारात् ; न नैवान्यथा एतत्प्रकारविरहेण । चिन्तनीयं विमर्शनीय| मिदमस्मदीयमुक्तम् ॥ ७३२ ॥ एतदेव भावयतिः -
Page #796
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ ३३८ ॥
इत्थं देशविरतिमपेक्ष्याकरणनियमज्ञातान्यभिधाय सर्वविरतौ तद्वैशिष्ट्यमभिधित्सुराहः -
| देसविरइगुणठाणे अकरणणियमस्स एव सब्भावो । सङ्घविरइगुणठाणे विसिट्टतरओ इमो होइ ॥ ७२९ ॥
देशविरतिगुणस्थाने यावज्जीवं परपुरुषपरिहारलक्षणेऽकरणनियमस्योक्तलक्षणस्यैवं रतिसुंदर्यादिशीलपालनन्यायेन सद्भावः सम्भव उक्तः । देशविरतिगुणस्थानकेऽपि पापाकरणनियमः सम्भवतीत्यर्थः । सर्वविरतिगुणस्थानके यावज्जीवं समस्तपापोपरमलक्षणे विशिष्टतरको देशविरत्यकरणनियमापेक्षयाऽकरणनियमो भवति ॥ ७२९ ॥ अत्र हेतुमाहजंसो पहाणतरओ आसयभेओ अओ य एसोत्ति । एत्तो च्चिय सेढीए ओ सवत्थवी एसो ॥ ७३० ॥
यद्यस्मात्कारणात् स सर्वविरतिलक्षणः प्रधानतरकः अतिप्रशस्त आशयभेदः परिणामविशेषः । अतश्चास्मादेव परिणाम विशेषादेषोऽकरणनियमः प्रधानतर इति प्रकृतेन सम्बन्धः । इति प्राग्वत् । अत एवाशयभेदात् श्रेण्यां क्षपकश्रेणिनामिatri "अणमिच्छमीससम्मं” इत्यादिकर्मप्रकृतिक्षपणसिद्धायां ज्ञेयः सर्वत्रापि सर्वकर्मस्वपि तत्र तत्र गुणस्थानके क्षयमुपगतेष्वेषोऽकरणनियमः, यत्क्षीणं तत् पुनर्न क्रियत इत्यर्थः । कर्मप्रकृतिक्षयक्रमश्चायं कर्मस्तवशास्त्रप्रसिद्धो यथा - " अच्छमीससम्मं अविरयसमाइ अप्पमत्तंत्ता । सुरनरतिरिनिरयाउं निययभवे सबजीवाणं ॥ १ ॥ सोलसअट्ठेकेकं छक्केकेकक्कखीणमनियद्दी । एवं सुहुमसरागे खीणकसाए य सोलसगं ॥ २ ॥ बावत्तरिं दुचरिमे तेरसचरिमे अजोगिणो खीणो । अडयालं पयडिसयं खविय जिणं नेबुयं वंदे ॥ ३ ॥” ॥ ७३० ॥
अकरणनि
यमस्य सर्व
विरतौ वैशिष्ट्यम्
॥ ३३८ ॥
Page #797
--------------------------------------------------------------------------
________________
ECORAKASHASACARRASSISG
Pाद् इहाशठप्रकृतयो वर्तमानानुरूपं धर्मचरणमनुतिष्ठन्तः साम्प्रतमुनयस्तीर्थकरकालभाविसाधुसाधव इव मोक्षफल
चारित्रभाजो जायन्त इति ।। ७३५ ॥ अथैतद्वक्तव्यतायां 'संखो' इत्यादिगाथासमूहमाह;
संखो कलावई तह आहरणं एत्थ मिहुणयं णेयं । चरमद्धायऽवितहचरणजोगओ सति सुहं सिटुं ॥७३६॥ है। संखो नामेण निवो कलावती तस्स भारिया इट्ठा । तीए भातिणियंगयपेसणमच्चंगमिति रन्नो॥७३७॥15 । यविणिविसज्जगाणं हत्थे देवंगमा इयाणं च । पढमं च देविदंसण साहण तह तस्स एएत्ति ॥७३८॥ है। तन्नेहा सयगहणं एए अहमेव तस्स अप्पिसं । परिहणतोसा सहिसंनिहाण तह भासणं चित्तं ॥७३९॥
एएहिं दिटेहिं सो चिय दिट्ठोत्ति परिहिएहिं तु।सो च्चिय ओसत्तो सहि! एमादि अतीवनेहजुयं ॥७४०॥ वीसत्थ भासियाणं सवणत्थं आगएण रन्ना ओ । सयमेव सुयं एयं कोवो अवियारणा चेव ॥७४१॥ एत्थ य इमं निमित्तं अन्नमिणं मग्गियपि नो दिन्नं।अन्नेण नियपियाणेहओत्ति गयसेट्टिपुत्तेण ॥ ७४२ ॥ पट्ठवणमागयाणं चंडालीणं च दाणमाणाए । रन्नम्मि बाहुछेयं कुणहत्ति इमीए पावाए ॥ ७४३ ॥ करणं वाहाणयणं तह दुक्खा पसवणं णईतीरे। डिंभपलोदृण णइपइमुहधरणं कहवि किच्छेण ॥७४४॥
OSTOSANSEASHOSHOSLOSTOSAS
Page #798
--------------------------------------------------------------------------
________________
श्रीउपदे- है सइ गरहणिजवावारबीयभूयम्मि हंदि कम्मम्मि। खविए पुणोय तस्साकरणम्मी सुहपरंपरओ॥७३३॥
अकरणशपदे ___ सदा सर्वकालं गर्हणीयव्यापारवीजभूते शीलभंगादिकुत्सितचेष्टाविषवृक्षप्ररोहहेतौ, हंदीति पूर्ववत्, कर्मणि मिथ्या
| नियमस्य त्वमोहादौ क्षपिते, पुनश्च पुनरपि तस्याकरणे स्वमावस्थायामप्यविधाने सुखपरंपरक उक्तरूपः सम्पद्यते ॥ ७३३ ॥ सर्ववि०॥३३९॥
आहरणा पुण एत्थं बहवे उसभाइया पसिद्धत्ति । कालोवओगओ पुण एत्तो एको पवक्खामि ॥७३४ाद वैशिष्ट्यम्___ आहरणानि ज्ञातानि पुनरत्र प्रकृतेऽर्थे बहवो भूयांस ऋषभादिका ऋषभभरतादयः प्रसिद्धाः सर्वशास्त्रेषु विख्याताः,
इति नात्र तद्वक्तव्यताप्रपंचनमाद्रियते। कालोपयोगतः प्रवर्त्तमानदुष्पमालक्षणः कालोपयोगमाश्रित्य पुनरित ऊर्ध्वमेक18 माहरणं प्रवक्ष्यामि ॥ ७३४ ॥ एतदेव प्रस्तावयति;है एयम्मिवि कालम्मी सिद्धिफलं भावसंजयाणंतु।तारिसयंपि हुणियमा बज्झाणुट्ठाण मोणेयं ॥७३५॥ ____एतस्मिन्नपि काले प्रायः कलहडमरकराऽसमाधिकारकैः स्वपक्षगतैः परपक्षगतैश्च जनैः सर्वतः संकीर्णे दुष्पमालक्षणे सिद्धिफलं बाह्यानुष्ठानं ज्ञेयमित्युतरेण योगः । केषामित्याह-भावसंयतानां तु आजीविकादिदोषपरिहारेण प्रारब्ध
सद्भूतव्रतानामेव साधूनाम् । तादृशकमपि संहननाद्यभावेन कालानुरूपमपि । हुरवधारणे भिन्नक्रमश्च । ततो नियमा-है * देव बाह्यानुष्ठानम्, आलयविहारादिकम् , इच्छामिच्छाकारादिकं च ज्ञेयम् । तथाहि यादृशीमीश्वरस्तथाविधदेवता- ३३९॥
पूजनादिकाले कोटिव्ययेनाशयशुद्धिमासादयति, तादृशी दरिद्रः काकिणीमपि व्ययमान इति लौकिकदृष्टान्तसाम
SAGOSSOS
व साधूनाम् । तादृशकमा, इच्छामिच्छाकारादिकं च शकणामपि व्ययमान इति से
ASSO*
Page #799
--------------------------------------------------------------------------
________________
दि इहाशठप्रकृतयो वर्तमानानुरूपं धर्मचरणमनुतिष्ठन्तः साम्प्रतमुनयस्तीर्थकरकालभाविसाधुसाधव इव मोक्षफल-1 15/चारित्रभाजो जायन्त इति ॥ ७३५ ॥ अथैतद्वक्तव्यतायां 'संखो' इत्यादिगाथासमूहमाह;
संखो कलावई तह आहरणं एत्थ मिहणयं णेयं । चरमद्धायऽवितहचरणजोगओ सति सुहं सिटुं॥७३६॥5 18 संखो नामेण निवो कलावती तस्स भारिया इट्ठा । तीए भातिणियंगयपेसणमञ्चंगमिति रन्नो ॥७३७॥
यविणिविसज्जगाणं हत्थे देवंगमा इयाणं च । पढमं च देविदंसण साहण तह तस्स एएत्ति ॥७३८॥ |तन्नेहा सयगहणं एए अहमेव तस्स अप्पिसं। परिहणतोसा सहिसंनिहाण तह भासणं चित्तं ॥७३९॥ एएहिं दिटेहिं सो चिय दिट्ठोत्ति परिहिएहिं तु।सो च्चिय ओसत्तो सहि! एमादि अतीवनेहजुयं ॥७४०॥ वीसत्थ भासियाणं सवणत्थं आगएण रन्ना ओ । सयमेव सुयं एयं कोवो अवियारणा चेव ॥७४१॥ एत्थ य इमं निमित्तं अन्नमिणं मग्गियंपि नो दिन्नं। अन्नेण नियपियाणेहओत्ति गयसेट्रिपुत्तेण ॥ ७४२ ॥
पट्ठवणमागयाणं चंडालीणं च दाणमाणाए । रन्नम्मि बाहुछेयं कुणहत्ति इमीए पावाए ॥७४३ ॥ 1 करणं वाहाणयणं तह दुक्खा पसवणं णईतीरे। डिंभपलोदृण णइपइमुहधरणं कहवि किच्छेण ॥७४४॥
SACREAK
Page #800
--------------------------------------------------------------------------
________________
श्री उपदेशपदे
॥ ३४० ॥
देवयकंदण सच्चाहिठाण तह बाहुभावओ चरणं । तावसकुमारदंसण गुरुकहण तवोवणाणयणं ॥ ७४५ ॥ रणो अंगद रिसण णामे संका य सेट्ठिपुच्छणया । चिट्ठति दंसणे णाण सोगमरणत्थणिग्गमणं ॥७४६॥ बहि चेईहर अभि अमियतेय सुनिमित्त जोगओ धरणं । कहणा ण इमोवाओ एयम्मी पत्थुए णायं ॥ ७४७ गंगातीरे सोत्तिय चंडालाइरच्छाइजरचीरे । धपणे विच्छित्तगुद्धयपरंपराएं महादोसो ॥ ७४८ ॥ तस्स परिवज्जणत्थं णिज्जामगपुच्छ उच्छुदीवम्मि । कहिए णेयावणमच्छणा य तह उच्छु वित्तीय ॥७४९ ॥ काण भिण्णवाहण वाणियगमणमुच्छुरस सण्णा । पिंडागारा बहुसो जायाणेगेसु ठाणेसु ॥ ७५० ॥ इक्खाहारा सोत्तियमुहदुक्खणयम्मि सन्नपासणया । इक्खुफलत्ति य भक्खण गवेसणा चैव जत्तेण ७५१ एवं नियंसन्नायवि भक्खण कालेण दंसणं तस्स । पुच्छण साहण पीती ततो य आहार बोलंति ॥ ७५२॥ भक्खामि णिच्चमुच्छ्रं किं ण लभसि तप्फले ण होंतित्ति । दंसेमि अहं भदत्ति दंसणे हंत सण्णेसा ॥ ७५३॥ कस्सममं चिय किं णो अच्छा कालेण कढिणभावाओ। सच्चं ण अण्णहेयं विण्णासणओ तहा णाणं ॥ ७५४ पच्छायावो बोहणमेसा लोगट्टिई ण तत्तमिणं । आणायारो सेयं तत्तो सुद्धी उ जीवस्स ॥ ७५५ ॥
उदाहरणगाथा:
॥ ३४० ॥
Page #801
--------------------------------------------------------------------------
________________
1
| णियदेसागम कहणं पायच्छित्तकरणं च जत्तेण । सवणंच तत्तनाणं आसेवणमुचियजोगस्स ॥७५६॥ ता जह सो असुइभया मोहाओ असुइभक्खणं पत्तो । तह दुक्खभया तंपि हु मा दुक्खोहं समादियसु ७५७ | सत्यभणिएण विहिणा कुणसु तुमं एत्थ दुक्ख पडियारं । अप्पवहो पुण सावग! पडिसिद्धो सङ्घसत्थेसु७५८ | अप्पपरोभयभेया तिविहो खलु वण्णिओ वहो समए । जंतेणाकालम्मी इओवि दोसोत्ति एसाणा ॥७५९ ॥ | दोसा उ य णराणं विष्णेयं सव्वमेव वसणंति । जं पावफलं दुक्खं ता अलमेएण पावेण ॥ ७६० ॥ | अण्णं च निमित्ताओ मुणेमि णेगंतियं तुहं वसणं । अवि अन्भुदयफलमिणं ता चिट्ठह जाव अजंति७६१ ॥ | एवंति अब्भुवगयं ठिओ य णयराओ वाहिरे राया । धम्मकहसवण तोसो सूवणं तत्थेव विहिपुत्रं ॥७६२॥ | सुमिणो य चरमजामे कप्पलया फलवई तहा छिण्णा । लग्गा विसिट्ठ फलया रूवेणऽहिगा य जायत्ति७६३ | मंगलपाहाउयसद वोहणं सहरिसो तओ राया । विहिपुवं गुरुमूलं गओ तहा साहिय मिणं तु ॥ ७६४ ॥ | गुरुणो जहत्थ वीणण रण्णो तोसो गवेसणुवलद्धी । सव्वस्स जहा वत्तस्स हरिसलज्जाउ तो रण्णो ॥ ७६५ ॥ | मिलणं गुरुवहुमाणो धम्मकहा वोहि सावगत्तं च । बंभवय जावजीवं उभयाणुगयं दुवेहंपि ॥ ७६६ ॥
Page #802
--------------------------------------------------------------------------
________________
र्शनम्
श्रीउपदे- अहियं च धम्मचरणंचेईहरकारणं तहा विहिणा।पुत्तविवद्धण ठावण णिक्खमणंदाण विहिपुवं ॥७६७॥ शङ्खकला
शपदे चरमद्धादोसाओ संघयणाइविरहेवि भावेण । संपुण्णधम्मपालणमणुदियहं चेव जयणाए ॥ ७६८ ॥ वतीनिद॥३४१॥ __ आसीह जंबुदीवे दाहिणभरहड्डमज्झभागम्मि । सिरिमंगलाभिहाणो देसो देसियविहियतोसो ॥१॥ णट्ठपरचक्कतक
रसंचारे छंदचारिचउचरणे । देसम्मि तम्मि रम्मं संखपुरं नाम वरनयरं ॥२॥ तं पुण तरुणिमुहंपिव सुदीहरच्छं, समुजलदियं च । सइ संचरंतसूरं ताराहरणं च गयणं व ॥३॥ रेहंतचित्तसालं बहुसाहारं सुजाइरमणीयं । पुन्नागनाग-है रम्मं परमुजाणं तयं नयरं ॥ ४॥ सुरघरझउन्भियंगुलि कहइ व तं तूरगहिरघोसेण । भणह जणा! जइ अन्नं नरलोए एरिसं नयरं? ॥५॥ संखोब धवलवन्नो नियरवसुंदेरजणियजणतोसो। सुद्धकुलजलहिजाओ अहेसि संखो निवो तत्थ
॥६॥ रजमवजविरहिओ सो पालइ दूरमुजलपयावो । अमयकरोब सुहकरो करेहिं अइसिसिररूवेहिं ॥ ७॥ अन्नम्मि है ६ दिणे रन्नो अत्थाणगयस्स विणयसंपन्नो। गयसेविसुओ दत्तो पडिहारनिवेइओ पत्तो॥८॥ मोत्तूण चलणमूले रायारिहहै पाहुडं कयपणामो । सप्पणयमासणगओ भणिओ सो नरवरिंदेण ॥ ९॥ कीस चिराओ दीससि गयनंदण! सुठु देहकुसलं है
ते। भणियं च तेण कुसलं संपइ देवाणणे दिढे ॥१०॥ कारणमेत्य महापहु! कुलधम्मो एस वणियलोयस्स । कीरइ ५ धणजणं जं दिसिजत्ताएवि गंतूण ॥ ११ ॥ अन्नं च ॥ दुपरिचयपरिणिघरो जो न नियच्छेइ महियलं मणुओ। सो कूय
दडुरो इव सारासारं ण याणेइ ॥ १२॥ नजति चित्तभासा तह य विचित्ताउ देसनीईओ। अच्चम्भुयाई बहुसो दीसंति
OSTEOSASTOSOS
CAMERICA
॥३४१॥
Page #803
--------------------------------------------------------------------------
________________
| महिं भमंतेहिं ॥ १३ ॥ ता देव ! देवसालं नयरं नयराइयं जयपयासं । अहमत्थत्थी सुत्यं वणिज्जकज्जे गओ आसि ॥ १४ ॥ रन्ना भणियं साहसु जंताईतेण तत्थ व गएण । किं सच्चवियमउयं अच्छरियं विउसमणहरणं ॥ १५ ॥ दत्तेण भणियमिह देवसालमइचोज्जसयसमाइनं । पुरमत्थि विसालं फलिहसालपरिवेढियं तत्थ ॥ १६ ॥ अप्पडिमाई सुरमंदिराई अकरो इव निवसइ सुहत्थी । कस्सवि य नत्थि माया गयवाहो तह जणो सो ॥ १७ ॥ णारीणंपि ण रक्खा इच्छिज्जइ जत्थ वेसलोगेवि । नो मन्निज्जइ बुद्धी केसाणं सवहा जत्थ ॥ १८ ॥ अविय । मासाहारा धीवरचरिया तह देव ! जत्थ | सकलत्ता । दीमंति पहाणमुणी कहिमो भे । कित्तियं देव ! ॥ १९ ॥ अन्नंपि किंपि चोजं दिङ्कं तं पुण ण साहिउँ सक्का । सयमेव तं पलोयउ णीलुप्पललोयणो देवो ॥ २० ॥ इय भणिऊण पयत्तेण गोवियं कड्डिऊण नरवइणो । चित्तफलयं पणामइ राया पासइ करे धरिडं ॥ २१ ॥ दिट्ठा तत्थोवहसियतियसवह्मणचमक्कसंजणणी । एगा कन्ना लायण्णसलिलकलसोवमाणथणी ॥ २२ ॥ विहिओ णेण पणामो णूणं रंभा तिलोत्तमा वावि । एसा देवी इय माणसम्मि परिचिंतियं तेण ॥ २३ ॥ अवो! सरलसहावस्स तुज्झ एसा कहं कुडिलरूवा । जाया वयणपउत्ती सहासवयणेण इय भणिओ ॥ २४ ॥ निज्झाइया अइचिरं भणियं अबो ! अउबगो कोवि । विन्नाणपगरिसो तस्स जेण लिहिया इमा एवं ॥ २५ ॥ का पुण एसा देवित्ति, पुच्छिए राइणा भणइ दत्तो । दिट्ठमणुण्णं लिहमाणगस्स को पगरिसो एत्थ ? ॥ २६ ॥ एगस्सचिय विण्णाणपगरिसो भण्णए पयावइणो । जेण पडिच्छंदस्सवि विरहे एसा विणिम्मविया ॥ २७ ॥ किं एत्थ अपडिपुष्णं भणियं रण्णा जमिंदुत्रिंवनिभं । वयणं कमलदलोवममच्छिजुयं, किंपि रमणिजो ॥ २८ ॥ अंगाणं विन्नासो,
Page #804
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ ३४३ ॥
ओ । तं भद्द ! मज्झ पुत्तो पढमो निरुविग्गओ विससु ॥ ६१ ॥ तो सत्थरक्खवाले निरूविडं देवसालनयरम्मि । नीओ समगंचिय दाविया य पडिवत्तिया रम्मा ॥६२॥ ततः । कहकहवि तेहिं हरियं रायकुमारेहिं देव ! मह हिययं । जह जणणिजणयनयरदेसवासस्स नो सरइ ॥ ६३ ॥ अत्थि पुण तस्स रन्नो धूया सिरिदेविकुच्छिसंभूया । लक्खणधरी सुरुवा अणुया जयसेणकुमरस्स ॥ ६४ ॥ तुलियतिलोत्तमतेया कलाकलावम्मि सुट्टु पत्तट्ठा | जणमणहरणसुचरिया कलावई सच्चवियनामा ॥ ६५ ॥ तीए अणुरूववरो गंवेसिओ सबओ न उण लद्धो । चिंताणलेण उज्झति तेण पियरो य भाया य ॥ ६६ ॥ अविय । जायंतिय दीणिम जणंति, जोयणसंपत्तिय, चिंतासायरि खिवहिं तवहिं परमंदिर जंतिय । पियपरिचत्त अर्हतपुत्त मणुतावहि जणयह, जम्मदिणिच्चिय नयण नीरु निंदिज्जइ धूयहं ॥ ६७ ॥ भणिओ तेहिं तओ हं भइfor हसु किंचि वरमुचियं । जं बहुरयणा पुहवी तुमंपि बहुहिंडणसहावो ॥ ६८ ॥ एवंति भणतेणं मवि लिहिओ इमीए पडिच्छंदो । तयणुण्णाओ कमसोहिज्जो गेहम्मि पत्तो हि ॥ ६९ ॥ फुरइ पुण मंज्झ हियए एसा देवरस चेव उचि यत्ति । नियसामियं पमोत्तुं रयणं को सहइ अन्नस्स ? ॥ ७० ॥ कुलगिरिसमुन्भवाणं ठाणं रयणायरो हु सवियाणं । मोनू सिं अन्न कत्थई घडइ किं जोण्हा ? ॥ ७१ ॥ तं सोऊण णरिंदो ताहे चिंताउरो दढं जाओ । कह मज्झ इमाए समं लहुमेव समागमो होही ? ॥ ७२ ॥ एत्थंतरम्मि मज्झण्हसमयसूया करो सुरगिहेसु । संखरवो संजाओ पढियं तह कालकहगेण ॥ ७३ ॥ उल्लसियतेयपयरो सूरो जणमत्थयं कमइ एसो । तेयगुणन्भहियाणं किमसज्झं जीवलोगम्मि ? ॥ ७४ ॥ सिंगारवुद्धिजणणी मणोरमा बहुमहूसवसणाहा । देवच्चणेण लब्भइ लच्छी दइया य कमलच्छी ॥ ७५ ॥
शङ्खकलावतीनिदर्शनम् -
॥ ३४३ ॥
Page #805
--------------------------------------------------------------------------
________________
अत्याणमंडवा सो उट्ठता कयसिणाणकाययो । देवाइपूयणं काउं किंचि आहारमुवभुत्तो ॥ ७६ ॥ उवलद्धो रसणाणं महुराईणं ण कोवि आसाओ । तं चिय कलावई माणसम्मि सइ संभरंतेण ॥ ७७ ॥ तो सुत्तो सरायणीए कत्थइ वत्थुम्मि रहमयावंतो । परिचिंतिडं पवत्तो इमेरिसं उम्मणो संतो ॥ ७८ ॥ भदं ते देव ! जेणं जियतियसवह निम्मिया सा मयच्छी, तं खूणं जं न सिद्धा गयणगमखमा माणवापि पक्खा । तम्हा अम्हंपि इहिं कुणसु पहु ! लहुं सुंदरं पिच्छभारं, पेच्छामो जेण हत्थं वयणजलरूहं दुल्लहं वल्लहाए ॥ ७९ ॥ किं होही सा राई दिवसो वा अमयणिम्मिओ कोइ । जत्थ रमिस्सं तीसे उरम्मि हंसो सरवरेष ॥ ८० ॥ कइया वा महुराहरदलकलिए वयणपंकए तीसे । काहं महुयरलीलं अवियण्हो मंथ| रामोए ? ॥ ८१ ॥ एमाइचित्तचिंताहीरंतो अच्छिऊण किंपि खणं । पुणरवि अत्थाणगओ तीए कहाए दिणं नेइ ॥ ८२॥ अह दुइयदिणे रन्नो नमंतसामंतचक्कवालेण । सेविज्जमाणचरणारविंदजुयलस्स सहसत्ति ॥ ८३ ॥ चार पुरिसेण केणइ सिद्धं गुरुसासरुद्धकंठेण । देव! महंतं सेन्नं पविसइ कत्तोवि तुह देसे ॥ ८४ ॥ रहचकघणघणारवगयगज्जियतुरयखुरंर युम्मीसो । कोलाहलो दिसाओ पूरइ वणसत्तसंतासी ॥ ८५ ॥ अविय । उद्दंडधरियवरपुंडरीयडिंडीरपिंडपंडुरियं । उम्मग्गलग्गखीरोयनीरसंकं तयं कुणइ ॥ ८६ ॥ वहू॑ति विणयपणया सबे देवस्स सीमसामंता । तं पुण अणज्जमाणं समागयं देव! कत्तोवि ॥ ८७ ॥ सोऊण इमं रणकेलिकोडिओ भिउडिभंग भीमंगो । लीलालयनिद्दयनियमहियलो आह भूवालो ॥ ८८ ॥ रे रे दिज्जउ तुरियं पयागढका करेह संजत्तिं । तूरह भो सामंता खेल्लणयं आगयं किंपि ॥ ८९ ॥ | लद्भाएसा सिनं पउणीकाउं भडा समाढत्ता । रहगयतुरंगवाहणसंणाहे पहरणोहं च ॥ ९० ॥ किं किंति वाहरंतो सब
Page #806
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ ३४२ ॥
लायन्नं जलहिसलिलओ अहिगं । दिट्ठीभंगो रंगस्स सरिसओऽणंगणट्टस्स ॥ २९ ॥ कण्णंतपत्ततिक्खंतलोयणा किंच हसिरभणिरेसा। चित्तट्ठियावि देवी हरेइ चित्तं फुडं मज्झ ॥ ३० ॥ दत्तेणुत्तं देवेण माणुसीवि य इमा कया देवी । अहवा मस्सिओ चि देवस्स हवंति देवीओ ॥ ३१ ॥ एवंविहाओ किं माणुसीओ भो दत्त ! कत्थइ भवंति । पहसियवयणेण अणेण भासियं सुणउ ता देवो ॥ ३२ ॥ सा अन्नच्चिय लीला अन्ना सा अंगचंगिमा कावि । जा तीए माणुसीए लिहणं पुण सरणकज्ज्ञेण ॥ ३३ ॥ भणियं सविम्हएणं रन्ना ता भद्द ! कहसु का एसा । पडिभणइ तओ दत्तो एसा मम देव ! भइणित्ति ॥ ३४ ॥ जइ तुह भइणी ता दत्त ! सा ण दिट्ठत्ति भणसि किं एसा । इयरेण भणियमिहि कहेमि देवस्स परमत्थं ॥ ३५ ॥ जणगस्सुम्मड्डाए चलिओहं देसदंसणट्टाए । गहियसुमहग्घभंडो अक्खंडपयाणओ संतो॥ ३६ ॥ लंघियअणेगदेसो संपत्तो देवसालनगरस्स । जं संधीए अरण्णं सुण्णं गज्जंतसद्दूलं ॥ ३७ ॥ सन्नद्धपवरसुहडपरिवुडो तुरितुरमारूढो । सोहेमि अग्गमग्गं भिल्लपुलिंदाइसकाए ॥ ३८ ॥ भीमम्मि तम्मि दिट्ठो एगो एगत्थ पहसमासन्नो । आसनमतुरंगो सहसा पुरिसो अविचलंगो ॥ ३९ ॥ सबंगसुंदरी किं रइविरहे एस मुच्छिओऽणंगो । एमाइकयवियप्पो पलोइओ सो मए गंतुं ॥ ४० ॥ सो सावसेसजीओ णाउं सो सिसिरवारिणा सित्तो । लद्धपुणण्णवसण्णो पुणोवि सो पाइओ नीरं ॥ ४१ ॥ छाओयरोत्ति स मए मोयगभोगेण पीणिओ तत्तो । पुट्ठो सुपुरिस ! कत्तो कह वा पत्तो सि वणगहणं ? ॥४२॥ तेण वृत्तं । जंण मणोहरविसओ न कामचारेण गम्मए जत्थ । कम्मपवणेण पाणी निज्जइ उप्पाडिउं ताहे ॥ ४३ ॥ ता देवनंदिदेसा तुरंगहरिओ अहं इहायाओ । तुम्भेवि भणह सुपुरिस ! एत्तो संपत्तिया कत्थ ? ॥ ४४ ॥ भणियं मयावि
शङ्खकलावृतीनिदशनम् -
॥ ३४२ ॥
Page #807
--------------------------------------------------------------------------
________________
AACARALAM
अम्हे तद्देसविभूसणं गमिस्सामो । सिरिदेवसालनयरं एगो सत्थो तओ दोण्हं ॥ ४५ ॥ हयवाहणपरितत्ता तुन्भे ता मे सुहासणं भयह । एवंति भणिय सो तं सुहासणं लहुँ समारूढो ॥४६॥ तो हासतोसवहुला अइच्छिया कित्तियंपि तं रनं । जाया विभावरी विहियमुप्पयाणं तओ तत्थ ॥४७॥ बीयदिवसम्मि सहसा तुरियतुरंगथट्टदोछट्टे । लल्लकहक्कवोकाकोलाहलभरियदिसिचकं ॥४८॥ वजंतढक्कडकाहुडुककंसालकाहलरवेण। पूरियभुवणं सहसा पुरओ सेन्नं पुलोएमो ॥ ४९ ॥ खुहिया य सत्यसुहडा तुरियं सण्णहिउमहसमाढत्ता। मा भाहित्ति भणंतो ममासवारो पुरो पत्तो ॥५०॥ भो भो दिट्ठो कच्चइ भणमाणेणं अयंछिओ हत्थो । सयमेव तेण एसो जाया हरिसाउला दोवि ॥५१॥ तो विन्नायवइयरो समागओ तत्थ विजयभूवालो । जयसेणकुमारो जयउ जंपियं वंदिलोएण ॥ ५२ ॥ तेणवि पयचारपरायणेण अन्भुट्ठिऊण णरनाहो । णियजणओ सप्पणयं पणओ रोमंचियंगेण ॥५३॥ आपुच्छिओ कह तुम वच्छ ! इमं रन्नमज्झमावडिओ। तेणवि भणयं जह देव! तेण दद्रेण अस्सेण ॥ ५४॥ अडविं पवेसिओ इमममाणसं तो मए सुखिण्णेण । मुक्का वग्गा परिसंठिओ य एसो लहं चेव ॥५५॥ उइन्नो हं तत्तो अकज्जकारित्ति एस मुणिऊण । मन्ने मुक्को पाणेहिं तक्खणा ताय! तत्तो हं ।। ५६ ॥ गिम्हसमुन्भवतण्हापरायणो दारुणं समं पत्तो । अंधारियं जयमिणं समंतओ पेच्छिउं लग्गो ॥ ५७ ॥ एत्तो परं ण जाणामि किंपि संजायमंतरे तम्मि । जीवावओ म्हि अनिमित्तवंधुणा पुरिससीहेण ॥ ५८ ॥ एएण सत्य
वाहेण जंपमाणेण एवमुवइट्ठो। तेणाहं नरवइणा सक्खं च णिभालिओ तेण ॥ ५९॥ भणियं कयप्पणामेण मज्झ सत्ती 15 ताण पाणदाणम्मि । देवस्सेय पभावो कुमरोजं जीविओ एसो॥ ६० ॥ रन्ना परितोसमुवागएण आलिंगिओ दढं भणि
Page #808
--------------------------------------------------------------------------
________________
शङ्ककला
शपदे
श्रीउपदे
18. ओ। तं भद्द! मज्झ पुत्तो पढमो निरुविग्गओ विससु॥ ६१॥ तो सत्थरक्खवाले निरूविउ देवसालनयरम्मि । नीओ । समगंचिय दाविया य पडिवत्तिया रम्मा ॥२॥ ततः। कहकहवि तेहिं हरियं रायकुमारेहिं देव! मह हिययं । जह जण
णिजणयनयरदेसवासस्स नो सरइ ॥ ६३ ॥ अत्थि पुण तस्स रन्नो धूया सिरिदेविकुच्छिसंभूया। लक्खणधरी सुरूवा । र्शनम्॥३४३॥
8/ अणुया जयसेणकुमरस्स ॥६४ ॥ तुलियतिलोत्तमतेया कलाकलावम्मि सुट्ठ पत्तट्ठा । जणमणहरणसुचरिया कलावई
सच्चवियनामा ॥६५॥ तीए अणुरूववरो गवेसिओ सबओ न उण लद्धो। चिंताणलेण उज्झंति तेण पियरो य भाया
य ॥६६॥ अविय । जायंतिय दीणिम जणंति, जोयणसंपत्तिय, चिंतासायरि खिवहिं तवहिं परमंदिरि जंतिय । पियपरि४/ चत्त अहुंतपुत्त मणुतावहि जणयह, जम्मदिणिच्चिय नयण नीरु निंदिज्जइ धूयहं ॥ ६७ ॥ भणिओ तेहिं तओ हं भइ
णीए लहसु किंचि वरमुचियं । जं बहुरयणा पुहवी तुमंपि बहहिंडणसहावो ॥ ६८॥ एवंति भणंतेणं मएवि लिहिओ
इमीए पडिच्छंदो । तयणुण्णाओ कमसोहिज्जो गेहम्मि पत्तो म्हि ॥ ६९॥ फुरइ पुण मज्झ हियए एसा देवस्स चेव उचि६ यत्ति । नियसामियं पमोतुं रयणं को सहइ अन्नस्स? ॥७॥ कुलगिरिसमुन्भवाणं ठाणं रयणायरो हु सवियाणं । है मोत्तूण ससिं अन्नत्थ कत्थई घडइ किं जोण्हा? ॥७१॥ तं सोऊण णरिंदो ताहे चिंताउरो दढं जाओ। कह मज्झ 12 इमाए समं लहुमेव समागमो होही? ॥७२॥ एत्थंतरम्मि मज्झण्हसमयसूयाकरो सुरगिहेसु । संखरवो संजाओ पढियं *
तह कालकहगेण ॥७३॥ उल्लसियतेयपयरो सुरो जणमत्थयं कमइ एसो। तेयगुणब्भहियाणं किमसज्झं जीवलोगम्मि? 8 ॥३४३॥ 8 ॥७४॥ सिंगारवुड्डिजणणी मणोरमा बहुमहसवसणाहा। देवच्चणेण लब्भइ लच्छी दइया य कमलच्छी ॥७५ ॥
NAGARSACRORNSREG
SS.
Page #809
--------------------------------------------------------------------------
________________
|अत्याणमंडवा सो उद्वित्ता कयसिणाणकाययो । देवाइपूयणं काउं किंचि आहारमुवभुत्तो ॥ ७६ ॥ उवलद्धो रसणाणं ||
महराईणंण कोवि आसाओ। तं चिय कलावई माणसम्मि सइ संभरंतेण ॥ ७७ ॥ तो सुत्तो ससयणीए कत्थइ वत्थुम्मि रामयावतो । परिचिंतिउं पवत्तो इमेरिसं उम्मणो संतो ॥ ७८ ॥ भदं ते देव ! जेणं जियतियसवहू निम्मिया सा मयच्छी, तं सूर्ण ज न सिद्धा गयणगमखमा माणवाणंपि पक्खा । तम्हा अम्हंपि इण्हिं कुणसु पहु! लहुं सुंदरं पिच्छभारं, पेच्छा४ामो जेण हत्थं वयणजलरूहं दुल्लहं वल्लहाए ॥ ७९ ॥ किं होही सा राई दिवसो वा अमयणिम्मिओ कोइ । जत्थ रमिस्स कातीसे उरम्मि हंसो सरवरेव ॥ ८० ॥ कइया वा महुराहरदलकलिए वयणपंकए तीसे । काहं महुयरलीलं अवियण्हो मंथ
रामोए? ॥ ८१ ॥ एमाइचित्तचिंताहीरंतो अच्छिऊण किंपि खणं । पुणरवि अत्थाणगओ तीए कहाए दिणं नेइ ॥२॥ अह दुइयदिणे रनो नमंतसामंतचक्कवालेण । सेविजमाणचरणारविंदजुयलस्स सहसत्ति ॥ ८३ ॥ चारपुरिसेण केणइ8 सिटुं गुरुसासरुद्धकंठेण। देव! महंत सेन्नं पविसइ कत्तोवि तुह देसे ॥ ८४ ॥ रहचक्कघणघणारवगयगजियतुरयखुरर वमीसो। कोलाहलो दिसाओ पूरइ वणसत्तसंतासी ॥ ८५॥ अविय। उइंडधरियवरपंडरीयडिंडीरपिंडपंडरियं । उम्मग्गलग्गखीरोयनीरसंकं तयं कुणइ ॥ ८६ ॥ वदंति विणयपणया सबे देवस्स सीमसामंता। तं पुण अणज्जमाणं समागयं देव! कत्तोवि ॥ ८७ ॥ सोऊण इमं रणकेलिकोड्डिओ भिउडिभंगभीमंगो। लीलालयनियनिहयमहियलो आह । भूवालो ॥ ८८ ॥रे रे दिजउ तुरियं पयाणढक्का करेह संजत्तिं । तूरह भो सामंता खेल्लणयं आगयं किंपि ॥ ८९ ॥ लद्धाएसा सिन्नं पउणीकाउं भडा समाढत्ता । रहगयतुरंगवाहणसंणाहे पहरणोहं च ॥ ९०॥ किं किंति वाहरंतो सब
GetACHEESAMANANCAREE
SACROSANSACROSAROSAGARMATLA-4
Page #810
--------------------------------------------------------------------------
________________
शपदे
णायरो लोओ | आयन्निज्जइ वहलो पए पए हलहलारावो ॥ ९१ ॥ एत्थंतरम्मि दत्तो पहसंतो नरवरंतिए पतो । जंपइ अकंड विडुरमेयं किं देव ! पारद्धं ? ॥ ९२ ॥ पाणु एयं तं रयणं सयंवरं एइ जमिह देवस्स । चित्तट्ठियंपि दिट्टं चिट्ठइ चित्तट्ठियं चेव ॥ ९२ ॥ सो एस जयकुमारो दिसिदिसि वित्थरियकित्तिपन्भारो । रूवविणिज्जियमारो संपत्त कलाजलहिपारो ॥ ९४ ॥ तबयणाओ राया सहसा बुड्डोब अमयकुंडम्मि । उवसंतचित्तदाहो सपमोयमणो दढं जाओ ॥ ९५ ॥ दाऊण कणयजीहं सयलं दत्तस्स अंगलग्गं च । पभणइ कह पुण एवं सुंदर ! अइदुग्घडं जायं ॥ ९६ ॥ दत्तो आह हसंतो अचिंतमाहप्पयाए देवस्स । संघडइ दुग्घडंपि हु भन्नइ अन्नं किमम्हेहिं ! ॥ ९७ ॥ मइसारमंतिणा जंपियं तओ देव! एस किल दत्तो । सप्पुरिसज्जियविहवोब नायगहिओ सयाकालं ॥ ९८ ॥ किंच । रंजइ सयणे महुरष्फलेहिं वडपायवो अपुप्फोवि । न पलासतरू कुसुमुब्भडोवि विरसं फलं देतो ॥ ९९ ॥ गज्जंति मियं महुरं वरिसंति घणा घणंबुणा भरिया । रित्ता कक्खडखडहरवुव्भडा तुच्छयं पिच्छ ॥ १०० ॥ सवो भणाइ महुरं पुरओ रिउणोवि छंदवित्तीए । अंतरवहुमाणे पुण परोक्खगुणवन्नणं चिंधं ॥ १०१ ॥ संधुणइ विणयपणओ बहुं कुभिच्चोवि विविहवयणेहिं । कज्जेहिं सच्चविज्जर पहुम्मि भत्ती सुभिच्चाणं ॥ १०२ ॥ ता सहा अकित्तिमणेहो देवम्मि एस सेट्ठिसुओ । गहिरत्ताउ न कहियं संभवई देव ! पुण एयं ॥ १०३ ॥ एईए बालगाए पुरओ तइ भत्तिमणुसरंतेण । गुणकित्तणं कयं तेण तीए रागो समुओ ॥ १०४ ॥ एसो च्चिय जणएहिं विसज्जिओ एत्थ तीए सममेव । एसो संचलो देवपायजाणावणणिमित्तं ॥ १०५ ॥ : तुरियतरपओ समागओ भासियं च दत्तेण । मइसारो मंती एस णूणं सच्चाभिहाणोति ॥ १०६ ॥ कहमन्नहा परो
शङ्खकलावतीनिदर्शनम् -
॥ ३४४ ॥
Page #811
--------------------------------------------------------------------------
________________
*
*
*
क्खं वत्तं देसंतरेहिं अंतरियं । पञ्चक्खुवलद्धं पिव वजरइ सपच्चयमिमंति ॥ १०८॥ अहवा । दूरनिहित्तपि निहिं तिणवलिममोत्ययाए भूमीए । णयणेहिं अपेच्छंता कुसला बुद्धीए पेच्छंति ॥ १०८ ॥ ततो रन्ना सेन्नं संजत्तिपरं निवारियं शक्ति । पच्चोणीए णिउत्तो मंती तो धीधणो तीए ॥ १०९ ॥ नगराक्खगलोगो भणिओ नगरं जहायरपरेहिं । सभितरबाहिरियं पयट्टमहूसवं कज्जं ॥ ११०॥ तह चारगसोहणयं धवलाई देउलाई सयलाई। वारेह सुंकसालं जहा न सुंकं गहेययं ॥ १११ ॥ सवो य पगइवग्गो मालियतंवोलियाइओ वच्चो । नियवावारपरेहिं होयवं सबहा इण्हिं ॥ ११२ ॥ उन्भेह तोरणाई जन्नावासे नहंतए कुणह । गयतुरयवसहकरभाइघाससंपायणं चेव ॥ ११३॥ इय नरवइणाऽऽणत्ता पगया सयंपिते जहाजुत्तं । रायावि पमोयभरं अउधमणुभविउमारद्धो ॥११४॥ अह धीधणेण धणियं धुणाविओ मत्थयं समत्थोवि। जयसेणसेन्नलोओ समाणसम्माणकरणेण ॥ ११५ ॥ आवासिओ जहोचियठाणे जाया पुरी ससंतोसा । कुमरो पणओ रन्नो सीसेण महीविलग्गेण ॥ ११६ ॥ आलिंगिओ ससंभममापुट्ठो सागयं पुहइपहुणो । पवरासणे णिसन्नो सपरियणो स बहुगोरविओ ॥ ११७ ॥ तेणावि मंतिपमुहो परिवारो समुचियाए णीईए। कयसम्माणो विहिओ तेसु सुहासणनिविटेसु ॥ ११८ ॥ एत्यंतरे विरंगो कुमारमंती पसंतमुहकंती । भणइ बहु अम्हपहुणो हरियं हिययं तुह गुणेहिं ॥ ११९ ॥ तह कवि सरूवं वो सिटुं दत्तेण वणियपुत्तेण । जह टंकुक्किन्नं पिव ठियममलं चित्तभित्तीए ॥ १२० ॥ ताएण तुम्ह एवं | संदिदं णेहनिन्भरं धीरे । तुह गुणनिहिणो दूरट्ठिया हु किं गउरवं कुणिमो? ॥ १२१॥ का तस्स छेयया का उदारया को गुणेसु अणुराओ। वियरइ जो ण गुणीणं पसत्यवत्थु सुइटैपि ? ॥ १२२ ॥ ता गुरुगुणाणुराया लायन्नकलाकलाव
****
Page #812
--------------------------------------------------------------------------
________________
शपदे
श्रीउपदे- है गुणकलिया। अइवलंहावि वाला एसा संपेसिया तुम्ह ॥ १२३ ॥ नय एयाए राओ जाओ अन्नेसु रायकुमरेसु । कमला
शवकलाजयरं पमोत्तुं कत्थ व कमला रई कुणउ? ॥ १२४ ॥ ता एयाए पाणिं पणईयणपणयपालणप्पवण!। गिण्हित्तु तुमं वतीनिट
सुपरिस! करेसु मणनिधुई अम्ह ॥ १२५ ॥ण कयाइ दिद्वपुर्व एयाए विप्पियं ममाओवि । ता तह करेज जह मे ण नम्॥३४५॥
* सरइ करिणिव विझस्स ॥ १२६ ॥ किं वा कुलुग्गयाणं पुरओ परिजंपिएण बहुएण? । पडिवन्नवच्छला ते सभावओ चेव
जं होति ॥ १२७ ॥ आइक्खिऊण एवं विरए मंतिम्मि णिउणभणियंपि । पडिभणइ संखराया संखो इव महुरनिग्योसो
॥१२८ ॥ अवो! किंपि अउबं सोजन्नं विजयणरवरिंदस्स । अम्हाणंपि गुणेहिं रंजिजइ जेण से हिययं ॥ १२९ ॥ जइ * बालयावि अम्हे जणगविओगेण णिवपयं पत्ता । किं तित्तिएण गुणिणो जाया उत्ताणमइणोवि? ॥१३०॥ घणगुणरसपुॐ नाई पुरिसफलाई हवंति परिणामे । तरुणाई णिग्गुणाई सउणाण मणं ण रंजंति ॥ १३१ ॥ अहवा ।-दोसेवि गुणे च्चिय टू
परजणस्स पेच्छंति उत्तमा लोया । छायाहरणंपि ण मुयइ हिमकिरणो लंछणं जेण ॥१३२॥ जाणंति पियं चिय वोत्तुमुत्तमा अमयमुत्तिणो णूणं । किं अमयाओ अन्नं झरिउं मयलंछणो मुणइ? ॥ १३३ ॥ ता तस्स पुहइवइणो णिकारणवच्छलस्स गुणनिहिणो । कह न करिस्सामि अहं वयणं णणु जणयतुल्लस्स? ॥१३४ ॥ अह जयसेणकुमारो पभणइ दत्तं समागयं हरिसा । अजम्ह तुम्ह वयणे सविसेसं पच्चओ जाओ ।।१३५ ॥ जओ । एरिसमणुद्धयत्तं एसो नयसुंदरो वयणविहवो। दक्खिन्नविणयउचियन्नुयाओ देवे अउवाओ॥१३६॥ तहवि न तोसो नियगुणगणेसु परगुणथुईसु अणुराओ। 8/॥३४५॥ 5 अहवा एरिसयच्चियमहाणुभावा जओ भणियं ॥ १३७ ॥ भरियभुवणंतरेहिं गुणेहिं णियएहिं कुंदधवलेहिं । बहु तुसंति न
6OSSESSO
हाणुभावा जो भणिय माओ॥ १३६॥ तहविनाओ। एरिसमणुद्धयत्त मामा
Page #813
--------------------------------------------------------------------------
________________
****GAR
धीरा जह परगुणलेसभणणेण ॥ १३८ ॥ अञ्चन्भुयगुणरयणेहिं पूरियं वरनिहिव देवस्स । चरियं पमोयकारणमिह कस्सा न होड दीसंतं? ॥१३९ ॥ ससिणेहलोयणेहिं रण्णा कुमरो पयंपिओ एवं । सुंदर! अईव सुयणो सि घेप्पसे जं मम गुणेहिं॥ १४०॥ अहवा ॥ घेप्पंति सुहेणं चिय सहावविमलाई सुयणहिययाई। पडिविविज्जइ अप्पा किल केण ण दप्पणुच्छंगे? ॥१४१॥ जं विजयरायतणओ तेण तए एरिसेण होयबं । सहयारपायवाओ
॥ १४२ ॥ एत्यंतरे पढियमवसरपाढएण जहा ॥ "अह सो सक्करचुन्नमज्झिगयपुन्नु विलोट्टइ, खंडुम्मीसियसत्तुकुंडि | ६) घयवाहु पलोदृइ । वाउज्जायं कढियदुद्धि लहसि हत्थह पडियं, जं दइविं सज्जणकुडुंव एरिस निम्मवियं ॥ कहिं गुणसा
यह संसपह, विजयराउ कहिं संवसइ । दीवंतरह वि रयणु विहिजोग्गि जोग्गुवनिवसइ ॥” तओ। तस्सावसरपयट्टिय पाढस्स पसायमागया सये। सक्कारमइमहंत कुणंति पुलयंकियसरीरा ॥ १४३॥ विउससहासमुचियसंकहाहिं ठाऊण | कित्तियंपि खणं । पच्छा पसन्नहियया नियनियगेहेसु संपत्ता ॥ १४४॥ दाणगहणुज्जयाणं निच्चं वटुंतनिद्धभणिईण । | अण्णोणं चित्तणुपत्तगाण तेसिं दिणाण गमे ॥ १४५ ॥ केवइयाण विवाहो पारद्धो सुंदरम्मि दिवसम्मि । उच्चट्ठाणगएK
गहेसु विमलम्मि गयणयले ॥ १४६ ॥ वजंतचित्ततूरं तूररवारद्धवारवहुनढें । नट्टायट्टियलोयं लोयमणोनयणकयतोसं ६॥ १४७ ॥ तोसभरमिलियकामिणिमुहपंकयराइयंगणाभोयं । भोयणविभत्तिभावियणायरणरणारिकयवण्णं ॥ १४८॥
वनंतवित्तचारणमणोरहाईयदाणरमणीयं । रमणिगिजंतसुतारमहुरवरमंगलसमिद्धं ॥१४९ ॥ मंगलसमिद्धकयविवि.] हकोऽयं जणियसयणपरितोसं । परितोसबहुलवरवहुकीरंतमिलतकरकमलं॥ १५० ॥ पुरपवरहिययहरणं वढियपणयं अदा
ASHARAOSALISEO SEO SEAGAISESHO
+CHAMS
Page #814
--------------------------------------------------------------------------
________________
श्री उपदेशपदे
॥ ३४६ ॥
णसंवरणं। तेसिं पाणिग्गहणं वत्तं कुल किञ्चनिवहणं ॥ १५१ ॥ जयसेणकुमारेणवि हयगयधणकणयभूसणाईयं । दिन्नं कलावईए अइरित्तं जणयभणियाओ ॥ १५२ ॥ अह संखमहाराया तिहुयणविजयंव पाविओ सहसा । लाभे कलावईए अयं मबुई पत्तो ॥ १५३ ॥ जयसेणस्सवि हियए पीई एयम्मि भइणिणेहेण । पडिवत्तिगोरवेहिय जाया अहिया गुणनिमि ॥ १५४ ॥ परिहासतोसपंडियकहाहिं सुहमच्छिऊण बहुदियहे । पीहिययदुक्खभीरू तहावि गमणूसुओ जाओ ॥ १५५ ॥ भणिओ य तेण राया तुह पाया देव! दुच्चया अम्हं । तहवि पियरो महंतं काहिंति मणे असंतोसं ॥१५६॥ सट्ठाणमओ जामो अणुजाणह राइणा तओ भणियं । पियदंसणधणजसजीवियाण को लहइ पजत्तिं ? ॥१५७॥ ता कुमर किं भणिज्जं तहावि जह संगमो पुणो होइ । सिग्धं चिय तह जत्तो कज्जो पीऊसवुद्धिसमो ॥ १५८ ॥ सुविवि मा कुणेजसु देवीए कलावईए विसयम्मि । चिंतं, जओ न रयणं कस्सवि चिंताए अग्धेइ ॥ १५९ ॥ जयसेणकुमारेण वि भणियं सच्चं ण अन्नहा एयं । जं पुण इह भणियवं ताए पुरावि भणियं तं ॥ १६० ॥ नासगभूया तुम्हाणमप्पिया सबहावि तुमेहिं । एसा चिंतेयबा वसणे तह ऊसवे य सया ॥ १६१ ॥ इय संभासपरो सो विरहग्गिकरालियंव रुयमाणिं । संठावि कलावमगमंतो नरिंदेण ॥ १६२ ॥ कुमरो गंतुं लग्गो कमेण पत्तो य देवसालम्मि । दिट्ठा पियरो हिट्टेण साहिओ वइयरो सबो ॥ १६३ ॥ संखोवि य खोणिवई संपुन्नमणोरहो सह पियाए । तीए अपत्तविरहो भोए भोत्तुं समारद्धो ॥ १६४ ॥ तीए अदंसणे हिययनिबुई न हु खर्णपि पावेइ । नियजीवियंपि दिच्छइ अच्छइ सइ तक्कहक्खणिओ ॥ १६५ ॥ किं बहुणा । कज्जाई कुणइ अंगं चित्तं चिट्ठइ कलावई जत्थ । अंतेउरंपि सबं कलावईणामगं जायं ॥ १६६ ॥
शङ्खकलावतीनिदर्शनम् -
॥ ३४६ ॥
Page #815
--------------------------------------------------------------------------
________________
C
तह तीए तणुईए रन्नो रुद्धं विसालमवि हिययं । ओगासं जह अण्णा पावइ थेवपि नो तत्थ ॥१६७ ॥ सा पुण न माम योन कयावि अलियं न यावि पेसुन्न । ईसावसं ण गच्छद न यावि सोहग्गगवं च ॥ १६८ ॥ जाणइ पियाई भणि
जाणइ सबस्स उचियपडिवत्तिं । जाणइ दुहिएसु दयं जाणइ परिपालिउं सीलं ॥१६९॥ हयहियओ होइ णिवो रंजिज्जइ परियणोवि किर तीए। गुणसंथवणे लग्गो सवत्तिवग्गोवि तं चित्तं ॥ १७० ॥सुहसायरमग्गाए तीए तणतुल्गणियसग्गाए। सिसिरदिवसायमाणा गणिया दिवसा न वयमाणा ॥ १७१ ॥ अह अन्नया णिसाए मज्झिमभागम्मि सुहपसुत्ता सा ।
पेच्छड सुवन्नकलसं सुरचंदणपंकचच्चिकं ॥ १७२॥ खीरोयसलिलभरियं विजुप्पुंजुज्जलं कमलपिहियं । णियउच्छंगणिविट्ठ है विसिट्ठमणिजालसंघडियं ॥ १७३ ॥ तक्खणमेव पबुद्धा उट्ठावेऊण नरवई कहइ । जह देव! मए सुमिणो एण्हिं एया-18
रिसो दिह्रो ॥ १७४ ॥ भणइ निवो तुज्झ पिए! होही पुत्तो कुलंवरमियंको । कुलकप्पतरू कुलदीवओ य कुलमंदिरज्झओ 18य ॥ १७५ ॥ एवंति होउ इय मन्निऊण सा गम्भमुबहइ धीरा। पीयामयरसपूरव हरिसपगरिसमणुपत्ता ॥ १७६ ॥ है अविय ॥ अभवहरइ ण उण्हं णय सीयं छुहतिसावि नो सहइ । चंकमइ णय तुरियं गन्भासायाओ बीहंती ॥ १७७॥4
पियइ विविहोसहाई निच्चं चिय गम्भबुड्डिजणयाई । बंधेइ ओसहीओ आराहइ देवयाणेगा ॥ १७८ ॥ पुन्नप्पाएसु तओ से मासेसुं नवसु पेसिया पिउणा । पडिजग्गया वियायइ पढमं जं पिउगिहे नारी ॥१७९॥ जयसेणकुमारेणवि अइसुंदरमेय-15 मिइ मुणंतेण । अंगयजुयलं पहियं सविसेसं पाहुडं रन्नो ॥ १८० ॥ पत्ता कमेण आवासिया य ते दत्तपरिचयवसाओ। गयसेट्ठिगिहे सम्माणठाणमारोविया तेण ॥ १८१॥ भवियवयानिओगेण तेहिं पढमं निभालिया देवी । कहिओ पिउसं
AUSHOROSŁ6406406435HOSASSA
ACC
Page #816
--------------------------------------------------------------------------
________________
श्रीउपदे- भासो आगमणपओयणं चेव ॥ १८२॥ अह चिरकालस्स इमा जणयपउत्तित्ति तक्खणा देवी। रोमंचकंचुयंचियकाया 5
शङ्खकलाशपदे ६ जाया पसन्नमुही ॥ १८३ ॥ ईसिहसिरंपि वयणं जायं हासाउलं सुदंतीए । आणंदोदयपुर्न वियसियमहलोयणजुयंपि 6 वतीनिद
॥१८४ ॥ सागयमिह तुम्हाणं कुसलं तायस्स नीरुया अंबा । णंदइ भाया मज्झं इय पुवं पभणिया बहुसो ॥ १८५॥ र्शनम्॥३४७॥
र एमाइसिणेहपरेण उचियसंभासणेण कयतोसा। तो भासंति जहसिं कुसलं सवेसिं तुज्झ परं ॥१८६ ॥'उक्कंठियाणि
सवाणि भोगसाहणमिमाणि वत्थाणि । देवेण तुम्ह पहियं इमं च देवंगदोसजुयं ॥ १८७ ॥ अंगयजुयं कुमारेण पेसियं राइणो सिणेहेण । अइवल्लहं च एयं कुमरस्स जओ नियपियाए ॥ १८८ ॥ भूसणहेडं मग्गियमलं घणिज्जगयसेटिपुत्तेण । तस्सवि न दिण्णमेयं तो देवी भाउकयनेहा ॥ १८९॥ सयमेव तं पगिहिय भणेइ अहमेव अप्पइस्सामि । अहिगं ते सम्माणिय विसज्जिया नियनिवासम्मि ॥ १९० ॥ देवी सहीसमक्खं भुयजुयले अंगए परिहिऊण । परिओसनिब्भरा निच्चलाए दिट्ठीए पिच्छेइ ॥१९१॥ एत्थंतरे नरवई पत्तो देवीए मंदिरदुवारे । हसियरवं आयण्णिय किमेत्थ एयाउ जंपंति ॥ १९२ ॥ इय सवियको जा नियइ ताव पासइ गवक्खगयणयले । देवीभुयासु अंगयजुयलं तह सुणइ उल्लावं ॥१९३ ॥ अमयरसेण व सित्तं मह णयणजुयं इमेसि दसणओ। अहवा सो चेव मए दिट्ठो एएहिं दिटेहिं
॥ १९४ ॥ एएहि परिहिएहिं ओसत्तो नेहनिब्भरो समए । मरिउं च जीवियं मे हिययं तण्णामगहणेण ॥ १९५ ॥ अन्नं च 5 उयह चोजं गयसेट्ठिसुएण मग्गियं एयं । तहवि नहु तेण दिन्नं पाणपिओ सोविजं तस्स ॥ १९६॥ भणियं सहीहिं ॥३४७॥
सामिणि! तुमम्मि जं तस्स नेहसबस्सं । अन्नत्थ तारिसं किं संभवइ किमेत्य किर चोजं? ॥ १९७॥ एवं अगहियनामं
SHEESHARMACEBSRX
Page #817
--------------------------------------------------------------------------
________________
उल्लायं तामिं बहुविहं सोउं । ईसावसेण राया गहिओ कुवियप्पसप्पेहिं ॥ १९८ ॥ हिययस्स कयाणंदो एयाए वल्लहो वरो कोइ । अहयं विणोयमेत्तं वसीकओ कवडनेहाए ॥ १९९ ॥ किं निहणामि इमं चिय किंवा घाएमि वलहमिमीए । का होज एत्थ दूई संजोगो जीए इय घडिओ ? ॥ २०० ॥ एवं गुरुरोसाणलजालाकवलियसरीरओ राया । कज्जमकहणिजमिमंति पुच्छिउं किंपि असमत्यो ॥ २०१ ॥ अइवल्लहासु गरुयं सम्माणट्ठाणमाणियासुंपि । को विस्सासं इत्थीसु नाम विहो जणो कुणउ ? ॥ २०२ ॥ एसा कलावई जं निम्मलकुलसंभवावि सासेइ । असमंजसाइं एवंविहाई णूणं गलियसीला ॥ २०३ ॥ एवं असंकणिज्जं संकंतो तक्खणा पडिनियत्तो । दुक्खेण दिवसमेगं गमेइ गुरुदुक्खसंतत्तो ॥ २०४ ॥ अत्यंगयम्मि रविमडलम्मि दूरं वियंभिए तिमिरे । सोयरियाण बहूओ पच्छन्नं वाहरेऊण ॥ २०५ ॥ भणियाओ समइकप्पियमत्थं पडिवज्जिडं गया ताओ । रन्नावि समाणत्तो निक्करुणो नाम निययभडो ॥ २०६ ॥ जह भद्द तुमं पच्छन्नमेव दे विं कलावई मज्झ । पञ्चूसे च्चिय नेउं उज्झसु अमुगत्थ रन्नम्मि ॥ २०७ ॥ अह सो पभायसमए पउणीकाउं रहं तुरियतुरयं । पभणड़ देविं आरुह रहम्मि एयम्मि अविलंवं ॥ २०८ ॥ कुसुमुज्जाणे नमिउं राया संपत्थिओ गयारूढो । तुह ५ आणयणे सामिणि! आएसो मज्झ संजाओ ॥ २०९ ॥ सरलसहावा एसा ससंभ्रमं रहवरं समारूढा । तेणावि चोइया
तक्सणेण तुरया पवणजवणा ॥ २१० ॥ केत्तिदूरे राया सुंदरि ! एसो स अग्गओ जाइ । एवं जंपंताई ताई रन्नम्मि पत्ताई ॥ २११ ॥ तात्र पभाया रयणी विमलीभूयाई दिसिवहुमुहाई । रायाणमपेच्छंती देवी दढमाउला जाया ॥ २१२ ॥ हा निकरुण ! किमेयं न य दीसइ एत्थ कत्थई राया। उज्जाणंपि न दीसइ वेलविया कीस तुमए हैं ? ॥ २९३ ॥ नय
Page #818
--------------------------------------------------------------------------
________________
S
श्रीउपदे
शपदे
शङ्खकलावतीनिदशेनम्
जली होउं । सोयभररुद्धका
॥३४८॥
२१७॥ सो देवि! वरमजाओ पावर
वयसणओ वरओ पहुव
USASISESSAIRASLOC
है सुबइ तूररवो न जणरवो किंतु रन्नमेयंति । सुमिणमिणं मइमोहो किमिंदजालं कहसु सच्चं? ॥२१४ ॥ इय संभमप्पलावं
देविं वियलत्तमागयं दह । निकरुणोवि सकरुणो ण तरइ पडिउत्तरं दाउं ॥ २१५॥ ओयरिय रहा तत्तो पुरओ कयकरजली होउं । सोयभररुद्धकंठो रुयमाणो भणिउमारद्धो॥ २१६ ॥ हद्धी धिरत्थु पावो देवि! अहं सच्चमेव निकरुणो। जेणेरिसम्मि कम्मे निओइओ हयकयंतेण ॥ २१७॥ सो देवि! वरमजाओ पावयरो पावचेडिओ दुट्ठो। जो एयारिसवित्तिं धारेई जीविडं पुरिसो॥ २१८॥ जुज्झइ जणएण समं विणिवायइ भायरं सिणिद्धपि । सेवयसुणओ वरओ पहुवयणा विसइ जलणम्मि ॥ २१९ ॥ ओयरिय रहवराओ ता निवससु एत्थ सालछायाए । एसो रायाएसो अन्नं भाणेज ण पारेमि ।। २२०॥ विज्जुनिवायम्भहियं तबयणं सुणिय मुणिय तत्तत्थं । ओयरमाणी मुच्छावसेण धरणीगया देवी ॥२२१॥ इयरोवि रहं घेत्तुं रुयमाणो चेव पडिगओ नयरं । पत्ता कमेण कहकहवि चेयणं अह पुणो देवी ॥ २२२॥ जा चिट्ठइ रुयमाणी अइकरुणं कुलहरस्स समरिऊण । ता पुवनिउत्ताओ पत्ताओ पाणविलयाओ॥ २२३ ॥ ताहिं च रक्खसीहिं करसंठियकत्तियाकरालाहिं । णिकारणकोउन्भडभिउडीभीसणणिडालाहिं ॥ २२४ ॥ हा दुढे! दुहचेढे! ण याणसी माणि निवइलच्छि । जं पडिकूलं वसि रणो णेहाउलस्सावि ॥ २२५ ॥ ता सहसु संपयं दुक्कयस्स फलमेरिसाई फरुसाई। वयणाई भासिऊणं छिपणं सहसा भुयाण जुयं ॥२२६॥ केऊरंकणयभूसणविराइयं निवडियं धरावलए। कहकहवि लद्धसन्ना विलावमिय काउमारद्धा ॥ २२७ ॥ हा दिव! कीस मज्झं एवं कुविओ सि निग्घिणो होउं । जेण अतकियमेवं करेसि अइदारुणं डंडं? ॥ २२८॥ किं णत्थि तुज्झ गेहे मए समा कावि बालिया पाव। जेण ण याणसिऽणि? हय-!
ॐॐॐॐ
॥३४८॥
*
Page #819
--------------------------------------------------------------------------
________________
विहि ! दिंतो दुहमणि ? ॥ २२९ ॥ हा अजउत्त ! जुत्ता असमिक्खियकारिया ण ते एसा । दहिही हिययं अहियं अणुतावो धीर! तुह विउणो ॥ २३० ॥ जाणंतीए ण कओ णाह ! मए तुज्झ विप्पियलवोवि । अण्णाणकए पिययम ! नहु जुत्तो एरिसो दंडो ॥ २३१ ॥ कन्ने जवेण केणवि सिद्धं तुह किंपि तं न याणामि । सद्दहसु मा वि सुमिणंतरेऽवि सीलस्स मालिण्णं ॥ २३२ ॥ सो णेहो सो पणओ सा पडिवत्ती तयं सुहालवणं । एक्कपए च्चिय निग्घिण ! कह पम्हुङ्कं तुयाणिं ? ॥ २३३ ॥ खणरत्तखणविरत्ता नारी, पडिवन्नपालिणो पुरिसा । एसावि जणपसिद्धी विवरीया अज्ज संजाया ॥ २३४ ॥ हा ताय ! माय ! भाग्य ! आसि अहं पाणवल्लहा तुम्ह । ता किंण परित्तायह मरमाणिं दुक्खमरणेण ॥२३५॥ पीडाबसाउ तीए तक्खणमाउलियमुयरमइलज्जं । चित्तम्मि वहंती जाणिऊण पसवस्स सा समयं ॥ २३६ ॥ पच्चासन्नम्मि गया वणगुम्मे सूलवेयणा जाया । कहवि पसूया किच्छेण वेयणाएऽवसाणम्मि ॥ २३७ ॥ चलणाणमंतराले देवकुमारोधमं सुयं नियइ । गहिया हरिसेण तहा तक्खणओ गुरुविसाएण ॥ २३८ ॥ जहा । आवइगयंपि सुहयइ तोसइ गुरुसो - | यगहियहिययपि । मरमाणंपि जियावइ अवञ्चजम्मो जणं लोए ॥ २३९ ॥ भणइ सुजायं पुत्तय ! होज्जसु दीहाउओ | सुही सययं । वच्छ ! करेमि किमन्नं वद्धावणयं तुह अभग्गा ? ॥ २४० ॥ एत्थंतरम्मि पुत्तो तडफडतो पणईतडाभि| मुहं । लुढिडं लग्गो चलणेसु धरिय अह जंपिडं लग्गा ॥ २४२॥ हाहा कयंत ! निग्विण ! तुट्ठो सि न एत्तिएण किं पाव ! । दाऊण पुत्तयं जं पुणोवि अवहरिउमारद्धो ? ॥ २४२ ॥ भयवइ ! णइदेवि ! तुहं पडिया पाएसु दीणवयणा हं । पणयपियंकरि ! करुणं करेहि अवहीर मा एयं ॥ २४३ ॥ जइ जयइ जए सीलं जइ ता सीलं कलंकियं न भए । ता देवनाणनयणे !
Page #820
--------------------------------------------------------------------------
________________
-
-
*द देवि! भई णिकामगाए ? । किरणामो एसो अइद
श्रीउपदे- कुण बालयपालणोवायं ॥ २४४ ॥ इय दीणं कंदंती कारुन्नगयाए सिंधुदेवीए । सोहणकरभुयलइया निरुया य कया खणे- शङ्खकलाशपदे हाणेसा ॥ २४५ ॥ अमयरसेणव सित्ता अणुभूया तणुसुहं अइपभूयं । करयलदुएण घेत्तुं बालं संठवइ अंकम्मि ॥ २४६॥ वतीनिद
जयं नंद देवि! भदं णिकारणवच्छलाए तुह होउ । जीवाविया अणाहा सामिणि! तुमए सुदीणा है ॥२४७॥ किं मज्झ । र्शनम्॥३४९॥
जीविएणं एवंविहपराभवग्गिभुग्गाए । किंतु न तरामि मोतुं वच्छमणाहं विसालच्छं॥२४८॥ किर काही सुयजम्मे जणओ नयरे छणं महच्छरियं । नवरं विहिपरिणामो एसो अइदारुणो जाओ॥२४९॥ रजति जाव कर्ज कयकज्जा दुजणब दुम्मति । जे ते कारिमनेहा हाहा धी निग्गिणा पुरिसा ॥२५०॥ पियपडिबंधपिसल्लो जाण मणोमंदिरे न संवसिओ । निमिसंतरंपि तासिं नमो नमो बालसमणीणं ॥२५१॥ बालत्तणेवि जइ ता हुँता है बंभचारिणी समणी । एरिसय ९ ता वसणं सुमिणम्मिवि ही न पेच्छंता ॥ २५२ ॥ इयं विविहं विलवंती रुयंतवणदेवयं रुयंती य । तावसमुणिणा केणवि है दिट्ठा सा पुन्नजोएण ॥ २५३ ॥ एसा किं सग्गवहू किंवा विज्जाहरित्ति तकतो । गंतूण आसमपयं कुलवइणो तक्खणं 8 कहइ ॥ २५४ ॥ तेणावि य सदएणं सावयमाईहिं होउ मा ईए । कोई उवद्दवो तुरियतुरियमाणविया ताहे ॥२५५ ॥
सावि न संपइमण्णा मे अस्थि गइत्ति आगया विहिओ। कुलसामिणो पणामो सप्पणयमुदंतमह पुट्ठा ॥ २५६ ॥ मन्नुभरनिब्भरा सा अवत्तंपि हु भणेउमतरती। महुरवयणेहिं आसासिया य णिउणेण कुलवइणा ॥ २५७ ॥ भणिया वच्छे ! उत्तमकुलसंभूया तुमं जओ देहो । णाणा विहेहिं लक्खणसएहिं णज्जइ सुकल्लाणो ॥ २५८ ॥ को एत्थ निच्चसुहिओ कस्स टू
३४९॥ व लच्छी अखंडियच्छाया। कस्स चिरं पेम्मसुहं खलियं न समागयं कस्स? ॥ २५९ ॥ ता धीरिममवलंविय पालेहि तव
Page #821
--------------------------------------------------------------------------
________________
निस्सणीण मझगया। देवकुमारनिभमिगं पुत्तं गुरुदेवपणयपरा ॥ २६०॥ जाव तुह पुवजम्मोवज्जियपुग्नहुमो फलं
दे। एवं वुत्ता संजायजीवियासा ठिया तत्व ॥ २६१ ॥ एत्तो मायंगीहिं केऊरजुया 'पदंसिया वाहू। रन्नो सोवि निभालइजा निउणं ताव पेच्छेइ ॥२६२॥ जयसेणकुमरनामं अंगयजुयलंपि गरुयमुधेयं । सहसा गओ तहिंगार|पूरियं पिव उरो जायं ॥ २६३ ॥ तहवि हु निच्छयहे गयसेट्ठी सदिऊण संपुट्ठो । जह देवसालनयराओ कोई संपइ समायाओ ? ॥ २६४ ॥ तेणुत्तमाममिह देव ! संति मह मंदिरम्मि देवीए । मोणावणानिमित्तं निवंतरंगा नरा पत्ता ॥ २६५ ॥ लद्धो न अवसरो तेहिं तेण दिट्ठा न देवपायत्ति । भणियं रन्ना तुरियं सदेह समागया तेवि ॥ २६६ ॥ भणिया किमेयमंगयजयलं पडिजंपियं तओ तेहिं । देव ! अणग्घेयमणीहिं मंडियं सुंदरागारं ॥२६७॥ डय। भाविऊण पाणप्पियस्स देवस्स कारणा पहियं । जयसेणेण कुमारेण एयमम्हेहिं देवीए ॥ २६८ ॥ मुकं गिहम्मि आसित्ति भासगाणं खणेण तेसिं सो। मुच्छानिमी लेयच्छो पडिओ सीहासणे झत्ति ॥ २६९ ॥ सीयलपवणपओगेण पवणिओ कहवि लद्धचेयण्णो । परिचिंतिउं पवत्तो अणवेक्खियकारिया धी मे ॥ २७॥ सुकयण्णुया अहो मे अहो ममपणाणपगरिसो गरुओ । निम्भग्गसेहरत्तं निदयभावो अहो दुव ॥ २७१॥ एवं विचिंतयंतो पुणोवि मुच्छावसो महीपडिओ। पुणरवि लद्धासासो भणिओ सामंतमाईहिं ॥ २७२ ॥ देव ! किमेयमकंडे संजायं आउलत्तमइविसमं ? । एवं पुणो पुणो सो आपुट्ठो कहिउमारद्धो ॥ २७३ ॥ भो भो मुद्धो अहयं नियदुच्चरिएण चोरवक्केण ।
क.रा. माणोषणानिमित्त ।
Page #822
--------------------------------------------------------------------------
________________
इ
.श्रीउपदे
शदेप
॥३५०॥
जम्हा मए ण गणिया वच्छलया विजयरायस्स ॥ २७४ ॥ जयसेणकुमरमेत्ती पम्हुसिया, णय कलावईपणओ । बहुत शजकलामन्निओ कलंको न चिंतिओ नियकुलस्स मए ॥ २७५ ॥ जमसंभवंतदोसा दोसवई कप्पिऊण जमगेहे । विजयसुया पेस
२. वतीनिदविया आसन्नीभूयसुयपसवा ।। २७६ः । ता मे न अत्थि सुद्धी पुंजस्सव असुइणो अदट्ठबो । अहमेत्थ सिद्धलोयस्स कस्स. 8र्शनम्चंडालभावाओ॥ २७७॥णीणेह झति कट्ठाई जेण जलणम्मि पविसिउं सुद्धिं । काहमहं लहु संतावतावियं निववेमंगले ॥ २७८ ॥ सोच्चा निववयणमिणं अकालविज्जूनिवायसारिच्छं। सयलोवि परियणोन्नोन्नवयणमवलोइङ लग्गो ॥ २७९॥ हाहा किमेयमेवं रन्ना वुच्चइ विलक्खओ ठिच्चा । समकालमुक्कलल्लक्कपोकओ विलवए एवं ॥ २८० ॥ हा अजउत्त! अइ निग्घिणो सि कह ववसियं तए एवं? । सा मुहमंडणमम्हं कत्थति भणति:जायाओ? ॥२८१॥ हा रायंगणमेयं वट्टइ सुन्नं च तं विणा मुद्धं । मा रूस पसिया आणेसु सामि! तं परियणो भणइ ॥ २८२॥ हा हत्ति किं किमेयं धीधी एया: रिसं विहिविहाणं । नरनारिगणो नयरे रुयइ समंता इय भणंतो ॥ २८३ ।।.अकंदसहभीमं निक्करुणाणंपि जणियकारुनं ।
पुरं राया ऊसुयचित्तो पुणो आह ॥ २८४ ॥ भो मंति! किं चिरावह कि.मे नो मुणह वेयणं अंगे? हा निदुरं नं. फुट्ट हिययं मे गरुयदुक्खंपि ॥ २८५ ॥ अह मंतिदारसयणा सयराहमुदाहरति रुयमाणामा कुण वियक्खण! खए खारक्खेवंखणेणम्हः ।। २८६ ॥ जइ कहवि बुद्धिखूर्ण संजायं दिवजोगओ एग। ता मा करेह वीयं गंडोवरिफोडियातुलं । २८७ ॥ भयकायराण सरणं भवंति घीरा धराहरत्थेजा। धीरावि धीरयं जइ चयंतिता हो उकिं सरणं? ।। २८८॥ ॥३५०॥ अनं च । चिरपरिपालियमेयं रजमसंपत्तसत्तुसंतावं । यविष्पहयं होही तुमए मुकं मुहुत्तेणः॥ २८९॥ काऊण कुलच्छेयं ।
Page #823
--------------------------------------------------------------------------
________________
-244
-
-
मा पर मणोरहे रिउजणस्स । पजालिऊण भुवणं को उज्जोयं कुणइ मइमं? ।। २९०॥ इय सविणयं सपणयं गुणदोसवियारसारमवि भणियं । अवगभिऊण राया चलिओ अणुतावतत्तंगो॥ २९१॥ न तहा तवेइ तवणो न जलियजलणो 8/न विज्जुनिग्याओ । जह अवियारियकजं विसंवयंतं तवई गंतुं ॥ २९२ ॥ तत्तो अणुगम्मतो स मंतिसुद्धंतपसिपवरेहिं ।
कहकहवि अणेच्छंतोवि तुरयमारोविओ तेहिं ॥ २९३ ॥ दितो दुक्खं सेवयजणस्स धम्मुज्जुयाण वेरग्गं । सोयंसुवारि-16
धोयाणणाहिं तरुणीहिं दीसंतो ॥ २९४ ॥ वारियगीयाउज्जो वज्जियधयछत्तचमरचिंधोहो । निग्गंतूण, धराओ पत्तो नंददाणवणासन्ने ॥ २९५ ॥ अलहंतेणोवायं निवारणे तस्स अन्नमह भणियं । गयसेट्ठिणा जह इहं उजाणे देवदेवस्स ॥२९॥
सयलजयमलिमणिणो मंदिरमुद्दामसुंदरागारं । ता तत्थं देव! पूयणवंदणगाई खणं कुणह ॥ २९७ ॥ एत्थेव अमियः | तेओ णामेण मुणीसरो विउलणाणो । गंभीरिमजियजलही दूरोसारिसयलदोसो ॥ २९८ ॥ ता. तंपि खणं पेच्छह तस्सुवएसेण होहिंइ महंतं । कल्लाणमेस जं सबसत्तहियकरणतलिच्छो ॥ २९९ ॥ एवंति मन्निऊणं विहियं जिणपूयणं सुविच्छडु ।। तह बंदणं जहोयिय विहिणा हरिसाउलमणेण ॥ ३०० ॥ तत्तो यगुरुसमीवं गओ कओ सविणयं पयपणामो । उवविट्ठोदा उचिए आसणम्मि तो मणियवुत्तंतो॥३०१॥ भणइ गुरू भवजलनिही इविओगाइवाडवालीढो । एस दरंतो पावोर जरमरणजलाउलो राय! ॥ ३०२ ॥ नारयतिरियनरामरगईसु सवत्थ एत्थ दुक्खाई। पुणरुत्तमणंताई पत्ताई सबजीवेहिं ॥ ३०३ ॥ एयस्स हेउभूया चउरो कोहाइविसहरा घोरा । कुद्धेहिं जेहिं जणो अयाणगो हिययमग्गम्मि ॥ ३०४ ॥ दट्ठो कजाकज जुत्ताजुत्तं हियाहियं मूढो । वत्तबमवत्तवं सारासारं.ण याणेइ ।। ३०५ ॥ किं बहुणा. तबसओ तं तं आयरइ
Page #824
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ ३५१ ॥
वुद्धिमंतोवि । एत्थ परत्थ य रत्तो पावइ गुरुदुक्खरिंछोलिं ॥ ३०६ ॥ तुम्हाणंपि अणत्थो एयाण वसेण एरिसो जाओ । अञ्च्चंतहिययदाही नरयदुहाओवि अहिगयरो ॥ ३०७ ॥ एत्थ न जुत्तं मरणं धम्मं पडिवज्जऽवज्जदुहहरणं । अन्नं न अत्थि सरणं अवस्समाणाण भवसरणं ॥ ३०८ ॥ आयन्निकण एवं भणियं रन्ना सुहावहो धम्मो । परमचंतदुहत्तो सक्के मि खणं ण जीवेडं ॥ ३०९ ॥ ता आयरामि पत्थुयमत्थं कालोचियं परभवस्स । जं जोग्गं पत्थयणं कयप्पसाया तयं देह ॥ ३१० ॥ भणियं गुरुणा दुक्खस्स चेववुड्डी पुणारद्धा ॥ सुण एगं अक्खाणगमिहि वुच्चंतयं मए राय ! । जह आसि गंगतीरे विप्पो कविलोत्ति णामेण ॥ ३११ ॥ सो सोय पिसायवसी कयल्लओ सोत्तियत्तणं होइ । कइयाइ सोयचिंतासंकडपडिओ विचिंतेइ ॥३१२॥ अग्गाहारे किल एत्थ सबओ संचरंतमायंगे । रच्छा लुलंतजरचम्म चीरनियरे सुई नत्थि ॥ ३१३ ॥ नरसारमेयजंबुयमज्जाराईण कायमुच्चारा । वासजलवासवूढा णईतलाईसु निवडंति ॥ ३१४ ॥ ता जइ कहिंचि माणुसपसुरहिए जलहिमज्झदीवम्मि । कीरइ वासो ता सोयसंभवो नन्नहा मन्ने ॥ ३१५ ॥ पुच्छंतस्स पइदिणं कहियं निजामएण केणावि । पंडुच्छुभरियमरुयं दीवमहं दहुमायाओ ॥ ३१६ ॥ सोऊण तस्स वयणं महानिहाणंव दट्टुमूससिओ । पभणइ कहंपि भद्दय' णेह ममं सबहा तत्थ ॥ ३१७ ॥ वोहिज्जतो पंडियजणेण सयणेहिं तह निरुन्भतो । कूडाभिमाणणडिओ चलिओ निज्जामएण समं ॥ ३१८ ॥ पत्तो य नीरनिहिणो संसारस्सव अणोरपारस्त । मज्झे आसासकरं माणुसजम्मेव तं दीवं ॥ ३१९ ॥ विसएब महुरसाए तहिं य दट्ठूण उच्छुणो वरओ । मोत्तुं पोयं धम्मंव पाविय सो ठिओ मुइओ ॥ ३२० ॥ तडखणियविवरगोदगवस विहियति संझसोयववहारो । भक्खंतो उच्छुदले गमे मह कालमारद्धो ॥ ३२१ ॥ नवरमइउच्छु
शङ्खकावतीनिदर्शनम् -
॥ ३५१ ॥
Page #825
--------------------------------------------------------------------------
________________
भक्तणदोसाओ छोइयाहिं उट्ठजुयं । छिण्णं उच्छूचवण किरियाए अक्खमं जायं ॥ ३२२ ॥ परिभाविडं पवत्तो जई उच्छूणं फलाई होताई । ता सुंदरं भवंतं जयनिम्माणं पयावइणो ॥ ३२३ ॥ सुयणाण णिद्धणत्तं कुणउ कुलवालियाण वेहषं । उच्छूण 'णिष्फलत्तं धिरत्थु बुद्धी पयावइणो ॥ ३२४ ॥ अम्हाण चैव देसे अहवा ण फलंति इह पुणो एए । भूमिगुणाओ माफलमिति संभावणिज्जंति ॥ ३२५ ॥ ता जुज्जइ मे सम्मं गवेसिउं ताव तं तह करेइ । पुवागयस्स एगस्स भिन्नवहणस्स ( मणुयाणं ) ॥ ३२६ ॥ एत्थ दिवायर किरणसोसियाओ अमेज्झपिंडीओ । पेच्छइ चिंतइ एयाई ताई णूणं फलाइंति ॥ ३२७ ॥ भोतुं ताइं पवत्तो कयायरो तह गरेसिडं निच्चं । हा घी अन्नाणवसो जं सो जाओ इमेरिसओ ॥ ३२८ ॥ किं बहुणा सो पत्थिव! तारिसरूत्रीकयं रविकरेहिं । आहारइ नीहारं नियंव अचंतमूढप्पा ॥ ३२९ ॥ कालेण कयाइ वणी मिलिओ सो अह कओ य संभासो । समदेसवासगत्तेण दोवि हरिसं परं पत्ता ॥ ३३० ॥ वणिएण पुच्छिओ सो कहं । सरीरष्ट्ठिई इहं तुज्झ ? । उच्छूण भक्खणेणं तेणुत्ते भणियमियरेण ॥ ३३१ ॥ णो लहसि किं फलाई उच्छूणं तेण भासियमभावो । तेसिं भद्द ! फलाई भण तं चिय केरिसो साओ ॥ ३३२ ॥ भणइ स अईव महुरो दंसेह ममंति भासिए ताइं । जा दंसियाई ता दूरहसियवयणो भणइ वणिओ ॥ ३३३ ॥ एए पुरीसपिंडा रविकरसुक्का फलाई न हु होंति । गोरूवाण पणं भट्ट ! पयट्टो न सिट्ठाण ॥ ३३४ ॥ कत्तियदिणाणि भुंजंतयस्स ते अइगयाणि, सो भणइ । एगो मासो वणिएण | वृत्तमन्नाणफलमेयं ॥ ३३५ ॥ रक्तएण पाए पुरीसगड्डाए वोलियं सीसं । असुइलवसंगभीओ रओ सि जं असुइभोगम्मि ॥ ३३६ ॥ उच्छूण णिष्फलत्तं असदहंतेण सयलजणपयडं । सुइवाइणा तए भो विट्ठाए विनडिओ अप्पा ॥ २३७॥
Page #826
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे ॥३५२॥
शसकलावतीनिदर्शनम्
कविलो भणइ पुरीसं कस्सेरिसमाह सो मह तुह य । णणु सा.अईवसिढिला होइसि भणाइतो इयरो ॥ ३३८॥बह विणवसओ रविकरसुकं एयारिसं' इमं जायं। तहवि असतेण विम्हओ अप्पणा विहिओ.॥३३९ ॥ अइगरुयविसाय६ वसो रडिउं लग्गो विमुक्कपोक्कारो.। मम.भो अणज! निग्धिण! : निकारणवेरिओ दिव! ॥ ३४०॥ विट्टालिओ जमेवं
तुमए है धम्मकम्मकारीवि। किर सुद्धसोयजोरगं साहिस्सं मुत्तिआयारं ॥ ३४१॥ इय सयणधणे सुहिणो चइऊण इहागओऽहमसहाओ। तं पावकयंतवसा विवरीयं पेच्छ.संजायः॥३४२॥ किं कुणउ पुरिसयारो नरस्स दइवे परंमुहे जाए। साहेसि कस्स एवं कस्स व गच्छामि सुद्धिकए? ॥३४३ ॥ पच्छातावपरद्धो भणिओ सो वाणिएण भुजोवि। आयकए ५
अंबराहे मा रूससु भट्ट दंइवस्स ॥ ३४४॥ विउसेहिं समाइन्नं सोय चइऊण कूडबुद्धीए । अइवाएण दुमो इव भग्गो *सि फुडं तुर्म मूढ! ॥ ३४५-॥ एसोवि महामोहो जह किर नीरेण सुज्झए पावं । ण्हायाण होइ धम्मो निबंधणं, सग्गमो 8 खाण ॥ ३४६ ॥ अंगस्सवि जेण मलो सुज्झइ बज्झो न अंतरंगोवि । जीव विलग्गं सुहुमं कह तेण विसुज्झई पावं? । ॥ ३४७॥ देहगयं बज्झमलं सुज्झइणीरेण खालिए देहे । जीवगयं पुणपावं सुज्झइ परिणामसुद्धीए ॥ ३४८॥ एवं पव त्तियं पुण पुराणपुरिसेहिं असुइदेहस्स । दोसच्छायणहे किंचि विभूसानिमित्तं च ॥ ३४९॥ देवच्चणम्मि जम्हा अवस्सकायवमेयमुवइटुं । तेण पसिद्धी लोए धम्माय भवे सिणाणमिह ॥ ३५० ॥मा होंतु अमजाया मणुया तिरियष अविरयाहारा.। भोयणपजंतम्मिन्सोयविहाणं अओ विट्ठ ॥ ३५१॥ तह हीणजाइयाणं कीरइ खलु छुत्तिओत्ति परीहारो। तेसिं पांवायारं कुलयावि कुणति णो जेण-॥ ५३॥ एवं सोयायारे कारणभेया अणेगहा रूदे । धम्मत्थिणावि एसो
BHARASEARCH
॥३५॥
Page #827
--------------------------------------------------------------------------
________________
आयरियो अओ चैव ॥ ३५३ ॥ परिहरियंवं सकेण उण असकंति एस परमत्थो । तुम्हाणपि सुईमुं दियवर ! जम्हा इमं भणियं ॥ ३५४ ॥ "मक्षिकासंततिद्वारा विपुषो जलबिन्दवः । स्त्रीमुखं बालवृद्धाश्च न दुष्यन्ति कदाचन ॥ १ ॥ | देवयात्राविवाहेषु संभ्रमे राजदर्शने । संग्रामे हट्टमार्गे च स्पृष्टास्पृष्टं न दुष्यतिं ॥ २ ॥” “शुचि भूमिगतं तोयं " इबाई किं नु तुम्ह पम्हुहुँ ? । चइऊण लोइयं जं लग्गो सि अलोइए मग्गे ? ॥ ३५५ ॥ इय नियकयम्मि दोसे उवलंभं कीसदेखि | देयस्स ? । एयविमुद्धिनिमित्तं सम्मं पडिवा पच्छित्तं ॥ ३५६ ॥ एयं च तस्स भणियं पडिवन्नं सवमेव भट्टेण । पोयव| णिएण केणइ नीया ते दोवि सट्ठाणे ॥ ३५७ ॥ ता जह सो असुइया मोहाओ असुइभोयणे लग्गो । तह तंपि दुक्ख| मीओ मा निवडसु अहिगदुक्खोहे ॥ ३५८ ॥ पावेण होइ दुक्खं पावं पुण पाणघायणाईहिं । परघाया पावयरों भणिओ नियपाणघाओवि ॥ ३५९ ॥ इय अहिगदुक्खहेऊ ववसाओ तुज्झ संतिओ एसो । भावेह राय ! सम्मं मा मुज्झसु सबकज्जेसु ॥ ३६० ॥ पाउन्भवदुक्खाणं पुन्नं धम्मुवभवं खु पडिक्क्खो । आयरसु दुक्ख भीरुय ! ता धम्मं जिणवराणाए | ॥ ३६९ ॥ अनं च दिट्ठपच्चयनिमित्तओ जाणिमो लहुं चेव । होही तुह संजोगो तीए संपुन्नदेहाए ॥ ३६२ ॥ अब्भुयभूयम्भुदयं लणं नरभवं सुदीहद्धं । वज्जियरज्जो अज्जसु णूणं अणवज्जपवज्जं ॥ ३६३ ॥ ता पत्थिव ! सुविसत्थो दिण| मेगं ठाहि एत्थ मम वयणा । संजायपञ्चओ गणू करेज्ज उवरिं जहा जुत्तं ॥ ३६४ ॥ एवं च सिसिरमहुरेण सूरिवयणेण जलभरेणेव । निववियंमणो मणयं ठिओ वहिं चैव नयरस्स ॥ ३६५॥ सुपसत्थमणो सुत्तो रयणीए पच्छिमम्मि जामम्मि । पेच्छर सुमिणं बहुपुन्नलम्भमेयारिसं राया ॥ ३६६ ॥ किल काई कप्पतरुणो लया सुनिष्पन्नसुंदरेगफला । केणइ छिण्णा
|
Page #828
--------------------------------------------------------------------------
________________
श्रीउपदे-
शपदे ॥३५३॥
निम्
धरणीए निवडिया कहवि तत्थेव ॥ ३६७ ॥ लग्गा तफलवसओ सोहाइसयं परं तहा पत्ता । जह सबलोयलोयणसंतो- शकलासविहाइगी जाया ॥ ३६८ ॥ झत्ति विउद्धो तत्तो पाहाउयमहुरतुरसहेण । परिभावेइ सुमिणओ एसो अच्चब्भुयब्भूओ वतीनिद
॥ ३६९ ॥णजइ वयणं गुरुणो अणुस्सरंतो सयं च पुच्छामि । गुरुमेवत्ति विचिंतिय निम्मावियगोसकरणिज्जो ॥ ३७० ॥ 5 तुरियं गओ सगासे गुरुणो कयपायवंदणो कहइ । तं सुमिणं परिभाविय सम्म गुरुणा समाइ8 ॥ ३७१॥ कप्पतरू तं है नरवर! छिन्नलया पुण विउत्तिया देवी । मन्नामि जायपुत्ता मिलिही अजेव सा तुझ ॥ ३७२ ॥ तुह पायपसायाओ
एवं होउत्ति णिच्छओ एस । गुरुआणाकारीणं किं नाम न होइ कल्लाणं? ॥ ३७३॥ एवं बहुमाणपरो गुरुमभिवंदिय गओ नियावासं । आकारिओ य दत्तो भणिओ लज्जोणयमुहेण ॥३७४॥ एयमकजं विहियं मित्त! मसीकुच्चओ तहा दिन्नो। टू पबिंदुमंडलनिभे कुलम्मि निययम्मि मूढेण ॥ ३७५ ।। तीए अदंसणे सबहेव मरियवमेस मे णियमो । तहवि तुमं रहस
हिओ तुरगारूढो वणं गंतुं ॥ ३७६ ॥ अन्नेसिऊण आणेह जीवमाणं लहु इहं देवि । तम्मरणनिच्छयं वा लहाहि इय है 8 भासिओ दत्तो ॥ ३७७ ॥ झत्ति तओ निक्खंतो ससंभमं तं वणं परिभमंतो । दिवणिओगेणेगं तावसकुमरं निभालेइ
॥३७८ ॥ भो भो दिट्ठा तुमए अन्नेण व तावसेण इह रन्ने । पसविउकामा एगा तरुणी रमणी सुरवहुब? ॥३७९ ॥ है * भणियं तेण कओ इह तुन्भे दत्चेण संखपुरउत्ति। इयरेण पुण निवो किं तीए उवरिं न उज्झेइ ॥ ३८०॥ अज्जवि वइरं
अन्नेसणथमिहमागओ तुम जम्हा? । जाणइ एसोत्ति परं पहरिसमणुपत्तओ भणइ ॥ ३८१॥ गरुई कहा इमीए सक्कि- १ ॥३५३॥ जइ रिसिकुमार! नो कहिउं । परमत्थो. इत्थ इमो जई जीवंतिण पेच्छेइ ॥ ३८२ ॥ संखो राया ता जलियजलणम
Page #829
--------------------------------------------------------------------------
________________
12/झम्मि नियमओ विसइ। तो कहसु] तप्पउत्तिं जीवावसु संखणरणाहं ॥ ३८३ ॥ एवं भणिओ दत्तेण सो दयं माणुसे ||
परिवहंतो। णेइ ममीवे कुलसामियस्स कहिओ य वुत्तंतो॥ ३८४ ॥ तावसिमज्झाओ तओ वाहरिया तह निहालिओ दत्तो । सहसा निरुद्धकंठं परोइया मुक्कनीसासा ॥ ३८५॥ धीरत्तणेण धरियपि हिययरुद्धं दुहं अइमहंतं । रोयंतीए तीए झडत्ति दत्तग्गओ वमियं ॥ ३८६ ॥ आसासिया खणाओ दत्तेणवि मंथरं रुयंतेण । मा कुण सामिणि! खेयं एसो खलु कम्मपरिणामो ॥३८७॥ पावंति सुहं दुक्खंपि दारुणं चित्तगोयराईयं । चित्तसुहासुहकम्मेहिं पाणिणो एत्थ संसारे॥३८८॥ एयम्मि अणणुकूले माया भाया पई पिया सयणा । वटुंति वेरिया इव रिउणोवि इमेव अणुकूले ॥ ३८९ ॥ भवियघयानिमओया एयं अच्चन्भुयं तुहं वित्तं । तहणेहणिन्भरेणं रण्णा जं कारियं एयं ॥ ३९० ॥ अणुभूयं सुयणु! तए सघं अचंपातदारुणं दुक्खं । एत्तोवि अणंतगुणं रन्नावि अओ निमित्ताओ॥ ३९१ ॥ संपइ पच्छायावी इच्छइ सो साहिउं खलु |
हयासं । अजेव जइन पेच्छइ तुह वयणं जीवमाणीए ॥ ३९२॥ ता मुयसु मण्णुमहणा कालक्खेवोवि खमइ णो एत्तो। | आरुह रहबरमेयं एवं चिय संपयं जुत्तं ॥३९३॥ कयनिच्छयं नरिंदं णाउं गमणूसुया इमा जाया। पडिकूलस्स य पइणो | | हियमेव मणे कुलवहणं ॥ ३९४ ॥ णमिऊण य पुच्छिऊण य कुलवइमह रहवरं समारूढा । पत्ता य पओसे नयरवाहिरे
नरवरावासे ॥ ३९५ ॥ संपुन्नतणुं दइयं लभृणं तोसमुवहंतोवि । लज्जोणामियवयणो ण तरेइ पलोइउं राया ॥ ३९६ ॥ का एत्यंतरम्मि रम्मं वद्धावणयं पवज्जियं तूरं । आरत्तियाइकजे समागयं पायमूलम्मि ॥ ३९७ ॥ पिसुणियपरमाणंदे मणहदरगंधपतूररवमुहले । नियत्तियम्मि सयले संझाकज्जे पुहविपालो ॥ ३९८ ॥ आणंदामयसंसित्तगत्तसामंतमंतिचक्केण ।
AuctictictictCIRCRActs
Page #830
--------------------------------------------------------------------------
________________
शङ्खकलावतीनिदर्शनम्
श्रीउपदे- सलहिजतो उचियं दाणं दाऊण अत्यीणं ॥ ३९९ ।। लद्धावसरो'परिओसनिब्भरो उढिओ सउकंठो । पत्तो पियासमीवं शपदे रोहिणिमूलं मयंकोव ॥ ४०० ॥ दिट्ठा य मन्नुभरमंथराणणा सा कलावई तेण । उन्नामिऊण से उत्तिमंगमिय भणिउमा-
5. रद्धो॥४०१॥ दिप्पंतरयणमेयं महाणिहाणंव देवि! तव वयणं । जलहिजलं पिव विहुमछायाहरमुग्गलावणं ॥४०२॥ ॥३५४॥
हउवेयरोयगहियस्स अजः संजीवणोसहं एयं । इय जपतो तीए भणिओ बाहोलनयणाए ॥ ४०३॥ देव! अलं मे धन्नण-16
विहिणा निब्भग्गजोग्गचरियाए । भणइ निवो देवि! अहं पावो दूरं अणज्जो यं ॥४०४॥जेण मए एरिसय दारुणमुप्पाइयं
तुहं दुक्खं । लज्जामि तुझ पुरओ नियएणं दुदुचरिएण ॥४०५॥ तुममच्चभुयभूयाण भायणं होसि देवि! पुन्नाण । में अहमचंतमजोग्गो जो एवं ववसिओ सहसा ॥ ४०६॥ भणियं देवीए नो एत्थं दोसो तुहं ममं वेव ( एसा पावपरिणई
जत्तों एयारिसं जायं ।। ४०७॥ सो पुवकयाणं कम्माणं पावए फलविवागं । अवराहेसु.गुणेसु य निमित्तमेत्तं परो होइ। 3४०८-1-पुच्छामि देव! दोसस्स कस्स वसओ इमेरिसं जायं। तामलिणमुहच्छाओ रायो वज्जरइ इह देवि! ॥४०॥
जह नत्थि-फलं वंजुलदुमस्स वडउम्बरेसु वा पुंष्फ 1 तह अच्चंतसुलक्खणदेहाए णत्थि ते दोसो ॥ ४१० ॥ अन्नाणंघेण *मए अहुंतदोसो विभाविओ तुम्ह। पेच्छंति कामलच्छा दीवे मंडलमसंतपि ॥ ४११ ॥ कहिपि तं न तीरइ.. अण्णाणवि
यमियं महापावं । तंह वि तुहाकहणिज णस्थित्तिं सुणेहि हरिणच्छि!.॥.४१२॥ कहिओ नियबुद्धीए विभमहेऊ इमीए 5 ६ नियंचरियं । तं सोउं नरनाही. सविम्हओ भणिउमारद्धो ॥ ४१३ ॥ वजिस्सइ.मम एसो आससिसूरंपि. एसऽजसपड़हो। * सुह पुण सीलपंडाया संपाडिहेरा जए फुरिही ॥ ४१४ ।। अणुतावग्गिपलित्तं विज्झाइस्सइ न माणसं मज्झ । विस्सरिउम-12
॥३५४॥
Page #831
--------------------------------------------------------------------------
________________
मी तुझ दुहभर संभरतस्स ॥ ४१५ ।। जचे तुह संगमासा जाया सा एयपवरगुरुषयणा । तेण,ण मओ म्हि सुंदरि! दातरमीरुओ तुझ॥ ४१६॥ तों भणिर्य देवीप मन्ने पुहिं अस्स बालस्सा विसमीभूयावि दसा समात्समम्हाण पडिPा ॥ ४१७ ॥ दंसेहि तं मुणिंद महाणुभाव मर्म पभायम्मि । एयति अध्भुवगर्य एवं रना पसंतेण ॥,४१८॥ इय अप
रुप्परमणुणयपराण सुपसन्नवयणभणिराण । खीणा खणेण खणया तेसिं नवघडियनेहाण ॥ ४१९ ॥ सूरुग्गमम्मि दोहिति । पणिवइओ अमियतेयमुणिनाहो । तेणावि कया गंभीरदेसणा सीलथुइजणणी.॥ ४२० ॥ जहा । सीलं कुलुण्णइकरं सीलंका जीवस्स भूसंणं परमं । सीलं परमं सोयं सीलं सयलावयानिहणं ॥ ४२१॥ एमाइसीलफलवण्णणेण तह देवतत्तकहणेण । गुरुगुणनिवेयणेण य जीवाईपयडणेणं च ॥ ४२२ ॥ निन्भिन्नकम्मगंठीणि ताई उवलद्धसुद्धधम्माई। जायाइं दोवि पण- | मंतमत्वयाई भणंति इमं ॥ ४२३ ॥ भयवं! सच्चसरूवो एसो धम्मो अवच्चनेहो य । दुपरिचओ तओ जा बालगमणुपा
लिमो तांत्र ॥ ४२४ ।। दिजउ गिहत्थजोग्गो धम्मो तो दंसणेण सह पंच । दिन्नाणण्याई-जाजीवं बंभचेरं च ॥४२५॥ 3/जयसिंधुरखंधगओ सवत्तो जायनिभरपमोयं । नयरं नराहिवो विसइ तयणु देवीपरिग्गहिओ ॥४२६ ॥ पत्तो कमेण है|णियमंदिरम्मि पारद्धमुद्धरं ताहे । वद्धावर्णयं सुयजम्मसमुचियं दिवसदसगं जा ॥४२७॥ मरणा निवो नियत्तो मिलिया ||
देवी सुओ अ पढमोत्ति । अर्मयमयं पिव भवणं संजायं तेसु दिवसेसु॥ ४२८ ॥ एवं' पमोंयसार समइकते' दुवालसाहम्मि । सुहिसयर्णबंधवेहिं वालस्सं पइट्ठियं नाम ॥ ४२९ ॥ जे एस पुन्नंपुन्नों जेणणीजणयाण जीवणगुणेण । कलससुमिण लद्धो ता भन्नउ पुग्नकलसोत्तिं ॥४३०॥ सत्थंभणिएंण विहिणां कारियचेईहरस्से से रन्नो । देवगुरुभत्तिसारं
C+LAAMANASANAMOLCA*
Page #832
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे
॥ ३५५ ॥
धम्मस्वणं कुर्णतस्स ॥ ४३१ ॥ सावगजणसमुचियरस ( समत्थ ) आयांरपालणपरस्स । सद्धिं कलावईए गएसु दिवसेसु बहुएंसु ॥ ४३२ ॥ अह अन्नया निएऊण रज्जभरधरणपच्चलं कुमरं । पबज्जापडिवजणसज्जाणि दुवेवि जायाणि ॥ ४३३ ॥ dyaभावाओ समम्मि इमम्मि अमियतेयगुरू । उज्जाणम्मि उवगओ बहुसाहुसमूहपरियरिओ ॥ ४३४ ॥ अह वसुमइणाहों चारुभत्तीसणाहो, सयलबलसमग्गो लोयरुब्भंतमग्गो । चरणधरणसज्जो मुत्तिगामी सभज्जो, सुगइसमणुकूलं पाविओ सूरिमूलं ॥ ४३५ ॥ अभिवंदिऊण विहिणा विन्नत्तो तेण मुणिवरो एवं । रुम्मि भवसमुद्दे बुडुंतं पाहि मं भयवं ! ॥ ४३६ ॥ देहि लहु सारफलयं सयण्णधारं अलोहसंबद्धं । दिक्खानावं विभयं सियवडसमहिट्ठियमच्छिदं ॥ ४३७ ॥ गुरुणावि तओ भणियं जुत्तमिणं मुणियभवसरूवाण । को णाम पालित्तगिहे धरेइ डज्जंतमप्पाणं ? ॥ ४३८ ॥ पत्तं च तए नरवर ! फलमउलमिमस्स मणुयजम्मस्स । अच्चंतदुलहो जं पत्तो चारित्तपरिणामो ॥ ४३९ ॥ चाईसु तुमं पढमो संपइ नीसेससंगचायाओ । सूरेसु तुमं सूरो इय दुकरसाहसरसाओ ॥ ४४० ॥ उवबूहिओ स एवं नियपयसंठवियपुन्नकलसो उ । पचइओ अइमहया गुरुणो मूले विहाणेण ॥ ४४१ ॥ रज्जुवलंभव्भहियं पमोयसुहसागरं परं पत्तो । जइकिञ्च्चनिच्चनिरओ संजाओ संखरोयरिसी ॥ ४४२ ॥ कालोचियसुत्तत्थो कालोचियचरणकरणतलिच्छो । कालोचियतवकम्मो कालोचियउज्जयविहारी ॥ ४४३ ॥ दूसमदोसा जइवि हु तुच्छं संघयणमबलमंगंपि । दुलहाई विचित्ताइं संजमजोग्गाई खेत्ताई ॥ - ४४४ ॥ विरियंपि कालदोसा ण पहुप्पर दुक्करासु किरियासु । अइदुलहा सहायावि दुलहा निच्छिउच्छाहा ॥ ४४५ ॥ तहवि हु अकज्जविस, अकरणनियमो इमस्स फुंडमत्थि । जयणावित्तिपहाणो अनासगो चरणरयणस्स ॥ ४४६ ॥ खेत्त
शङ्खकलावतीनिदर्शनम् -
।। ३५५ ॥
Page #833
--------------------------------------------------------------------------
________________
विहाराभावे वसीसंथारयाण परियत्तो । पडिमासु असामत्ये दवाइअभिग्गहासेवा ॥ ४४७ || एसणविसए अ सण्हं गुरुलाघवमागमाणुसारेण । णाऊण तनुं जावइ ओमगिलाणादवत्थासु ॥ ४४८ ॥ सुत्तविहिणाऽववाएवि वट्टमाणो ण वाहए चरणं । भणिओ तयत्थमेव हि जम्हा एसो जिणिंदेहिं ॥ ४४९ ॥ कारणकयंपि कम्मं आलोयणणिंदणाहिं गुरुमूले । सेवि - यपायच्छित्तो सोहइ एसो महासत्तो ॥ ४५० ॥ एवं कलावईवि य समणी तक्कालजोगमणुचरइ । सामण्णमणण्णमणा पममाइसयं परिवहंती ४५१ ॥
एतत्कथानकस्यैतदन्तस्य द्वात्रिंशत्संग्रहगाथाः सुगमार्था एव । परं ' तीए भाइनियंगयपेसणमच्चंतगमिइ रन्नोत्ति तस्याः कलावत्या भ्रात्रा जयसेनकुमारेण निजाङ्गदयोः प्रेषणमत्यन्तमुत्कृष्टमिदं प्राभृतमिति कृत्वा राज्ञः शंखस्य विहि| तमिति । 'गुधिणि विसज्जगाणं हत्थे देवंगमाइयाणं चत्ति गुर्विणी विसर्जयन्ति श्वशुरकुलाद् मोचयन्ति ये ते गुर्बिणीवि| सर्जकास्तेषां हस्ते देवदुप्यादीनां च प्रेषणं कृतम् । 'सयगहणं' ति स्वयमेवाङ्गदादीनां देव्या ग्रहणं कृतम् । 'अन्नमिणं'ति अन्यत्तु द्वितीयं पुनरिदं निमित्तमिति । 'पट्टवणं ति प्रेपणं प्रागुक्ताभिप्रायेणाटव्यां तस्याः कृतम् । 'आगयाणंति' आकारणेन समीपागतानां चण्डालीनामिति । 'नइपइमु ति नदी प्रतिमुखं नदीसंमुखं पततो डिम्भस्य धरणमित्यर्थः । 'देवयकंदणसच्चाहिट्ठाण'त्ति ततस्तया नदीदेवतामुद्दिश्य क्रन्दने विलापे कृते सत्याधिष्ठानात् सत्यस्य शीलव्रतस्य देवताभिरघिष्ठितभावादिति । 'आणायारो सेयं'ति आज्ञाचार आप्तप्रणीतवचनानुष्ठानं श्रेयः कल्याणं वर्त्तते ॥ ७६८ ॥
एतेन च दुप्पमाकालेऽप्याज्ञानुसारिणी यतना समासेवितेति तामेव फलोद्देशेन स्तुवन्नाहः-
Page #834
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ ३५६ ॥
जयणा उ धम्मजणणी जयणा धम्मस्स पालणी चैव । तव्वुड्डिकरी जयणा एगंत सुहावहा जयणा ॥७६९॥ यतना पुनर्वक्ष्यमाणलक्षणा धर्मजननी प्रथमत एव धर्मप्रसवहेतुः । यतना धर्मस्य श्रुतचारित्रात्मकस्य पालनी उपद्रव निवारणकारिण्येव । तद्वृद्धिकरी धर्मपुष्टिहेतुर्यतना, किं बहुना, एकान्तसुखो मोक्षस्तदावहा तत्प्रापिका यतनेति ॥७६९ ॥ एतदपि कुत इत्याह
जया
माणो जीवो सम्मत्तणाणचरणाण । सद्धाबोहासेवणभावेणाराहओ भणिओ ॥ ७७० ॥ यतनायां वर्त्तमानो जीवः सम्यक्त्वज्ञानचरणानां प्रतीतरूपाणां श्रद्धावोधासेवनभावेन, भावशब्दस्य प्रत्येकमपि सम्बन्धात्, सन्मार्गश्रद्धाभावात्, जीवादितत्त्वावगमभावात्, सम्यक्क्रियासेवन भावाच्च कथञ्चित् परिपूर्णरूपाणामाराधको भणितो जीवो जिनैरिति ॥ ७७० ॥ एतदपि कुत इत्याह
जीए बहुयतरासप्पवित्तिविणिवित्तिलक्खणं वत्थु । सिज्झति जयणाए जओ सा जयणाणाइ विवइम्मि
यया कयाचित् तत्तद्रव्यक्षेत्रकालभावान् अपेक्ष्य चित्ररूपत्वेन प्रवृत्तया बहुकतरा सत्प्रवृत्तिनिवृत्तिलक्षणं बहुकतरायाः सुवहोर्यतनाकालभाविन्या असत्प्रवृत्तेः शास्त्रनिषिद्धाचरणरूपायास्तथाविधग्लानदुर्भिक्षकान्ताराद्यवस्थाबलसमायातायाः सकाशाद् या निवृत्तिरात्मनो निरोधस्तलक्षणं स्वरूपं यस्य तत् तथा वस्तु सम्यग्दर्शनाद्याराधनारूपं सिद्ध्यति निष्पद्यते चेष्टया परिमिताशुद्धभक्तपानाद्यासेवनारूपया । यतो यस्मात् कारणात् सा चेष्टा यतना, आज्ञया निशीथादि
आज्ञारहस्यकथनम्
॥ ३५६ ॥
Page #835
--------------------------------------------------------------------------
________________
| ग्रन्थोकापवादलक्षणया विपदि द्रव्यक्षेत्रकालभाववैधुर्यलक्षणायामापदि, न पुनर्गुरुलाघवालोचनशून्या परमपुरुषलाघवकारिणी संसारामिनन्दिजनासेविता प्रवृत्तिर्यतनेति ॥ ७७१ ॥ आह- द्रव्याद्यापदि यतना सम्यग्दर्शनादिसाधिकेत्युक्ता । न च च्छद्मस्थेन यतनाविषया द्रव्यादयो ज्ञातुं शक्याः । कुत इति चेदुच्यते;
जं सानुबंधमेवं एवं खलु होति निरणुबंधंति । एवमइंदियमेवं नासवण्णू वियाणाति ॥ ७७२ ॥
यद्यस्मात् सानुबंधमव्यवच्छिन्नमवाहं सम्यग्दर्शनादि, एवं गुरुलाघवालोचनया विरुद्धेष्वपि द्रव्यादिषु सेव्यमानेषु सन्मु, एवं गुरुलाघवालोचनामन्तरेण नो सेव्यमानेषु द्रव्यादिषु खलुर्वाक्यालंकारे, भवति निरनुवन्धं समुच्छिन्नोत्तरोतरप्रवाहं सम्यग्दर्शनाद्येव । इत्येतत् पूर्वोक्तं वस्त्वतीन्द्रियं विषयभावातीतम्, एवमुक्तप्रकारवान् नैवासर्वज्ञः प्रथमतो विजानाति निश्चिनोतीति । अतीन्द्रियो ह्ययमर्थो यदित्थं व्यवह्रियमाणे सम्यग्दर्शनादि सानुबन्धमित्थं च निरनुबन्धं | सम्पद्यते इति कथमसर्वज्ञो निर्णेतुं पारयतीति ॥ ७७२ ॥ इत्थमाक्षिप्तः सूरिराह; -
तत्रयणा गीओऽवि हु धूमेणग्गिंव सुहुम चिंधेहिं । मणमाइएहिं जाणति सति उवउत्तो महापन्नो ॥७७३ ॥
तद्वचनात् सर्वज्ञशासनाद् गीत इति गीतार्थो यथावदवगतो त्सर्गापवादशुद्धसर्वज्ञवचनगर्भः साधु विशेषः, किं पुनः सर्वज्ञ इत्यपिशब्दार्थः; दृष्टान्तमाह – धूमेनाग्निमिव सूक्ष्मचिहैः सूक्ष्मैः स्थूलमतीनामगम्यैश्चि है रासेवकासेवनीयद्रव्यास्थाविशेपलक्षणैः करणभूतैर्जानातीति सम्बन्धः । कीदृशः सन्नित्याह - मन आदिभिर्मनोवाक्कायैरित्यर्थः, सदा सर्व
Page #836
--------------------------------------------------------------------------
________________
आज्ञारहस्यकथनम्
श्रीउपदे
BARLSRUSSES
शपदे
विषमावस्थां प्राप्तोऽपि द्रव्याप्रियतायाःप्रज्ञायाः किश्चिद
॥३५७॥
" ॥ ७७३ ॥
ENGALORERASEASERRIA
कालमुपयुक्तः प्रवृत्तावधानो महाप्रज्ञः प्रशस्तोत्पत्तिक्यादिबुद्धिधनो मुनिः। यथा हि कश्चिदेव महाप्राज्ञो रत्नवाणिज्यकारी तद्गतविशेषान् रत्नपरीक्षाशास्त्रानुसारिण्या प्रज्ञया सम्यगुपलभ्य तथैव च मूल्यं व्यवस्थापयति, एवं गीतार्थोऽपि वचनानुसारेण व्यवहरन् विषमावस्थां प्राप्तोऽपि द्रव्यादिविशेषानासेवनीयान् सम्यग्दर्शनादिवृद्धिकरान् गद्दभिल्लराजापहृतश्रमणीरूपनिजभगिनीकालिकाचार्यवज्जानीते। न हि सम्यक्प्रयुक्तायाःप्रज्ञायाः किञ्चिदगम्यमस्ति । तथा च पठ्यते"दूरनिहित्तंपि निहिं तणवल्लिसमोत्थयाए भूमीए । नयणेहिं अपेच्छंता कुसला बुद्धीए पेच्छंति ॥१॥” ॥ ७७३ ॥ __ अत्रैव दृष्टान्तातरमाह;जह जोइसिओ कालं सम्मं वाहिविगमंच वेजोत्ति।जाणति सत्थाओ तहा एसो जयणाइविसयं तु७७४ ___ यथा ज्योतिषिको ज्योतिश्चारविशारदः सम्यगविपरीतरूपतया कालं सुभिक्षादिलक्षणं, व्याधिविगमं च जलोदरादिमहाव्याधिविनाशं पुनर्वैद्यः सुश्रुतादिचिकित्साशास्त्राणां सम्यगध्येता पुमान् , इतिः प्राग्वत् , जानात्यवबुध्यते शास्त्राद् वराहमिहिरसंहितादेः सुश्रुतादेश्च । तथैष गीतार्थो यतनादिविषयमन्नपानादिप्रतिषेधलक्षणम् । तुशब्द एवकारार्थः। स च जानात्येवेत्यत्र संयोजनीय इति ॥ ७७४ ॥ तथा;तिविहनिमित्ता उवओगसुद्धिओऽणेसणिज्जविन्नाणं ।जह जायति परिसुद्धं तहेव एत्थंपि विन्नेयं॥७७५॥ त्रिविधनिमित्तात् कायिकवाचिकमानसिकलक्षणात् परिशुद्धिमागताद्' योपयोगशुद्धिर्भक्तादिग्रहणकालप्रवृत्तस्य साधु
ASHLIGIOSthosted
॥३५७॥
Page #837
--------------------------------------------------------------------------
________________
जनप्रसिद्धस्योपयोगस्य निर्मलता तस्याः सकाशादनेपणीयविज्ञानमशुद्धभक्तपानाद्यववोधो भावयतीनां यथा जायते परिशुद्धमस्खलितरूपं, तथैवात्रापि यतनाविषये विज्ञानं परिशुद्धं विज्ञेयमिति ॥ ७७५ ॥ ननु सर्वत्र धर्मार्थिनो लोकस्य तदपाकादिप्रवृत्तावनेपणीयबाहुल्येनैपणीय विवेकाद् दुष्करं तत्परिज्ञानं कथमिदं दृष्टान्ततयोपन्यस्तमित्याशंक्याहः| सुत्ते तह पडिवंधा चरणवओ न खलु दुल्लहं एयं । नवि छलणायवि दोसो एवं परिणामसुद्धीए ॥ ७७६॥ सूत्रे आगमे पिण्डनिर्युक्त्यादौ, तथेति वक्तव्यान्तरसमुच्चये, प्रतिबंधादत्यादराच्चरणवतो जीवस्य न खलु नैव दुर्लभं दुष्करमेतदनेषणीय विज्ञानम् । न च च्छलनायामपि व्यंसनारूपायां दोपोऽपराधोऽनेपणीयग्रहणरूपः सूत्रप्रतिवन्धात् | परिणामशुद्धेरन्तःकरणनैर्मल्यादिति ॥ ७७६ ॥ अत्रैव व्यतिरेकमाहः
| जयणाविवजया पुण विवजओ नियमओ उ तिपि । तित्थग राणाऽसद्धाणओ तहा पयडमेयं तु ॥ ७७७॥
यतनाविपर्ययाद् उक्तलक्षणा यतना; विपर्ययो व्यत्ययः स्वरूपहानिरित्यर्थः, नियमतस्त्वेकान्तभावादेव त्रयाणामपि सम्यक्त्वादीनाम् । कुत इत्याह- तीर्थकराज्ञायाः 'जयणा उ धम्मजणणी' इत्यादिकाया अश्रद्धानतोऽरोचनात् । तथा तत्प्रकाराद्, न हि रोचमानां यतनामुल॑ध्य कश्चिदन्यथा व्यवहर्तु प्रवर्त्तते, प्रवर्त्तते चेत् तर्हि तस्य तत्र यतनायां न श्रद्धानमस्तीति प्रकटमेतदिति । न हि लोकेऽप्युल्लंघ्यमानोऽर्थो गौरवपदमापद्यत इति ॥ ७७७ ॥ तथा;जं दवखेत्तकालाइ संगयं भगवया अणुट्ठाणं । भणियं भावविसुद्धं निष्फज्जइ जह फलं तह उ ॥७७८॥
Page #838
--------------------------------------------------------------------------
________________
शपदे
आज्ञारहस्यकथनम्
श्रीउपदे- यद्यस्माद् द्रव्यक्षेत्रकालादिसंगतं तत्तद्रव्यक्षेत्रकालभावानुकूलं भगवताऽर्हताऽनुष्ठानमनपानगवेषणादिरूपं भणितं
* भावविशुद्धमौदयिकभावपरिहारेण क्षायोपशमिकभावानुगतम् , अत एव निष्पद्यते यथा फलं ज्ञानाद्याराधनारूपं, तथा
तथैतदनुष्ठानं भणितं, सम्यगुपायत्वात् ॥ ७७८ ॥ अत एवाह;॥३५८॥
नवि किंचिवि अणुणातं पडिसिद्धं वावि जिणवरिंदेहि। तित्थगराणं आणा कज्जे सच्चेण होयवं॥७७९॥
नापि नैव किञ्चिद् मासकल्पविहाराद्यनुज्ञातमेकान्तेन कर्त्तव्यमेवेत्यनुमतं, प्रतिषिद्धं वाप्येकान्तेन वारितं न, यथा न विधेयमेवेदमिति जिनवरेन्द्रैः ऋषभादिभिस्तीर्थकरैः । तर्हि किमनुज्ञातं तैरित्याह-तीर्थकराणामियमाज्ञा यथा कार्ये सम्यग्दर्शनाचाराधनारूपे सत्येनाशठपरिणामेन भवितव्यमिति ॥ ७७९॥ तथामणुयत्तं जिणवयणं च दुल्लहं भावपरिणतीए उ।जह एसा निप्फजति तह जइयत्वं पयत्तेण ॥ ७८० ॥ ___ मनुजत्वं मनुष्यजन्मलक्षणं, जिनवचनं च सर्वज्ञशासनं दुर्लभं दुरापं वर्त्तते । प्रागुक्तैरेव चुल्लकादिभिर्दृष्टान्तैः । ततः
किं कर्त्तव्यमित्याशंक्याह-भावपरिणत्या त्वन्तःकरणपरिणामेनैव न तु बाह्याद्यनुष्ठानेन भावपरिणतिशून्येन, तस्यात्यहै न्तफल्गुत्वात् । यथोक्तं "तात्त्विकः पक्षपातस्तु भावशून्या च या क्रिया । तयोरन्तरमुन्नेयं भानुखद्योतयोरिव ॥१॥
खद्योतकस्य यत्तेजः, तदल्पं च विनाशि च । विपरीतमिदं भानोरेवमत्रापि भाव्यताम् ॥२॥" किमित्याह-यथैषाऽऽज्ञा निष्पद्यते तथा यतितव्यं प्रयत्नेनेति ॥ ७८० ॥ आज्ञानिष्पत्त्यर्थं च यत् कर्त्तव्यं तद्विशेषेणाह:
SANGRAHASAGASAGARATHISRUS
CALCCESSSSSSSSSSSS
Page #839
--------------------------------------------------------------------------
________________
है उस्सग्गववायाणं जहट्ठियसरूवजाणणे जत्तो। कायवो बुद्धिमया सुत्तणुसारेण णयणिउणं॥७८१॥5
सामान्योक्तो विधिरुत्सग्र्गो, विशेषोक्तस्त्वपवादः । तत उत्सर्गापवादयोर्यथास्थितस्वरूपज्ञाने यलः कर्त्तव्यो बुद्धिमता पुरुषेण सूत्रानुसारेण निशीथाध्ययनादितत्प्रतिपादकागमानुरोधेन नयनिपुणं नैगमादिनयविचारसारमिति ॥ ७८१॥ Sil अथ सर्वनयाभिमतमुत्सर्गापवादयोरेकमेव तत्त्वतःस्वरूपमङ्गीकृत्याह;हैदोसा जेण निरुभंति जेण खिजंति पुवकम्माइं।सो खलु मोक्खोवाओ रोगावत्थासु समणंव ॥७८२॥ है। दोपा मिथ्यात्वादयो येनानुष्ठानेनोत्सर्गरूपेणापवादरूपेण वा सेव्यमानेन निरुध्यन्ते सन्तोऽप्यप्रवृत्तिमन्तो जायन्ते;
तया येन श्रीयन्ते समच्छिद्यन्ते पर्वकर्माणि प्राग्भवोपात्तानि ज्ञानावरणादीनिः स खलु स एव मोक्षोपायो मोक्षमार्गः दृष्टान्तमाह-रोगावस्थासु व्याधिविशेषरूपासु शमनवच्छमनीयौषधमिव । यथा हि "उत्पद्यते हि सावस्था देशकालामयान्
प्रति । यस्यामकृत्यं कृत्यं स्यात् कर्म कार्य च वर्जयेत् ॥१॥” इति वचनमनुसरन्तो गुरुलाघवालोचनेन निपुणवैद्यक-14 कशास्त्रविदो वैधास्तथा तथा चिकित्सा प्रवर्तयन्तो रोगोपशमनं जनयन्ति; तथा गीतार्थास्तासु तासु द्रव्याद्यापत्सु चित्रान् अपवादान् सूत्रानुसारेण समासेवमाना नवदोपनिरोधपूर्वकृतकर्मनिर्जरणलक्षणफलभाजो जायन्त इति ॥ ७८२॥
अथोत्सर्गापवादयोस्तुल्यसंख्यत्वमाह;उन्नयमवेक्ख इयरस्स पसिद्धी उन्नयस्स इयराओ। इय अन्नोन्नपसिद्धा उस्सग्गववाय मो तुल्ला ॥७८३॥
Page #840
--------------------------------------------------------------------------
________________
उत्सर्गाप
वादयो
लेक्षणम्
श्रीउपदे- उन्नतमुच्चं पर्वतादिकमपेक्ष्येतरस्य नीचस्य भूतलादेः प्रसिद्धिालाबलादेर्जनस्य प्रतीतिः, तथोन्नतस्योक्तरूपस्येतरस्माद् शपदे निम्नात तदपेक्ष्येत्यर्थः प्रसिद्धिः सम्पद्यते । एवं सति यत् सिद्धं तदाह-इत्येवमुक्तदृष्टान्तादन्योन्यप्रसिद्धाः परस्परम
दपेक्षमाणाः प्रतीतिविपयभावभाजः सन्त उत्सगर्गापवादास्तुल्याः समानसंख्याः सम्पद्यन्त इति ॥ ७८३ ॥ ॥३५९॥
____ अथोत्सर्गापवादयोर्लक्षणमाह;। दवादिएहिं जुत्तस्सुस्सग्गो जदुचियं अणुढाणारहियस्स तमववाओ उचियं चियरस्स न उ तस्स॥७८४॥
द्रव्यादिभिर्युक्तस्य साधोरुत्सगर्गो भण्यते । किमित्याह-यदुचितं परिपूर्णद्रव्यादियोग्यमनुष्ठानं शुद्धानपानगवेषणादिहै। रूपं परिपूर्णमेव । रहितस्य द्रव्यादिभिरेव तदनुष्ठानमपवादो भण्यते । कीदृशमित्याह-उचितमेव पञ्चकादिपरिहाण्या है
तथाविधानपानाद्यासेवनारूपम् । कस्येत्याह-इतरस्य द्रव्यादियुक्तापेक्षया तद्रहितस्यैव, न तु नैव तस्य द्रव्यादियु-3 क्तस्य । यत्तदौचित्येनानुष्ठानं स उत्सर्गः, तद्रहितस्य पुनस्तदौचित्येनैव च यदनुष्ठानं सोऽपवादः । यच्चैतयोः पक्षयोविपर्यासेनानुष्ठानं प्रवर्त्तते, न स उत्सग्र्गोऽपवादो वा, किं तु संसाराभिनन्दिसत्त्वचेष्टितमिति ॥ ७८४॥ ' अथोपदेशसर्वस्वमेवाह;
जह खलु सुद्धो भावो आणाजोगेण साणुबंधोत्ति । जायइ तह जइयत्वं सत्वावत्थासु दुगमेयं ॥७८५॥ 8 यथा खलु यथैव शुद्धो रागद्वेषाद्यकलुषितो भावो मनःपरिणामः, आज्ञायोगेन सर्वज्ञवचनानुसारलक्षणेन, सानुबन्धो %
SEOSESLOBOSAICHSHSO6405*
RECASSAGARMARRIORRIGANGA
॥३५९॥
Page #841
--------------------------------------------------------------------------
________________
CRENCE
भवान्तरानुयायी जायते, तथा यतितव्यम् । सर्वावस्थासूत्सर्गकालेऽपवादकाले चेत्यर्थः, द्विकमेतच्छुद्धो भाव आज्ञा-1 प्रयोगश्च । एवंलक्षणं कर्त्तव्यम् ॥ ७.५ ॥ कुतो यतः
जं आणाए बहुगं जह तं सिज्झइ तहेत्थ कायवं । ण उ जंतविवरीयं लोगमयं एस परमत्थो॥७८६॥ 31 यद्यस्माद् आज्ञयोत्सर्गरूपमपवादरूपं वा बहुकं बहुरूपमनुष्ठानं निर्वाणफलमित्यर्थः, जायते । तस्माद् यथा तत् टू सिध्यति तथैव बुद्धिमता कर्त्तव्यम् । व्यवच्छेद्यमाह-न तु न पुनर्यत् तद्विपरीतमाज्ञाविपरीतं लोकमतमपि गतानुग
तिकबहुलोकानुवर्तितमपि लौकिकं तीर्थस्नानदानरूपं, लोकोत्तरमपि प्रमत्तजनाचरितं चित्ररूपमिति । एष परमार्थः सर्व13/ज्ञशामनरहस्यमित्यर्थ इति ॥ ७८६ ॥ अथ प्रसङ्गमुपसंहरन प्रस्तुतमाह;
कयमेत्थ पसंगेणं स भावओ पालिऊण तह धम्म । पायं संपुण्णं चिय ण दवओ कालदोसाओ॥७८७॥ 4 कृतमत्र प्रसंगेन, स शंखराजमुनिर्भावतो मनःपरिणत्या पालयित्वा तथा तत्प्रकारं धर्म, प्रायः सम्पूर्णमेव, अनाभो
गादेः कचित् खण्डमपि स्यादिति प्रायोग्रहणम् । व्यवच्छेद्यमाह-न नैव द्रव्यतः कायानुष्ठानमपेक्ष्य कालदोपाद् दुष्प| मालक्षणकालापराधादिति ॥ ७८७ ॥ काऊण कालधम्म परिसुद्धाचारपक्खपाएणं । उववण्णो सुरलोए तओ चुओ पोयणपुरम्मि ॥७८८ ॥
SAIRLIGIGASTOSHISHISHORE
Page #842
--------------------------------------------------------------------------
________________
भवकथनम्
श्रीउपदे
शपदे ॥३६०॥
BOSTOSKOSMOSHASHAROGS
- कृत्वा कालधर्म पण्डितमरणलक्षणं परिशुद्धाचारपक्षपातेन सर्वथा निरतिचारसाधुधर्मबहुमानेनोपपन्नः सुरलोके | शंखोत्तर- सौधर्मनाम्नि । ततः सुरलोकाच्च्युतः पोतनपुरे इति ॥ ७८८॥ रायसुओ उवसंतो पायं पावविणिवित्तवावारो । कालोचियधम्मरओ राया होऊण पवइओ ॥७८९ ॥
राजसुतो जातः । स च बालकालादेवोपशान्तः। प्रायः पापविनिवृत्तव्यापारोऽतिसावद्यानुष्ठानपरिहरणपरः कालोचितधर्मरतो राजा भूत्वा प्रव्रजित इति ॥७८९॥ साम्प्रतं यद् दृष्ट्वा परिभाव्य चासौ प्रव्रजितस्तद् नईत्यादिगाथात्रयेणाह;णइपूरकूलपाडणमूढं कलुसोदयं णिएऊण । ओयदृणम्मि तीए तहत्थयं चेव पडिबुद्धो ॥ ७९० ॥ जह एसा वटुंती कूले पाडेइ कलसए अप्पं । इय पुरिसोवि हु पायं तदण्णपीडाए दट्ठवो ॥७९१॥ जह चेवोवती सुज्झइ एसा तहेव पुरिसोवि । आरंभपरिच्चागा कुसलपवित्तीए विपणेओ॥७९२॥2
सुगमं चैतत् ॥ ७९०-९२॥ एवं पवइऊणं सामण्णं पालिऊण परिसुद्धं । सिद्धो सुदेवमाणुसगईहिं थेवेण कालेणं ॥ ७९३ ॥ न अथ ता एव सुदेवमानुषगतीः बंभेत्यादिगाथात्रयेणाह;
॥३६०॥ बंभसुर महुरराया सुकसुराओमुहीए राओत्ति।आणयदेव सिवणिवो आरण मिहिलाय देवणिवो७९४॥
RAHASRANASI
Page #843
--------------------------------------------------------------------------
________________
गेवेज तियस गजणसामी गेवेज पुंढसुरराया। गेवेज बंगसुरराय विजयदेवंगराया य ॥ ७९५॥ ॥ 8 सवट्ठामर उज्झाणरिंद पवज सिज्झणा चेव। एयस्स पायसो तह पावाकरणम्मि नियमोत्ति॥७९६॥ | ततः पोतनपुरराजसुतजन्मानन्तरं ब्रह्मसुरो ब्रह्मलोके देवः समभूत् । ततो मथुराराजः तदनन्तरं शुक्रसुरस्ततोऽप्य
योमुख्यां नगर्या राजेति । इतोऽप्यानते देवस्ततोऽपि शिवनृपः तस्मादप्यारणदेवः । तदनन्तरं मिथिलायां देवनृप इति 3॥ ७९४ ॥ इतोऽपि प्रथमवेयकत्रिके त्रिदशः। तस्मादपि च्युतो गज्जनस्वामिजीवः । ततोऽपि मृतो मध्यमग्रैवेयक-1) त्रिके सुरः । ततोऽपि पुंडूजनपदे नामतः सुरराजः। ततोऽप्युपरिमत्रिके सुरः। ततोऽपि वंगजनपदेषु सुरराजः। इतोऽपि विजयविमाने देवः । तदनन्तरमङ्गराज इति ॥ ७९५ ॥ अस्मादपि सर्वार्थसिद्धविमानेऽमरः । ततोऽप्ययोध्यायां । नरेन्द्रः । तत्र च प्रव्रज्या, सिद्धनं चेति । एतस्य शंखजीवस्य प्रायशो बाहुल्येन तथा तेन प्रकारेण पापाकरणे नियमः || सम्पन्न इति ॥ ७९६ ॥ भावाराहणभावा आराहगो इमो पढमं । ता एयम्मि पयत्तो आणाजोगेण कायवो ॥ ७९७ ॥
एवमुक्तरूपेण भावाच्छुद्धमनःपरिणामरूपाराधनाभावाद्' आराधकोऽयं प्रथमं दुष्पमाकाले समभूत् । तस्मादेतस्मिन् । भावाराधने प्रयत्न आदर आज्ञायोगेन कर्त्तव्यः ॥ ७९७॥
॥ इति शंखराजर्षिकथानकं समाप्तम् ॥
रसर
Page #844
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे ॥३६१॥
दुष्षमायामपिचरणत्वम्
PRESISTERESEARSA
अथ प्रस्तुतमेवाधिकृत्याहःइय एयम्मिवि काले चरणं एयारिसाणं विण्णेयं । दुक्खंतकरं णियमा धन्नाणं भवविरत्ताणं॥७९८॥]
इत्येवमेतस्मिन्नपि काले चरणं चारित्रमेतादृशानां [विज्ञेयं कीदृशानां] शंखमुनिसदृशानां विज्ञेयम् । कीदृशमित्याह -दुःखान्तकरं सर्वसांसारिकवाधापहारि नियमाद् अवश्यतया धन्यानां भवविरक्तानां जीवानामिति ॥७९८॥ तथाजे संसारविरत्ता रत्ता आणाए तीए जहसत्तिं । चेटुंति णिज्जरत्थं ण अण्णहा तेसिं चरणं तु॥७९९॥
ये संसारविरक्ताः सत्त्वाः प्राणिनो रक्ता विहितबहुमाना आज्ञायां जिनवचनरूपायां; तथा, तस्यामाज्ञायां यथाशक्ति स्वसामर्थ्यानुरूपं तिष्ठन्ति तदुक्तानुष्ठानपरा भवन्ति । किमर्थ-निर्जरार्थ सर्वकर्मक्षयनिमित्तम् । 'न अन्नहा तेसिं चरणं तु' तेषामेव चरणमस्खलितरूपं विज्ञेयं । न नैवान्यथा संसाराविरक्तानामाज्ञायामसक्तानां यथाशक्ति तत्राकृतावस्थानानामनिर्जरार्थिनां चरणं स्यादिति ॥ ७९९ ॥ अधुना ये कर्मगुरवः प्राणिनो दुष्षमाकालादीन्यालम्बनान्यालम्ब्य सहिष्णवोऽपि तथाविधजनाचरितं प्रमाणीकृत्य निषिद्धसेवां कुर्वन्ति, तेषामपायं दर्शयति;मारेंति दुस्समाएवि विसायओ जह, तहेव साहूणं । णिकारणपडिसेवा सवत्थ विणासई चरणं ॥८००॥ मारयन्ति प्राणांस्त्याजयन्ति दुष्षमायामपि, न केवलं सुपमायामित्यपिशब्दार्थः, विषादयस्तालपुटशस्त्रवह्यादयो
इयमपि गाथा न कचनादर्शपुस्तकेपूपलब्धा, टीकामुपजीव्य त्वत्रोपनियता ।
SE
॥३६१॥
Page #845
--------------------------------------------------------------------------
________________
यथा येन प्रकारेण मूर्च्छीसम्पादनादिना; तथैव साधूनां निर्द्धर्माणां प्रतिनां निष्कारणप्रतिसेवाऽपुष्टालम्बनेन सर्वत्र सर्वास्वस्थाविनाशयति विध्वंसयति चरणं चारित्रमिति ॥ ८०० ॥ अथैतद्व्यतिरेकमाह;
| कारणपडिसेवा पुण भावेण असेवणत्ति दट्ट्वा । आणाए तीए भावो सो सुद्धो मोक्खहेउत्ति ॥ ८०१ ॥
कारणप्रतिसेवा ग्लानाद्यालम्वनेन विरुद्धार्थासेवनरूपा पुनर्भावेन परमार्थतोऽसेवना विरुद्धार्थानासेवनरूपा इत्येवं द्रष्टव्या । कुतो, यत आज्ञायां तस्यां कारणप्रतिसेवायां भावो मनःपरिणामो वर्त्तते भगवताऽस्यामवस्थायामिदं कर्त्तव्यतयोपदिष्टमित्यध्यवमायात् । यदि नामैवं ततः किमित्याह - स भाव आज्ञानुगतः शुद्धः सन्मोक्षहेतुरिति ॥ ८०१ ॥ इत्थं कारणप्रतिसेवायामपि शुद्धो भावो मोक्षहेतुरित्युपदर्श्य साम्प्रतमकृत्येऽप्यर्थे विहिते भावशुद्धिः पापक्षयायेति लोकप्रसिद्धेन दृष्टान्तेन दर्शयति
| अकिरियापवि सुद्धो भावो पात्रक्खयत्थमो भणिओ । अण्णेहिवि ओहेणं तेणगणारण लोगम्मि ॥ ८०२॥
अक्रियायामपि लोकलोकोत्तर विरुद्धार्थसेवायामपि शुद्धो निर्व्याजः पश्चात्तापानुगतो भावः परिणामः पापक्षयार्थ पापापगमहेतुर्भणितो निरूपितः स्वशास्त्रेष्वन्यैरपि तीर्थान्तरीयैरोधेन सामान्येन । तथा चैते पठन्ति “मायाम्भस्तत्त्वतः पश्यन्ननुद्विग्नस्ततो द्रुतम् । तन्मध्येन प्रयात्येव यथा व्याघातवर्जितः ॥ १ ॥ भोगान् स्वरूपतः पश्यंस्तथा मायोदकोपमान् । भुञ्जानोऽपि ह्यसंगः सन् प्रयाति परमं पदम् ॥ २ ॥” इति । स्तेनकज्ञातेन चौरोदाहरणेन लोके इति ॥ ८०२ ॥
Page #846
--------------------------------------------------------------------------
________________
चौरज्ञा
तादि
श्रीउपदे- स्तेनकज्ञातमेव भावयति;
शपदे तेणदुगे भोगम्मी तुल्ले संवेगओ अतेणतं । एगस्स गहियसुद्धी सूलहि भेयम्मि सादेवं ॥ ८०३ ॥ ॥३६२॥ तह चित्तकम्मदोसा मुढे भोगसमयम्मि अणुतावो। एत्तो कम्मविसुद्धी गहणे दिवम्मि सुज्झणया८०४॥
इयरस्स गहण कहणा आमं सूलाए तस्स भेओ उ।अब्भुवगमणा गुहभेयवुब्भणगुत्तरण मो सम्म ८०५ ६ विम्हय देवयकहणा कयमिणमेएण भावओखवियं। संवेगा वयगहणं चोररिसी सुप्पसिद्धोति ॥८०६॥ ___ क्वचित् सन्निवेशे स्तेनद्विके द्वयोश्चोरयोर्भोगे मुषितद्व्यस्य तुल्ये प्रवर्त्तमाने संवेगाद् घिग् मां विरुद्धकाध्यासितमिति पश्चात्तापलक्षणाच्चौर्यप्रत्ययपापक्षपणे जातेऽस्तैन्यमचोरभावः संवृत एकस्य चौरस्य । कथमित्याह-कुतोऽपि निमि-5 त्तात् संजातशंकै राजपुरुषैर्गृहीतस्य कारणिकैस्तप्तमाषादिना शुद्धिः कृता । पुनरपि 'सूलहि भेयंति' शूलयाधिष्ठानस्याभिभेदे सादिव्यं देवतानुग्रहो वृत्त इति ॥८०३ ॥ तथा, चित्रकर्मदोषात् तत्प्रकारस्य चित्रकर्मणोऽपराधाद् मुष्टे मुषिते सति परकीयद्रव्ये भोगसमयेऽनुतापः पश्चात्तापो जात एकस्य । अत एव पश्चात्तापात् कर्मविशुद्धिश्चौर्यप्रत्ययकर्मप्रक्षालः । ततश्च राजपुरुपैहणे दिव्ये तप्तमाषादौ शुद्धिः संवृत्ता ॥८०४॥ इतरस्य द्वितीयस्य ग्रहणं कथना ग्रहणे सति कारणिकैः पृष्ठस्य कथना । कथमित्याह-आममावां चोराविति । ततः शूलया तस्य द्वितीयस्य भेदो जातः । तुः पुनरर्थः । ततः प्रथमस्य चौर्याभ्युपगमना चौर्यप्रतिपत्तिः 'विहितं मयापि चौर्यम्' इति । ततो गुदभेदेनारोपणं शूलायां
॥३६२॥
Page #847
--------------------------------------------------------------------------
________________
कृतम्, परमुत्तरणमविद्धस्यवं सम्यक् शूलायां संवृत्तमिति ॥ ८०५॥ विस्मये सर्वलोकस्य देवतया कथना कृता, यथा12] कृतमिदं चौर्यमेतेन, परं भावतः पश्चात्तापलक्षणात् क्षपितं चौर्यजन्यं कर्म । ततः संवेगाद् व्रतग्रहणं कृतम् तेन तदनु 18| चौरर्पिः सुप्रसिद्ध इति ॥ ८०६ ॥ अत्रैव दृष्टान्तान्तरमाह;द एवं विसिटकालाभावम्मिवि मग्गगामिणो जह उ।पावेंति इच्छियपुरं तह सिद्धिं संपयं जीवा ॥८०७॥
| एवं-यथा भावविशेपाचौरोऽप्यचौरः संवृत्तस्तथा, विशिष्टकालाभावेऽपि निर्वाणलाभयोग्यसमयविरहेऽपि मार्गगा| मिनः सत्पथप्रवृत्ता यथा तु यथैव प्राप्नुवन्तीप्सितपुरं पाटलिपुत्रकादि तथा सिद्धिं निर्वृतिलक्षणां साम्प्रतं दुष्पमायां | सन्मार्गप्रवृत्ताः सन्तो जीवा भावविशेषाद् अवाप्नुवन्ति, परं कालविलम्वेनेति ॥ ८०७॥
ननु निष्ठुरक्रियासाभ्यो मोक्षः, कथं साम्प्रतकालयोग्या मृद्वी क्रिया तद्धेतुः स्यादित्याशंक्याह;मउईएवि किरियाए कालेणारोगयं जह उविति । तह चेव उणिवाणं जीवा सिद्धंतकिरियाए ॥८०८॥
मृद्व्यापि साधारणयापि क्रियया घातचिकित्साक्रियया कालेन चिरतररूपेणारोगतां नीरोगभावं यथोपयान्ति प्रतिप-2 धन्ते, तथा चैव तु तेनैव प्रकारेण निर्वाणमपवर्ग जीवाः सिद्धान्तक्रियया मूलगुणोत्तरगुणप्रतिपालनरूपया साधारणरूपयापीति ॥ ८०८ ॥ आह-निष्ठुरक्रियापरिपालनरूपं चारित्रं, न चासावध दुष्पमायां सम्पद्यते, तत्कथं निर्वाणमार्गरूपं चारित्रं भवद्भिः प्रतिज्ञायत इत्याशंक्याह;--
Page #848
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ ३६३ ॥
1
दुप्पसहृतं चरणं भणियं जं भगवया इहं खेत्ते । आणाजुत्ताणमिणं ण होंति अहुणत्ति वामोहो ॥ ८०९ ॥ दुःप्रसभान्तं दुष्षमापर्यन्तभागभाविदुः प्रसभनामकमुनिपुंगव पर्यवसानं गङ्गाप्रवाहवदव्यवच्छिन्नं चरणं भणितं यद्यस्माद् भगवता इह क्षेत्रे । आज्ञायुक्तानां यथासामार्थ्यमाज्ञापरिपालनपरायणानामिदं चारित्रं न भवत्यधुनैष व्यामोहो वर्त्तते, यथाशक्त्याज्ञापरिपालनस्यैव चारित्ररूपत्वात्, तस्य च साम्प्रतमपि भावादिति ॥ ८०९ ॥
विपर्यये बाधकमाहः -
आणावज्झाणं पुण जिणसमयम्मिवि न जातु एयंति । तम्हा इमीए एत्थं जत्तेण पयहियवंति ॥ ८१०॥
आज्ञावाह्यानामुच्छृंखलप्रवृत्तीनां पुनर्जिनसमयेऽपि तीर्थकरविहारकालेऽपि न नैव जातु कदाचिद् एतच्चारित्रं सम्प नमिति । तस्माद् अस्यामाज्ञायां दुष्षमाकालेऽपि यलेन प्रवर्त्तितव्यमिति ॥ ८१० ॥ अत एवाहः
गंतेणं चिय लोयणायसारेण एत्थ होयवं । बहुमुंडादिवयणओ आणावित्तो इह पसाणं ॥ ८११ ॥ न नैवैकान्तेन सर्वथैव लोक एव पार्श्वस्थादिरूपो यदृच्छाप्रवृत्तो ज्ञातं दृष्टान्तं तत् सारमवलम्बनीयतया यस्य स तथा तेनात्र चारित्राराधने भवितव्यम् । कुत इत्याह- 'बहुमुण्डादिवचनतः ' "कलहकरा डमरकरा असमाहिकरा अनिव्वुइकरा य । होहिंति भरहवासे बहुमुण्डे अप्पसमणे य ॥ १ ॥” इति वचनात्; एतद्वचनपरिभावनेन पार्श्वस्थादीन् दृष्टान्तीकृत्य नासमंजसे प्रवर्त्तनीयमित्यर्थः । तथाविधापवादप्राप्तौ तु गुरुलाघवालोचनपरेण गीतार्थेन साधुना कदाचित्
दुष्षमाकालेपिश्वरणत्वम्
॥ ३६३ ॥
Page #849
--------------------------------------------------------------------------
________________
प्रवृत्तिसारेणापि भवितव्यमिति सूचनार्थमेकान्तेनेत्युपात्तम् । “बहुवित्थरमुस्सग्गं बहुविहमववाय मो वियाणित्ता । लंघेऊणन्नहिं बहुगुणजुतं करेजा मु ॥ १ ॥” अत एवाह - आज्ञावित्तकः - आज्ञैव वित्तं धनं सर्वस्वरूपं यस्य स तथा पुमानिह लोकोत्तराचारचिन्तायां प्रमाणीकर्त्तव्य इति ॥ ८११ ॥ ननु च 'आगम सुय आणा धारणा य जीए य पंच'ए' इति वचनप्रामाण्याद् आचरितमपि प्रमाणमुक्तं, तत् किमुच्यते 'आज्ञावित्तक इह प्रमाणम्' इति हृदि व्यवस्थाप्याह;आयरणावि हु आणाविरुद्धगा चेव होति नायं तु । इहरा तित्थगरासायणत्ति तल्लक्खणं चेयं ॥ ८१२ ॥
आचरणापि तत्तदाचीर्णार्थरूपा हुर्यस्माद् 'दोसा जेण णिरुम्भंति जेण खिज्र्जति पुषकमाई' इत्यादिलक्षणाया आज्ञाया अविरुद्धिका चैवाविरोधवत्येव । तुशब्दोऽवधारणे भिन्नक्रमश्च । ततो भवत्येव ज्ञातमुदाहरणं कर्त्तव्येष्वर्थेषु प्रमा| णमित्यर्थः । विपर्यये बाधकमाह - इतरथा आज्ञाविरोधेनाचरणे सति तीर्थकराशातना भगवदर्हद्वचनविलोपलक्षणा सम्पद्यते । इतिः प्राग्वत् । तलक्षणमाचरणालक्षणं चेदम् ॥ ८१२ ॥
असढेण समाइन्नं जं कत्थति केणती असावज्जं । न निवारियमन्नेहिं य बहुमणुमयमेयमायरियं ॥ ८१३॥
नामायाविना सता समाचीर्णमाचरितं यद् भाद्रपदशुक्लचतुर्थीपर्युपणापर्ववत् कुत्रचित्काले क्षेत्रे वा क्रेनचित् संविग्नगीतार्थत्वादिगुणभाजा कालिकाचार्यादिना सावद्यं मूलोत्तरगुणाराधनाऽविरोधि । तथा, न नैव निवारितमन्यैश्च तथाविधैरेव गीतार्थैः, अपितु बहु यथा भवत्येवं मतं बहुमतमेतद् आचरितमुच्यत इति ॥ ८१३ ॥
Page #850
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे
॥३६४॥
OSISI SOSIOSIOS
है किंच उदाहरणाई बहुजणमहिगिच्च पुबसूरीहिं । एत्थं निदंसियाई एयाइं इमम्मि कालम्मि ॥८१४॥ एतत्कालो
किंचेत्यभ्युपाथे, उदाहरणानि दृष्टान्ता वहजनमधिकृत्य बहोरसंविग्नलोकस्य प्रवृत्तिमधिकृत्य पूर्वसूरिभिः प्राक्तनाचा- पयोगिस्वपैरत्र प्रवचने निदर्शितान्येतानि । अस्मिन् दुष्पमालक्षणे काले एतत्कालोपयोगीनीत्यर्थः॥८१४॥
माष्टक प्रद__ उदाहरणान्येव विवक्षुस्तावत्तत्सम्बन्धमाहा
र्शनम्| केणइ रन्ना दिट्ठा सुमिणा किल अट्ठ दुसमसुसमंते। भीई चरमोसरणे तेसिं फलं भगवया सिटुं॥८१५॥ | केनचिदनिर्दिष्टनाम्ना राज्ञा उपलब्धा स्वमा निद्रायमाणावस्थायां मनोविज्ञानविकाररूपाः। किलेत्याप्तप्रवादसूचनार्थः।
अष्टेतिसंख्या दुःपमसुषमान्तेऽस्यामवसर्पिण्यां चतुर्थारकपर्यवसाने । ततो जागरितस्य भीतिर्भयमुत्पन्नम् ततोऽपि च है चरमसमवसरणे कार्तिकमासामावास्यायां तस्य पृच्छतः, तेषां स्वमानां फलं भगवता श्रीमन्महावीरेण शिष्टं कथितमिति ,
| ॥ ८१५ ॥ स्वमानेवाह;8 गय वाणर तैरु धंखे सिंहे तह पैउम बीय कलसे या पाएण दुस्समाए सुविणाणि? फला धम्मे॥८१६॥
गजवानरास्तरवो ध्वांक्षाः सिंहस्तथा पद्मवीजानि कलशाश्चेति। प्रायेण दुःषमायां स्वप्ना एतेऽनिष्टफला धर्मे अधर्मविषय इति । अत्र च गाथायां वचनव्यत्ययः प्राकृतत्वात् ॥८१६ ॥
३६४॥ एतानेव स्वमान् प्रत्येक गाथानां द्वयेन द्वयेनोपदर्शयन् गाथाषोडशकमाहा- .
BOSH SARRABOCHORROSO
Page #851
--------------------------------------------------------------------------
________________
CRA
C RECRec-ACHAR
चलयासाएसु गया चिटुंति पडतएसुविण णिति। णितावि तहा केई जह तप्पडणा विणस्संति ॥ ८१७॥ विरलतरा तह केई जह तप्पडणावि णो विणस्संति। एसो सुमिणो दिट्ठो फलमत्थं सावगाणेया ॥८१८॥ बहुवाणरमज्झगया तवसहा असुइणो विलिंपंति । अप्पाणं अण्णेवि य तहाविहो लोगहसणं च ॥८१९॥ विरलाणमलिंपणया तदण्णखिंसाण एयमसुइत्ति।सुविणोयं एयस्स उ विवाग मोणवरि आयरिया८२० खीरतरुसुहछाया तेसिमहो सीहपोयगा बहुगा। चिटुंति संतरूवा लोगपसंसा तहाहिगमो ॥ ८२१॥ ते सिंखडा उ पायं सुणगा तरुवणलयत्ति पडिहासो। एसो सुमिणो दिट्रो फलमत्थं धम्मगच्छत्ति॥८२२॥ धंखा वावीय तडे विरला ते उण तिसाए अभिभूया। पुरओ मायासरदसणेण तह संपयति ॥८२३॥ केणइ कहणा णिसेहे सदहणा पायसो गम विणासं। सुमिणो यं एयस्स उ विवाग मो मूढधम्मरया ८२४॥ सीहो वणमज्झम्मी अणेगसावयगणाउले विसमे। पंचत्तगओ चिट्ठइ णय तं कोई विणासेइ ॥८२५॥ तत्तो कीडगभरखणपायं उप्पायदटुमण्णेवि । सुमिणोत्ति इमस्सत्थो पवयणनिबंधसाईया ॥ ८२६॥ पउमागरा अपउमा गद्दभगजुयाय चत्तणियरूवा। उकुरुडियाए पउमा तत्थवि विरला तहारूवा॥८२७॥
Page #852
--------------------------------------------------------------------------
________________
श्रीउपदे- तेवि य जणपरिभूया सकजणिप्फायगा ण पाएण। सुमिणसरूवं वीणणमिमस्स धम्मम्मि पच्चत्ता ८२८॥
स्वमफलशपदे पीएसु करिसगो कोइ दुखियहोत्ति जत्तओ किणइ।बीजेत्ति अबीजेवि य पइरइय तहा अखित्तेसु ॥८२९॥
प्ररूपणम्॥३६५॥ अवणेइय तं मझे विरलं बीयं समागयंपीहं । सुमिणेत्ति इमस्सत्थो विणेओ गमण पत्ताई ॥ ८३०॥
कलसा य दुहा एगे पासाओवरि सुहा अलंकरिया। अण्णे पुण भूमीए वाडाओ गालिसयकलिया॥८३१॥ कालेण दलणपागं समभंगुप्पाय दद्रुमप्पाणं । सुमिणसरूवं राया अबंभसाहू य एसत्थो ॥ ८३२॥ कूवावाहाजीवण तरुफलवह गाविवच्छिधावणया। लोहिविवज्जयकलमल सप्पगरुडपूजपूजाओ॥८३३॥ 5
विविहोवववहुला चलंतसुहिसयणचित्तसंजोगा। चलपासायसमा खलु गिहवासा राय ! होहिंति ॥१॥सण्णायगुणगणड्डा परदुद्धरिसा गयव सड्ढावि । तेसु अइलुद्धगिद्धा विवेयकलियावि वाहिति ॥२॥ विसयाण कडुविवागं अणिच्चयं जीयजोवणधणाण । जाणंतावि हु मोहा निक्खमित्रं नो तरिहिंति ॥३॥ विहडंतम्मिवि विहवे पुणो दुरासाए मोहिया धणियं । वेरग्गविप्पमुक्का दुक्करकम्माई काहिंति ॥४॥ निक्खमिऊण य अण्णे घरसयणधणेसु निच्चपडिवद्धा।नीयावासविहारी दद्रुण य तबिवत्तीओ॥५॥ पडिबंधदोसओ च्चिय मंतोसहिमूलकम्ममाईसु । सावज्जेसु पसत्ता पायं होहिंति चुयधम्मा ॥ ६॥ विरलाओ दूसमाएवि पडिबंधविवजिया जियकसाया। होहिंति सुद्धचरणा एसत्थो पढमसुविणस्स ॥७॥
॥३६५॥
AEGUSEIROSSOSIES SASA
Page #853
--------------------------------------------------------------------------
________________
'पद्धवानरेत्यादि' चलचित्ताण सहावा गुणतरुविहरेसु निच्चमथिराण। जइवानराण वसहा आयरियाई भविस्संति ॥१॥ आहाकम्मुवभोगो पडिबंधो गेहसयणसहेसु । उवहिम्मि गाढमुच्छा परोप्परासंखडं असई॥२॥ संजमविरुद्धचेट्टा सवा दयत्ययाइया अहवा। असुई तेणप्पाणं लिंपिस्संती तह परंपि ॥३॥ तहियं पवत्तयंता पक्खग्गाहेण वा विसंवाए। एवं ते हामपयं परतित्थीणंपि होहिंति ॥ ४ ॥ काहिंति तहा खिंसं अन्नेसिं तप्पवित्तिविमुहाणं । पन्नविया भणिहंती न हु दोसो एत्थ मुणहित्यं ।। ५॥ कलहेमो नीइकए दधत्थओ तित्थउन्नइनिमित्तं । आहाकम्मेण विणा नगउरवं गुरुजणे होइ॥६॥ अक्खरसिक्खावणओ किसिआरंभो न होइ सड्डाणं । वेजयवेज्जाईहिं सावयरक्खा तओ तेहिं॥७॥ एवं
तु अहाच्छंदा पायं होहिंति निग्गुणा गुरुणो । विरला उ सुद्धसीला वीययसुविणस्स एसत्थो॥८॥ 3. 'सीरतरू' इत्यादि । इह खीरतरुसरिच्छा सुसावगा पवयणुन्नइपसत्ता । गुरुवच्छला सुभणिया उदारचित्ता महासत्ता
॥१॥ तण्णिस्साछायासुं पसंतरूवा क्संति मुणिसीहा । उवसग्गपरीसहसज्झसुज्झिया सुटु सोंडीरा ॥२॥ लद्धपसंसा | लोए अहो इमे एत्थ पुग्नजम्माणो । अक्खलिओऽहिगमो वत्थपत्तपाणासणाईण ॥ ३ ॥ सुद्धाणुट्ठाणवसा निवाणफलप्प-5
साहगा पुर्वि । ते दूसमाणुभावा होहिंति पमाइणो पायं ॥ ४ ॥ काहिंति संखडाई न उज्जमिस्संति चरणकरणेसु । तो ते है अन्नेवि मुणी होहिंति अणाइया लोए ॥ ५॥ होहिंति य पाएणं दंसणवज्झष साहुपडिणीया । सहावि दुधियड्डा नडिया
कुरगाहमाईहिं ॥ ६ ॥ तो दाणधम्मबुद्धिं विहणंता अप्पणो परेसिं च । वहिस्संति न पायं उवग्गहे तदुचियाणंपि ॥७॥ Jणाणलयबद्धगया उत्तरपडिउत्तरेहिं गुरुवग्गं । दुवयणकंटियाहिं तवहिंति परोक्खपच्चक्खं ॥८॥ एवं वव्बूल समा होहिंति
Page #854
--------------------------------------------------------------------------
________________
स्वप्नफलप्ररूपणम्
श्रीउपदे
18 उवासगावि दुसमाए । पडिकूलाणवि तेसिं इयरे काहिंति अणुवित्तिं ॥९॥ गुणरहियअप्पसत्ता पायडदोसत्ति दीणयं शपदे
पत्ता । जुत्तमजुत्तं तेसिं वहु मनिस्संति ववहारं ॥१०॥ बहुकम्मरया एवं सुणगा होहिंति धम्मगच्छावि । थोवा पुवुत्त॥३६६॥
गुणा उभएवि य तइयसुविणत्यो ॥११॥ ___ 'धंखेत्यादि । इह तुच्छणाणसलिला पयईए संकडा अगंभीरा । वाविव दुरवगाहा गुरुणो होहिंति णरनाह!॥१॥ से धंखब तयासन्ने अमहिच्छा चलमणा अथिरदिट्ठी । समणोवासगजइणो सिढिलायारा चरिस्संति॥२॥ तेसिं च केइ सवि
सेसधम्मतण्हालुया अविन्नाणा। कालाणुरूवकिरियपि नियगुरुं निग्गुणं गणिउं ॥३॥ मायण्हियासमेसुं नियमइकप्पियगुणेसु विविहेसु । संजायभत्तिराया पासत्थाईसु गमिहिंति ॥ ४ ॥ मज्झत्थजाणगेहिं पण्णवियावि हु असद्दहाणे उ । ठाहिति ते *यपायं मरिहंति य धम्मजीएण ॥ ५॥ गुरुजणजणियावण्णा सड्डावि कुतित्थियाइजोएण। दंसणजीयविउत्ता भमिहिंति भवन्नवे घोरे॥६॥ अप्पा विवेयकलिया वाविसमाणवि गुरूण आणाए।साहिस्संति सुधम्मं चउत्थसुविणप्फलं एयं ॥७॥
'सीहो' इत्यादि । अइसयणाणपरकमवित्तासियविविहकुमयमयनिवहो । कुग्गाहगयपणासी सीहसमो एस जिणधम्मो ॥१॥ बहुविहलद्धिजुएहिं देविंदाईहिं वंदियपएहिं । साहहिं परिग्गहिओ परिभूओ णेय केणावि॥२॥ कुमयवणसंडगुविले कुदेसणावल्लिभग्गमग्गम्मि । कुम्गाहगत्तपउरे भरहारण्णम्मि दुसमाए ॥३॥ सो मयसीहसरिच्छो होही वोच्छिनअइसयप्पसरो । तहवि हु पुवगुणेहिं न हु गम्मो खुदलोयस्स ॥४॥ होहिंति कीडयसमा सपागडसेविणो दुरायारा।
१ ग घ सपाडगसेविणो।
POSSQUISHLOSOSAGARRIA
SPORTOROS
Page #855
--------------------------------------------------------------------------
________________
एत्थेव य जइगिहिणो पवयणनिद्धंधसा खुद्दा ॥५॥ छक्कायनिरणुकंपा कयविक्कयमंतविज्जयाईहिं । अत्थज्जणेकरसिया| लोयावजणपरा पावा ६॥ अन्नेवि आइसद्दा अवन्नवाउज्जुया मुणिजणस्स । समइविगप्पियकिरिया तवस्सिणो जे अगी| यत्था ॥ ७ ॥ एएहिं जणियछिदं द९ अन्नेवि तबिघायत्थं । वहिस्संति गयभया पंचमसुविणस्स फलमेयं ॥ ८॥ | 'परमागरा' इत्यादि । एत्य य सहावविमलाणि सीलसुरभीणि अप्पसत्ताणि । सिरधारणोचियाइं तियसाणवि पउमक-15 प्पाई॥१॥धम्मियजणपत्ताई तयागरा उग्गभोगमाईणि । उत्तमकुलाणि अहवा सागेयपुराइनयराणि ॥२॥ दूसमवसेण होही न धम्मपत्ताण तेसु उप्पत्ती । गद्दभगविन्भमाणं सवलसहावाण वा भावो ॥३॥ ताणिवि न नियं रूवं धरि-त हिंति जहुत्तलिंगमेत्तंपि । उकुरुडियासरिच्छं पंतकुला अहव पञ्चंता॥४॥ धम्मत्थिनरा तेसुं वक्कजडा मंदबुद्धिणो पायं।। होहिंति अप्पछंदा गुरुलाघवणाणपरिहीणा ॥ ५॥ येवा पसंतरूवा गुरुजणवहुमाणिणो असढसीला । मइमंतो सकिरिया । विरियणुरूवं जइस्संति ॥ ६॥ सुहसीलथूलमइणा जणेण पाएण तेवि परिभूया। साहिस्संति न सुगई आ सेहिं ॥७॥ एत्थम्मि अप्पतरगा सद्धम्माराहगा भविस्संति । छद्वसुविणस्स एसो परूविओ तुम्ह भावत्थो॥८॥ __'वीएसु' इत्यादि । किसिकम्मसमो सुरनरभोगफलो सुद्धदाणधम्मुत्थ। करिसगसमा य पहुणो छित्ताई सुद्धपत्ताई ॥१॥ वीयाणि पुणो णायागयाओ आहारविहिवसहीओ । उग्गमउप्पायणएसणाहिं णियमा विसुद्धाई ॥२॥ दुसमाए दायारो । सबुद्धिवहमाणिणो अगीया य । दुवियङ्ककरिसगा इवन सद्धदाणे रमिस्संति ॥३॥ धरिहिंति पक्खवाय दोसदुद्रुम्मि । पउरम्मि मणुन्नम्मि दाणम्मि अ वीयकप्पम्मि ॥ ४॥ वियरिस्संति तयं पुण छक्कायविराहणापसत्तेसु ।
Page #856
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ ३६७ ॥
निक्कारणपडिसेविसु ऊसरसरिसेसुं पत्ते ॥ ५ ॥ सुद्धपि घयगुलाई काउं ओगाहिमाइरूवेण । दाहिंति तुच्छवीया, मिच्छा-. वच्छल तिला ॥ ६ ॥ अहव तिलभूमिगावीजुत्तहलाईणि पावहेऊणि । पायं दाहिंति जणा सारंभाऽभयारीणं ॥ ७ ॥ सुद्धविवेगा विरला जहागमं दाणधम्मववहारे । वट्टिस्संति सरूवं सत्तमसुविणस्स निद्दिद्धं ॥ ८ ॥
'कलसा' येत्यादि' । कम्ममलहरणपञ्चलचलणजलाधारभूयनेवच्छा । दुसमद्धाए जइणो कलसब दुहा भविस्संति ॥ १॥ एगे विसुद्ध संजम पासा ओवरि सुहा जणाणंदा । उवसमपरमपिहाणा तवसिरिसिरिखंडचच्चिक्का ॥ २ ॥ विविहगुणकुसुममालालंकियमंगल्लभूइसत्तिल्ला । सुहगुरुआणाथालीसु संठिया णाणकंतिल्ला ॥ ३ ॥ अन्ने पमायमहियलखुत्तंगा भग्गसुद्धवयकन्ना । अयसोगालिविलित्ता पायडअइयारपंकंका ॥ ४ ॥ तेवि पुण कालदोसा उग्घाडमुहेवि भासकिरियाए । दट्ठण वरिमावि हु तेसिं दोसे पयासेंता ॥ ५ ॥ खावेंता निययगुणे कलहंता गरुयमच्छरामरिसा । टलिऊण, संज़माओ, आणाथालीसु परिभट्ठा ॥ ६ ॥ पडिहिंति ताण उवरिं तुलगुणड्डाणजोगओ पायं । दोग्गइ अबोहिरूवं भंगं च समं हिस्संति ॥ ७ ॥ उप्पइऊणं विरला सुगई जाहिंति जे उ चरणजुया । अट्ठमसुमिणस्स इमो भणिओ नरनाह! गन्भो ॥ ८ ॥ उपाय दमप्पाणमेयवक्कस्स पुण इमो अत्थो । अप्पाणं थोवाणं उप्पाओ राइणा " (ओ ? ) ॥ ९ ॥ गाथाक्षरार्थस्तु भाष्यानुसारेण विज्ञेय इति ।
इत्थं लोकोत्तरे दुष्षमायां निगुणं बहुजनमाश्रित्य ज्ञातान्यभिहितानि । लोकेऽपि निजशैल्या कलियुगमाश्रित्य ज्ञातान्तराणि परैः प्रतिपादितानि दृश्यन्ते । 'कूपेत्यादि' कूपावाहाजीवनं कूपेनावाह उपजीविष्यते । तथा 'तरुफलवहंति' तरुणां
स्वप्नफलप्ररूपणम्
॥ ३६७ ॥
Page #857
--------------------------------------------------------------------------
________________
१ फलनिमित्तं वधच्छेदो भविष्यति । तथा 'गाविवच्छिधावणया' इति गौः सुरभिर्वच्छिकां निजामेव धास्यति । 'लोहि विहायजयकलमल'त्ति लीही अयोमयी महाकटाही तस्यां सुगंधितैलपाकोचितायां विपर्ययेण व्यत्ययेन कलमलत्य दुर्गन्धि-12
पिशितादेः पाको भविष्यति । तथा 'सप्पगरुडपूजपूजाउ'त्ति सर्पगरुडयोर्यथाक्रमं पूजा चापूजा चेति ॥८३३ ॥ तथा;-15) हत्थंगुलिदुगघहण गयगद्दभसगड वालसिलधरणं । एमाई आहरणा लोयम्मिवि कालदोसेणं ॥८३४॥ । 'हस्ताङ्गुलिद्वयघट्टनेति' हस्तस्य प्रसिद्धरूपस्याङ्गलिद्वयेन घट्टनं स्वरूपाच्चलनं भविष्यति । 'गयगद्दभसगड'त्ति गजवोदाढव्यं अकट गर्दभवोढव्यं भविष्यति । 'वालसिलधरणं'ति वालबद्धायाः शिलाया धरणं भविष्यति । एवमादीन्याहरणानि
लोकेऽपि कालदोपेण कलिकालापराघेन कथ्यन्त इति ॥ ८३४ ॥ अथैतेषामेव दार्टान्तिकानर्थान् दर्शयन्नाह;रणो दियाइगहणं पुत्तपिउवेग कन्निविकिणणं । इड्डीपरजणचाओ णिद्दयदाणं ण इयरेसिं ॥८३५॥ ___ राज्ञः कूपस्थानीयस्य द्विजादिग्रहणं ब्राह्मणक्षत्रियविट्शूद्रेभ्यः स्वयमेव भर्त्तव्येभ्य अवाहस्थानीयेभ्यः सकाशाजलतुल्यस्यास्य ग्रहणमुपादानमिति प्रथमज्ञातार्थः। द्वितीयस्य तु 'पुत्रपित्रुद्वेग' इति पुत्रेण फलभूतेन तरुभूतस्य पितुर्गौरवाहस्याप्युद्वेगो धनपत्रलेखनादिना जनयिष्यत इति । तृतीयस्य तु 'कन्याविक्रयण'मिति गोस्थानीयाभ्यां मातापितृभ्यां यच्छिकातुल्यायाः कन्याया विक्रयणं विनियमनं करिष्यते, तैस्तैरुपायैस्तदुपजीवनमित्यर्थः । चतुर्थस्य तु 'ऋद्धिपरजनत्याग' इति ऋद्धेलदम्या उपार्जितायाः परेषु जनेप्बिहलोकपरलोकावपेक्ष्यानुपकारिषु त्यागो वितरणं भविष्यतीति । पञ्च
RANCISCCATICIENCE
RESTRUSIJAOSALISTE
Page #858
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ ३६८ ॥
मस्य तु 'निर्द्दयदान' निर्द्दयेभ्यो हिंसादिपापस्थानात् कुतोऽप्यनिवृत्तेभ्यो दानं पात्रबुद्ध्या स्वविभववितरणं, न नैवेतरेभ्यः सदयेभ्यो ब्रह्मचारिभ्यः साधुसाधुभ्य इति ॥ ८३५ ॥
जुयघरकलह कुलेयरमेर अणुसुद्धधम्मपुढविठिई । वालुगवकारंभी एसाई आइसद्देण ॥ ८३६ ॥
पष्ठस्य तु जुयेत्यादि । 'जुयहरकलह 'त्ति युतगृहेण वधूवरकृतेन कुटुम्बस्य कलहो जनकच्छायाविध्वंसकारी भविष्यति । सप्तमस्य तु 'कुलेयरमेरा' इति । कुलेभ्य इक्ष्वाकुप्रभृतिभ्य इतराणि यानि विजातिकुलानि तेषु मर्यादा प्राप्स्यत इति । अष्टमस्य तु 'अणुशुद्धधर्मपृथ्वीस्थितिः' इति । अणुना बालतुल्येन शुद्धधर्मेण शिलातुल्यायाः पृथ्व्याः स्थितिरवस्थानं भविष्यति । वालुकायाः सकाशाद् वल्कारम्भस्त्वगुच्चाटनरूप इत्येवमाद्युदाहरणमादिशब्दाद् द्रष्टव्यम् । अस्य त्वयमर्थः —यथा वालुकायाः वल्कोच्चाटनमतिदुष्करं तथा राजसेवादिष्वर्थोपायेषु क्रियमाणेष्वप्यर्थलाभ इति ॥ ८३६ ॥ यथा चैतानि लौकिकज्ञातानि जातानि तथा दर्शयतिः—
कलिअवयारे किल णिजिएसु चउसुंपि पंडवेसु तहा । भाइवहाहकहाए जामिगजोगम्मि कलिणा उ८३७
कलेः कलियुगस्य द्वात्रिंशत्सहस्राधिकवर्षचतुष्टय लक्षप्रमाणस्यावतारे प्रवेशे सम्पन्ने सति, किलेति परोक्ताप्तप्रवादसूचनार्थः, निर्जितेषु चतुर्ष्वपि पांडवेषु भीमार्जुननकुलसहदेवलक्षणेषुः तथा, तत्प्रकारया भ्रातृवधस्य शतप्रमाणदुर्योधनादिपितृव्यपुत्रघातलक्षणस्य कथया यामिकयोगे प्रतिप्रहरमन्यान्यप्राहरिकव्यवस्थापनलक्षणे कलिना चतुर्थयुगलक्षणेन ।
दुष्पमाका
लस्वरूप - कथनला
किकदृष्टा
न्ताः
॥ ३६८ ॥
Page #859
--------------------------------------------------------------------------
________________
2404-500
तुः पूर्ववत् । तथाहि पाण्डवा विहितसमस्तकौरवरूपकण्टकोद्धाराश्चिरकालपालितसमर्जितराज्याः पश्चिमे वयसि निजगोत्रक्षयलक्षणं महदस्माभिरकार्यमकारि । अतो हिमपथप्रवेशमन्तरेण नैतच्छुद्धिरस्तीति विमुच्य राज्यं पश्चापि हिमपथं
प्रतिपस्थिताः क्वचिद्वनोद्देशे प्राप्ताः । संध्यासमये ततो युधिष्ठिरेण भीमादयश्चत्वारोऽपि प्रतिप्रहरं प्राहरिका निरूपिताः। समुप्तेषु युधिष्ठिरादिपु कलिः पुरुषरूपेणावतीर्य भीमप्रहरके तमधिक्षेसुमारब्धो यथा त्वं भ्रातृगुरुपितामहादीन् हत्वा ।
धर्मार्थ प्रस्थितः। स च तद्धचोऽक्षाम्यंस्तेन सह योद्धमारब्धः। यथा २ च भीमः क्रुध्यति तथा तथासौ वर्धते । एव-2 होममा निर्जितः कलिना । शेपा अप्येवं स्वप्रहरकेष्वधिक्षिप्ता रुष्टा जिताश्चेति। ततः सावशेपायां निशायां युधिष्ठिरे उत्थिते है।
आगतोऽसौ । निर्जितश्च क्षमावलात्तेन कलिः । ततो निर्जिते स्थगिते सरावेण दर्शिते प्रभाते भीमादीनां तस्मिन् काले र भणितं तेन-क्षमानिग्राह्योऽहं, ममावतारेण च कुलवैरमिदं भवतां संलग्नम् । तथा, एवमाद्यष्टोत्तरशतेन कूपावाहाजी-151 वनादिना शिष्टा निजस्थितिस्तेन तेपामिति ॥ ८३७ ॥
एवं पाएण जणा कालणुभावा इहंपि सवेवि । णो सुंदरत्ति तम्हा आणासुद्धेसु पडिबंधो ॥ ८३८॥ 31 एवमुक्तोदाहरणवत् प्रायेण वाहुल्येन जना लोकाः कालानुभावाद्' वर्तमानकालसामर्थ्यादिहापि जैने मते सर्वेऽपि है साधवः श्रावकाच नो नैव सुन्दराः शास्त्रोक्ताचारसारा वर्तन्ते । किंत्वनाभोगादिदोपाच्छास्त्रप्रतिकूलप्रवृत्तयः । इति | पूर्ववत् । तस्मात् कारणादाज्ञाशुद्धेषु सम्यगधीतजिनागमाचारवशात् शुद्धिमागतेपु साधुपु श्रावकेषु प्रतिवन्धो बहुमानः | कार्यः ॥ ८३८ ॥ तर्घन्येषु किं कार्यमित्याह;
DESCHISEOSHOSHIRISHISSAS
Page #860
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ ३६९ ॥
इयरेसुंपि य पओसो णो कायवो भवट्ठिई एसा । णवरं विवज्जणिज्जा विहिणा सइ मग्गणिरएण ॥ ८३९ ॥ इतरेष्वपि जिनवचनप्रतिकूलाऽनुष्ठानेषु समुपस्थितदुर्गतिपातफलमोहाद्यशुभकर्मविपाकेषु लोकोत्तरभिन्नेषु जन्तुषु प्रद्वेषो मत्सरस्तद्दर्शने तत्कथायां वाऽक्षमारूपो नो नैव कर्तव्यः । तर्हि किं कर्तव्यमित्याशंक्याह - भवस्थितिरेषा, यतः कर्मगुरवोऽद्याप्यकल्याणिनो न जिनधर्माचरणं प्रति प्रह्वपरिणामा जायन्त इति चिन्तनीयं । तथा, नवरं केवलं विवर्जनया आलापसंलापविश्रम्भादिभिः परिहरणीया विधिना विविक्तग्रामनगरवसत्यादिवासरूपेण सदा सर्वकालं मार्गनिरतेन सम्यग्दर्शनादिमोक्षमार्गस्थितेन साधुना श्रावकेण च । अन्यथा तदालापसंभाषादिना संसर्गकरणे कुष्ठज्वररोगोपहतसंसर्ग इव तत्तद्दोषसंचारादिहलोकपरलोकयोरनर्थावाप्तिरेव । अतएवोक्तम् ; - "सीहगुहं वग्घगुहं उदयं च पलित्तयं च सो पविसे । असिवं ओमोयरियं दुस्सीलजणप्पिओ जो उ ॥ १ ॥” इति ॥ ८३९ ॥
ननु प्रमत्तपाखण्डिजनाकुलत्वात् प्रायो विहारक्षेत्राणामशक्यमालापादिवर्जनमित्याशंक्याहःअग्गीयादाइण्णे खेत्ते अणत्थ ठिइअभावम्मि | भावाणुवघायणुवत्तणाए ते सिं तु वसियवं ॥ ८४० ॥ ‘अगीताद्याकीर्णे' अगीतार्थैरादिशब्दाद् गीतार्थैरपि मंदधर्मैः पार्श्वस्थादिभिस्तीर्थान्तरीयैश्च भागवतादिभिराकीर्णे समन्ताद् व्याप्ते क्षेत्रे, अन्यत्रागीतार्थाद्यनाकीर्णक्षेत्रे दुर्भिक्षराजदौस्थ्याद्युपप्लववशेन स्थित्यभावे सति भावानुपघातेन सम्यक्प्रज्ञापनारूपस्य शुद्धसमाचारपरिपालनरूपस्य च भावस्यानुपघातेन याऽनुवर्तना 'वायाए णमोकारो' इत्यादिरूपानुवृ
-
पाखण्डि - जनाकुलेक्षेत्रे स्थिति
दुष्करत्वम् -
॥ ३६९ ॥
Page #861
--------------------------------------------------------------------------
________________
है तिम्तया तेषां तु तेषामेव वसितव्यं तत्र क्षेत्रे । एवं हि तेऽनुवर्तिताः स्वात्मनि बहुमानवन्तः कृता भवन्ति, राजव्यसन
दुर्भिक्षादिषु साहाय्यकारिणश्चेति ॥ ८४० ॥ विपर्यये वाधकमाह;इहरा सपरुवघाओ उच्छभाईहिं अत्तणो लहुया । तेसिपि पाववंधो दुगंपि एवं अणिटुंति ॥ ८४१॥
इतरथा तेषामननुवर्तनया वासे क्रियमाणे स्वपरोपघातः सम्पद्यते । एनमेव दर्शयति । तत्रोत्क्षोभो हेरिकाचौर्याद्यअध्यारोपरूपः । आदिशब्दात कथञ्चित कस्यचित प्रमादाचरितस्योपलब्धस्य मत्सरातिरेकात सदर विस्तारण. तथाविधकलेप्यन्नपानादिव्यवच्छेदश्च गृह्यते । ततस्तैरात्मनः स्वस्य लघुताऽनादेयरूपता भवति । तेपामपि पापवंधो बोधिघातफलो. न केवलं स्वस्य तन्निमित्तभावेनेत्यपिशव्दार्थः । एवं च सति यत् स्यात् तदर्शयति-द्विकमप्येतत् पूर्वोक्तमनिष्टं दुर्गति
पातकारि जायते । इतिः पूर्ववत् ॥ ८४१॥ 18/ता दवओ य तेसिं अरत्तदुद्वेण कज्जमासज्ज । अणुवत्तणत्थमेसिं कायवं किंपि णउ भावा ॥ ८४२ ॥
6] यत एवमनुवर्तनायां दोपः, तत् तस्माद् द्रव्यतस्तु कायवाङमात्रप्रवृत्तिरूपादेव तेपामगीतार्थादीनाम् , अरक्तदुष्टेन 12 रागद्वेषयोरन्तरालवर्तिना सता कार्य निरुपवासलक्षणमाश्रित्यानुवर्त्तनार्थमनुकूलभावसम्पादननिमित्तम् , एपामगीतार्था
दीनां कर्तव्यं किमपि वचनसंभापादि, न तु भावाद् बहुमानरूपात् । कलाध्ययनोक्तश्चेत्यमेतद्वन्दनाविषयोऽपवाद उपलभ्यते । यथा-"परिवारपरिसपुरिसं खेत्तं कालं च आगमं जाउं । कारणजाए जाए जहारिहं जस्स जं जोग्गं ॥१॥ परिवारो से सुविहिया परिसगओ साहई च वेरग्गं । माणी दारुणभावो निसंसपुरिसाहमो पुरिसो॥२॥ लोगपगओ
SOSIOSREGAROSSI SASA
Page #862
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे ॥ ३७० ॥
नियो वा अहवा रायाइदिक्खिओ होज्जा । खेत्तं विहिंमाइ अभावियं व कालो अणागालो ॥ ३ ॥ विहिमाइत्ति - कांता - रादि । दंसणणाणचरितं तवविणयं जत्थ जत्तियं पासे । जिणपण्णत्तं भत्तीए पूयए तत्थ तं भावं ॥ ४ ॥ तथा ॥ गच्छपरिरक्खणट्ठा अणागयं आउवायकुसलेण । एवं गणाहिवइणा सुहसीलगवेसणा कज्जा ॥ ५ ॥ उप्पन्नकारणम्मी कीकम्मं जो न कुज दुविहंपि । पासत्थाईयाणं चउगुरुगा भारिया तस्स || ६ ||" इत्यादि ॥ ८४२ ॥ अत्रैव दृष्टान्तमभिधातुमाहः -- एत्थं पुण आहरणं विष्णेयं णायसंगयं एयं । अगहिलगहिलो राया बुद्धीए अणट्टरजोति ॥ ८४३ ॥ अत्रगीतार्थाद्यनुवृत्तौ पुनराहरणं विज्ञेयं न्यायसङ्गतं युक्तियुक्तमेतद् वक्ष्यमाणम् । तदेव दर्शयति - अग्रहिलग्रहिलोऽग्रहवान् ग्रहिलः संवृत्तः कश्चिद् राजा । बुद्ध्या बुद्धिनाम्ना मन्त्रिणा अनष्टराज्यः कृतः । इतिः पूर्ववत् ॥ ८४३ ॥ इदमेवोदाहरणं विशेषतो गाथाचतुष्टयेन भावयति ;
पुहविपुरम्मि उ पुण्णो राया बुद्धी य तस्स मंतित्ति । कालपणुणाण मासुवरि बुट्ठि दग गह सुवासं तो ८४४ रायणिवेयण पडहगदगसंगह जत्तओ अहाथामं । वुट्ठि अपाणं खीणेपाणम्मी गह कमा पायं ॥ ८४५॥ सामंताईयाणवि दुक्कं वासं दवं च रण्णोत्थि । तेसिं मंतण णिवगह बंधामो मंतिणाणं ति ॥८४६॥ सिट्टे णत्थि उवाओ तं दग कित्तिमगहो य मिलणंति । तोसो रज्जम्मि ठिती सुवास सवं तओ भई ॥८४७॥ तत्र पृथ्वीपुरे नगरे पूर्णो नाम राजा बुद्धिश्च तस्य मन्त्री सचिव इति । अन्यदा कालज्ञस्य कस्यचित् ज्ञानमभूत् ।
अगीतार्थ बाहुल्येगी - तार्थस्थि -
त्युपदेशः
॥ ३७० ॥
Page #863
--------------------------------------------------------------------------
________________
यथैतन्मासोपरि वृष्टिर्भविष्यति । 'दगगहत्ति' तद्वृष्ट्युदकाच्च पीताद् ग्रह उन्मादः संपत्स्यते लोकानां । 'सुवासं तो ' इति । ततः कियत्यपि काले गते सुवर्षं सुवृष्टिर्भविष्यति । तस्मिंश्च सुन्दरे सम्पन्ने सर्वं सुन्दरं भविष्यति । प्रज्ञप्तं तेन राजपुरतः ॥ ८४४ ॥ एवं कालज्ञेन कथिते राज्ञा निवेदना लोकस्य - 'पडहगहत्ति' पटहकप्रदापनेन कृता । तत उद| कस्य संग्रहो यततो यथास्थाम यथासामर्थ्य कृतः सर्वेणापि लोकेन । वृष्टिर्निरूपितमासोपरि संवृत्ता, अपानं तज्जलस्य । क्षीणे संगृहीते जले पाने प्रवृत्ते नव्यनीरस्य, ग्रह उन्मादरूपः क्रमात् प्रायो वाहुल्येन लोकस्य संवृत्तः ॥ ८४५ ॥ साम| न्तादीनामपि प्रचुरतरगृहीतादूपितजलानां तज्जलक्षये ढुक्कमुपस्थितं वर्ष दूषितवृष्टिनीरं, तेऽपि तत्पीतवन्त इत्यर्थः । द्रयं च पुराणपानीयस्यन्दसंग्रहो राज्ञोऽस्ति न पुनरन्यस्य कस्यचित् । ततो राजाऽग्रहिलतया यदा तेषां सामंतादीनां न कासुचिचेष्टासु मिलति, तदा तेषां मन्त्रणमभूत् - ' निवगहत्ति' । यथाऽयं नृपोऽस्मासु सत्सु राज्यसुखभागी भवति, अस्मन्मताननुवर्त्तकस्तु कियच्चिरं राज्यं करिष्यतीति गृहीत्वा वनीम एनम् । एवं मन्त्रयमाणानां तेषां मन्त्रिणो बुद्धेर्ज्ञा| नमभूदिति ॥ ८४६ ॥ ततः शिष्टे (ग्रं० १२०००) मन्त्रिणा नृपस्य नास्त्यन्य उपाय एतदनुवर्त्तनमन्तरेण राज्यजीवितव्ययो' रक्षणे इति तत्पुराणोदकमुदकं पिवता सता कृत्रिमग्रहश्च कृत्रिम एव ग्रहो दर्शितो, राज्ञा मिलनं कृतम् । ततस्तेषां मध्ये । इत्येतेषां तोपः प्रमोदो राज्ये स्थितिर्निश्चलतारूपा जाता । कालेन सुवर्षमभूत् । सर्वं ततो भद्रं संवृत्तम् ॥ ८४७ ॥ एएणाहरणेणं आयाराया सुबुद्धिसचिवेण । दुसमाए कुग्गहोदगपाणगहा रविखयधोति ॥ ८४८ ॥
एतेनाहरणेन आत्मा राजा वर्तते । स राजकल्प आत्मा सुबुद्धिसचिवेन शास्त्रानुसारिणी बुद्धिरेव सचिवस्तेन,
Page #864
--------------------------------------------------------------------------
________________
श्रीउपदे- शपदे
॥३७१॥
BIASHARHOCOROCORTICOS
दुष्षमायां कुग्रह एव शास्त्रवाधितबोधलक्षणः उदकपानग्रहो जलपानोत्पन्नग्रहरूपस्तस्माद्रक्षितव्य इति॥८४८॥अत एवाह;- दुष्पमाया
ग्गहम्मिवि जणे तदभोगणुवत्तणाए तह चेव । भावेण धम्मरज्जे जासुहकालो सुवासंति॥८४९॥ मपि-आबहवः प्रभूताः कुग्रहा विपरीतार्थाभिनिवेशरूपा यस्य स तथा तस्मिन्नपि जने लोके वर्तमानकालभाविनि, तदभोगेन ज्ञायोगालतस्य कुग्रहजलस्यानुपजीवनेन याऽनुवर्त्तनोक्तरूपा तया, तथा चैव राजमन्त्रिदृष्टान्तेनैव, भावेन परिपूर्णसाधुधर्मसाधने- म्बनम्च्छारूपेण धर्मराज्ये सर्वसावद्यविरतिलक्षणे स्थापयित्वा आत्मा रक्षणीय इत्यनुवर्तते । यावच्छुभकालः सुषमादुषमादि-8 लक्षणः शुद्धसाधुधर्माराधनायोग्यः सुवर्षमिति सुवृष्टिकालतुल्यः समभ्येतीति ॥ ८४९॥ अस्यैव रक्षणीयोपायमाहाआणाजोगेण य रक्खणा इहंण पुण अण्णहा णियमा।ता एयम्मि पयत्तो कायवो सुपरिसुद्धम्मि॥८५०॥ ___ आज्ञायोगेन पूर्वमेव निरूपितरूपाज्ञाराधनेनैव रक्षणा परिपालनाऽत्रात्मनि, न त्वन्यथा मणिमन्त्रौषधाधुपयोगेन मिथ्याचारपरिपालनेन वा नियमान्नियमेन, तथारक्षितस्याप्यकृताज्ञाराधनादिकस्य नरकादिदुर्गतिपातसम्भवेन परमार्थतोऽरक्षणमेव तस्य संपद्यत इति । तत्तस्मादेतस्मिन्नाज्ञायोगे प्रयत्न आदरः कर्तव्यः सुपरिशुद्धे उत्सर्गापवादतया सम्यग् निर्णीते इति ॥ ८५०॥ अथ परिशुद्धाज्ञायोगोपायमाहातित्थे सुत्तत्थाणं गहणं विहिणा उ एत्थ तित्थमियं । ता एयम्मि पयत्तो कायवो सुपरिसुद्धम्मि ॥८५१॥ १ सर्वेष्वप्यादर्शपुस्तकेष्वस्यां गाथायामसिन् पूर्वगाथोत्तरार्द्धतुल्ये उत्तरार्धे सत्यपि टीकानुरोधात् "उभयपणू चेव गुरू विहीय विणयाइओ चित्तो"
॥३७१॥ ४ इत्युत्तरार्धपाठेन भवितव्यम् ।
ASORTEROSISIES
Page #865
--------------------------------------------------------------------------
________________
| तीर्थ वध्यमाणलक्षणे सूत्रार्यग्रहणं विधिना तु विधिनैव वक्ष्यमाणेन । अत्र सूत्रावयवे तीर्थमिदमुच्यते । उभयज्ञश्चैव का सूत्राघरूपज्ञातैव गुरुर्व्याख्याता साधुः, विधिश्च सूत्रार्थग्रहणे विनयादिकश्चित्रो नानारूपः। इह विनयः कायिकवाचिक-18 मानममेदात्रिधा । आदिशब्दाद् वक्ष्यमाणमण्डलीप्रमार्जनादिग्रह इति ॥ ८५१॥ अथ गुरोरेव विशेषतः स्वरूपमाह;उभयण्णूवि य किरियापरो दढं पवयणाणुरागी याससमयपण्णवओ परिणओ य पण्णो यअञ्चत्थं८५२॥
उभयज्ञोऽपि च गुरुः क्रियापरो मूलगुणोत्तरगुणाराधनायां बद्धकक्षो, दृढमत्यर्थ प्रवचनानुरागी च जिनवचनं प्रतिबहुमानत्वात् । तथा, स्पसमयप्रज्ञापकः स्वसमयस्य चरणकरणाद्यनुयोगभेदभिन्नस्य तैस्तैरुपायैः प्ररूपकः । परिणतश्च वयमा व्रतेन च । प्राज्ञश्च बहवहविधादिग्राहकवृद्धिमानऽत्यर्थमतीव । एवंविधेन हि गुरुणा प्रज्ञाप्यमानोऽर्थो न कदाचिद्विपर्ययभाग्भवतीत्येवमेप विशेष्यत इति ॥ ८५२ ॥ अथ स्वसमयप्रज्ञापकलक्षणं विशेपत आह;
जो हेउवायपक्खम्मि हेउओ आगमे य आगमिओ।सो ससमयपन्नवओसिद्धंतविराहगो अपणो ८५३॥ | यः कश्चिद्धेतुवादपक्षे जीवकर्मादौ युक्तिमार्गसहे वस्तुनि हेतुवादप्रणयनप्रवीणः । यथा-"वोहसरूवनिमित्तं विसयपहै रिछेयगं च जं नाणं । विवरीयसरूवाणि य भूयाणि जगप्पसिद्धाणि ॥१॥ता कह तेसिं धम्मो फलं च तं होज जस्स पुण एवं । धम्मो फलं च होजा स एव आया मुणेयवो ॥२॥" तथा। "जो तल्लसाहणाणं फले विसेसो न सो विणा हे। कजत्तणओ गोयम! घडोघ हेऊ य से कम्मं ॥१॥” इत्यादि । आगमे च देवलोकपृथ्वीसंख्यादावर्थे आगममा
सCरCORRYICRACCURACTec
*SAGAR -KA-SCREE
Page #866
--------------------------------------------------------------------------
________________
स्वसमयप्रज्ञापकलक्षणम् -
श्रीउपदे- दगम्ये आगमिकः-आगममात्रप्रज्ञापनाप्रवणः स्वसमयप्रज्ञापक उच्यते । व्यवच्छेद्यमाह-सिद्धान्तविराधको जिनव-15 शपदे INचनानुयोगविनाशकः, अन्यः प्रागुक्तविशेषणविकलः साधुः । तथा हि-युक्तिमार्गसहेष्वप्यर्थेष्वागमगम्यत्वमेव पुरस्कु-18
15. बता तेन नास्तिकादिप्रणीतकुयुक्तिनिराकरणाभावाद् न श्रोतृणां दृढा प्रतीतिः कतु पार्यते । आगमगम्येषु तु युक्तिपथा-- ॥३७२॥
तीतेषु युक्तिमुद्राहयन्नसम्पादितविवक्षितप्रतीतिर्निष्फलारम्भत्वेन स्वयमेव वैलक्ष्यं श्रोतुश्चानादेयस्वभावं प्राप्नुयात् , इति न सम्यक् सिद्धान्तस्तेनाराधितो भवति, विपरीतव्यवहारित्वात् तस्य ॥ ८५३ ॥ एवंविधगुरुसमाश्रयणे फलमाह;[ऐत्तो सुत्तविसुद्धी अत्थविसुद्धी य होइ णियमेणं । सुद्धाओ एयाओ णाणाईया पयति ॥ ८५४ ॥
इतोऽस्मादेव गुरोः सूत्रविशुद्धिय॑ञ्जनस्वरपदमात्राविन्द्रादिभिरविकलपाठनेन वचनरूपागमनिर्मलता, अर्थविशुद्धिश्च यथार्थव्याख्यानेनाविपर्यस्तार्थबोधरूपा भवति नियमेन निश्चयेन व्याकरणच्छन्दोज्योतिःशास्त्रादिसिद्धान्तव्याख्यानांगप्रवीणत्वात् तस्य । शुद्धाच्चास्मात् सूत्रादर्थाच्च ज्ञानादयो मोक्षमार्गभूता अविकलाः प्रवर्तन्ते ॥८५४॥अत्रैव विशेपमाह:सुत्ता अत्थे जत्तो अहिगयरो णवरि होइ कायद्यो । एत्तो उभयविसुद्धित्ति मूयगं केवलं सुत्तं ॥ ८५५॥ ___ सूत्राद् वचनस्वरूपादर्थे तद्व्याख्यारूपे यन्नोऽधिकतरः सुवहुर्भवति । 'नवरि'त्ति नवरं केवलं कर्तव्यः । इतोऽर्थशुद्धरुभयविशुद्धिः सूत्रार्थनिर्मलतारूपा यत् सम्पद्यते । इत्यस्मात् कारणादधिकतरःप्रयत्नस्तत्र कर्त्तव्य इति । अत एवाह
इयमपि मूलगाथा नास्ति पुस्तकेषु । टीकानुसारेण स्वत्रोपनिवद्धा ।
GIGASEOSAOSTUSOSASTOSTA
अद्धिव्यञ्जनजति नियमोक्षमा
॥३७२॥
Page #867
--------------------------------------------------------------------------
________________
CARECHAKR
Bा मुक मूकपुरुषतुल्यं कस्यचिदर्थस्यावाचकं केवलं व्याख्यानरहितं तत् सूत्रमिति न ततस्तात्त्विककार्यसिद्धिः, किं तु ||3|| |तन्याख्यानादेवेति ॥ ८५५ ॥ अथार्यरूपमेव व्याचष्टेअत्यो वक्खाणंति य एगट्ठा एत्थ पुण विही एसो। मंडलिमाई भणिओ परिसुद्धो पुवसूरीहिं॥८५६॥
अर्थी व्याख्यानमिति चैकार्थावेतौ शब्दौ । अत्र व्याख्याने पुनर्विधिनीतिरेप वक्ष्यमाणो मण्डल्यादिर्भणितः परिशुद्धः सकलदोपविकलः पूर्वसूरिभिर्भद्रवाहुस्वामिप्रभृतिभिः॥ ८५६ ॥ तमेव विधिं दर्शयति;मंडलि णिसिज्ज अक्खा किइकम्मुस्सग्ग वंदणं जेडे। उवओगो संवेगो पसिणुत्तर संगयत्थ त्ति॥८५७ ॥
'मण्डलीति' व्याख्यानमण्डलीभूमिप्रमार्जना, ततो निपद्या आसनरूपा आचार्यस्याक्षाणां च, किन्तु सा सविशेषोच्चा है
कत्तच्या। कृतिकर्म द्वादशावर्त्तवन्दनरूपं देयं व्याख्याने । तत उत्सर्गोऽनुयोगप्रस्थापनाय कायोत्सर 18 समये दातव्यं ज्येष्ठे इति । ज्येष्ठाय ज्येष्ठश्चेह गृह्यते यश्चिन्तनिकां कारयति न तु पर्यायतः, श्रुतज्येष्ठस्यैव तदानीं बहूप
कारित्वात् । तथोपयोगी व्याख्यायमानार्थावधानरूपः । संवेगो वैराग्यम् तथा, प्रश्नोत्तरे-तत्र प्रश्नः श्रोतुरनधिगतार्थपृच्चारूपः, उत्तरञ्च शिष्यपर्यनुयोगगर्तपातोत्तारकारिप्रतिवचनं गुरोः । कीदृशे प्रश्नोत्तरे इत्याह-संगतार्थे युक्तियुक्ते न त्वप्रस्तुताभिधायितासूचके । इतिः व्याख्याविधिसमाप्त्यर्थः ॥ ८५७ ॥ अत्रैव मतान्तरमाह;सीसविसेसे गाउं सुत्तत्थाइविहिणा व काऊण । वक्खाणिज्ज चउद्धा सुत्तपयत्थाइभेएण ॥ ८५८ ॥
A MAY
Page #868
--------------------------------------------------------------------------
________________
69-%%
श्रीउपदे- शिष्यविशेषान् मृदुमध्याधिमात्रप्रज्ञाभेदभिन्नान् ज्ञात्वा सूत्रार्थादिविधिना । “सुत्तत्थो खलु पढमो बीओ निजुत्ति- 5 व्याख्याशपदे मीसिओ भणिओ।तइओ य निरवसेसो एस विही होइ अणुओगे॥१॥" इत्येवंलक्षणेन विशेषितं, वाशब्दः प्रकारान्तर
विधिः, मसूचनार्थः, स च भिन्नक्रमोऽग्रे योक्ष्यते, कृत्वा विधाय सूत्रमिति गम्यते, व्याख्यानयेद् विवृणीयात् । चतुर्दा वा सूत्र- तान्तरञ्च॥३७३॥
8 पदार्थादिभेदेन; इह सूत्रपदानामर्थः पदार्थमात्रोल्लिंगना, आदिशब्दाद् वाक्यार्थमहावाक्याथैदम्पर्यग्रह इति ॥ ८५८॥ -8 ___अथेदमेव व्याचष्टे:
पयवक्कमहावकत्थमेदंपजं च एत्थ चत्तारि । सुयभावावगमम्मि हंदि पगारा विणिहिट्ठा ॥ ८५९ ॥ ___ पदं च वाक्यं च महावाक्यं च पदवाक्यमहावाक्यानि तेषामर्थः प्रादुष्कर्त्तव्यः प्रथमतः शिष्यस्य । मकारोऽलाक्षराणिकः । ऐदम्पर्य च पश्चात् प्रकाशयेत् । एवमत्र व्याख्यानविधिनिरूपणायां चत्वारः श्रुतभावावगमे, हंदीत्युपप्रदर्शने,
प्रकारा भेदा विनिर्दिष्टा इति । तत्र द्विविधं पदं सुबन्तं तिङन्तं च । पुनरपि सुबन्तं त्रिधा, नामोपसर्गनिपातभेदात् । तत्र नाम घट इत्यादि, उपसर्गः प्रपरेत्यादि, निपातश्च वाहीत्यादि । तिङन्तं च भवति पचतीत्यादि । एकार्थप्रतिपादकानि पदानि, वाक्यं पदार्थचालनारूपं, वाक्यान्येव विशिष्टतरैकार्थचालितार्थप्रत्यवस्थानरूपं महावाक्यम् । इदं परं प्रधानं यत्र भणने तत् तथा, तद्भाव ऐदम्पर्य सूत्रार्थभावार्थ इत्यर्थः ॥ ८५९ ॥ ___ अथ कस्मादेषां पदार्थादीनां व्याख्याभेदानामंगीकार इत्याशंक्याह:
॥३७३॥ , संपुण्णेहिं जायइ सुयभावावगमो इहरहा उ।होइ विवज्जासोवि हु अणि?फलओ यसो णियमा ॥८६॥
SARKARSAGAR
Page #869
--------------------------------------------------------------------------
________________
RECORIANSKRISHGACCIGARCANCY
सम्पूर्णः पदार्थादिभिर्दर्शितैर्जायते श्रुतभावस्य शास्त्रपरमार्थलक्षणस्यावगमोऽववोधः श्रोतुः । विपर्यये वाधकमाहइतरथा वन्यथा पुनर्भवति विपर्यासो विपरीतशास्त्रार्थप्रतिपत्तिरूपोऽपि, हु शब्दात् संशयानध्यवसायौ गृह्यते । यदि नामयं ततः किमित्याह-अनिष्टफलप्रदश्च नरकादिदुर्गतिपातहेतुः पुनः स विपर्यासो नियमादवश्यम्भावेन ॥ ८६०॥
अर्थतानेव पदार्थादीन परमतोपन्यस्तदृष्टान्तद्वारेण साधयितुमिच्छुराहःएएसिं च सरूवं अण्णेहिवि वणियं इहं णवरं । सत्तुग्गहणट्ठद्धाणभट्ठतण्णाणणाएण ॥ ८६१ ॥
एतेषां च पदार्थादीनां स्वरूपमन्यैरपि तीर्थान्तरीयैर्वर्णितम् , इह व्याख्यानावसरे नवरं केवलं व्याख्येयसूत्रपदानुपन्यासेनेत्यर्थः । कथमित्याह-शत्रुग्रहनष्टाध्वभ्रष्टतज्ज्ञानन्यायेन कस्यचित् क्वचित् पाटलिपुत्रादौ गन्तुं प्रवृत्तस्य काञ्चिद् विपमा भुवं प्राप्तस्य शत्रुग्रहे प्रवृत्ते नष्टस्य ततोऽध्वभ्रष्टस्य मार्गच्युतस्य यस्तज्ज्ञाने मार्गाववोघे न्यायस्तेनेति ॥ ८६१॥ | अर्थनमेव न्यायं दर्शयति;
दळूण पुरिसमेत्तं दूरे णो तस्स पंथपुच्छत्थं । जुज्जइ सहसा गमणं कयाइ सत्तू तओ होजा ॥ ८६२ ॥ 31 दृष्ट्वा समवलोक्य पुरुषमात्रमज्ञातविशेष पुरुपमेव केवलं दूरे महतान्तरेण व्यवधाने नो नैव तस्य विमर्शकारिणः र पधिकस्य शत्रुभयाद् मार्गाप्रष्टस्य पथिपृच्छार्थ मार्गजिज्ञासानिमित्तं युज्यते घटते सहसाऽपर्यालोच्येत्यर्थः गमनं तत्स"मीपे । कुतो । यतः कदाचिच्छत्रुपिन्नपि यद्यानष्टस्तकः पुरुपो भवति ॥ ८६२ ॥
ASSAGAR
Page #870
--------------------------------------------------------------------------
________________
श्रीउपदे- शपदे
॥३७४॥
वेसविवज्जासम्मिवि एवं बालाइएहिं तं गाउं । तत्तो जुज्जइ गमणं इट्ठफलत्थं णिमित्तेण ॥ ८६३ ॥ है।
व्याख्या
स्वरूपार्थ वेषविपर्यासेऽपि-शत्रुविशेषस्य यो विपर्यासो वैलक्षण्यं परिव्राजकादिलिंगधारणरूपं तत्रापि, किं पुनः शत्रुविशेषे सती
दृष्टान्तात्यपिशब्दार्थः, एवं तत्समीपे पथिपृच्छार्थ गमनं न युज्यते, शत्रोरपि पथिकविश्वासनार्थ तथाविधवेषप्रतिपत्तेः सम्भा- - व्यमानत्वात् । तर्हि किं कर्तव्यमित्याशंक्याह-बालादिकेभ्यो बालवृद्धमध्यमवयःस्थेभ्यः स्त्रीपशुपालभामहादिरूपेभ्य । एकान्तत एव सत्यवादितया सम्भाव्यमानेभ्यस्तं पुरुषं मार्गपृच्छायोग्यं ज्ञात्वा ततस्तदनन्तरं युज्यते गमनम् । किमर्थमित्याह-इष्टफलार्थ इहेष्टं फलं निरुपद्रवमार्गपरिज्ञानं निमित्तेन मनःपवनशकुनादिनाऽनुकूलेनेति ॥ ८६३ ॥ __ इत्थं प्रतिवस्तूपमारूपं दृष्टान्तमभिधाय दान्तिके योजयति;एवं तु पयत्थाई जोएज्जा एत्थ तंतणीईए । अइदंपजं एवं अहिगारी पुच्छियवोत्ति ॥ ८६४ ॥ ___ एवं त्वनन्तरोक्तनीत्यैव पदार्थादीन् पदवाक्यमहावाक्यार्थान् योजयेद् दान्तिकतया घटयेत् अत्र प्रस्तुते व्याख्यानविधौ । कथमित्याह-तन्त्रनीत्या श्रुतानुसारेण । तथा ह्यत्र दर्शनतुल्यः पदार्थो न तस्मादिष्टानिष्टयोः प्राप्तिपरिहारौ स्यातां, शत्रोरपि तत्रानिवृत्तेः; शत्रुवेषभेददर्शनतुल्यो वाक्यार्थो, न तस्मादपीष्टसिद्ध्यादिभावः, पूर्वोक्तादेव हेतोः वालाबलादिभ्यस्तदवगमतुल्यस्तु महावाक्यार्थः, सिद्ध्यति चास्माजिज्ञासितोऽर्थः। ऐदम्पर्य तु साक्षादाह-ऐदम्पयेमेतद् IM॥३७४॥ यथा एवं शुद्धोऽधिकारी पन्थानं प्रष्टव्यो नान्यः । इतिः प्रागवत् ॥ ८६४ ॥
TERESSOSSASSISLOSIS
Page #871
--------------------------------------------------------------------------
________________
अथ साक्षादेव कतिचित्सूत्राण्याश्रित्य पदार्थादीनि व्याख्यांगानि दर्शयन्नाह;हिंसिज्ज ण भूयाइं इत्थ पयत्यो पसिद्धगो चेव । मणमाइएहिं पीडं सवेसिं चेव ण करिजा॥८६५५ 3 हिंस्याद् व्यापादयेद् न नैव भूतानि पृथिव्यादीन् प्राणिनः। अत्र सूत्रे पदार्थः प्रसिद्धकश्चैव प्रख्यातरूप एव। तमेव दर्शटू यति-मनआदिभिर्मनोवाक्कायैः पीडां वाधां सर्वेपां चैव समस्तानामपि जीवानां न कुर्याद् न विदध्यादिति॥८६५॥ तथा;
आरंभिपमत्ताणं इत्तो चेइहरलोचकरणाई । तकरणमेव अणुबंधओ तहा एस वकत्थो ॥ ८६६ ॥ PI आरंभः पृथिव्याधुपमईः स विद्यते येषां ते आरंभिणो गृहस्थाः, प्रमाद्यन्ति निद्राविकथादिभिः प्रमादैः सर्वसावध-18
योगविरतावपि सत्यां ये ते प्रमत्ता यतिविशेषाः, आरम्भिणश्च प्रमत्ताश्च आरंभिप्रमत्तास्तेषाम् , इतः पदार्थाच्चैत्यगृहलोचकरणादि, चैत्यगृहमहतो भगवतो विम्बाश्रयः, लोचकरणं च केशोत्पाटनरूपम् , आदिशब्दात् तत्तदपवादाश्रयणेन | तथाप्रवचनदुष्टनिग्रहादिपरपीडाग्रहः । तेषां करणं तत्करणमेव प्रागनिपिद्धहिंसाकरणमेव प्राप्तम् । कुत इत्याशंक्याहअनुवन्धतोऽनुगमात् तथा तत्प्रकारायाः परपीडाया इत्येप चालनारूपो वाक्यार्थ इत्यर्थः ॥ ८६६ ॥ अविहिकरणम्मि आणाविराहणा दुटुमेव एएसिं । ता विहिणा जइयवंति महावकत्थरूवं तु॥८६७॥ __ अविधिकरणेऽनीतिविधाने चैत्यगृहलोचादेरर्थस्याज्ञाविराधनाद् भगवद्वचनविलोपनाद् दुष्टमेवैतेषां चैत्यगृहादीनां करणम् । तत्र चेयमाजा "जिनभवनकरणविधिः शुद्धा भूमिर्दलं च काष्ठादि । भृतकानतिसन्धानं स्वाशयवृद्धिः समा
ROSSIGHISORLOFICIARIASES:
Page #872
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥३७५॥
सेन ॥१॥" लोचकर्मविधिस्तु "धुवलोओ य जिणाणं वासावासासु होइ थेराणं । तरुणाणं चउमासे वुड्डाणं होइ ? व्याख्याछम्मासे ॥१॥” इत्यादि । तत् तस्माद् विधिना जिनोपदेशेन यतितव्यम् । इत्येवं महावाक्यार्थस्य प्राक्चालितप्रत्यव-1
विधौ वास्थानरूपस्य रूपं तु स्वभावः पुनः॥८६७॥ महावाक्यार्थमेव गाथापूर्वार्द्धनोपसंहरन्नैदम्पर्यमाहा
क्यमहावाहै एवं एसा अणुबंधभावओ तत्तओ कया होइ । अइदंपजं एवं आणा धम्मम्मि सारोत्ति ॥ ८६८॥ क्यार्थादि
भेदाःएवं विधिना यत्ने क्रियमाणे एषा हिंसाऽनुबन्धभावत उत्तरोत्तरानुबन्धभावाद् मोक्षप्राप्तिपर्यवसानानुगमात् तत्त्वतः 5 परमार्थतः कृता भवति, मोक्षसम्पाद्यजिनाज्ञाया उपरमाभावादिति। ऐदम्पर्यमेतदत्र यदुताज्ञा धर्मे सारः । इतिः
परिसमाप्तौ ॥ ८६८ ॥ [एवं चइज्ज गंथं इत्थ पयत्यो पसिद्धगो चेव । णो किंचिवि गिहिज्जा सचेयणाचेयणं वत्धुं ॥८६९ ॥] र एवं प्रागुक्तपदार्थवत् त्यजेद्' ग्रन्थम् । अत्र वचने पदार्थः प्रसिद्धकश्चैव प्रतीतरूप एव । तमेव दर्शयति नो किञ्चिदपि ।
| गृह्णीयात् परिग्रहविषयीकुर्यात् सचेतनाचेतनं शिष्यवस्त्रादि वस्तु ॥ ८६९॥ हूँ एत्तो अईयसावेक्खयाण वत्थाइयाणमग्गहणं । तग्गहणं चिय अहिगरणबुडिओ हंदि वकत्थो॥८७०॥ है
___ इतोऽस्मात् त्यजेद् ग्रन्थमित्येवंरूपाद्वचनात् । अतीतसापेक्षतादीनामतीतातिक्रान्ता सापेक्षता शरीरमात्रेऽपि स्पृहारूपा 5 येषां ते तथा तेषां भावसाधूनामित्यर्थः, वस्त्रादीनां वस्त्रपात्रशिष्यादीनां वस्तूनामग्रहणमापन्नम्। एतच्च वस्त्राद्यग्रहणं
CARROSIOSOSHIRISALOos
Page #873
--------------------------------------------------------------------------
________________
KACHIKACKYAKi
तिम्रहणमेव मिथ्यात्वादिरूपग्रन्थग्रहणमेव । कुत इत्याह-अधिकरणवृद्धितोऽधिक्रियत आत्मा नरकादिष्वनेनेत्यधिकरण
मगंयमस्तस्य वृद्धिरुपघयस्तस्याः सकाशात् सम्पद्यत एव रजोहरणाद्युपधिमन्तरेण जिनकल्पिकादीनामप्यसंयमवृद्धिः।। 5/हंदीति पूर्ववत् । एष वाक्या?, यथा न सर्वथा ग्रन्थत्यागः श्रेयान् , य उच्यते 'चएन्ज गंधं' इत्यादिवचनेनेति ॥ ८७० ॥
आणावाहाए तहा गहणंपि ण सुंदरंति दट्ठवं । ता तीए वट्टियवंति महावकत्थमो णेओ ॥ ८७१॥ | आज्ञावाधया "जिणा वारसरूवाणि थेरा घउदसरूविणो । अजाणं पन्नवीसं तु अओ उडमुवग्गहो ॥१॥" इत्यादिवचनोहम्नेन तथेत्यधिकरणवृद्धिभयाद् ग्रहणमिति वस्त्रादीनां न सुन्दरमिति द्रष्टव्यं, किं पुनः सर्वथैवाग्रहणमित्यपिशब्दार्थः । तत् तस्मात् तस्यामाज्ञायां वर्तितव्यमिति महावाक्यार्थो ज्ञेय इति ॥ ८७१॥ | महावाक्यार्थमेव गाथाप्रथमार्टेन निगमयनैदम्पर्यमाह;एयं एवं अहिगरणचागओ भावओ कयं होइ । एत्थवि आणातत्तं धम्मस्स इदं इदंपज्जं ॥ ८७२ ॥
एतद् ग्रन्थत्यजनं 'चएज गंध' इति वचनोक्तमेवमाज्ञानुसरणेनाधिकरणत्यागतोऽसंयमपरित्यागाद् भावतः परमार्थेन कृतं भवति । यो याज्ञामनुसरन् वस्त्रादिग्रहणे प्रवर्त्तते तस्य कदाचित् कथञ्चनासंयमभावेऽपि बहुतरगुणान्तराराधनेन | भावतोऽधिकरणत्याग एव, तदर्थत्वेनैव तस्य सर्वक्रियासु प्रवृत्तेरिति । अत्रापि पदार्थादिषु 'जह्याद्' ग्रन्थं' इत्यादिपु | आज्ञातत्वं धर्मस्येतीदमेतत् 'इदंपति ऐदम्पर्यम् ॥ ८७२ ॥
GRIGESTOSTEROSA ROSESSIS
Page #874
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ ३७६ ॥
एवं तवझाणाई कायवंति पयडो पयत्थो यं । छट्टुस्सग्गाईणं करणं ओघेण लोगम्मि ॥ ८७३ ॥
'
एवं प्रागुक्तपदार्थवत् ‘मुमुक्षुणा तपोध्यानादि कर्त्तव्यम्' इत्यत्र प्रकटः स्फुटः पदार्थोऽयं यथा षष्ठोत्सर्गादीनां षष्ठादीनां तपोविशेषाणामुत्सर्गादीनां च कायोत्सर्गकायक्लेशादिलक्षणानां करणं विधानम्, ओघेन सामान्येन समर्थासम र्थादिपरिहारविशेषरूपेण लोकेऽपि धार्मिकजनलक्षणे रूढं वर्त्तत इति ॥ ८७३ ॥ तुच्छावग्गाणंपि हु एत्तो एयाण चेव करणं ति । अकरणमो दट्ठवं अणिट्ठफलयंति वक्कत्थो ॥ ८७४॥ तुच्छा असमर्था बालवृद्धादिलक्षणाः, अव्यक्ताश्चागीतार्थास्तेषां न केवलमितरेषामित्यपिशब्दार्थः, इतो वचनादेषा - षष्ठोत्सर्गादीनां करणं प्राप्तम्, तेषामपि मुमुक्षुत्वात् । इतिः प्राग्वत् । एतच्च तपोध्यानादिकरणमकरणं द्रष्टव्यं तुच्छाव्यक्तादीनाम् । कुतो, यतोऽनिष्टफलदं शक्त्यतिक्रमेण तपोध्यानादिकष्टानुष्ठानस्यार्त्तध्यानत्वेन तिर्यगूगत्याद्यशुभ| जन्महेतुत्वात् । इत्येष वाक्यार्थः ॥ ८७४ ॥
आगमणीए ओ एयाणं करणमित्थ गुणवंतं । एसा पहाणरूवत्ति महावक्कत्थविसओ उ ॥ ८७५॥
आगमनीत्या आगमानुसारेण यत एवं महान् दोषस्तत एतेषां तपोध्यानादीनां करणमत्र धर्माधिकारे गुणवद् गुणावहम् । आगमनीतिश्चेयं - " तो जह न देहपीडा न यावि चियमंससोणियत्तं च । जह धम्मझाणवुड्डी तहा इमं होइ कायबं ॥ १॥” तथा । "कायो न केवलमयं परितापनीयो, मिष्टै रसैर्वहुविधैर्न च लालनीयः । चित्तेन्द्रियाणि न चरन्ति
व्याख्याविधौ वा
क्यमहावा
क्यार्थादि
भेदाः
॥ ३७६ ॥
Page #875
--------------------------------------------------------------------------
________________
REAIRCRACTICAL
यथोत्पथेन, वश्यानि येन च तदाचरितं जिनानाम् ॥२॥" एषा आगमनीतिः प्रधानरूपा सारभावमागता यर्त्तते धर्मे | साध्ये । इत्येष महावाक्याविषयः पुनरवगन्तव्यः ॥ ८७५ ॥ अत्रापि महावाक्यार्थनिगमनेनैदम्पर्यमाहा--
एवं पसत्थमेयं णियफलसंसाहगं तहा होइ । इय एस च्चिय सिट्ठा धम्मे इह अइदपजं तु ॥ ८७६॥ 4 एवमागमनीत्या प्रशस्तं प्रशंसास्पदमेतत्तपोध्यानादि भवति सतां । तथा निजफलसंसाधकं मोक्षलक्षणफलहेतुः।
तथेति समुच्चये । भवत्येपैवागमनीतिरेव श्रेष्ठा प्रधाना धर्मे इहैदम्पर्यमिदं पुनर्जेयम् ॥ ८७६ ॥ तथा;हदाणपसंसाईहिं पाणवहाईओ उजुपयत्यत्ति । एए दोवि हु पावा एवंभूओऽविसेसेणं ॥ ८७७ ॥
दानप्रशंसादिभिर्दानप्रशंसया, आदिशब्दात् तन्निषेधदेशनया च प्राणवधादिः दानप्रशंसायां प्राणिवधः, तन्निपेघेच क्षपणादिलाभान्तरायः। अत एव सूत्रकृतांगे पठ्यते-"जे उ दाणं पसंसंति वहमिछंति पाणिणं । जे णं पडिसेहति वित्तिछाछेयं कुणंति ते ॥ १॥ 'उजुपयत्थोत्ति' अयं च ऋजुरेव पदार्थः । एनमेवाह-एतौ द्वावपि प्राणिवधकरणादिवृत्तिव्य
बच्छेदी पापावसमंजसौ वर्तेते एवंभूतः पदार्थोऽविशेषेण सामान्येन । अयमभिप्रायः-धर्मस्यादिपदं दानं दानं दारिद्यनागनम् । जनप्रियकर दानं दानं सर्वार्थसाधनम् ॥ १॥ इत्यादिभिर्वचनैर्नानारूपस्य जनप्रसिद्धस्य शस्त्रादिरूपदानस्य स्वभावत एव पृथिव्यादिजीवहिंसात्मकस्य प्रशंसायां नियमात् साधोर्जीवहिंसानुमतिः सम्पद्यते । तथा; तथाविधशास्त्र. संस्कारात् स्वयमेव कैश्चिद्धर्मार्थिभिः प्रवर्त्यमानस्योक्तरूपस्य दानस्य "वीजं यथोपरे क्षिप्तं न फलाय प्रकल्पते । तथाडपात्रेषु दानानि प्रदत्तानि विदुर्बुधाः ॥१॥” इत्यादिवचनैर्निपेधे क्रियमाणे क्षपणादिलाभान्तरायः सम्पद्यत इति ॥८७७॥
Page #876
--------------------------------------------------------------------------
________________
व्याख्याश्रीउपदे एवं तवझाणाई कायवंति पयडो पयत्थो यं । छठ्ठस्सग्गाईणं करणं ओघेण लोगम्मि ॥ ८७३॥ __ शपदे
विधौ वाएवं प्रागुक्तपदार्थवत् 'मुमुक्षुणा तपोध्यानादि कर्त्तव्यम्' इत्यत्र प्रकटः स्फुटः पदार्थोऽयं यथा षष्ठोत्सर्गादीनां षष्ठा
क्यमहावा॥३७६॥ 8/ दीनां तपोविशेषाणामुत्सगर्गादीनां च कायोत्सर्गकायक्लेशादिलक्षणानां करणं विधानम्, ओघेन सामान्येन समर्थासम
विधानम्, आंधन सामान्यन समातम क्यार्थादिदिपरिहारविशेषरूपेण लोकेऽपि धार्मिकजनलक्षणे रूढं वर्तत इति ॥ ८७३ ॥
भेदाःतुच्छावग्गाणंपि हु एत्तो एयाण चेव करणं ति । अकरणमो दट्ठवं अणि?फलयंति वकत्थो ॥ ८७४॥ __ तुच्छा असमर्था बालवृद्धादिलक्षणाः, अव्यक्ताश्चागीतार्थास्तेषां, न केवलमितरेषामित्यपिशब्दार्थः, इतो वचनादेषा६ मेव षष्ठोत्सर्गादीनां करणं प्राप्तम् , तेषामपि मुमुक्षुत्वात् । इतिः प्राग्वत् । एतच्च तपोध्यानादिकरणमकरणं द्रष्टव्यं 5
तुच्छाव्यक्तादीनाम् । कुतो, यतोऽनिष्टफलदं शक्त्यतिक्रमेण तपोध्यानादिकष्टानुष्ठानस्यार्त्तध्यानत्वेन तिर्यग्गत्याद्यशुभ
जन्महेतुत्वात् । इत्येष वाक्यार्थः॥ ८७४ ॥ ६ आगमणीईए तओ एयाणं करणमित्थ गुणवंतं । एसा पहाणरूवत्ति महावकत्थविसओ उ ॥ ८७५॥ ___ आगमनीत्या आगमानुसारेण यत एवं महान् दोषस्तत एतेषां तपोध्यानादीनां करणमत्र धर्माधिकारे गुणवद् गुणावहम् । आगमनीतिश्चेयं-"तो जह न देहपीडा न यावि चियमंससोणियत्तं च । जह धम्मझाणवुड्डी तहा इमं होइ कायचं ॥१॥” तथा । “कायो न केवलमयं परितापनीयो, मिष्टै रसैर्वहुविधैर्न च लालनीयः। चित्तेन्द्रियाणि न चरन्ति
Page #877
--------------------------------------------------------------------------
________________
यथोत्पयेन, वश्यानि येन च तदाचरितं जिनानाम् ॥ २ ॥ एषा आगमनीतिः प्रधानरूपा सारभावमागता वर्त्तते धर्मे साध्ये | इत्येष महावाक्यार्थविषयः पुनरवगन्तव्यः ॥ ८७५ ।। अत्रापि महावाक्यार्थनिगमनेनैदम्पर्यमाहः
एवं पसत्यमेयं णियफलसंसाहगं तहा होइ । इय एस च्चिय सिट्ठा धम्मे इह अइदपजं तु ॥ ८७६ ॥ एवमागमनीत्या प्रशस्तं प्रशंसास्पदमेतत्तपोध्यानादि भवति सतां । तथा निजफलसंसाधकं मोक्षलक्षणफलहेतुः । तथेति समुच्चये । भवत्येपैवागमनीतिरेव श्रेष्ठा प्रधाना धर्मे इहैदम्पर्यमिदं पुनर्ज्ञेयम् ॥ ८७६ ॥ तथा;| दाणपसंसाईहिं पाणवहाईओ उजुपयत्थत्ति । एए दोवि हु पावा एवंभूओऽविसेसेणं ॥ ८७७ ॥
दानप्रशंसादिभिर्दान प्रशंसया, आदिशब्दात् तन्निषेधदेशनया च प्राणवधादिः दानप्रशंसायां प्राणिवधः, तन्निषेधे च क्षपणादिलाभान्तरायः । अत एव सूत्रकृतांगे पठ्यते - "जे उ दाणं पसंसंति वहमिछंति पाणिणं । जेणं पडिसेहंति वित्ति छेयं कुणंति ते ॥ १ ॥ 'उजुपयत्थोत्ति' अयं च ऋजुरेव पदार्थः । एनमेवाह - एतौ द्वावपि प्राणिवधकरणादिवृत्तिव्यविच्छेदौ पापावसमंजसो वर्त्तेते एवंभूतः पदार्थोऽविशेषेण सामान्येन । अयमभिप्रायः - धर्मस्यादिपदं दानं दानं दारिद्र्यनाशनम् । जनप्रियकरं दानं दानं सर्वार्थसाधनम् ॥ १ ॥ इत्यादिभिर्वचनैर्नानारूपस्य जनप्रसिद्धस्य शस्त्रादिरूपदानस्य स्वभावत एव पृथिव्यादिजीवहिंसात्मकस्य प्रशंसायां नियमात् साधोजीवहिं सानुमतिः सम्पद्यते । तथा; तथाविधशास्त्र - | संस्कारात् स्वयमेव कैश्चिद्धर्मार्थिभिः प्रवर्त्यमानस्योक्तरूपस्य दानस्य " वीजं यथोपरे क्षिप्तं न फलाय प्रकल्पते । तथाऽ| पात्रेषु दानानि प्रदत्तानि विदुर्बुधाः ॥ १ ॥ ” इत्यादिवचनैर्निषेधे क्रियमाणे क्षपणादिलाभान्तरायः सम्पद्यत इति ॥ ८७७॥
Page #878
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ ३७७ ॥
एवं पडिवत्तीए इमस्स तह देसणाए वोच्छेओ । तम्हा विसेसविसयं दट्ठवमिति वक्कत्थो ||८७८॥ एवमविशेषेण प्रतिपत्तौ पदार्थस्य तथाविधरूपतया वा दानविषयाया देशनाया व्यवच्छेदः प्राप्तः । न चासौ युक्तो, यतो दानशीलतपोभावनात्मकस्य धर्मस्य सर्वास्तिकशास्त्रेषु प्रतिपादयितुमधिकृतत्वात् । तस्मादहो सूरे ! विशेषविषयं विभागेनेत्यर्थः, द्रष्टव्यमिदं दानविधानं तन्निषेधनं चेति वाक्यार्थः ॥ ८७८ ॥
आगमविहितं तम्मि पडिसिद्धं वाहिगिश्च णो दोसो | तब्बाहाए दोसोत्ति महावक्कत्थगम्मं तु ॥ ८७९ ॥
आगमविहितं शास्त्रानुमतं यद्दानं, तस्मिन्नेवागमे प्रतिषिद्धं वा निवारितं यत् तदधिकृत्य देशनायां दानस्य विधिविया प्रतिषेधविषयायां च क्रियमाणायां न दोषो जीवहिंसानुमत्यादिलक्षणः कश्चित् प्रज्ञापयितुः सम्पद्यते । यदागमे विहितं दानं तस्य विधिदेशनायां यच्च तत्र निषिद्धं तन्निषेधदेशनायां च न कश्चिद् दोष इत्यर्थः । तत्र चायमागमः - "नायागयाणं कप्पणिज्जाणं अन्नपाणाईणं देसकालसद्धासकारकमजुयं आयाणुग्गहबुद्धीए संजयाणं दाणं” । तथा, समगोवासयस्स णं भंते! तहारूवं समणं वा माहणं वा पडिहयपञ्चक्खायपावकम्मं फासुएणं एसणिज्जेणं असणपाणखाइमसाइमेणं पडिला माणस्स किं कज्जति ?, गोयमा ! एगंतसो निज्जरा एव । समणोवासयस्स णं भंते ! तहारूवं समणं वा माहणं वा पsिहयपच्चक्खायपावकम्मं अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिला भेमाणस्स किं कज्जति १ गोमा ! बहुया से निज्जरा अप्पे पावकम्मेत्ति" । तथा, समणोवासयस्स णं भंते! तहारूवं समणं वा माहणं वा अप्प
व्याख्याविधौ वा
क्यमहावा
क्यार्थादि
भेदाः
॥ ३७७ ॥
Page #879
--------------------------------------------------------------------------
________________
विहयपचक्खायपावकम्मं फामुएण वा अफासुएण वा एसणिज्जेण वा अणेसणिजेण वा असणपाणखाइमसाइमेणं पडिकालामाणसकिंकजति?, एगंतसो पावं कम्मे कज्जति" । तथा, मोक्खत्थं जं दाणं तं पइ एसो विही समक्खाओ।
अणकपादाणं पुण जिणेहि न कयावि पडिसिद्धं ॥१॥ संथरणम्मि असुद्धं दोण्हवि गिण्हंतदेंतयाण हियं । आउरदिटुंते णं तं चेव हियं असंथरणे ॥ २॥" आदिधार्मिकमाश्रित्य पुनरयमागमः-"पात्रे दीनादिवर्गे च दानं विधिवदिष्यते । पोप्यवर्गाऽविरोधेन न विरुद्धं स्वतश्च यत् ॥१॥व्रतस्था लिङ्गिनः पात्रमपात्रास्तु विशेपतः । स्वसिद्धान्ताविरोधेन वर्तन्ते ये सदैव हि ॥ २॥” एवं चागमे व्यवस्थिते तद्वाधया आगमोल्लंघनरूपया विधिप्रतिषेधयोः क्रियमाणयोर्दोष इत्येष जीववधादिलक्षणो महावाक्यार्थगम्यस्तु महावाक्यार्थगम्य एव ॥८७९॥ महावाक्यार्थमेव निगमयनैदम्पर्यमाह;
इय एयस्सावाहा दोसाभावेण होइ गुणहेऊ । एसा य मोक्खकारणमइदंपनं तु एयरस ॥ ८८० ॥ 2] इत्येवमागमवाधायां दोपे सति एतस्यागमस्यावाधाऽनुल्लङ्घनमुत्सर्गासेवनेनापवादासेवनेन वा दोपाभावेनाशातनाप
रिहाररूपेण भवति गुणहेतुः। एपा चेयमेवागमावाधा मोक्षकारणं निर्वृतिहेतुरित्यैदम्पर्य त्वेतस्य दानसूत्रस्येति ॥ ८८०॥ हैन केवलमनन्तरोदितकतिपयपदार्थविषयमेव पदवाक्यादिसमनुगतं सर्पवित्मणीतागमव्याख्यानं, किन्तु सकलसूत्रविपय-|
मिति मनसि समाधायाह;13 एवं पइसुत्तं चिय वक्खाणं पायसो बुहजणेण । कायस्वं एत्तो खलु जायइ जं सम्मणाणं तु ॥ ८८१ ॥
SICALCREAKINCREARRAR
SSSSSSA66500900206
Page #880
--------------------------------------------------------------------------
________________
श्रीउपदे- एवमुक्तक्रमेण प्रतिसूत्रमेव यावन्ति सूत्राणि तान्यङ्गीकृत्येत्यर्थः । व्याख्यानं प्रायशो बुधजनेनावगतसमयरहस्येन आगमशपदे
साधुना कर्त्तव्यम् । कुत इत्याह-इतो व्याख्यानात् खलु निश्चयेन जायते यद्यस्मात् सम्यग्ज्ञानं त्वविपर्यस्तवोधः। यथा व्याख्या
-मध्यमतीर्थकृतां चत्वारि महाव्रतानि, प्रथमपश्चिमयोस्तु पञ्चेति । अत्र श्रौत एव शब्दार्थः-एतेषां चत्वारि महान- या सकल॥३७८॥
तानि प्राणातिपातमृषावादादत्तादानपरिग्रहविरमणरूपाणि, प्रथमचरमयोस्तु पञ्च महाव्रतानि सह मैथुनविरत्या इत्येवं सूत्रविषय| रूपः। परिग्रहविरत्यन्तर्गतैव मैथुन विरतिः, नापरिग्रहीता योषिद् उपभुज्यते इति परमार्थतो मध्यमानामपि पञ्चैवेति
त्वम्वाक्यार्थः । रागद्वेषावेव परिग्रहः, तद्भावनान्तरीयकत्वात् तदुपयोगस्येति महावाक्यार्थः । एवमेव निष्परिग्रहता, है अन्यथा तद्भावेऽपि न तद्दोषनिवृत्तिरित्यैदम्पर्यमिति। एवमन्यसूत्रेष्वपि पदार्थादयः सम्यग् उत्प्रेक्ष्य योजनीयाः॥८८१॥
साम्प्रतमुक्तोपदेशव्यतिक्रमे दोषमादर्शयन्नाहा६ इहरा अण्णयरगमा दिद्वेट्ठविरोहणाणविरहेण।अणभिनिविट्ठस्स सुयं इयरस्त उ मिच्छणाणंति॥८८२॥3 ___ इतरथा यथोक्तपदार्थादिविभागव्यतिक्रमेण व्याख्यानकरणे श्रुतं सम्पद्यत इत्युत्तरेण सम्बन्धः । कथमित्याह-अन्यतरगमाद्, इह गमा अर्थमार्गाः, ते च प्रतिसूत्रमनन्ताः संभवन्ति, यथोक्तं-"सबनईणं जा होज्ज वालुया सबउदहिज उदयं । एत्तो य अणंतगुणो अत्थो एगस्स सुत्तस्स ॥१॥" अतोऽन्यतरश्चासौ गमश्चान्यतरगमस्तस्मादेकस्यैवार्थमार्गस्याचालिताप्रत्यवस्थापितस्य समाश्रयणादित्यर्थः, दृष्टेष्टविरोधज्ञानविरहेण दृष्टः प्रत्यक्षानुमानप्रमाणोपलब्धः, इष्टश्च ॥३७८॥ शास्त्रादिष्टोऽर्थस्तयोविरोधे वाधायां यज्ज्ञानमववोधस्तस्य विरहेणाभावेन, अनभिनिविष्टस्येत्थमेवेदं वस्त्वित्यकृताग्रहस्य
HOSAROSASSAGARGASAGAR
Page #881
--------------------------------------------------------------------------
________________
ACCIENCYCINNOCIACANADA
श्रुतमागमार्थोऽधीयमानः सम्पद्यते, न तु चिन्ताज्ञानभावनाज्ञानरूपज्ञानतां प्रतिपद्यते । इह त्रीणि ज्ञानानि श्रुतज्ञासानादीनि । तल्लक्षणं चेदं-"वाक्यार्थमात्रविपयं कोष्ठकगतवीजसन्निभं ज्ञानम् । श्रुतमयमिह वि.
मयमिह विज्ञेयं मिथ्याभिनिवेशरहितमलम् ॥ १॥ यत्तु महावाक्यार्थजमतिसूक्ष्मसुयुक्तिचिन्तयोपेतम् । उदक इव तैलविन्दुर्विसर्पि चिन्तामयं तत् स्यात् ।। 31॥२॥ ऐदम्पर्यगतं यद्विध्यादौ यत्नवत्तथैवोच्चैः। एतत्तु भावनामयमशुद्धसद्रनदीप्तिसमम् ॥ ३॥" अशुद्धसद्रलदी-||3| प्तिसममिति । अशुद्धस्य मलिनस्य च ततः प्राक् सतः सुन्दरस्य रत्तस्य पद्मरागादेर्दीप्त्या तुल्यमिति । इतरस्य विति अभिनिविष्टस्य पुनर्मिथ्याज्ञानं मिथ्याश्रुतरूपतां प्रतिपद्यते । इदमुक्तं भवति-इह कश्चित् 'एगे आया' इति स्थानाङ्ग
प्रथमसूत्रस्य श्रवणादेक एव हि भूतात्मा देहे देहे व्यवस्थितः । एकधा बहुधा वापि दृश्यते जलचन्द्रवत् ॥ १॥" || है इत्येवं प्रतिपन्नात्माद्वैतवादः सङ्ग्रहनामैकनयाभिप्रायेणेदं सूत्रं प्रवृत्तमिति परमार्थमजानानः, तथाऽत्र मते दृष्टस्य पुरुप
नानात्वस्येष्टस्य च संसारापवर्गविभागस्य वाधामपश्यंस्तथाविधज्ञानावरणक्षयोपशमाभावादेकात्मसत्त्वलक्षणमेवैकमर्थमार्गमधितिष्ठते, निराग्रहश्च प्रकृत्या तस्य सोऽर्थमार्गः श्रुतं, न तु चिन्ताभावनाज्ञानरूपम् । यस्तु स्वबोध एवाभिनि-| विष्टो गीतार्थः प्रज्ञाग्यमानोऽपि न सम्यगमार्गार्थ प्रतिपद्यते तस्य तन्मिथ्याज्ञानमेव । एवमन्यसूत्रेष्वपि भावना कार्येति । ८८२ ॥ आह-एवं प्रतिनियतसूत्रोदेशेन लोके पदार्थादयो रूढास्तत्कथमित्थमेतत्प्रज्ञापना क्रियते? सत्यम्;
लोउत्तराउ एए एत्थ पयत्थादओ मुणेयवा । अस्थपदणाउ जम्हा एत्थ पयं होइ सिद्धति ॥ ८८३॥ है। लोकोत्तरास्तु जैनेन्द्रशासनानुसारिणः पुनरेतेऽनन्तरोक्ताः 'न हिंस्याद् भूतानि' इत्येवंलक्षणा अत्र प्रकृते पदार्थादयो |
Page #882
--------------------------------------------------------------------------
________________
शपदे
श्रीउपदे- मुणितव्याः। ननु 'न हिंस्याद् सर्वभूतानि' इति वाक्यमेते एव, क्रियाधिष्ठितपदसमुदायात्मकत्वात् , अतः कथमेतदोघार्थः पदार्थों भवतीति? उच्यते-अर्थपदनात् अर्थस्य सामान्यरूपस्य अचालिताप्रत्यवस्थापितस्य पदनात् गमनात् 18
नां रूढत्वेप्रत्यायनादित्यर्थः, यस्मादन प्रथमे पदं भवति सिद्धं प्रतिष्ठितं इत्यस्माद्धेतोरोघार्थः पदार्थ एव । एवं वाक्यार्थादयोऽपि
प्येतत्प्रज्ञा॥३७९॥
सद्भूतविशिष्टतरविशिष्टतमार्थपदनादेव स्वं स्वरूपं लभन्ते, न पुनर्बहुबहुतरपदसमूहमयत्वेन फल्गुरूपतयाऽर्थविशेष कञ्च- पनाहतुः६ नापादयन्तो लौकिकशास्त्रेष्विवेति ॥ ८८३ ॥ लोयम्मिवि अत्थेणं णाएणं एवमेव एएत्ति । विण्णेया बुद्धिमया समत्थफलसाहगा सम्मं ॥ ८८४ ॥
तथा लोकेऽपि शिष्टजने, अhन न्यायेनार्थापत्त्येत्यर्थः, एवमेव लोकोत्तरपदार्थादिप्रकारेणैते पदार्थादयः, इतिः प्रागवत् , विज्ञेया बुद्धिमता जनेन समर्थफलसाधकाः प्रौढशास्त्रार्थप्रतीतिहेतवः, सम्यग् यथावत् ।तथा हि लोके–“संहिता ६ च पदं चैव पदार्थः पदविग्रहः । चालना प्रत्यवस्थानं व्याख्यानं तस्य पविधम् ॥१॥” इति व्याख्याक्रमः । अत्र च पदार्थों लोकोत्तरपदार्थतुल्य एव, अविशिष्टार्थपदार्थगम्यत्वात् । चालना वाक्यार्थः, प्रत्यवस्थानं तु महावाक्यार्थः। ऐदम्पर्य चात्र व्याख्यालक्षणे साक्षादनुक्तमपि सामर्थ्यादुक्तमेव द्रष्टव्यं, संहितादिव्याख्यानांगैाख्यार्थस्यैदम्पर्यविषयत्वात् ॥ ८८४ ॥ अथ लोकोत्तरदृष्टान्तद्वारेण लौकिकपदार्थस्वरूपमभिधत्ते:
॥३७९॥ हूँ वक्खाइसद्दओ जं अविसिट्ठा चेव होइ बुद्धित्ति । उत्तर धम्मावेक्खा जहेव हिंसाइसदाओ ॥ ८८५॥
REGNASAGARALSSAGAR
***
SHASRASS999
Page #883
--------------------------------------------------------------------------
________________
वृक्षादिशतो वृक्षघटपटादिशब्देभ्यो यद् यस्मादविशिष्टा चैवात्र निम्बादिविशेषैरनालीदैव भवति बुद्धिरिति | प्राग्वत् । कीदृशीत्याह — उत्तरधर्म्मापेक्षा वृक्षस्योत्तरधर्मा मूलकन्दस्कन्धादयो जम्बूनिम्वादयश्च घटादीनां तु ताम्ररजतसीवर्णादयः, तानपेक्षते आकाङ्क्षते या सा तथा । यथैव हिंसादिशब्दाद् “हिंस्याद् न सर्वभूतानि” इत्यादिलक्षणात् । तन इदमर्यादापन्नं - यथा हिंस्यान्न सर्वभूतानीत्यादयः शब्दाः पदार्थवाक्यार्थादिप्रकारेण निराकाङ्क्षस्वार्थप्रतिपादका भवन्ति, तथा वृक्षादयोऽपि शब्दाः पदार्थवाक्यार्थमहावाक्यार्थैदम्पर्यविषयभावमापन्नाः श्रोतृप्रतीतिमविकलामाराधय
न्तीति । तथाहि - दूरे शाखादिमन्तं पदार्थमुपलभ्य कश्चित् कश्चित् प्रति ब्रूयात् 'अग्रे वृक्षस्तिष्ठति' इति । तस्य च श्रोतुः श्रत एव शब्दार्थः पदार्थः, अयं च वृक्षो भवन् किमाम्रो निम्बो वा स्यादिति चालनारूपो वाक्यार्थः, ततः | प्रतिविशिष्टाकारावलोकनेनात्र एव निम्बादिर्वायमिति प्रतिनियतः प्रत्ययो महावाक्यार्थः इत्थमेव निर्णयपुरः सरमाखाद्यार्थिना प्रवर्त्तितव्यमित्यैदम्पर्यमिति ॥ ८८५ ॥ उपसंहरन्नाह; -
कयमेत्थ पसंगेणं इमिणा विहिणा निओगओ णाणं । आणाजोगोवि इहं एसोच्चिय होइ णायवो ॥ ८८६ ॥
कृतं पर्याप्तत्र व्याख्याविधिकथने प्रसंगेन विस्तारेण, अनेन मण्डलीप्रमार्जनादिना विधिना नियोगतो नियमेन ज्ञानमागमश्रवणप्रवृत्तस्य श्रोतुः सम्पद्यते । आज्ञायोगोऽपि सम्यग्ज्ञानसाध्योऽत्र व्याख्याने एप एवोक्ताचारपरिपालनारूपो | भवति ज्ञातव्यः ॥ ८८६ ॥ ज्ञानवांश्च यत्करोति तदाह;
Page #884
--------------------------------------------------------------------------
________________
ज्ञानिन
इष्टकार्यप्रसाधकता
श्रीउपदे- णाणी य णिच्छएणं पसाहई इच्छियं इहं कजं । बहुपडिबंधजुयपि हु तहा तहा तयविरोहेण ॥८८७॥ शपदे
ज्ञानी चात्र विधिगृहीतशास्त्रार्थावबोधः पुनः पुमान्निश्चयेन प्रसाधयति निष्पादयतीप्सितमाप्तुमिष्टमिह कार्य धर्मा॥३८०॥ धाराद्यनरूपं वहुप्रतिवन्धयुतमप्यनेकविघ्नप्रतिस्खलितमपि, तथा तथा तत्तद्रव्यक्षेत्रादिस्वरूपानुवर्तनोपायेन, तदवि
| रोधेन तस्येप्सितकार्यस्य योऽविरोधो घटना कार्यान्तरैरीप्सितैरेव तेनोपलक्षितः सन् । न हि धर्मान्तराणि बाधमानो धर्मो धर्मरूपतां प्रतिपद्यते । यथोक्तम्-"धर्म यो वाधते धर्मो न स धर्मः सतां मतः। अविरोधेन यो धर्मः स धर्म इति कीर्तितः॥१॥" तथा । “वेदवृद्धानुपचरेच्छिक्षितागमतः स्वयम् । अहेरिव हि धर्मस्य सूक्ष्मा दुरनुगा गतिः॥१॥"॥८८७॥ मग्गे य जोयइ तहा केई भावाणुवत्तणणएण । बीजाहाणं पायं तदुचियाणं कुणइ एसो॥ ८८८ ॥ | मार्गे च सम्यग्दर्शनादिके निर्वाणपथे योजयति, तथेति समुच्चये, कांश्चिद्भव्यसत्त्वान् भावानुवर्त्तननयेन मृदुः खरो Ri मध्यमो वा यः शिक्षणीयस्य प्राणिनो भावो मनःपरिणामस्तस्यानुवर्तनमेव नयो नीतिः सामलक्षणभावेनेयमेव च प्रधाना 18 नीतिः कार्यसिद्धौ । यथोक्तम्-"यद्यप्युपायाश्चत्वारः प्रथिताः साध्यसाधने । संज्ञामानं फलं तेषां सिद्धिः साम्नि प्रति
ठिता ॥१॥" तथा । “अतितीक्ष्णोऽपि दावाग्निदहन मूलानि रक्षति । समूलमुन्मूलयति वायुर्यों मृदुशीतलः ॥२॥"
तथा, बीजाधानं धर्मप्रशंसादिकं प्रायश्च वाहुल्येनैव तदुचितानां 'कुलक्रमागतमनिन्द्यं विभवाद्यपेक्षया न्यायतोऽनुष्ठा६ नम्' इत्यादिशिष्टगृहस्थाचारपरतया वीजाधानयोग्यानां करोत्येष ज्ञानी ॥ ८८८ ॥ अत्र दृष्टान्तमाह;
2SSSSSSSSSS
Page #885
--------------------------------------------------------------------------
________________
सुबइ निवस्स पत्ती झाणग्गहसंगया विणीयति। मुभिजमगकपणतुलनालणिवोगात नारी का ध्यते निशम्यते प्रयपने गुणस्य पार्थिवरण करणनित पाली गागा ध्यान चित्तत्तिनिपतविgi arthakal मंगता समेता सती विनीता मार्गयोगिता, इत्येवं लक्ष्यमाणोण । तथापिकाको तिमाला नियोतिtil
जपो नृपश्च राजा, विनीत इति प्रकृतेन सम्पन्धः, राधेति राजावापानी, पूर(शिरतनाना ॥५॥ 8 तथायं दृष्टान्तं भावयन गाथानवकमाह:---
णिवपत्ती णिविण्णा झाणा मोक्खो त्ति तग्गहसगेया।रारारमगजमगजमोतिणणदेवमिनिमनिता। 1/तवखीणसाहुदंसण वहुमाणा सेवणा तहा पुच्छा। शाणे दलगकणे जज पनि impro.]
गीयणिवेयणमागमज्झाणकहभुवगमे तह रखेषो। कोई विदुरपनेरा पगिगाई जा देवा ॥१॥ निचलचित्ता साहण समओ नपणेसिं आम पनिणे। तातरि गवसकाला गारात ससरक्खविजमादि न तत्त तह दसणा विगप्पोति । शंकाए गुरु रामा वितलिया इहरा एवं चिय छत्तरयणपरिच्छित्तितुल्ठमो भणियं । पारण विगागूगंराविनियमालरानि ॥ पत्तीण रयणसारं आहरणं सिरिफलंति सोत्तूणं । आईग तप्परिच्छालग्गो को नतो गावा ॥१॥
RECCCCCCCCX
Page #886
--------------------------------------------------------------------------
________________
ब्लड
श्रीउपदे- एत्तो चिय झाणाओ मोक्खोति निसामिऊण पढमंतु। तल्लग्गोवि हु चुकति नियमा उचियस्स सबस्स॥ नृपपलीरापदे
है ता सुद्धधम्मदेसण परिणमणमणुवयाइगहणं च । इय णाणी कल्लाणं सवेसिं पायसो कुणति ॥ ८९८॥ निदर्शनम्॥३८१॥
व नृपपनी कस्यचिद् राज्ञः कलत्रम् । सा च सहजमन्दमोहमालिन्यतया निर्विण्णा-"जरामरणदौर्गत्यव्याधयस्तावर दासताम् । मन्ये जन्मैव धीराणां भूयो भूयस्त्रपाकरम् ॥१॥" इत्यादिवचनाकर्णनाद् भवादुद्विग्ना । ततः संसारचार
कनिःसारोपायमन्वेपमाणा शुश्राव कुतोऽपि 'ध्यानाद् मोक्षः' इति । ततस्तद्रहसमेता ध्यानविपयाऽत्यन्ताग्रहसंयुता जाता। अन्यदा 'ससरक्खे' इति कश्चित् सरजस्कः शैवनती तया पृष्टो यथा 'कीदृशो ध्यानमार्गः' इति । कथितं च तेन, यथा-पद्ममध्ये चतुर्दलनाभिकमलाभ्यन्तरेऽपि त्रिनयनो देवः काशकुसुमसंकाशदेहः शशिखण्डमण्डितोत्तमाः तृतीयनेत्रप्रवृत्तज्वलनज्वालासमुज्वलीकृताखिलदिग्वलयो देहार्धधृतप्राणप्रियपार्वतीको ध्यातव्यः । तथा च तत्प्रक्रिया सिद्धिद्धिधृतिलक्ष्मीर्मेधा क्षान्तिः स्वधा स्थितिः। सद्यो देवकला ह्यष्टौ समासात् परिकीर्तिताः" ॥ सद्यः-पश्चिमदले पूजयेत् । “रयो रक्षा रतिः पाल्या काम्या कृष्णा रतिः क्रिया । वृद्धिः कार्लेश्च रात्रिश्च भ्रामणी मोहनी तथा ॥१॥
वामदेवकला येतात्रयोदश उदाहृताः" । वामदेव उत्तरदले पूजयेत् । “ततो मोहो मैदो निद्रा मार्यो मृत्युभयं जरी। से अघोरस्य कला ह्येताः समासात् परिकीर्तिताः॥१॥" दक्षिणदलेऽघोरं पूजयेत् । “निर्वृतिश्च प्रतिष्ठाश्च विद्या शान्ति-3॥३८१॥ स्तथैव च । तत्पुरुषस्य कला घेताश्चतस्रः परिकीर्तिताः॥१॥” पूर्वदले तत्पुरुषं पूजयेत् । “तारा सुतारा तरैणी तार
SOSIOS
OSESSIES
Page #887
--------------------------------------------------------------------------
________________
यन्ती सुतारणी । ईशानस्य कलापश्च पूजयेच्च प्रयत्नतः ॥१॥" कर्णिकामध्ये ईशानं पूजयेत् । अष्टत्रिंशत्कलोपेतं पश्चतत्वममन्वितम् । प्रासादं यो न जानाति नासौ जानाति शंकरम् ॥ १॥ इति । ततः सा तत्र त्रिनयनदेवे स्थितचित्ता निरन्तरमेव समारूढमानसा बभूव ॥ ८९० ॥ अन्यदा च तपाक्षीणसाधुदर्शनं पष्टाष्टमादिकप्टरूपतपःकृशीकृतकायस्य कस्यचिद जैनमुनेदशेनमभूत तस्याः। ततो वहमानात सेवना पर्युपासना तया तस्य प्रारब्धा । तथा तत्प्रकारसमये
पृच्छा ध्याने ध्यानगोचरा तया तदग्रतः कृता, यथा 'कीदृशं ध्यानम् । तेन चागीतार्थत्वाद् दण्डककथने कृते यथाs4म्माकं दण्उको भिक्षादिकाले हस्तग्राह्यो यष्टिविशेष र्यापथिकाप्रतिक्रमणादिसमयेऽग्रे कृत्वा ध्यायत इति । वाह्या ध्यान| मागवाहिर्तिन एते जैना इत्यनुकम्पा दयाऽभूत् तस्याः॥८९१ ॥ तेन च साधुना तां विपण्णपरिणामामुपलभ्य गीतनिवेदनं गीतार्थस्य कस्यचित् सूरेः कथनमकारि स्वप्रज्ञापनायाः । तेनापि प्रस्तावं प्राप्य तस्या आगमध्यानकथा । आगमे जैनशासने यदरित ध्यानं तस्य कथा प्रज्ञापना कृता । यथास्मन्मते तावदेकोऽयं ध्यानमार्गः-"संपुन्नचंदवयणो सीहा
मणगंठिो सपरिवारो। काययो य जिणिंदो केवलनाणज्जलो धवलो॥१॥” इति । ततस्तस्या ध्यानाभ्युपगमे सम्पन्ने, 10 तथा क्षेपे जाते कौतुकमभूत्, यथा-क्रियदूरं यावद् धार्मिकादिभिस्तत्र प्रवेशः क्रियते? । तत उक्तमाचार्येण 'याव-13
देवः' । अयमत्राभिप्रायः-यदा भगवान् देशनार्थमुपतिष्ठते, तदैकेनैव महर्द्धिकेन वैमानिकदेवेन कदाचित् प्राकारत्र| योपगतमशोकवृक्षायष्टमहाप्रातिहार्योपेतं योजनप्रमाणभूभागव्यापि समवसरणं निष्पाद्यते, कदाचिच्च सर्वैरेव भवनपत्यादिभिर्देवनिकायैरिति । तत्र यानवाहनानि सचेतनान्यचेतनानि च तृतीयप्राकाराभ्यन्तर एवं प्रविशन्ति । ये च
BREAKING
Page #888
--------------------------------------------------------------------------
Page #889
--------------------------------------------------------------------------
________________
Rता ओहेणं इहयं उचियत्तेणमविरोहओ जत्तो। कायवो जह भव गोणविगमओ जीवमणुयत्तं ॥९०६॥
तोसा सासणवण्णो पूजा भत्तीए वीजपक्खेवो । एवं णाणी वाहुल्लओ हियं चेव कुणइत्ति ॥९०७॥
एयारिसओ लोओ खेयण्णो हंदि धम्ममग्गम्मि।बुद्धिमया कायवो पमाणमिइ ण उण सेसोवि॥९०८॥ 81 संमूछिमप्रायोऽमंज्ञितुल्यो युक्तायुक्तविवेचनासहोऽत एव श्रवणदुर्वलो यत्किञ्चनश्रुतग्राही, चेवेति समुच्चये, कोऽपि दाराना आसीदिति । तथोत्तमधर्मायोग्यो विभक्तरूपदेवधर्मादिप्रतिपत्त्यसहिष्णुः प्रकृत्या श्राद्धो धर्मश्रद्धालुः, तथा कुप-16 शरिवारश्च दःशिक्षितपरिवारानुगतश्च ॥ ८९९ ॥ स चान्यदा मग्धधर्मश्रद्धालुतया ऋपिमात्रदर्शनेन तथाविधवठरजैनत-13
गोधनावलोकनेन आवृत्त आक्षिप्तः सन् , तं प्रति पूजादाननिरतोऽभूत् । तत्र पूजाऽभ्युत्थानादिप्रतिरूपा, दानं च वस्त्र-18 ६ पात्रादिवितरणमिति । तेन च ऋपिणा कदाचित् तदग्रतः अन्यापोहः शाक्यादितीर्थान्तरीयनिरासः, तथा, अधिकरण
कथा अधिकरणस्य बसस्थावरभूतोपमर्दरूपस्य कथा कृता, तत्र तन्निरासः, यथैते सन्मार्गविद्वेषिणः कुमार्गपुरस्कारिणश्च वर्त्तन्ते । अधिकरणकथा च नैतेपां त्रसस्थावरजीवपरिज्ञानं, तद्रक्षणोपायश्च कश्चिदस्तीति । एतच्च श्रुत्वासौ विपरिण-18 तश्च तं प्रति विरक्तमानसः पुनः संवृत्तः, मूर्योऽयं य इत्थं परदर्शनगोचरमत्सरभरपरवशो वर्त्तत इति कृत्वा ॥ ९००॥ तेन च माधुना गीतनिवेदनं गीतार्थसूरिनिवेदनं कृतम् । यथाऽसौ राजाऽस्मत्प्रज्ञापनाया विपरिणत आस्त इति । समये नागमस्तस्य सूरे राजान्तिके सम्पन्नः । ततस्तद्भावावगमस्तस्य राज्ञः सम्बन्धिनो भावस्य परिज्ञानमभूत् । सूरेः समये
अरऊऊऊऊ
Page #890
--------------------------------------------------------------------------
________________
नृपपलीनिदर्शनम्
शपदे
श्रीउपदे- भक्तिमात्राकष्टाः करितुरगादयस्तिर्यविशेषास्ते द्वितीयशालाभ्यन्तराले, ये च शेषधार्मिका देवदानवमानवास्ते 'यावहे
वस्तावत् प्रविशन्ति इति ॥ ८९२ ॥ ततो यदा निश्चलचित्ता सा सम्पन्ना तदा साधनं निवेदनं गुरुणा कृतं, यथासमयः ॥३८२॥
संकेतोऽयं यः प्रागुक्तः स नान्येषां तीर्थान्तरीयाणां वर्त्तते । तया च आम-एवमिति प्रतिपन्ने गुरुणा कथितं, यथा'अन्येनापि ध्यानार्थिना तथारूपं तं भगवन्तं हृदयमध्ये परिकल्प्य देवदानवादिवत् तं यावत् प्रवेशः कर्त्तव्यः, ततस्तदुपरि 5 प्रवेशोपरि 'अध्युष्टकला' इति सार्दाभिस्तिसृभिः कलाभिः समनुगतो भगवान् ध्येयः' । इहाऽष्टौ कला:-ज्ञानावरणादिर कर्माप्टकरूपाः। तत्र घातिकर्मरूपाश्चतस्रः कियत्यपि चायुःकर्मकला केवलज्ञानोदयकाले भगवतः क्षीणा, शेषास्तु सार्धा
स्तिस्रः कला अवशिष्यन्ते । अतस्ताभिः समनुगः केवलिविहारकालं यावद् ध्यातव्यः। तदुक्तमनेनैव शास्त्रकृता ब्रह्म5 प्रकरणे-"सर्व धर्मादि यः साक्षायुगपद्वेत्ति तत्त्वतः । रागादिरहितश्चैव स सर्वज्ञः सतां मतः॥१॥ सार्धसत्रिक
लोपेतः क्षीणसार्द्धचतुष्कलः । सर्वार्थनिरतः श्रीमान् नृसुरासुरपूजितः॥२॥ अन्वर्थयोगतश्चायं महादेवोऽहंतस्तथा। बुद्धश्च गीयते सद्भिः प्रशस्तै मभिस्तथा ॥३॥” इत्यादि । सार्द्धसत्रिकलोपेत इत्यादि-सार्दाभिः तिसृभिः सतीभिः प्रशस्तकर्मत्वेन सुन्दराभिः कलाभिरुपेतः। अतोऽस्मादन्यत् सिद्धस्वरूपलक्षणं द्वितीयं ध्यानं ध्यातव्यम् , यथोक्तम्"अनन्तदर्शनं ज्ञानं सम्यक्त्वादिगुणान्वितम् । स्वोपात्तानन्तरत्यक्तशरीराकारधारिणम् ॥१॥ साकारं च निराकारममूतमजरामरम् । जिनविम्बमिव स्वच्छस्फटिकप्रतिविम्बितम् ॥२॥ लोकायशिखरारूढमुढसुखसम्पदम् । सिद्धात्मानं | निरावाधं ध्यायेदुद्धृतकल्मषम् ॥३॥” इति । एतस्य च द्वितीयस्यापि ध्येयस्याभ्यासाद् दर्शनमवलोकनं सम्पद्यते ।
ARREARSAGARSEASEARSAGAR
॥३८२॥
Page #891
--------------------------------------------------------------------------
________________
SEARCH
स्वच्छाभ्रकगृहान्तरगतप्रदीपस्येव बहिः स्थितानामिति ॥८९३ ॥ सरजस्कविद्यामन्त्रादि सरजस्केणोपदिष्टं यद् विद्यादि विद्यामन्प्रतन्त्रात्मरक्षादि तत् सर्वमतत्त्वं वर्तत इति गुरुणा प्रतिपादिते तस्यास्तथादर्शनादतत्त्वरूपतयैवावलोकनात् विकल्पश्चित्तद्वविध्यलक्षणो, यथा-पूर्वो ध्यानमार्गः प्रमाणतया प्रतिपन्नोऽप्यतत्त्वरूपः सम्पन्नो, माऽत एपोऽपि तथा भविप्यतीत्येवंरूपो जात इत्येवं शंकायां जातायां ज्ञानक्रियोपशमादिगुणान् गुरोरनन्यसाधारणानवलोकमाना स्वयमेव सम्प
नहढश्रद्धाना परिभावितवती, यथा-सत्यो गुरुरयम् । ततः पुनरपि पृष्टवती-भगवन् ! किं तत्त्वम् ? गुरुराह3 उचितानुष्ठानं-यद्यदा कर्तुमुचितं ध्यानमध्ययनं देवतापूजादि साधुदानादि च तत् तदा विधेयमित्येवंलक्षणम् ॥८९४॥ है। विपर्यये वाधकमाह-इतरथा उचितत्वमन्तरेण एतदेवानुष्ठानं छात्ररलपरिच्छित्तितुल्यं भणितं, प्रायेण बाहुल्येन, विघ्न
भूतमन्तरायरूपं सदा सर्वकालमुचितफलस्य साधयितुमिष्टाद् दुःशकात् फलादन्यस्य साधयितुं योग्यस्य फलस्य विज्ञेय3 मिति ॥ ८९५ ॥ छात्ररलपरिछित्तिज्ञातमेव भावयति-पत्न्या रत्नसारं मणिखण्डितमाभरणं कण्ठाभरणादि श्रीफलं
सम्पद्यत इति श्रुत्वा कश्चिच्छात्र आदौ प्रथममेव शेषजीवनोपायपरिहारेण तत्परीक्षालग्नो रत्नपरीक्षायामादरणाद् ('चुको ततो सपत्ति भ्रष्टस्ततः) सर्वस्मात् ग्रासाच्छादनादेरपि ॥ ८९६ ॥ एवमेव 'ध्यानान्मोक्षः सम्पद्यते' इत्येतद् निशम्य है समाकर्ण्य प्रथमं तु प्रथममेव शेपगुरुविनयशास्त्राभ्यासादिविहितानुष्ठानपरिहारेण तल्लग्नो ध्यानलग्नः, किं पुना रलपरी-15 क्षालग्नश्छात्र इत्यपिहुशब्दार्थः, 'चुक्कइत्ति भ्रस्यति नियमादुचितस्य सर्वस्योचितात् सर्वस्मादित्यर्थः । अयमत्राभिप्रायो, | यथा सम्पूर्णभोजनाच्छादनादिसौख्यस्य पुंसो विशेषविभवाकाङ्क्षायां रत्नपरीक्षणमुपपन्नं स्यात् , तथा साधोः शिक्षितनि
TRICHOSAIGHALOSHI SAUSAILOS*
Page #892
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥३८३॥
OREOSOSLARAOSURE
खिलसाधुसमाचारस्य सम्यगभ्यस्तधर्मध्यानशुक्लध्यानयोग्यसूत्रार्थस्य शेषविहितानुष्ठानावाधया प्रागुक्तमेव ध्यानमिति कणेदुर्वलश्रमणोपासकानामपि शेषविहितानुष्ठानावाधया समुचितसमये युक्तमेव नमस्कारादिध्यानमिति ॥ ८९७ ॥ ततः शुद्ध-8 नृपोदाधर्मदेशना सूरिणा कृता साधुश्रावकधर्मप्रतिपादनरूपा । परिणमनं देशनायाः सम्पन्नम् । अणुव्रतादिग्रहणं च तया है हरणम्कृतम् । इत्येवं ज्ञानी गीतार्थः कल्याणं भद्रं सर्वेषां स्वस्य परेषां च प्रायशः करोतीति ॥ ८९८ ॥ __ अथ द्वितीयज्ञातं गाथादशकेन भावयति;समुच्छिमपाओ सवणदुब्बलो चेव कोइ रायत्ति। उत्तमधम्माजोग्गो सद्धो तह कुपरिवाओ य ॥८९९॥ | रिसिमित्तदंसणेणं आउट्टो पूयदाणनिरओत्ति।अण्णापोहाहिगरणकह विपरिणओ यमुक्खत्ति॥९००॥ गीयनिवेयणमागम तब्भावावगम पुच्छ किं तत्तं । अइगंभीरं साहह जइ एवं सुणसु उवउत्तो॥९०१॥ सत्थिमईए माहणधूया सहिया विवाहभेओत्ति। सुत्थासुत्थे चिंता पहुणगमणे विसाओत्ति ॥ ९०२ ॥ पुच्छा साहण पावा दूहव मा कुण करेमि ते गोणं। मूलिगदाणं गमणं तीए अप्पत्तिय पओगो॥९०३॥ गोणत्तं विदाणा गोमीलणमन्नपासणण्णाए। कहणं मणुओ तीए कह पुण मूलाए सा कत्थ ॥ ९०४॥ ॥३८३॥ णग्गोहतले सवणं णियत्तणा चिंत सवचरणंति। पत्ता मणुओ एवं इह एसा धम्ममूलत्ति ॥ ९०५॥
65555ARSINGS
Page #893
--------------------------------------------------------------------------
________________
+CRACTICENS-MARACK
ता ओहेणं इहयं उचियत्तेणमविरोहओ जत्तो। कायवो जह भव गोणविंगमओ जीवमणुयत्तं ॥९०६॥, तोसा सासणवण्णो पूजा भत्तीए वीजपक्खेवो। एवं णाणी वाहुल्लओ हियं चेव कुणइत्ति ॥ ९०७॥
एयारिसओ लोओ खेयण्णो हंदि धम्ममग्गम्मि। बुद्धिमया कायवो पमाणमिइ ण उण सेसोवि॥९०८॥ BI संमूच्छिमप्रायोऽसंज्ञितुल्यो युक्तायुक्तविवेचनासहोऽत एव श्रवणदुर्वलो यत्किञ्चनश्रुतग्राही, चेवेति समुच्चये, कोऽपि
राजा आसीदिति । तथोत्तमधर्मायोग्यो विभक्तरूपदेवधर्मादिप्रतिपत्त्यसहिष्णुः प्रकृत्या श्राद्धो धर्मश्रद्धालुः, तथा कुपरिवारश्च दुःशिक्षितपरिवारानुगतश्च ॥ ८९९ ॥ स चान्यदा मुग्धधर्मश्रद्धालुतया ऋपिमात्रदर्शनेन तथाविधवठरजैनतपोधनानलोकनेन आवृत्त आक्षिप्तः सन् , तं प्रति पूजादाननिरतोऽभूत् । तत्र पूजाऽभ्युत्थानादिप्रतिरूपा, दानं च वस्त्रपात्रादिवितरणमिति । तेन च ऋपिणा कदाचित् तदग्रतः अन्यापोहः शाक्यादितीर्थान्तरीयनिरासः, तथा, अधिकरणकथा अधिकरणस्य सस्थावरभूतोपमर्दरूपस्य कथा कृता, तत्र तन्निरासः, यथैते सन्मार्गविद्वेषिणः कुमार्गपुरस्कारिणश्च वर्तन्ते । अधिकरणकथा च नेतेपां त्रसस्थावरजीवपरिज्ञानं, तद्रक्षणोपायश्च कश्चिदस्तीति । एतच्च श्रुत्वासौ विपरिणतश्च तं प्रति विरक्तमानसः पुनः संवृत्तः, मूर्योऽयं य इत्यं परदर्शनगोचरमत्सरभरपरवशो वर्त्तत इति कृत्वा ॥ ९००॥ तेन च माधुना गीतनिवेदनं गीतार्यसूरिनिवेदनं कृतम् । यथाऽसौ राजाऽस्मत्प्रज्ञापनाया विपरिणत आस्त इति । समये चागमस्तस्य सूरे राजान्तिके सम्पन्नः । ततस्तद्भावावगमस्तस्य राज्ञः सम्बन्धिनो भावस्य परिज्ञानमभूत् । सूरेः समये
361615645464-54
Page #894
--------------------------------------------------------------------------
________________
श्रीउपदे- हिच राज्ञा पृच्छा कृता, यथा-'भगवन् ! किं तत्त्वम् ?' इति । गुरुणा चोक्तमतिगंभीरं तत्त्वं स्वयमेव ज्ञातुमशक्यमि-6 कर्णदुर्बल शपदे त्यर्थः । स प्राह-साधयत कथयत यद्येवमतिगम्भीरं तथा ज्ञातुमशक्यम् । गुरुः-शृणूपयुक्तः सन् ॥ ९०१॥ स्वस्ति- नृपोदा
मत्यां पुरि ब्राह्मणदुहिता काचित् । तस्याश्च सखिका भूता। तयोश्च कालेन भिन्नयोः स्थानयोर्विवाहाद् भेदः सम्पन्नः। हरणम्द इति प्राग्वत् । अन्यदा च ब्राह्मणदुहितुः सुस्थासुस्थे सौख्ये दौख्ये चेत्यर्थः सखीगोचरे चिन्ताऽभूत् । ततः स्वयमेव
प्राघुर्णगमने प्राधुर्णकभावेन तदन्ते गमने कृते विषादस्तस्यास्तया दृष्ट इति ॥ ९०२॥ ततः पृच्छा विषादनिमित्तविषया तया कृता । सख्या च साधनमारब्धं, यथा-पापाऽहं यतो दुर्भगा पत्युर्वर्ते इति । तया चोक्तं-मा कुरु खेदं, करेमि ते तव पतिं गामनड्वाहम् । ततो मूलिकादानं कृत्वा गमनं निजस्थाने ब्राह्मणपुत्र्याऽकारि । ततस्तया सख्याऽप्रीत्या यथाऽहं चिरकालमनेनापमानितेत्यभिप्रायेण प्रयोगश्चूर्णादिव्यापाररूपः तया मूलिकायाः पत्यौ कृतः॥९०३॥ अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभाव इति गोत्वं भर्तुः समजनि । तं च तथाविधमालोक्य सा विद्राणा विषण्णा, यथा-कथमयं पुनः पुमान् भविष्यतीति । ततस्तया बहिश्चारिचरणार्थ गवां मध्ये तस्य मीलनं कृतम् । स्वयं च पृष्ठलग्ना भ्राम्यतीति । अन्यदा चानेन केनचिद् विद्याधरयुग्मेन वटशाखावलम्बिना दर्शनं तस्य कृतम् । तेन च तस्मिन् कथनं सहचर्याः कृतं विद्याधरेण, यथैष मनुजः सन् वृषभतया वृत्तो वर्त्तते । ततस्तया पृष्टः कथमयं पुनरपि मनुजो भविष्यतीति । स प्राह
-मूलया। विद्याधरी-इयं मूला कुत्र तिष्ठतीति ॥९०४॥ विद्याधरः-न्यग्रोधतलेऽस्यैव पादपस्य मूले । इत्युक्त्वा से ॥३८४॥ विद्याधरयुग्मं तिरोऽभूत् । अस्य च समग्रस्यापि वृत्तान्तस्य गोपत्न्याधःस्थितया श्रवणमकारि । तदनुगृहगमनादेर्निवर्तना
Page #895
--------------------------------------------------------------------------
________________
कता। चिन्ता-कथमियं मूला प्राप्स्यते । ततः सर्वचरणं कारयितुमारब्धोऽसौ तया । इत्येवं प्राप्ता मूला । तमअणाच मनुजः समजनीति । एवमनेन न्यायेनेह गम्भीरतत्त्वविचारे प्रस्तुते सत्येषा धर्ममूला विपर्यस्तज्ञानरूपपशुभावनिवनिक्षमा लभ्या इति ॥ ९०५॥ तत् तस्मादद्यापि देवगुरुधर्माणामनेकधा लोकवृत्तानां सम्यकपरिज्ञानाभावे सति जोसेन सामान्येन सर्वदेवताराधनरूपेणेह धर्मतत्त्वे साध्ये, उचितत्वेन यो देवादिर्यावत्याः प्रतिपत्तेोग्य इत्येवंरूपेण' अविरोधातः शिष्टलोकरूढविभवोपार्जनादिन्यायानतिक्रमेण, यतः कर्त्तव्यः । तथा, यथा भवतो गोत्वविगमतः संसारित्यरूपगोभावहासेन जीवमनुजत्वं केवलजीवलक्षणं मानुष्यमाप्यत इति ॥ ९०६ ॥ ततस्तोपात् तस्य राज्ञः प्रमोदादहो! महद् माध्यस्थ्यमित्येपाम्' इत्येवंलक्षणात् शासनवर्णो जैनदर्शनप्रशंसारूपः सम्पन्नः। पूजा च गौरवरूपा शास-18 नस्यैव कृता । तया च दर्शनगोचरया भक्त्या वीजप्रक्षेप आत्मक्षेत्रे राज्ञा विहितः। एवं प्रागुक्तगीतार्थाचार्यवत् ज्ञानी बाहुल्यतो हितमेव कुरुते । इति प्राग्वत् ॥ ९०७ ॥ यत एवं ततः 'एयारिसओ' इत्यादि । एतादृशश्च तादृश एव निरुपिताचार्य सदृशो लोकः खेदज्ञो निपुणो । हंदीति पूर्ववत् । धर्मे श्रुतचारित्राराधनलक्षणे बुद्धिमता नरेण कर्त्तव्यः प्रमाणं निर्णयहेतुः। इत्यस्मादगीतार्थप्रमाणकरणानर्थभावाद् हेतोर्न पुनः शेषोऽपि तत्सदृशाकारधारकोऽपि, आकारसाम्येऽपि भावानां परस्परं चित्रशक्तित्वेन भेदात् ॥ ९०८ ॥ आह-यद्येवमल्प एव लोकः प्रमाणीकर्तव्यः स्यात् , तथा चाल्पलोकपरिगृहीतत्वेन धर्मो नात्यर्थमादेयतां नीतो भवेदिति मनसि परिभावयतो भव्यान् शिक्षयन्नाह;वहुजणपवित्तिमेत्तं इच्छंतेहिं इहलोइओ चेव । धम्मो ण उज्झियवो जेण तहिं बहुजणपवित्ती॥९०९॥
Page #896
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ ३८५ ॥
बहुजनप्रवृत्तिमात्रं गतानुगतिकरूपं लोकरूढिमेवेच्छद्भिरिह धर्मचिन्तायां लौकिकश्चैव लोकरूढ एव धर्मो हिमपथज्वलनप्रवेश भृगुपातादिलक्षणो नोज्झितव्यः, येन तत्र धर्मे बहुजनवृत्तिलक्षकोट्यादिसंख्यलोकसमाचाररूपा दृश्यते ॥ ९०९ ॥ ता आणाणुगयं जं तं चैव बुहेण सेवियहं तु । किमिह बहुणा जणेणं हंदि ण सेयस्थिणो बहुया ॥ ९९० ॥
तत् तस्मादाज्ञानुगतं सर्वज्ञ प्रवचनप्रतिबद्धं यदनुष्ठानं तदेव मोक्षाभिलाषिणा बुधेनोत्तमप्रकृतिना पुरुषेण सेवितव्यम् । तुः पादपूरणार्थः । किमिह धर्मकरणे बहुना जनेन स्वच्छन्दचारिणा लोकेन प्रमाणीकृतेन ? हन्दीति पूर्ववत् । न श्रेयोऽर्थिनो निर्वाणाभिलाषिणो बहवो जना यतः ॥ ९९० ॥ एतदेव भावयतिः - रणत्थिणोऽतिथोवा तद्दायारोवि जह उ लोयम्मि । इय सुद्धधम्मरयणत्थिदायगा दढयरं णेया ॥ ९११ ॥
रत्नार्थिनः पद्मरागपुष्परागादिप्रस्तरखण्डाभिलाषिणोऽतिस्तोकाः पञ्चषादिरूपाः, तद्दातारोऽपि रत्नविक्रेतारोऽपि यथा तु यथैवातिस्तोका लोके घृततैलधनधान्यादिवाणिज्यकारिणि जने । इत्येवं शुद्धधर्मरत्नार्थिकायका निर्वाणावन्ध्यकारणसम्यग्दर्शनादिशुद्धधर्मरत्नार्थिनो भव्यजीवाः, तद्दायकाश्च गुरवः स्वभावत एव भवोद्विग्ना लब्धागमरहस्याः, अत एव मोक्षमार्गैकरतयो दृढतरमत्यर्थ ज्ञेया अतिस्तोका इति ॥ ९११ ॥ अत्र हेतुमाह; -
विवेणजओ ए लब्भंति ता कहमिमेसु । एयदरिदाणं तह सुविणेवि पयहई चिंता ॥ ९९२ ॥ बहुभिर्गुणैरक्षुद्रताभिः, बहुना च विभवेन धनेन धान्यादिसम्पत्तिरूपेण यत एतानि रत्नानि शुद्धधर्मश्च लभ्यन्ते,
लोकरूढित्यागोप
देश:
॥ ३८५ ॥
Page #897
--------------------------------------------------------------------------
________________
बहुभिर्गुणधर्मो लभ्यते, विभवेन तु बहुना रलानीत्यर्थः । ततः कथमेतेपु रलेषु धर्मे चैतद्दरिद्राणां बहुगुणविभवशुन्यानां तथा गुणरनस्पृहाप्रकारेण स्वमेऽपि निद्रायमाणावस्थायामपि प्रवर्त्तते चिन्ता, सर्वचिन्तानां प्रायः स्वमाप्त्यनुसारेण लोके प्रवृत्तिदर्शनात् ॥ ९१२ ॥ एतदेव सविशेष भावयति;
धण्णाइसु विगइच्छा वत्थहिरण्णाइएसु तह चेव । तच्चिंताए विमुक्का दुहावि रयणाण जोगत्ति॥९१३॥ है। धान्यादिपु धान्ये शालिगोधूमादी, आदिशब्दाद्' महिप्यादिषु च विगतेच्छा उपरतवाञ्छाः, तथा वस्त्रहिरण्यादिकेषु
वखाणि चीनांशुकादीनि, हिरण्यं घटितकनकादि, आदिशब्दादन्यविचित्रवस्तुग्रहः, ततस्तेषु तथा चैव विगतेच्छा एव; अत एव तच्चिन्ता धान्यादिग्रहणविक्रयबुद्धिस्तया विमुक्ता विकला द्विधापि रत्नानां योग्याः धर्मरलस्य द्रव्यरलानां पार्दा भवन्तीत्यर्थः । इति प्राग्वत् ॥ ९१३ ॥ अधुना व्यतिरेकमाह;जे पुण थेवत्तणओ एएसुं चेव अविगएच्छत्ति। ते एयाण अजोग्गा अइणिउणं चिंतियवमिणं॥९१४॥ __ ये पुनः पुण्यविकलाः स्तोकत्वतस्तुच्छत्वेन धनादीनामेतेष्वेव धान्यादिष्वविगतेच्छास्तदभिलाषिणः, इति पूर्ववत् , ते पुरुषा एतेषां द्रव्यरलानां धर्मरलस्य चायोग्या वर्तन्ते । अतिनिपुणं सूक्ष्माभोगसंगतं यथा भवत्येवं चिन्तयितव्यमालोचनीयमिदं पूर्वोक्त वस्त्विति ॥ ९१४ ॥ अथ पूर्वगाथोदिष्टं गुणविभवं धर्मरत्नार्थिनां धान्यादिरूपतया परिकल्प्य निदर्शयन्नाहा
5555555555555555)
Page #898
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
तादि
३८६॥
| अक्खुदाई धण्णाइया उ वत्थाइया उ विण्णेया। मज्झत्थाई इइ एकवीसगुणजोगओ विहवो॥९१५॥ धर्मरत्नप्रा__ अक्षौद्यादयोऽक्षौद्यमक्षुद्रता, आदिशब्दाद्' रूपवत्त्व-सौम्याकृतित्व-जनप्रियवाडकरत्वाऽभीरुत्वाऽशठत्व-दाक्षियं
प्तियोग्यलज्जालुत्व-दयालुत्वंग्रहः। ततोऽक्षोयमादिर्येषां दशानां गुणानां ते तथा । किमित्याह-धान्यादयो वर्तन्ते धान्यधनादिकल्पा इत्यर्थः । तुः पूर्ववत् । वस्त्रादयस्तु विज्ञेया माध्यस्थ्यादयः । वस्त्रादिकल्पा माध्यस्थ्यादय एकादशगुणा इत्यर्थः । अत्र माध्यस्थ्यं मध्यस्थवृत्तित्वं । आदिशब्दात् सौम्यदृष्टित्व-गुणरागित्व-सत्कथासुपक्षयुक्तत्व-दीर्घदर्शित्वेविशेषज्ञत्वं-वृद्धानुगामित्व-विनीतत्व-कृतज्ञत्व-परहितार्थकारित्व-लब्धलक्षत्वग्रहः । इत्येवमेकविंशतिगुणयोगतो धार्मि-8 | कस्य गुणविभवो भावनीयः। यथा हि पूर्व धान्यादिगुणप्राप्तौ कुटुम्बनिर्वाहहेतुभूतायां, पश्चाद् वस्त्रादिप्राप्तौ च सत्यां है रत्नवाणिज्यं कुर्वन् व्यवहारी समभिलषितसिद्धसिद्धिभावेन सर्वांगकल्याणभाग् भवति, तथाऽक्षौयादिगुणयोगेन प्राक्, पश्चाद् माध्यस्थ्यादिगुणयोगतः परिपूर्णैकविंशतिगुणयोगविभवेन शुद्धधर्मरत्नप्राप्तियोग्यो भवतीति ॥ ९१५ ॥ ननु यदि पूर्वोत्तैकविंशतिगुणविभवयोगेन धर्मरत्नाधिकारिणो निरूप्यन्ते, तत् किमेकादिगुणहीना अनधिकारिण एवेत्याशंक्याहापायद्धगुणविहीणा एएसि मज्झिमा मुणेयवा । एत्तो परेण हीणा दरिद्दपाया मुणेयवा ॥ ९१६ ॥
पादेनार्धेन च प्रमितैर्गुणैर्विहीनाः प्राणिन एतेषां गुणानां मध्याद् मध्यमाः, परमध्यमा जघन्याश्च ज्ञेया ज्ञातव्याः। इतो विभागत्रयात् परेण हीना दरिद्रप्रायाः पूर्वोक्तगुणाधानापेक्षया निर्धना मुणितव्याः, न ते शुद्धधर्मरत्नयोग्या इत्यर्थः ॥९१६ ॥ एतदेव भावयति:
SHRSS
Page #899
--------------------------------------------------------------------------
________________
जह ठिइणिबंधणेसुं धम्म कपिति मूढगा लोया। तह एएवि वरागा पायं एवंति दट्ठवा ॥९१७॥ दूध यथा येन प्रकारेण स्थितिः शरीरादिनिर्वहणं, तन्निवन्धनेषु तत्कारणेषु वापीकूपतडागादिषु क्रियमाणेषु धर्म सुगति-N है फलं सुकृतं कल्पयन्ति मूढका निर्वाणमार्गमजानाना लोका द्विजातितथाविधा जनाः, तथैतेऽपि गुणदारियभाजो जीवा
लोकोत्तरमार्गमवतार्यमाणा अपि वराकाः कृपास्पदतामागताः प्रायो बाहुल्येन यत्र तत्रैव बहुलोकपरिगृहीते कुतीर्थगम-15
नादौ धर्मकल्पनाकारिणः, एवं पूर्वोक्तमूढलोकवत् । इतिः पूरणे द्रष्टव्यः ॥ ९१७ ॥ एतदेव दृष्टान्तेन भावयति;है एएणं चिय कोई राया केणावि सूरिणा सम्म । णाएणमेयदिट्ठी थिरीकओ सुद्धधम्मम्मि ॥ ९१८॥ 1. एतेनैव यथा रलार्थिनः स्तोका इत्यनेन कश्चिद् राजा केनापि सूरिणा सम्यग् यथावद् ज्ञातेन दृष्टान्तेन, एतदृष्टि-2 बहुजनपरिगृहीतो धर्मःप्रमाणमित्येवं पश्यन् , स्थिरीकृतः शुद्धधर्मे स्तोकतरविवेकिलोकपरिगृहीते॥९१८॥एतदेव भावयति;-15 नयरं पवेसिऊणं सागेंधणधण्णमाइठाणाइं। बहुगाइं दंसिऊणं रयणावणदंसणेणं तु ॥ ९१९ ॥ | नगरं प्रतीतरूपमेव प्रवेश्यावतार्य शाकेन्धनधनधान्यादिस्थानानि बहुकानि प्रभूतानि दर्शयित्वा रलापणदर्शनेन तु है।
अतिस्तोकरतवाणिज्यहट्टदर्शनेनैव-यथा हि महाराज! अत्र तव नगरेऽतिवहनि शाकेन्धनादिव्यवहारस्थानानि, आ स्तोकानि रलवाणिज्यस्थानानि, तथैव शुद्धधर्मग्राहिणोऽत्र नगरस्थानीये जने अतिस्तोका इतरे त्वतिभूरय इति ॥ ९१९॥ I यधेयं ज्यरहरतक्षकचूडारतालङ्कारवद् दुष्करः शुद्धधर्मस्तत्किं तस्योपदेशेन ? इत्याशंक्याहा
0949 OGOSTOSTOSO SOCCER
--
-
Page #900
--------------------------------------------------------------------------
________________
शुद्धधर्मदुकरत्वेप्युपदेशसाफल्यम्
श्रीउपदे- णय दुक्करं तु अहिगारिणो इहं अहिगयं अणुट्ठाणं। भवदुक्खभयाणाणी मोक्खत्थी किंण करेइ ?॥९२०॥ शपदे नच नैव दुष्करं दुरनुष्ठेयं, तुरेवकारार्थः, अधिकारिणो मोक्षं प्रति बद्धस्पृहस्येहाधिकृतं शुद्धधर्माराधनारूपमनुष्ठानं
सर्वसावधविरमणरूपम् । कुतः, यतः भवदुःखभयाज्जातिजरामरणादिसंसारोद्धेगाद्, ज्ञानी निश्चितहेयोपादेयविभागो ॥३८७॥
मोक्षार्थ किं न करोति? अपि तु शक्त्यनुरूपं तत्साधकतया निश्चितं सर्वमपि ॥ ९२०॥ एतदेव भावयति;भवदुक्खं जमणंतं मोक्खसुहं चेव भाविए तत्ते। गरुयंपि अप्पमायं सेवइ णउ अण्णहा णियमा॥९२१॥ ___ भवदुःखं नरकतिर्यगादिजन्मस्वशर्मलक्षणं यद्यस्मादनंतमनवधि, अनाद्यनंतत्वाच्च संसारस्य; मोक्षसुखं चैवापवर्गसुखमप्यनन्तमेव, अनागतकालप्रमाणत्वात् । एवं भाविते तत्त्वे दुःखसुखस्वरूपलक्षणे गुरुकर्मभिः संसाराभिनन्दिभिः स्वमेऽप्यनध्यवसेयं अप्रमादं निद्राविकथादिप्रमादपरिवर्जनरूपं सेवतेऽधितिष्ठति, न त्वन्यथोक्तरूपतत्त्वज्ञानाभावे नियमादवश्यम्भावेन । अन्यत्राप्युक्तं-"भवस्वरूपविज्ञानात्तद्विरागाच्च तत्त्वतः। अपवर्गानुरागाच स्यादेतन्नान्यथा क्वचित् ॥१॥"
॥९२१ ॥ एतत्समर्थनार्यवाह;हैं इह तेल्लपत्तिधारगणायं तंतंतरेसुवि पसिद्धं । अइगंभीरत्थं खलु भावेयवं पयत्तेण ॥ ९२२ ॥ 2 इह गुरुकाऽप्रमादसेवायां तैलपात्रीधारकज्ञातं तन्त्रान्तरेऽपि दर्शनान्तरशास्त्रेष्वपि प्रसिद्ध अतिगम्भीरार्थ महामति+ गम्यं, खलुक्यालङ्कारे, भावयितव्यं प्रयत्नेन ॥ ९२२ ॥ एतदेव गाथानवकेन दर्शयति:
EGAMALSSESSAGARMA
NEEMERSONNECORROGRAM
॥३७॥
Page #901
--------------------------------------------------------------------------
________________
सो पण्णो राया पायं तेणोवसामिओ लोगो । णियनगरे णवरं कोति सेट्ठिपुत्तो ण कम्मगुरू ॥ ९२३ ॥ सो लोगगहा मण्णइ हिंसंपि तहाविहं ण दुद्वंति । हिंसाणं सुहभावा दुहावि अत्थं तु दुद्देयं ॥ ९२४ ॥ अपमायसारयाए णिविस तह जिणोवएसपि । तक्खगफणरयणगयं सिरत्तिसमणोवएव ॥ ९२५ ॥ तस्सुवसमणणिमित्तं जक्खो च्छत्तो समाणदिट्ठित्ति । णिउणो कओ समप्पिय माणिक्कं सागओ तत्तो९२६ अवरो रायासण्णो अहंति परिवोहगो असमदिट्ठी । कालेणं वीसंभो तओ य मायापओगोत्ति ॥ ९२७ ॥ पठ्ठे रायाहरणं पउहगसिद्वंति पउरघरलाभे । माहण पच्छित्तं बहुभयमेवमदोस तहवित्ति ॥ ९२८ ॥ जवखन्भत्थण विष्णवण ममत्थे तं णिवं सुदंडेण । तच्चोयण परिणामो विण्णत्ती तइलपत्ति वहो ॥ ९२९ ॥ | संगच्छण जहसत्ती खग्गधरुक्खेव छणणिरूवणया । तलिच्छ जत्तनयणं चोयणमेवंति पडिवत्ती ॥ ९३० ॥ | एवमणंताणं इह भीया मरणाइयाण दुक्खाणं । सेवंति अप्पमायं साहू मोक्खत्थमुज्जुत्ता ॥ ९३१ ॥
श्राचः सर्वज्ञदर्शन श्रद्धालुः प्राज्ञः स्वभावत एव परोपकारोपायप्रवीणः क्वचिद् नगरे जितशत्रुनामा राजाऽभूत् । प्रायो बाहुल्येन तेन राज्ञा दानसन्मानादिभिरुपायैः सन्तोपमानीयोपशामित उपशममानीतो जिनशासनं प्रति सानुरागो
Page #902
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ ३८८ ॥
विहित इत्यर्थः, लोकोऽमात्यश्रेष्ठिप्रभृतिको निजनगरे । नवरं केवलं कश्चित् श्रेष्ठिपुत्रो न शक्ति उपशामयितुम् । कीदृशः सन्नित्याह- कर्म गुरुर्वहलमिथ्यात्वतमः पटलसमाच्छादितशुद्धबोधसम्पादकपरिणाम इति ॥ ९२३ ॥ सो इत्यादि । स श्रेष्ठपुत्रो लोकग्रहात् संसारमोचकनामकपाखण्डिकसंसर्गलग्नभ्रमाद् मन्यते हिंसामपि प्राणव्यपरोपणरूपां सर्वेषां तदन्येषामास्तिकानामेकान्ततोऽनभिमतां तथाविधां दुःखितसत्त्वगोचरां न नैव दुष्टां दारुणपरिणामां, किं तु कल्याणावहमेव । इति प्राग्वत् । कुत इत्याह- 'हिंसाणं सुहभावा' इति हिंस्यानां हिंसनीयानां हिंस्राणां च हिंसकानां सुखभावाच्छुभभावाच्च । तत्र हिंस्यानां हिंसाकालप्रवृत्तपीडानुभवेन प्राग्भवोपात्तासद्वेदनीय निर्जरणाद् भवान्तरे सुगतिलाभेन सुखभावः । अन्येषां च दुरन्तदुःखनिम्नगातस्तदुत्तारणकरणेन परोपकारसम्भवाच्छुभस्य सुकृतलक्षणस्य लाभः । इति निरवद्यमेव दुःखितस्य व्यपरोपणम् । तथा द्विधापि द्वाभ्यामपि हेतुभ्यां क्लेशोपार्जनमूर्च्छात्यागदुष्करत्वलक्षणाभ्यामर्थं त्वर्थं पुनर्दुर्देयं मन्यते । ततः सुगत्यर्थिनां निरूपितनीत्या हिंसैव कर्त्तुमुचिता, न पुनरन्यो धर्मो दानादिरिति ॥ ९२४ ॥ अप्रमादसारतया अप्रमादः प्रमादाभावः सारो यत्र तत्तथा तद्भावस्तत्ता तया निर्विषयं निर्गोचरं तथेति समुच्चये, जिनोपदेशमपि सर्वज्ञप्रज्ञापनामपि मन्यते, किं पुनः प्रज्ञापकान्तरोपदिष्टमर्थमित्यपिशब्दार्थः । कथमिवेत्याह — तक्षकफणरत्नगतं तक्षकस्य महानागस्य फणारलं तक्षकफणरलं तद्गतं करणीयत्वेन तद्विषयं, शिरसोऽर्त्तिः पीडास्तस्याः शमने उपदेशः शिरोर्त्तिशमनोपदेशस्तमिव । यथा केनचिच्छिरः पीडाकरालितेन कश्चिद् भणितो यथा महती मम शिरःपीडा समुद्भूता वर्त्तते, किं क्रियतामिति? तेन चोक्तम् — तक्षकफणरत्नालङ्कारो गले बध्यतां, येन सद्य एव पीडोपशमः सम्पद्यते ।
तैलपात्रीधारकज्ञातम् -
11 364 11
Page #903
--------------------------------------------------------------------------
________________
यथासौ दुःकरत्वेन निविषय उपदेशः, तथायमप्रमत्तोपदेशः जिनोक्तो निर्विपय एव ममाभासत इति परिभावयति स श्रेष्ठि-18|| सुनुः ॥ २२५ ॥ ततः परिभावितं राज्ञा नैप प्रदीपनकवदुपेक्षितुं युक्तः । इति तस्योपशमनिमित्तं जैनधर्मप्रतिवोधनार्थ यक्षो नाम च्छात्रो विद्यार्थितया गुरुणा सह भ्राम्यति आतपनिवारणार्थ छत्रवान् , समाना सम्यग्भावेन कृत्वा दृष्टिस्तचश्रद्धानमस्येति समानदृष्टिरित्यर्थः इत्यस्मात्कारणान्निपुणो जीवादिषु पदार्थेषु कृतो राज्ञैव । समर्पितं माणिक्यं निज-3 मुद्रारलरूपम् । अनुस्वारलोपः प्राकृतत्वात् । स यक्षच्छात्र उपलब्धराजाभिप्रायः सन्नागतो राजसमी नन्तरम् ॥ ९२६ ॥ श्रेष्ठिसुतसमीपं गत्वा वभाण'-अन्यो जैनमतवासितांतःकरणः कोऽपि राजाऽऽसन्नो वर्त्तते, अहं| | पुनः प्रतिबोधको लग्नजैनदर्शनग्रहोत्तारकारी, असमदृष्टिर्नृपेण सह वर्ते इति कश्चिन्मयि विश्रम्भरसः समस्ति, समानशी-18 लव्यसनयोरेव विश्रम्भरससम्भवात् । यदवाचि:-"मृगा मृगैः संगमनुव्रजन्ति गावश्च गोभिस्तुरगास्तुरंगैः । मूर्खाश्च है।
मूसः मुधियः सुधीभिः समानशीलव्यसनेषु सख्यम् ॥१॥" कालेन त गच्छता विशम्भो विश्वासः समजा 3/छाने । ततश्च मायाप्रयोगः प्रागेव राजार्पिततन्माणिक्यस्य तदाभरणमध्ये तस्याजानतो निक्षेपलक्षणः कृतस्तेन । इति
प्रागवत् ॥ ९२७ ॥ प्रवर्त्तितश्च पुरमध्ये प्रवादो, यथा-नष्टं राजाभरणम् । पटहको निष्कासितो, यथा-कथयतु येन है। कष्टं श्रुतं वा तदिति । ततः केनाप्यशिष्टमिति कृत्वा 'पउरघर'त्ति पौरगृहेषु प्रत्येकं निभालयितुमारब्धेषु लाभे श्रेष्ठिसु
तरल करंडिकामध्ये निक्षिप्तस्य राज्ञो माणिक्यस्यावाप्तौ जातायां स दण्डपाशिकलोकेन हन्तुमारब्धः। भणितं च यक्षेण-18 तमा हन मा घातयतैनं प्रायश्चित्तमापन्नमिदमस्य, शुद्धिश्चास्य परिभाव्य करिष्यते । ततो वहु भूरि भयमस्य जज्ञे । ना
Page #904
--------------------------------------------------------------------------
________________
श्रीउपदे-
शपदे ॥३८९॥
तैलपात्रीधारकज्ञातम्
ज्ञायते केनापि प्रकारेण शुद्धिर्भविष्यति । ततः श्रेष्ठिसुतेन परिभावितं,-यथैवं राजमाणिक्यापहारद्वारेण या दोषसम्भा
वना तामपेक्ष्याऽदोषोऽहं वर्ते, तथापि किं करोमीत्येवंलक्षणेन प्रकारेण ॥ ९२८ ॥ यक्षाभ्यर्थना तेन कृता, विज्ञापय है ममार्थ मन्निमित्तं तं नृपं राजानं, यथा-सुदण्डेन सुकुमारेण केनचिद्दण्डेन निगृह्य मां मुश्चतेति । ततो यक्षेण तत्प्रेरणा
कृता, यथा-शिक्ष्यसे शरीरनिग्रहमन्तरेण यदन्यत् ते प्रायश्चित्तम् , अहं दापयिष्यामि तत् कर्तुमिति । तेनाभाणिबाढमिति । एवं परिणामो लब्धस्तस्यानेन । तदनुविज्ञप्तिः कृता । राज्ञा चोचे-तैलपात्री भृतोभयकरगृहीता नगरमध्ये भ्रमणीया, यदि पुनस्तत्तैलबिन्दुरेकोऽपि पतति तदा तस्य निश्चितो वधो विधेय इति ॥ ९२९ ॥ 'संगच्छण'त्ति अभ्युपगमस्तेन जीवितार्थिनाकृतो, यथा-अहं यथाशक्त्यमुमर्थ साधयिष्यामि । एवं प्रतिपन्ने खड्गधरास्तस्य चतसष्वपि दिक्षु निरूपिताः, यथा-अयमस्मिन्नर्थे प्रमादं करोति तदाऽतीव निग्रहणीय इति । ततस्तस्यास्तैलभृतायाः पाच्या उत्क्षेप उत्पाटनं कृतं तेन । राज्ञा च तच्चित्तव्याक्षेपार्थ क्षणस्योत्सवस्य निरूपणा सर्वत्र त्रिकचतुष्कचत्वरादिषु प्रारब्धा ।
तल्लिप्सया जीवितवाञ्छया यत्ननयनं तस्यास्तैलभृतायाः पाच्या यलेन कायिकवाचिकमानसव्याक्षेपपरिहारेण राजपदा-18 ६ न्तिकं यावन्नयनं कृतम् । ततस्तस्मिन्नत्यन्तदुष्करेऽत एव केनाप्यनध्यवसेये वस्तुनि सम्पादिते राज्ञा प्रेरणं तस्य कृतं,
यथा-समस्त्यप्रमादो दुष्करार्थविधायी, किमिति त्वं मुधा भणसि, यथा-न कश्चिदप्रमत्तः समस्तीति । तेन चैवमिति प्रतिपत्तिः कृता । प्रतिबोधितश्च धर्ममार्गे ॥ ९३०॥ यथा त्वमेवं मरणमात्रभयात् दुष्करमप्रमत्तताभावमगीकृतवान्, एवमनन्तानामपरिमाणानामिह भीतास्त्रस्ता मरणादिकानां दुःखानां सेवन्तेऽप्रमादमुक्तलक्षणं साधवो मोक्षार्थ मुक्तिनि
३८९॥
Page #905
--------------------------------------------------------------------------
________________
मित्तं उद्युक्ता उद्यमवन्त इति ॥ ९३१ ॥ आह-यदि जरामरणादिभयाद् मोक्षार्थितयोपतिष्ठन्ते जीवास्ततः किं सर्वे ६ भव्या अममादमारं न प्रतिपद्यन्ते ? इत्याशंक्याह;
अपरिणए पुण एयम्मि संसयाईहिं ण कुणइ अभवो । जह एयं गुरुकम्मो तहेव इयरोवि पवज्ज॥९३२॥ | अपरिणते अगाइगीभावलक्षणपरिणाममनागते पुनरेतस्मिन् जिनवचने संशयादिभिः संशयविपर्ययानध्यवसायैवैधुर्यमानीते न करोति न विधत्ते अभव्यो निर्वाणगमनान) जन्तुर्यथैनं जिनोपदेशमिच्छाविषयभावानयनमात्रेणापि, गुरुकर्मा उदीर्णदृढचारित्रमोहः तथवेतरोऽपि जन्तुः परिणतजिनवचन सर्वस्वोऽपि प्रव्रज्यामप्रमादरूपाम् ॥ अत एव पठ्यते;| सम्मदिट्ठीवि कयागमोवि अइविसयरागसुहवसओ । भवसंकडम्मि पविसइ एत्थं तुह सुबई णायं ॥१॥"॥ ९३२॥
___ अथ प्रस्तुतं निगमयन्नाहा३ एवं जिणोवएसो उचियाविक्खाए चित्तरूवोत्ति।अपमायसारयाएवि तो सविसय मो मुणेयबो॥९३३॥ है एवं गुरुकर्मणां प्रव्रज्याप्रत्तिपत्त्यसहिष्णुत्वे सति जिनोपदेशः सर्वज्ञप्रज्ञापनारूपः उचितापेक्षया यो यत्प्रमाणस्योपदे
शस्य योग्यस्तदपेक्षया चित्ररूपो नानारूपतया प्रवर्त्तते । इति प्राग्वत् । अप्रमादसारतायामपि अप्रमादः सारः करणी| यतया यत्र जिनोपदेशे स तथा तस्य भावस्तत्ता तस्यामपि; तत्तस्मात् सविषयः सगोचरो, 'मो' इति पूर्ववत् , मुणितव्यः। | यदा हि जिनोपदेशश्चित्ररूपतया व्यवस्थितो प्रमादसारोऽपि, तदाऽपुनर्वन्धकादीनिर्वाणमार्गप्रज्ञापनायोग्यानधिकृत्य
कर
Page #906
--------------------------------------------------------------------------
________________
शपदे
श्रीउपदे-8 केचित्सामान्यदेशनायाः, केचित् सम्यग्दृष्टिगुणयोग्यप्रज्ञापनायाः, केचिद्देशविरतिगुणस्थानकाहप्ररूपणायाः, केचि- जिनवच
त निर्धूतचारित्रमोहमालिन्या अप्रमत्ततारूपप्रव्रज्यादेशनाया योग्या इति नाविषयाऽप्रमत्तताप्रज्ञापना इति॥९३३॥ अधुना नदुष्कर
स्वकर्मगौरवदोषं परिहृत्य जिनोपदेशस्य दुष्करत्वादिकथनद्वारेणावधीरयतामाशातनाविधायिनां तदपरिज्ञानदोषमाहा- त्वदोषाप॥३९ ॥ ई गंभीरमिणं बाला तब्भत्ता म्होत्ति तह कयत्थंता। तह चेव तु मण्णंता अवमण्णंता ण याणंति ॥९३४॥
हार:___ गम्भीरं दुरवगाहमिदं जिनवचनं बाला जडधियः, तस्य जिनवचनस्य भक्ता आराधकास्तद्भक्ताः किल वयमिति परिहै। भावयन्तोऽपि; तथा, दुष्करत्वादिदोषोद्भावनप्रकारेण कदर्थयन्ता विराधयन्तः सन्तस्तमेव जिनोपदेशं मन्यमानाः २. स्वाभिप्रायेण श्रद्दधानाः, तथाऽवमन्यमाना निर्विषयत्वकथनेनाशातयन्तो न जानन्ति नावगच्छन्ति परमार्थ जिनव-12
चनस्य यथाशक्त्यानुरूपप्रवृत्त्या जिनवचनमिदमाराधनीयं भवतीति ॥ ९३४॥ ___साम्प्रतं साधुशब्दप्रवृत्तिनिमित्तस्य सद्भावाजिनवचनदुष्करत्वदोषं परिहरन्नाह;सिद्धीए साहगा तह साहू अण्णत्थओवि णिदिट्ठा । राहावेहाहरणा ते चेवं अस्थओ णेया॥९३५॥18
सिद्धेः कृत्स्नकर्मक्षयलक्षणायाः साधका निष्पादकाः, तथा तेनाप्रमत्तताविधानद्वारेण साधवो मुनयोऽन्वर्थतोऽप्यनुगतमर्थमाश्रित्य गुणनिष्पन्नाभिधानेनापीति यावद् निर्दिष्टा निरूपिताः शास्त्रेषु । तथा चोक्तं-'सम्यग्दर्शनज्ञानचारि-18 ॥ ३९०॥ त्रमयीभिः पौरुपेयीभिः शक्तिभिर्मोक्षं साधयन्तीति साधवः । राधावेधाहरणाद् वक्ष्यमाणात्, ते च साधव एवमप्रमाद
456SAGAGGAGGAGROGRESS
OSHIRISHUSHISHIGISTICOS
Page #907
--------------------------------------------------------------------------
________________
माराः सन्तः अर्थतः सामर्थ्याज्ज्ञेयाः सिद्धिसाधकत्वेन । नाप्रमत्ततामन्तरेणान्याः काश्चित्पौरुपेय्यो मोक्षसाधिकाः शकयः सन्तीति ॥ ९३५ ॥ राधावेधाहरणमेव गाथासप्तकेनाह;इंदपुर इंददत्ते वावीस सुया सुरिंददत्ते य । महुराए जियसत्तू सयंवरो णिव्वुईए ओ ॥ ९३६ ॥ अग्गियए पवयए बहुली तह सागरे य वोद्धवे । एतेगदिवसजाया सह तत्थ सुरिंददत्तेणं ॥ ९३७॥ इंदउरसामिणो पुत्तति महुराहिवेण तो धूया । पट्टवियत्ति सयंवरराहावेहेहेण वरमाला ॥ ९३८ ॥ बावीसेहि ण विद्धा तेवीसइमेणमग्गियाइजया । अब्भासाओ विद्धा तेहिं परिपंथिगेहिपि ॥ ९३९ ॥ सो तज्जएण सइ उक्खयासिपुरिसदुग भीइओ गुरुणा।तह गाहिओत्ति भेत्तुं जहट्ठ चक्के तओ विद्धा९४० रायसुओ इह साहू अग्गियगाई कसाय पुरिसा उ । रागद्दोसा खोभे मरणं असइ भवावत्ते॥९४१॥ रायसुयाउ परीसह सेसा उवसग्गमाइया एत्थ । गाहण सिक्खा कम्मट्ठभेयओ सिद्धिलाभो उ ॥९४२॥
एतदाहरणविस्तारार्थः प्राक चुल्लगवासगेत्यादिगाथाव्याख्यायां चक्रदृष्टान्ते प्रतिपादित इति संग्रहगाथाक्षरार्थो व्याख्यायते-इन्द्रपुरे नगरे इन्द्रदत्तो नाम राजा । तस्य च द्वाविंशतिः सुताः द्वाविंशती पत्नीपु । सुरेन्द्रदत्तश्च त्रयोविंशोऽमात्यपुत्रपुत्रीतनयः । मथुरायां जितशत्रू राजाऽभूत् । तेन च स्वयंवरो विवाहविशेपो निर्वृत्तेः पुत्रिकाया वितीर्णः।
॥
Page #908
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥३९१॥
ALLERHGALORERRORRECORRECOM
5 तुःपूर्ववत् ॥ ९३६ ॥ अग्निककः पर्वतको वहुली तथा सागरश्च वोद्धव्यः। एते एकदिवसजाताः सह तत्र सुरेन्द्रदत्तेन 8 राधावेधा
॥९३७ ॥ इन्द्रपुरस्वामिनः 'पुत्रवान्' इति कृत्वा मथुराधिपेन ततस्तदनन्तरं दुहिता प्रस्थापिता । इतिः प्राग्वत् । तया हरणम्च तत्रागतया 'सयंवर'त्ति स्वयंवरमण्डपे राधावेधेन सुरेन्द्रदत्तकृतेन रञ्जितया वरमाला प्रक्षिप्ता कण्ठे सुरेन्द्रदत्तस्येति गम्यते ॥ ९३८ ॥ द्वाविंशत्या श्रीमालिपुत्रप्रभृतिकया न विद्धा राधा, त्रयोविंशतितमेन सुरेन्द्रदत्तनाम्ना अग्निकादिजयात्' सहजातंचटुलचेटकचतुष्कपरिभवादभ्यासाद् राधावेधस्य पुनःपुनरनुशीलनाद् विद्धा राधा । तैद्वाविंशत्या राजपुत्रैः परिपंथिकैरपि सद्भिः॥ ९३९ ॥ स सुरेन्द्रदत्तस्तजयेन चेटकजयेन सदा सर्वकालमुत्खातासिपुरुषद्वयभीतितः समुद्गी'र्णखड्गपुरुषद्वयभयात् , गुरुणा कलाचार्येण तथा ग्राहितः शिक्षितो राधावेधः । इतिः पूर्ववत् । भित्त्वा यथाऽष्ट चक्राणि ततो विद्धा राधा ॥ ९४० ॥ अथोपनयनमाह-राजसुतः सुरेन्द्रदत्तनामा इह साधुः, अग्निककादयः कषायाः क्रोधाद
यश्चत्वारः, पुरुषौ तु खड्गव्यग्रकरौ रागद्वेषौ, क्षोभे व्रतात् परिभ्रंशे मरणमसकृद् भवावर्ते ॥ ९४१॥राजसूतास्तु परि६. पहा द्वाविंशतिः, शेषाः परिषल्लोका उपसर्गादयो ज्ञेयाः। अत्र व्यतिकरे इहादिशब्द उपसर्गभेदानामेव संग्रहार्थः । ग्राहणं ते राधावेधस्य शिक्षा ग्रहणासेवनारूपा बोद्धव्याः। कर्माष्टकभेदतश्चक्राष्टकभेदतुल्यात् सिद्धिलाभो निवृतिकन्यकालाभकल्पः । सम्पद्यते । तुः पूर्ववत् ॥ ९४२ ॥ अधुना व्यतिरेकमाह;णो अण्णहावि सिद्धी पाविज्जइ जं तओ इमीए उ । एसो चेव उवाओ आरंभा वड्डमाणो उ ॥ ९४३॥ ॥३९१॥ न नैवान्यथाप्यनन्तरोतक्रमवैपरीत्येनापि सिद्धिः सकलकर्मक्षयलक्षणा प्राप्यते यद्यस्माद्धेतोः, तत् तस्मादमुष्याः
Page #909
--------------------------------------------------------------------------
________________
| सिद्धेस्त्येष एवं सदाऽप्रमत्तताभ्यसनलक्षण एवोपायः । कीदृ गित्याह-आरम्भात् प्रवज्याप्रतिपत्तिकालादारभ्य वर्द्धमान उत्तरोत्तरगुणस्थानकारोहणक्रमेण । तुः पूर्ववत् ॥ ९४३ ॥ अत्र ज्ञातमाह;
मगण्णुणो तहिं गमणविग्घ कालेण ठाणसंपत्ती। एवं चिय सिद्धीए तदुवाओ साहुधम्मोत्ति ॥९४४॥ 31 मार्गज्ञस्य विवक्षितपुरसत्पथवेदिनस्तत्र तस्मिन्नेव वर्त्मनि 'गमणविग्घत्ति गमनं व्रजनमविघ्नेन व्याक्षेपनिवन्धनत्यागेन कुर्वाणस्य सतः कालेन यथा स्थानसम्प्राप्तिर्विवक्षितपुरसम्प्राप्तिर्भवति । एवमेव दृष्टान्तोक्तक्रमेण सिद्धेर्मुक्तेस्तदुपायः साधुधर्मः क्षान्त्यादिः । इतिः प्राग्वत् ॥ ९४४ ॥ एवंविहं तु तत्तं णवरं कालोवि एत्थ विण्णेओ। ईसि पडिबंधगो चिय माहणवणिरायणाएण॥९४५॥ | एवंविधमेव साधुधर्म एव सिद्धरुपाय इत्येवंलक्षणं तत्त्वं न पुनरन्यत् , नवरं केवलं कालोऽपि दुष्पमालक्षणः, किं | पुनश्चारित्रमोहक्षयोपशममन्दतेति, अत्र साधुधर्मस्य सिद्ध्युपायत्वे विज्ञेय ईपन्मनागेकादिभवव्यवधानकारकत्वेन प्रतिबन्धक एवं प्रतिस्सलक एव । कथमित्याह-ब्राह्मणवणिगराजज्ञातेन ॥ ९४५ ॥ ज्ञातानेव गाथाद्वयेन भावयति;सत्यस्थिमाहणपुरे वणिजायण सुद्धभूमिगह पाए।णिहि वणिकहणंअग्गह रण्णा सिद्धेय पण्णवणा९४६/5 सुत्तुट्ठियचिंतणमण्णया य सव्वेसिमिच्छ गह विग्छ।मिह किमियंति वितके केवलि कलि चाग भागगहो
జలు
Page #910
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ ३९३ ॥
धर्मानुष्ठानं कथं नु ? न कथंचिदित्यर्थः । परमार्थोपयोगरूपत्वाद्धर्मानुष्ठानस्य इत्येकमेव भावाभ्यासानुष्ठानमुपादेयमिति ॥ ९५० ॥ अत्र त्रिविधमप्यनुष्ठानं कथंचित् समर्थमान आह:
ववहारओ उ जुज्जइ तहा तहा अपुणबंधगाईसु । एत्थउ आहरणाई जहासंखेणमेयाई ॥ ९५९ ॥
व्यवहारतस्तु व्यवहारनयादेशात् पुनर्युज्यते तथा तथा विषयभेदप्रकारेणापुनर्बन्धकादिषु, अपुनर्बन्धकः पापं न तीव्र| भावात् करोतीत्येवंलक्षणः, आदिशब्दादपुनर्वन्धकस्यैव विशिष्टोत्तरावस्थाविशेषभाजौ मार्गाभिमुखमार्गपतितौ अविरत| सम्यग्दृष्ट्यादयश्च गृह्यन्ते । अत्र तु व्यवहारादेशात्रिविधेऽनुष्ठाने आहरणानि ज्ञातानि यथासंख्येनानुक्रमलक्षणेन एतानि वक्ष्यमाणलक्षणानि ॥ ९५१ ॥ तत्र प्रथमोदाहरणं भावयन् गाथाष्टादशकमाह; -
| सययब्भासाहरणं आसेवियजाइ सरणहेउत्ति । आजम्मं कुरुचंदो मरिडं णरगाओ उहो ॥९५२॥ | मायापिइपडिवत्ती गिलाणभेसजदाणमाईहिं । तह चिइणिम्मलकरणं जाईसरणस्स हेउत्ति ॥ ९५३ ॥ | णिवपरिवारुवलंभा सरणं भीओ कहं पुणो एत्थ । ठिइमूगत्तासेवण णाओ विजेहिं णिद्दोसो ॥ ९५४ ॥ | मंतिणिवेयण जाणण धण्णो सरणाओ कोइ उब्बिग्गो । भवठिइदंसणकहणं गुणकरमेयस्स तहिं जुत्तो९५५ भूसिय जंपाणगओ इड्डीए णीणिओ विभागण्णू । भोगम्मी जायछणे मयरुवणदरिद्दग भणीसु ॥ ९५६ ॥
अनुष्ठानत्रैविध्यमुदाहरणञ्च
॥ ३९३ ॥
Page #911
--------------------------------------------------------------------------
________________
| लाभगचेयग भोगी जाए उ छणो सुवाहितुल्लो त्ति । मरणे दुक्खमवेक्खा किमिह दरिदोवि परलोए ९५७ | रायणित्रेयण दंसण तोसो पियवयण पुच्छ पसिणत्थे । णमणमणुण्णा संवेगसाहणं भावसारमिमं ॥ ९५८ ॥ धम्मकरणेण भोगी लाभा इहरा उ तुच्छभोगोत्ति । रज्जफलोत्ति सुवाही तच्छणसरिसो उ एएसु ॥ ९५९ ॥ मालालुगप्प भोगाइ णायओ दुक्खकारणमविक्खा | धम्मी दरिदगो इह अओष्णहण्णोवि परलोए९६०॥ मायापिउणा भणिओ इह धम्मण्णू तुमं तहावम्हं । ठिइमूयत्तेहिं इह दुखं कुणसित्ति सो आह ॥ ९६९ ॥ | गंतवं सगईए गुरुयण संबुढिकारयं गच्छे । आसासमाइदीवगजोगम्मि ण अण्णा जुत्तं ॥ ९६२ ॥ वोछेमि य जं उचियं इहरा उ ण जुत्तमेव वोतुं जे । जं इह एस कुहाडी जीहा धम्मेयरतरूणं ॥ ९६३ ॥ एवं ति तेसिं बोहो धम्मपरिच्छाए पायसो णवरं । माइपिइयघायाणमित्थ किं जुत्तमच्चत्थं ॥ ९६४ ॥ | पूजत्ति आहु पायं अण्णेऽणेगंतवायओ तत्तं । ववहारणिच्छएहिं दुविहा एए जओ या ॥ ९६५ ॥ यवहारओ पसिद्धा तिण्हा माणो य णिच्छएणेए । आइमगाणं पूया इयरेसिं वहोत्ति ता जुत्तं ॥ ९६६ ॥ बज्झेयरचिट्ठाणं अण्णे का सोहणत्ति आहेसो । अण्णयरावोहेणं उभयं भेयाओ एयस्स ॥ ९६७ ॥
Page #912
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥३९२॥
शास्त्रार्थिनो वेदाध्येतारो ये ब्राह्मणास्तेषां किञ्चित् पुरमासीत् तत्र 'वणिजायण' त्ति केनचिद्' वणिजा ब्राह्मणा भूमि ब्राह्मणवयाचिताः। शुद्धभूमिग्रहे च शल्यादिदोषानुपहतभूमेरुपादाने कृते पादे शुद्धिमानीयमाने निधिश्चिरकालनिहित उद्ध
णिग्राजटितः । वणिक्कथनं वणिजा राज्ञो निवेदितम् , यथा देव! मया गृहपादशोधने क्रियमाणे निधिलब्ध आस्ते अग्रहो
ज्ञातानिनिघेरौदार्यातिरेकात् सत्यवादितया च राज्ञो वृत्तः । शिष्टे च कथिते राज्ञा मच्यादीनां, प्रज्ञापना तैः कृता, यथा न देव! नीतिरेषा निर्निमित्तमेव स्वकीयार्थपरित्याग इति ॥ ९४६ ॥ सुप्तोत्थितचिन्तनं सुप्तोत्थितेन राज्ञा चिन्तितमन्यदा 8 यथा न मया सुष्टु कृतं यन्निधिः सिद्धः सन्नुपेक्षित इति । ततः सर्वेषां मन्त्रिपुरोहितानां इच्छयाऽनुमत्या ग्रहणं निधेः कृतम् । ततस्तादृशि महत्यनर्थे प्रवर्तिते 'विग्घति विघ्न इष्टकलत्रविपत्त्यादिः सद्य एव कश्चिज्जात इति । मिथः परस्परं किमिदमित्थमिति वितर्के सर्वत्र प्रवृत्ते केवली कश्चिदागतः, ततस्तेन पृष्टे सति शिष्टं, यथा-कलिरेवावतीर्णस्तदोषादिदमित्थं जातमिति । ततो राज्ञा निधेस्त्यागः कृतः, भागस्य निजाभाव्यरूपस्य पुनर्ग्रह इति । यदत्र वेदार्थिब्राह्मणपुराश्रयणं शास्त्रकृता कृतं तदैवं ज्ञापयति वेदविद्याविशारदब्राह्मणवासितस्थाने न काचिदनीतिः प्रवर्त्तते, तथापि कलियुगावताराच्चतुराश्रमगुरुणापि राज्ञा स्ववचनविलोपनेन पुनर्निधिग्रहणमारब्धम् । विघ्नोत्थानेन सवितर्के लोके जाते केवलिना च स्वरूपे निवेदिते स्वसत्त्वाभ्यधिकतया नीतिमागतोऽसौ राजेति ॥ ९४७॥ एवमिह दुस्समेयं कलुसइ भावं जईणवि कहिंचि। तहवि पुण कज्जजाणा हवंति एएच्चिय जहेए॥९४८॥ ॥६९२॥ ____एवं प्रकृतराजादिवदिह भरतक्षेत्रे दुःषमा दुष्टकाललक्षणेयं प्रत्यक्षोपलक्ष्यमाणफला कलुषयति मलिनीकरोति, भावं
Page #913
--------------------------------------------------------------------------
________________
K
मनःपरिणाम यतीनामपि-लाभालाभसुखासुखादिषु तुल्यतया प्रवृत्तचित्तानां, कथंचिदनाभोगादिदोषात् , तथापि
पुनः कार्यज्ञाः कार्यपरमार्थविदो भवन्ति एत एव, यथैते राजादय इति ॥ ९४८ ॥ है। अयंतदेव धर्मानुष्ठानं मतान्तरैराचिख्यासुराह;
अण्णे भणंति तिविहं समयविसयभावजोगओणवरं। धम्मम्मि अणुट्ठाणं जहुत्तरपहाणरूवं तु॥९४९॥2 3/ अन्येऽपरे आचार्या भणन्ति त्रुवते त्रिविधं त्रिप्रकारम् । प्रकारानेव दर्शयति-सततविपयभावयोगतः ‘भीमो भीम-15
सेनः' इति न्यायेन पदैकदेशेऽपि पदसमुदायोपचारात् सतताभ्यासयोगतः, विपयाभ्यासयोगतः, भावाभ्यासयोगतश्च ।
नवरं केवलं धर्म विषयभूतेऽनुष्ठानं देवपूजनादिलक्षणं यथोत्तरप्रधानरूपं तु यद्यस्मादुत्तरं तदेव प्रधानमित्येवंलक्षणमेव | 13/च । तत्र सतताभ्यासः नित्यमेवोपादेयतया लोकोत्तरगुणावाप्तियोग्यताऽऽपादकमातापितृविनयादिवृत्तिः । विषयाभ्यासो ट्राविषयेऽहलक्षणे मोक्षमार्गस्वामिनि योऽभ्यासः पूजादिकरणस्य सः । भावाभ्यासः पुनर्दूर, भवादुद्विग्नस्य सम्यग्दर्शना-'
दीनां भावानामभ्यास इति ॥ ९४९ ॥ गयं च ण जुत्तिखमं णिच्छयणयजोगओ जओ विसए। भावेण य परिहीणं धम्माणुट्ठाण मो किह णु९५० | एतच द्विविधमनुष्ठानं न युक्तिक्षम नोपपत्तिसहं निश्चयनययोगतो निश्चयनयाभिप्रायेण । कुतो, यतो विषये साक्षात् | सम्यग्दर्शनायनाराधनारूपे मातापित्रादिविनयस्वभावे, तथा भावेन च भववैराग्यादिना पुनः परिहीणं विषयेऽपि ।
AACARRIER-CARRCTC
KAISECRECRUSACARRORSC
Page #914
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे
॥३९३ ॥
RAHASISESEISDESSOUSSES
र धर्मानुष्ठानं कथं नु? न कथंचिदित्यर्थः । परमार्थोपयोगरूपत्वाद्धर्मानुष्ठानस्य इत्येकमेव भावाभ्यासानुष्ठानमुपादेयमिति अनुष्ठान॥ ९५० ॥ अत्र त्रिविधमप्यनुष्ठानं कथंचित् समर्थमान आह;
त्रैविध्यमववहारओ उ जुज्जइ तहा तहा अपुणबंधगाईसु । एत्थउ आहरणाइं जहासंखेणमेयाइं ॥ ९५१ ॥ दाहरणच___ व्यवहारतस्तु व्यवहारनयादेशात् पुनयुज्यते तथा तथा विषयभेदप्रकारेणापुनर्बन्धकादिषु, अपुनर्वन्धकः पापं न तीव्रभावात् करोतीत्येवंलक्षणः, आदिशब्दादपुनर्वन्धकस्यैव विशिष्टोत्तरावस्थाविशेषभाजी मार्गाभिमुखमार्गपतितौ अविरतसम्यग्दृष्यादयश्च गृह्यन्ते । अत्र तु व्यवहारादेशात्रिविधेऽनुष्ठाने आहरणानि ज्ञातानि यथासंख्येनानुक्रमलक्षणेन एतानि वक्ष्यमाणलक्षणानि ॥ ९५१॥ तत्र प्रथमोदाहरणं भावयन् गाथाष्टादशकमाह;सययभासाहरणं आसेवियजाइ सरणहेउत्ति । आजम्मं कुरुचंदो मरिउं णरगाओ उबट्टो ॥९५२॥ मायापिइपडिवत्ती गिलाणभेसज्जदाणमाईहिं । तह चिइणिम्मलकरणं जाईसरणस्स हेउत्ति॥९५३॥ णिवपरिवारुवलंभा सरणं भीओ कहं पुणो एत्थ । ठिइमूगत्तासेवण णाओ विजेहिं णिदोसो॥९५४॥ मंतिणिवेयणजाणणधण्णोसरणाओ कोइ उविग्गो।भवठिइदंसणकहणं गुणकरमेयस्सतहिं जुत्तो९५५ है।। ३९३॥ भूसिय जंपाणगओइड्डीए णीणिओ विभागण्णू। भोगम्मी जायछणे मयरुवणदरिदग भणीसु॥९५६॥
Page #915
--------------------------------------------------------------------------
________________
लाभगचेयग भोगी जाए उ छणो सुवाहितुल्लो त्ति।मरणे दुक्खमवेक्खा किमिह दरिदोवि परलोए ९५७/४ बारायणिवेयण दंसण तोसो पियवयण पुच्छ पसिणत्थे।णमणमणुण्णा संवेगसाहणं भावसारमिम॥९५८॥ धम्मकरणेण भोगी लाभाइहरा उतुच्छभोगोत्ति। रज्जफलोत्ति सुवाही तच्छणसरिसोउ एएसु॥९५९॥ मालालगप्पभोगाइणायओ दुक्खकारणमविक्खा।धम्मी दरिदगो इह अओण्णहण्णोवि परलोए९६०॥ मायापिउणा भणिओ इह धम्मण्णू तुमं तहावम्हं । ठिइमूयत्तेहिं इह दुखं कुणसित्ति सो आह॥९६१॥ गंतवं सगईए गुरुयणसंवुद्धिकारयं गच्छे । आसासमाइदीवगजोगम्मि ण अण्णहा जुत्तं ॥ ९६२ ॥ बोल्लेमि य जं उचियं इहरा उ ण जुत्तमेव वोत्तुं जे।जं इह एस कुहाडी जीहा धम्मेयरतरूणं॥९६३॥ एवं ति तेसिं बोहो धम्मपरिच्छाए पायसो णवरं । माइपिइपूयघायाणमित्थ किं जुत्तमच्चत्थं ॥ ९६४ ॥15 पूजत्ति आहु पायं अण्णेऽणेगंतवायओ तत्तं । ववहारणिच्छएहिं दुविहा एए जओ णेया ॥ ९६५ ॥ ववहारओ पसिद्धा तिण्हा माणो य णिच्छएणेए । आइमगाणं पूया इयरेसिं वहोत्ति ता जुत्तं ॥९६६॥ वज्झेयरचिट्ठाणं अपणे का सोहणत्ति आहेसो। अण्णयरावोहेणं उभयं भेयाओ एयस्स ॥ ९६७ ॥
Page #916
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
सतताभ्या
SAUSIOS
JOGOS SUOSSAS
मत आहादमुपनयन्नपि तन्मरणादौ सन्तापहेतुरेव स्यात् । यच्चैतद् मरणदुःखं रोदनक्रियामिव्यंग्यं तदपेक्षेति अपेक्षा* निमित्तमित्यर्थः, स्वजनत्वेन ह्यपेक्षितो जनोऽबन्धुरपि म्रियमाणो दुःखमुत्पादयति, न तु बन्धुरपि परतया संकल्पितः। 3 कुतोऽप्यपराधादिति । तथा, दरिद्रविषये किंचिदुच्यते । किं भवद्भिरिह दरिद्रो विवक्षितः, अथ परलोके दरिद्रः, इह
परलोकदरिद्रयोदूंरं विसदृशत्वात् ॥ ९५७ ॥ यदा तेनैवं चतुर्णामर्थानां पृष्टानामुत्तराणि विहितानि तदा लोकेन राजनिवेदनं कृतम् , यथा-अयमित्थमित्थं च भाषितः । ततो राज्ञा स्वसमीपमानाय्य तस्य दर्शनमकारि तोषो हर्षश्च वृत्तः । ततो राज्ञा प्रियवचनप्रयोगपूर्वकं 'पुच्छ पसिणत्थे' इति प्राक्प्रदर्शितप्रश्नार्थस्य पृच्छा कृता । तेन च तदर्थे निवेदिते नमनं परिणामो धर्मगोचरो जनकस्य वृत्तः । ततोऽनुज्ञा-अस्माकमनुमतं यत् त्वया निवेद्यते इत्येवंलक्षणाऽनुमतिः पितुः सम्बन्धिनी यदा लब्धा, तदा संवेगसाधनं संवेगसारेण भूत्वा कथनं भावसारमिदं कृतम् ॥९५८॥ एतदेव दर्शयति-धर्मकरणेन शुद्धसुकृतापादनेन सर्वतो भोगी सर्वतोमुखप्रवृत्ताद्धनधान्यादेाभादिहभवे परभवे च भोगवान् स्यात् । इतरथातु धर्मस्याकरणे पुनस्तुच्छभोगी, धर्मकरणमन्तरेण निरनुवन्धत्वेन भोगस्य तुच्छफलत्वात् । इतिः प्राग्वत् । तथा, राज्यफलस्तु व्याधिरिति राजस्येव फलमुपचाररूपं यस्य स तथा, तुः प्राग्वत् । सुव्याधिगंडुव्रणकुष्ठादिदारुणरोगः । य एव झुपचारोऽभिषेकपट्टवन्धवालव्यजनादौ राज्ये प्रवर्तते, स एव सुव्याधावपीति न कश्चिद् विशेषो व्याधिराज्ययोरिति कथं मतिमान् राज्याभिलाषी स्यात् ? तत्क्षणसदृशस्तु व्याधिनिर्विशेषराज्योत्सवसदृशः पुनरेतेषु प्रत्यक्षतो दृश्यमानेषु पुत्रादिषु 'य उत्सवः' इति वाक्यशेषः । यथा राज्योत्सवो न परिणामसुन्दरः "त्रय एते नरक
CASAS
१.
Page #917
--------------------------------------------------------------------------
________________
यान्ति राजा चित्रकरः कविः ॥" इत्यादि वचनात् तथैतेऽपि पुत्रजन्माद्युत्सवाः प्रमोदहेतुत्वाद्धं गावसानत्वाच्च न परि|णामसुन्दराः ॥ ९५९ ॥ मालालुकाल्पभोगादिज्ञाततो मालायाः पुष्पस्रजोऽल्पो भोगो बहुमूल्याया अपि, आलुकायाच वार्घटिकाया अल्पमूल्याया अपि बहुर्भागः संभावितः । अतो मालालुकाल्पभोगाद्येव ज्ञातं दृष्टान्तस्तस्माद् दुःखकारणं वर्तते । अपेक्षा आलुकायाः स्थिरत्वसंभावनारूपा सतीति । यतः पठ्यते - " अनित्यताकृतबुद्धिलनमाल्यो न शोचते । नित्यताकृतबुद्धिस्तु भग्नभांडोऽपि शोचते ॥ १ ॥” तथा, धर्मी धर्मवान् दरिद्रकः अल्पारम्भपरिग्रहतया निरारम्भपरिग्रहतया वा दरिद्रः स्यादिहलोके, स एवातो दरिद्रादन्यथा ईश्वरः परलोके स्यात् प्राग्भवोपात्तपुण्यसंभारत्यात्तस्य । तथान्योऽपीह लोक ईश्वरः सोऽपि परलोकेऽन्यथा दरिद्र इत्यर्थः । आरंभपरिग्रहपरायणत्वेन प्राग्भवेऽनुपा| जितपुण्यत्वात् ॥ ९६० ॥ एवं सर्वप्रश्नोत्तरविधायी स मातापितृभ्यां भणित इत्येवं वैराग्यभावनया धर्मज्ञो वर्त्तसे त्वम् । तथापि धर्मज्ञत्वेऽपि सत्यस्माकं स्थितिमूकत्वाभ्यामुक्तलक्षणाभ्यामिहावसरे दुःखं मनोऽसमाधानलक्षणं करोषि । इत्येवमुक्तः स राजसूनुराह - अद्यापि गन्तव्यस्थानाभावान्न मया गतिः कृता, न पुनः कस्याश्चिदशक्तेरिति ॥ ९६१ ॥ गन्तव्यस्थानमेव दर्शयति-- गन्तव्यं मया स्वगत्या प्रव्रज्याप्रतिपत्तीरूपया गुरुजनस्य मातापितृलक्षणस्य धर्माचार्यस्य च | संगत दृद्धिहेतुर्यथा भवत्येवं गच्छे गुरुपरिवाररूपे । कीदृश इत्याह-इह दीवगशब्दस्य संस्कारद्वयसहनाद् आश्वासद्वीपकयोगिनि, आदिशब्दात् प्रकाशदीपकयोगिनि च नान्यादृशे गच्छे युक्तं गमनमिति । इहाश्वासद्वीपोद्विविधः - द्रव्यतो | भावतञ्च । तत्र द्रव्यतो जलधिजलमध्ये तथाविधोच्चभूभागलक्षणः । सोऽपि स्पन्दनोऽस्पन्दनश्चेति द्विविध एव । तत्र
Page #918
--------------------------------------------------------------------------
________________
शपदे
ॐ
श्रीउपदे-18 अभितराण बज्झं वभिचरइ णिओगओण बज्झेवं। अभितरंति अण्णे एगच्चिय उभयरूवे सा॥९६८॥ सतताभ्या
साहरणम्एवं च मग्गलंभो पवज्जाराहणा य सुपसत्था। दुग्गइदुवारठयणी सुगइसिवपसाहिया चेव ॥ ९६९ ॥ ॥३९४॥ ___ सतताभ्यासाहरणं आसेवितजातिस्मरणभवात् प्राकृतीयभवे आसेविता वक्ष्यमाणा जातिस्मरणहेतवो येनेति समासः।
इति प्राग्वत् । कथमित्याह-आजन्म यावज्जीवं कुरुचन्द्रो नाम राजा गजपुरस्वामी मृत्वा 'नरके उत्पन्नः' इति ! वाक्यशेषो दृश्यः। ततो नरकादुद्वत्तः सन्निति ॥ ९५२ ॥ जातिस्मरणहेतूनेव दर्शयति-मातापितृप्रतिपत्तिः, सा चैवं द्रष्टव्या;-"पूजनं चास्य विज्ञेयं त्रिसन्ध्यं गमनक्रिया । तस्यानवसरेऽप्युच्चैश्चेतस्यारोपितस्य तु ॥१॥ इत्यादि । तथा, ग्लानस्य रोगिणः साधुश्रावकादेः भैषज्यदानादीनि भैषज्यदानमौषधप्रदानमादिशब्दादंगप्रतिजागरणादीनि शेषाणि ६
समाधिकारणानि गृह्यन्ते । तथा, चितिनिर्मलकरणं देवताप्रतिमानैर्मल्यविधानं जातिस्मरणस्य हेतव इत्येते । अन्यत्र 3. पुनरेवमुपलभ्यन्ते-"ब्रह्मचर्येण तपसा सद्वेदाध्ययनेन च । विद्यामन्त्रविशेषेण सत्तीर्थासेवनेन च ॥१॥ पित्रोः सम्य-5
गुपस्थानाद् ग्लानभैषज्यदानतः । देवादिशोधनाच्चैव भवेज्जातिस्मरो नरः॥ ९५३ ॥ स च नरकादुद्धृत्तः सन् साकेतपुरे महामहीपतेर्महेन्द्रनाम्नः पत्न्या महिमानामिकायाः कुक्षौ समुद्रदेवाभिधानतया पुत्र उत्पन्नः । तत्र च यौवनस्थस्य ' तस्य नृपपरिवारोपलम्भाद् मंत्रिप्रभृतेर्नुपपरिवारस्य सामान्यतः प्राग्भवदृष्टस्योपलम्भादवलोकनात् स्मरणं प्राग्भवस्य ॥३९४ ॥ जातम् । ततो भीतस्त्रस्तः संश्चिन्तयितुमारब्धः। कथं पुनरत्र नरके गन्तव्यमिति विचिन्त्य स्थितिमूकत्वासेवनं स्थितेर-2
S
Page #919
--------------------------------------------------------------------------
________________
रसरम
गलनस्य मूकत्वस्य च वाग्निरोधरूपस्यैव निपेवणं कृतम् । ततो जनकेन व्याधिनिग्रहार्थ चिकित्सोपक्रमे कृते ज्ञातो वैधकायथा निर्दोषो वातादिविकारशून्य एप इति ॥ ९५४ ॥ मन्त्रिनिवेदना राज्ञा कृता-यथाऽयं निर्दोषोऽपि किमित्येवम
यतिष्ठते । इति । ज्ञातं च मन्त्रिणा धन्यः स्मरणाजातिस्मरणत्वलक्षणात् कश्चिदेष जीवो भवादुद्विग्नो वर्त्तत इति । ततः भवठिइदंसणकणत्ति' भवस्थितेर्जयनुभवरूपाया इतरस्याश्च दर्शनमस्य योग्यं वर्तत इति कथनं निवेदनं मन्त्रिणा राज्ञे कृतम् । तत्त्वज्ञानं गुणसम्पादकं एतस्य मत्सुतस्य भविष्यतीति परिभाव्य राज्ञा तत्र भवस्थितिदर्शने युक्तो नियुक्तः सः ।। ९५५ ॥ कथमित्याह-भूपितोऽलंकृतः सन् याप्ययानगतः सुखासनरूढः ऋद्ध्या विशिष्टपरिवारलक्षणया निःसारितः प्रासादात् । कीदृशः सन्नित्याह-विभागज्ञः हेयोपादेयपदार्थविशेपकुशलः । तत्र च निर्गते भोगिनि भोगभाजि
कचित् पुरुषे दृष्टे, तथा जातक्षणे नवप्रसूतपुत्रोत्सवलक्षणे, तथा 'मयरुयणदरिदग भणीसु' इति मृतरोदने दरिद्रके च | हा भिक्षाचरादौ दृष्टेऽभाणिपुर्भणितवन्तस्ते पार्श्ववर्तिनो जनाः, यथा-किमिह भोगित्वादी तत्त्वमिति ॥९५६॥ स प्राह
लाभरुचेतसो वृद्धयादिप्रयुक्तधनधान्याधुपचयरूपस्य लाभकस्य चेतसः समयपा
कोपभोगी भवति । मूलद्रव्यव्ययेन पुनर्यो भोगी स परमार्थतो भोग्येव (न भवति), निरनुवन्धत्वात्तदोगस्येति तावत् दालोके नीतिः । आत्माभिप्रायेण तु भोगिनं 'धम्मकरणेण भोगी' इत्यादिना कथयिष्यति । जाते तु पुत्रादौ क्षणो वर्द्धा-18
पनकरूपः सुव्याधितुल्यः सुषु-अतिशयेन व्याधिना कण्डूदर्दुप्रभृतिना सदृशः, यथा हि सरोगः कण्डूयमानो मूले किंचित् मुसकारणतया प्रतिभासमानोऽपि परिणामे महान्तमुपतापं दर्शयति, एवं पुत्रजन्मादौ क्षणो विधीयमानः प्रथ
स
Page #920
--------------------------------------------------------------------------
________________
श्रीउदैशपदे
॥ ३९५ ॥
मत आह्लादमुपनयन्नपि तन्मरणादौ सन्तापहेतुरेव स्यात् । यच्चैतद् मरणदुःखं रोदनक्रियाभिव्यंग्यं तदपेक्षेति अपेक्षानिमित्तमित्यर्थः, स्वजनत्वेन ह्यपेक्षितो जनोऽबन्धुरपि त्रियमाणो दुःखमुत्पादयति, न तु बन्धुरपि परतया संकल्पितः । कुतोऽप्यपराधादिति । तथा, दरिद्रविषये किंचिदुच्यते । किं भवद्भिरिह दरिद्रो विवक्षितः, अथ परलोके दरिद्रः, इहपरलोक दरिद्रयोर्द्वरं विसदृशत्वात् ॥ ९५७ ॥ यदा तेनैवं चतुर्णामर्थानां पृष्टानामुत्तराणि विहितानि तदा लोकेन राजनिवेदनं कृतम्, यथा - अयमित्थमित्थं च भाषितः । ततो राज्ञा स्वसमीपमानाय्य तस्य दर्शनमकारि तोषो हर्षश्च वृत्तः । ततो राज्ञा प्रियवचनप्रयोगपूर्वकं 'पुच्छ पसिणत्थे' इति प्राक्प्रदर्शितप्रश्नार्थस्य पृच्छा कृता । तेन च तदर्थे निवेदिते नमनं परिणामो धर्मगोचरो जनकस्य वृत्तः । ततोऽनुज्ञा - अस्माकमनुमतं यत् त्वया निवेद्यते इत्येवंलक्षणाऽनुमतिः पितुः सम्बन्धिनी यदा लब्धा, तदा संवेगसाधनं संवेगसारेण भूत्वा कथनं भावसारमिदं कृतम् ॥ ९५८ ॥ एतदेव दर्शयति-धर्मकरणेन शुद्धसुकृतापादनेन सर्वतो भोगी सर्वतोमुखप्रवृत्ताद्धनधान्यादेर्लाभादिहभवे परभवे च भोगवान् स्यात् । इतरथातु धर्मस्याकरणे पुनस्तुच्छभोगी, धर्मकरणमन्तरेण निरनुबन्धत्वेन भोगस्य तुच्छ फलत्वात् । इतिः प्राग्वत् । तथा, राज्यफलस्तु व्याधिरिति राजस्येव फलमुपचाररूपं यस्य स तथा, तुः प्राग्वत् । सुव्याधिर्गडुत्रण कुष्ठादिदारुणरोगः । य एव पचारोऽभिषेकपट्टवन्धवालव्यजनादौ राज्ये प्रवर्तते, स एव सुव्याधावपीति न कश्चिद् विशेषो व्याधिराज्य योरिति कथं मतिमान् राज्याभिलाषी स्यात् ? तत्क्षणसद्दशस्तु व्याधिनिर्विशेषराज्योत्सवसदृशः पुनरेतेषु प्रत्यक्षतो दृश्यमानेषु पुत्रादिषु 'य उत्सवः' इति वाक्यशेषः । यथा राज्योत्सवो न परिणामसुन्दरः "त्रय एते नरकं
सतताभ्यासाहरणम्
॥ ३९५ ॥
Page #921
--------------------------------------------------------------------------
________________
ཙཅ༢--རེབསེསེ
यान्ति राजा चित्रकरः कविः ॥” इत्यादि वचनात् , तथैतेऽपि पुत्रजन्माद्युत्सवाः प्रमोदहेतुत्वाझंगावसानत्वाच्च न परिणाममुन्दराः॥९५९ ॥ मालालुकाल्पभोगादिज्ञाततो मालायाः पुष्पसजोऽल्पो भोगो वहुमूल्याया अपि, आलुकायाच वाटिकाया अल्पमूल्याया अपि वहुर्भोगः संभावितः। अतो मालालुकाल्पभोगायेव ज्ञातं दृष्टान्तस्तस्माद् दुःखकारणं वर्तते । अपेक्षा आलुकायाः स्थिरत्वसंभावनारूपा सतीति । यतः पठ्यते-“अनित्यताकृतबुद्धिानमाल्यो न है शोचते । नित्यताकृतबुद्धिस्तु भग्नभांडोऽपि शोचते ॥१॥” तथा, धर्मी धर्मवान् दरिद्रकः अल्पारम्भपरिग्रहतया निरारम्भपरिग्रहतया वा दरिद्रः स्यादिहलोके, स एवातो दरिद्रादन्यथा ईश्वरः परलोके स्यात् , प्राग्भवोपात्तपुण्यसंभारवात्तस्य । तथान्योऽपीह लोक ईश्वरः सोऽपि परलोकेऽन्यथा दरिद्र इत्यर्थः । आरंभपरिग्रहपरायणत्वेन प्राग्भवेऽनुपाजितपुण्यत्वात् ॥ ९६० ॥ एवं सर्वप्रश्नोत्तरविधायी स मातापितृभ्यां भणित इत्येवं वैराग्यभावनया धर्मज्ञो वर्त्तसे त्यम् । तथापि धर्मज्ञत्वेऽपि सत्यस्माकं स्थितिमूकत्वाभ्यामुक्तलक्षणाभ्यामिहावसरे दुःखं मनोऽसमाधानलक्षणं करोपि । | इत्येवमुक्तः स राजसूनुराह-अद्यापि गन्तव्यस्थानाभावान्न मया गतिः कृता, न पुनः कस्याश्चिदशक्तेरिति ॥ ९६१ ॥ गन्तव्यस्थानमेन दर्शयति-गन्तव्यं मया स्वगत्या प्रव्रज्याप्रतिपत्तीरूपया गुरुजनस्य मातापितृलक्षणस्य धर्माचार्यस्य च संगतवृद्धिहेतुर्यथा भवत्येवं गच्छे गुरुपरिवाररूपे । कीदृश इत्याह-इह दीवगशब्दस्य संस्कारद्वयसहनाद् आश्वासद्वीपयोगिनि, आदिशब्दात् प्रकाशदीपकयोगिनि च नान्यादृशे गच्छे युक्तं गमनमिति । इहाश्वासद्वीपोद्विविधः-द्रव्यतो भावतश्च । तत्र द्रव्यतो जलधिजलमध्ये तथाविधोच्चभूभागलक्षणः । सोऽपि स्पन्दनोऽस्पन्दनश्चेति द्विविध एव । तत्र
MESTO SASSAS40 SSSSS
Page #922
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥३९६॥
स्पन्दनो यः कदाचिजलेन प्लाव्यते, इतरस्त्वस्पन्दन इति । एवं दीपकोऽपि प्रकाशरूपो द्विविध एव स्थिरोऽस्थिरश्च ।। त सतताभ्यातत्र स्थिरोऽत्र तारार्कचन्द्ररूपोऽस्थिरश्च तृणगोमयकाष्ठाग्निकणप्रदीपरूपः । भावाश्वासद्वीपोऽपि चारित्ररूपो द्विविध साहरणम्एव-स्पन्दनोऽस्पन्दनश्च । तत्र क्षायोपशमिकचारित्ररूपः स्पन्दनः, अतिचारजलेन प्लाव्यमानत्वात् , क्षायिकचारित्ररूपस्त्वेतद्विलक्षण इति । भावप्रकाशदीपस्तु मतिज्ञानादिरूपः । तत्र स्थिरः केवलालोकरूपः, अस्थिरस्तु मत्यादिज्ञानचतुष्टयरूप इति । ततो यत्र गच्छे भावाश्वासद्वीपयोगो भावप्रकाशदीपयोगश्च समस्ति तत्र गच्छे मया गन्तव्यमिति भावः ॥ ९६२ ॥ तथा यद् मूकत्वविषये भवद्भिः पृष्टमासीत्तत्रेदमुत्तरं ब्रवीमि च भणाम्येव यदुचितं परिणतौ सुन्दरं स्यात् , इतरथा त्वनुचितं पुनर्न युक्तमेव वक्तुं मतिमतां 'जे' इति वचनालंकारे । अत्र हेतुः-यद्यस्मादिहलोके एषा कुठारी जिह्वा वर्त्तते । केषामित्याह-धर्मेतरतरूणां, धर्मः श्रुतचारित्ररूपः, इतरस्त्वधर्मस्तावेव तरवस्तेषाम् । तथाहिअसम्यक् प्रयुक्तैषा धर्मतरून् , सम्यक् प्रयुक्ताऽधर्मतरूश्छिनत्तीति ॥ ९६३ ॥ एवं यथैव भवानाह तथैव इत्येतदिति त्रुवतां तेषां मातापितृप्रभृतीनां वोधो जातः। 'धम्मपरिच्छाए पायसो नवरं'त्तिं नवरं केवलं धर्मपरीक्षायां प्रकृतायां सत्यामाभ्यां पृष्टः, यथा-प्रायशो वाहुल्यवृत्त्या मातापितृपूजाघातयोर्मध्येऽत्र जगति किं युक्तमुचितमत्यर्थ बाढमतिशयेनेत्यर्थः ॥ ९६४ ॥ एवमसौ ताभ्यां पृष्टः प्राह-पूजा युक्तेत्याहुः प्रायोऽन्य धार्मिकाः, अहं पुनर्बवीमि-अनेकान्तवादतस्तत्त्वं-अनेकान्तवादेन पूजाघातयोस्तत्त्वं व्यवस्थापनीयम् । अत्र हेतुः-व्यवहारनिश्चयाभ्यां द्विविधावेतौ
॥३९६॥ मातापितरौ यतो ज्ञेयौ वर्त्तते इति ॥९६५॥ व्यवहारनयमतमाश्रित्याह-व्यवहारतो व्यवहाराभिप्रायेण प्रसिद्धौर
BESLISSESEOSES
Page #923
--------------------------------------------------------------------------
________________
जनप्रतीता मातापितरौ । तृष्णा लोभो मानश्चाहंकारो निश्चयेन निश्चयमतेनैतौ मातापितरौ भवतः, सर्वसंसारिणामेतयोरेव जन्मलाभहेतुत्वात् । एवं द्विविध्ये मातापित्रोः प्रतिपादिते यदुचितं तदाह-- आदिमकयोर्मातापित्रोः पूजा त्रिसन्ध्यं प्रणामादिका, इतरयोर्निश्चयनयमतेन तयोर्वधो विनाश्यता । इतिः वाक्यपरिसमाप्तौ । तत्तस्माद्युक्तमनेकान्तवादस्तत्त्वमिति ॥९६६॥ बाह्येतरयोश्चेष्टयोर्वाद्यायाः प्रत्युपेक्षणादिरूपाया इतरस्याश्च ध्यानभावनारूपाया मध्ये का शोभना श्रेयसी चेष्टा वर्त्तते । एवमुक्तो मातापितृभ्यां प्राहैप राजपुत्रः - अन्यतरापोहेनान्यतरस्या वाह्याया आभ्यन्तराया वा चेष्टाया अपोहेन प्राधान्यनिवारणा न, अप्राधान्यनिवारणा न, उभयं शोभनीया यत्र काले उत्कलितरूपतया विजृम्भते सैव तदा शोभनेत्यर्थः । लोकेऽपि बहुष्वपि मध्ये उत्कलितरूपस्यैव राजादिशब्दवाच्यत्वात् । कुत एतदेव मित्थमित्याह - भेदा(त्परम्परवैलक्षण्यादेतस्योभयस्य यतोऽनयोर्भेदः । ततोऽन्यतरापोहेनोभयमपि प्रशस्तमिति भावः ॥ ९६७ ॥ इत्थं व्यवहारनय मतमभिधाय निश्चयनयमतमाह - आभ्यन्तरा चेष्टा न नैवं बाह्यां चेष्टां व्यभिचरति, वृक्ष इव स्वच्छायां नियोगतो नियमेन, तथा न नैव वायैवमनेन क्रमेणाभ्यन्तरां चेष्टां व्यभिचरति, वृक्ष इव मूलानि इत्यस्माद्धेतोरन्ये निश्चयनयव्यवहारिणो ब्रुवते एकैकचेष्टा उभयरूपा वाह्याभ्यन्तररूपा एपा ॥ ९६८ ॥ तदनु यत्तस्य कुरुचन्द्रस्य सम्पन्नं तदाहएवं चानेनैवंप्रकारेण मातापितृप्रतिपत्तिकरणलक्षणेन तस्य मार्गलाभः सम्पन्नः । प्रव्रज्याराधना च सर्वविरतिप्रतिपत्ति| रूपा सुप्रअस्ता निरतिचारा । पुनः कीदृशीत्याह - दुर्गतिद्वारस्थगनी नरकादिदुष्टगतिप्रवेशनिरोधिनी, सुगतेः सुदेवत्वमुमानुपत्वरूपायाः शिवस्य व मोक्षरूपस्य प्रसाधिका चैव सम्पन्ना ॥ ९६९ ॥ समाप्तमिदं सतताभ्यासोदाहरणम् ॥
Page #924
--------------------------------------------------------------------------
________________
श्रीपदे- विसयब्भासाहरणं सुयओ इह सुहपरंपरं पत्तो । तित्थगरचूयमंजरिपूजाबीजेण सकलत्तो ॥ ९७०॥ विषयाशपदे 5 विषयाभ्यासाहरणं-शुककः कीर इह जगति सुखपरम्परां कल्याणसन्ततिं प्राप्तः कथमित्याह-तीर्थकरस्याहंतःप्रति- भ्यासाह
रणम्॥३९७॥ मारूपस्य चूतमञ्जरीभिः सहकारपुष्पकलिकाभिः पूजाभ्यर्चनं सैव बीजं पुण्यानुवन्धिपुण्यं तेन तीर्थकरचूतमञ्जरीपूजा
वीजे न सकलत्रः सन्निति ॥ ९७० ॥ सुखपरम्पराप्राप्तिकारणमाह;
कुसलासयहेऊओ विसिट्ठसुहहेउओ य णियमेण । सुद्धं पुण्णफलं चिय जीवं पावा णियत्तेइ ॥९७१॥ ॐ कुशलाशयहेतुतः हेतुशब्दस्य भावप्रधानत्वेन कुशलाशयहेतुत्वतः सुशीलत्वादिप्रशस्तपरिणामकारणत्वात् , विशिद टसुखहेतुतश्च विशिष्टस्य परिणामसुन्दरस्य सुखस्यानुकूलविषयानुभवजन्यशर्मलक्षणस्य हेतुत्वाच्च नियमेन निश्चयेन शुद्धं # सर्वकलंकविनिर्मुक्तं पुण्यफलमेव पुण्यानुबन्धिजन्यसर्वलक्षणोपेतकलत्रपुत्रादिलक्षणमेव वस्तु, जीवमात्मानं पापादनाचा- ४ 15 रासेवनारूपान्निवर्तयति । इदमुक्तं भवति-शुद्धपुत्रकलत्रादिलाभवतःपुरुषस्य सर्वक्रियासु तदधीनस्य स्वमेऽप्यनाचार-४
सेवनं न संभवतीति ॥ ९७१॥ अथ यज्जन्मानुभवनेन सुखपरम्परामसौ प्राप्तस्तन्निदर्शयन्नाहा* सुग णिहिकुंडल सोधम्म ललिय ईसाण देवसेणोय।बंभिंद पियंकरचक्कि सिज्झणा होइ विण्णेया ९७२ ।
शुकः कीरः प्रथमभवे, द्वितीये निधिकुण्डलो नाम राजपुत्रो बभूव । तृतीयभवे सौधर्मदेवलोकं गतः । चतुर्थे 'ललि-10॥३९७ ॥ यत्ति ललिताङ्गकनामा राजपुत्रोऽजनि । पञ्चमे त्वीशानदेवलोके देवत्वेनोत्पन्नः । ततोऽपि च्युत्वा देवसेनश्च देवसेन
Page #925
--------------------------------------------------------------------------
________________
नामा राजागजो जातः । ततो विशिष्टतपःसंयमसेवनेन ब्रह्मलोके इन्द्रत्वेनोत्पन्नः । ततोऽपि च्युत्वा प्रियंकरनामा 51 चकी । ततो निरतीचारप्रयज्यापरिपालनेन सिद्धता भवति विज्ञेयेति ।। ९७२ ।। साम्प्रतं भार्याया भवानभिधित्सुराह;सुविगा पुरंदरजसा उम्मायंती य चंदकंता यामइसागरो य मंती पिओत्ति पुच्छा य संवेगो॥९७३॥ हैं।
मुक्तिका तायदासीद् आग्रभवे । ततः पुरन्दरयशोनाम्नी राजपुत्री वभूव । ततः सौधर्म गता । ततश्युत्वोन्माद्यन्ती है. नृपमुता जाता । ततस्तपः कृत्वेशानं देवलोकं गता । ततश्श्युत्वा (चन्द्रकान्ता नाम राजसुताऽजनि) मतिसागरमन्त्री 'भियंकरचक्रवर्तिनो बभूव । स च चक्रिणः प्रियो वल्लभोऽत्यर्थमिति कृत्वातिशयज्ञानिनः पृच्छायां कृतायां यथा भगवन् ! केन कारणेनायमस्माकमतीवेष्ट इति । तेनापि पूर्वभवव्यतिकरे कयिते संवेगो जातो द्वयोरपीति ।। ९७३ ॥ __ अथैतद्वक्तव्यतां विस्तरेण विभणिपुः सुयमरणेत्यादिगाथाचतुर्दशक(द्वादशक)माह;सुग मरण रायपत्तीकुंडलसुविण तह जम्मनाल णिही। णिहिकुंडल नाम कला जोवण इत्थीसु णो राओ इव सुविगाएवि अण्णत्थ रायधूयाइ णवर पुरिसम्मि। गुरुजणचिंता मंतीणाणे उट्ठी य णामाई ॥९७५॥18
इयरस्सवि सुविणम्मी तीर रागो मिहोत्ति चित्तम्मि । दंसण णाणे वरणं लाभो गमणस्स हरणंति ९७६ ६ मंतट्ठिहरिय घायत्थमंडले तीए पासणं मोक्खो।गमण विवाहो भोगा पिइवह चिइ तित्थगर दिक्खा९७७
सर
Page #926
--------------------------------------------------------------------------
________________
श्रीउपदे- सोहम्म भोग चवणं णिवसुय ललियंग कलगह वउत्ति।इयरी णरिंदधूया सयंवरागमण बहुगाण ९७८ विषयाशपदे
भ्यासाहर६ चउकलपुच्छा जोइसविमाणधणुगारुडेसु य विसेसो।धणु ललियंगे रागो मयणुट्ठाणा ओहरणं च ९७९ ।
'णे गाथा॥३९८ ॥
जाणण विजेस विमाणघडण जेऊणमागमेऽहि जिया।पिइचिंता सासण जलणकरण जम्मंतरविभासा॥ हूँ ललियंगब्भुवगम जलण भंस ऊढत्ति तोस पण्णवणाभोगासरदब्भुवलंभचिंततित्थगरदिक्खा य९८१ है। [ईसाणजम्म भोगा चवणं रायसुय कल वयवं । एसा उम्मायंती राओ सवणाइणा तत्थ ॥९८२॥] । विजाहरखिंसा माणुसोत्ति अणियत्तणे असमगो य । पडिछंदयचंडाली राय णिवणाए वीवाहो॥९८३॥
भोगो विज्जाहरसाहणेहिं णो एकसे मिलाणाई। सहिहासा संवेगो अरहागमणं च णिक्खमणं ॥९८४॥ ६ बब्भिद भोग चवणं रायसुय पियंकरोत्ति चक्कित्तं । एयस्सा मंतित्तं अइसयपीईए चिंतत्ति॥९८५॥ अरिहागमम्मि पुच्छा सिटे संवेग चरणपधज्जा । चित्ताभिग्गहपालण सेढी णाणं च सिद्धी य॥९८६॥ हूँ
आसि महावणनामं महावणं नंदणंव अइरम्मं । सबोज्यतरुगणकुसुमसोरभाऊरियदिसोहं ॥१॥ कुसुमासवपाणसहै मत्तमहुयरारावजणियसंतोसं । लीलाललंतमयगलकुलगलगज्जियरवमणोजं ॥२॥ तत्थथि थोरथंभं थंभट्ठिय सालभं
३९८॥
Page #927
--------------------------------------------------------------------------
________________
नियमिरामं । रामायणंच लक्षणकलियं चलियामलपडागं ॥३॥ तुहिणगिरिसिहरतुंगं फालियमणिमयविसालसालजुयं । किनरगणवचारद्धगेयरववाहिरियदियंतं ॥४॥ अइकंताए सिरिरिसहनाहपडिमाए मज्झकयसोहं । साहासंभारविरायमाणवणसंडपरिक्षित्तं ।। ५ ॥ एगं जिणिंदभवणं जणणयणमणोहरं सुहच्छायं । जयलच्छिकुलहरं पिवहरहासपयास-Iri तिभरं ॥६॥ तम्मेव उवणमज्झे समथि एगो सुओ तह सुई य। माणुसभासाणि दुवेवि ताणि अइनिविडनेहाणि ॥७॥ मच्छंदचराणि कयाइ ताणि तीए जिणिंदपडिमाए । पासे पत्ताणि भणंति पेच्छिउं सहरिसमणाणि ॥ ८॥ अबो ! अपुरमेयं स्वं नयणामयं तओ निच्च । जुजइ पेच्छिउमम्हाणमन्नवावारविमुहाणं ॥ ९॥ एवं पायं परिगलियमोहमालि-18
नवाण जा जंति । दिवसाणि ताव पत्तो वसंतमासो रइनिवासो ॥ १० ॥ समकालं तत्थ तरू सबेवि हु कुसुमभारसं-15, उच्छन्ना । जाया अश्वसुंदेरविजियसुरकाणणाभोया ॥११॥ तो ताहिं चंचुपुडएहिं भत्तिभरिएहिं पूयणनिमित्तं । सहया-16
ग्मंजरीओ घेनं दिजंति जिणसीसे ॥ १२॥ परितुच्छकसायाणं मज्झिमगणसंजयाण केवइए । काले गयम्मि तेसिं मंजाओ मरणपरिणामो ॥ १३ ॥ इओ य । अत्यि इह भरहवासे कोसलदेसम्मि सुहपएसम्मि । वियसियकमलायररेहमाणवहुसरवरसहम्से ॥ १४ ॥ साकेयं णामपुरं पुराणदेउलसहासहस्सेहिं । ठाणे ठाणे संपत्तसोहमुवहसियसुरलोयं ॥१५॥ नम्मि नियवंसमोत्तियमणीममो सोमसरिसजसपसरो । रोसारुणवेरिविणासकालभासंतकरवालो ॥ १६॥ नामेण समरसीटो सीहो श्व कुनयनयकुरंगाणं । राया नमंतसामंतमउडतडताडियकुमग्गो ॥ १७॥ देवी य तस्स वियसियकमललन्छी मंखमेव कुललच्छी । णियरजजीवियं पिव मन्निज्जइ जा सयं रन्ना ॥ १८॥ णामेणं दमयंती तीए समं चित्तहा
SACखकर
Page #928
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
विषया
भ्यासाहरणे शुक
॥ पडिबुद्धा प
णो व उदयम्मि । वित्थारमणुतM२४॥ तयणंतरं च छिन्न द रभवस्त
शुकीउत्त
रिणो विसए । जंति दिणा सेवंतस्स तस्स अप्पत्तविरहस्स ॥ १९॥ सा अन्नया य देवी सुहं पसुत्ता निसाए मज्झम्मि । कुंडलमाखंडलधणुहरुइरमालोयए सुमिणे ॥ २०॥ एत्तो य कीरजीवो जिणपूयाकरणपरिणइवसेण । उवलद्धबोहिवीओ तग्गब्भत्तेण संजाओ॥२१॥ पडिबुद्धा पइणो तक्खणेण सवं निवेयए सोवि । भणइ पिए! तुह पुत्तो पवित्तगत्तो धुवं होही ॥ २२ ॥ जायम्मि तम्मि अम्हं कुलमुदही इंदुणो व उदयम्मि । वित्थारमणुत्तरमवणिगयणपरिपूरगं लहिही ॥२३॥ ता मासाण णवण्हं गयाण थेवेण साइरेगाण । जाओ सुओ तणुप्पहसंभारविभूसियदिसोहो ॥ २४ ॥ तयणंतरं च छिन्ने नाले निक्खेवणत्थमेयस्स । भूमीए खणिज्जंतीए उग्गओ रयणभरियनिही ॥२५॥ वित्ताए जम्ममहिमाए णाममेयस्स
ठावियं पिउणा । निहिकुंडलुत्ति जम्हा कुंडलनिहिदंसणं जायं ॥ २६॥ एवमणेगमहामहसहस्स उवजीवणेण वडंतो। ८ पत्तो जोषणमइसुंदराण तरुणीण हिययहरं ॥ २७॥ सावि य कीरी मरि सावत्थीए कुणालविसयम्मि । सिरिसेणमही
वइणो कंताए कंतिमइयाए ॥ २८॥ मंदारमालियालाभसुमिणसंसूइया सुहमुहुत्ते । धूयत्तणेण जाया विहिओ य महो कयं नामं ॥ २९॥ एसम्ह पुरंदरकुसुमदामसुमिणेण सूइया जाया। तम्हा पुरंदरजसा णामेणं होउ तणयत्ति ॥३०॥ सावि घणपीणथणभारभंगुरं जोवणं परं पत्ता । तरुणजणुम्मायकर वामहदइयामरट्टहरं ॥३१॥ एत्तो य स निहिकुंडलरायन्नसुओ गओवि तारुन्नं । ण कुणइ इत्थीसु मणो सोहग्गमणोरमासुंपि ॥ ३२॥ जाओ जणे पवाओ जह एसो रूवजोबणजुओवि । अवो! अच्छेरमिणं विसएसु न रजई जेण ॥ ३३ ॥ सो बालकालपरिचयगयासु अइनिक्कलासु सयलासु । लिविमाइकलासु दिणाणि नेइ कुवंतउम्मासं(?)॥ ३४ ॥ सावि य पुरंदरजसा जणाओ निहिकुंडलस्स निसुणंती।
रूपयुतं चरित्रम्
SESSISSEPISASLOCHISSE
॥३९९॥
-
0
Page #929
--------------------------------------------------------------------------
________________
+6+352-5
araमसिकरसरिच्छं कित्तिं पुरिमंतरेसु तओ ॥ ३५ ॥ नो रमइ मणापि हु नयावि कस्सइ मणोगयं कहइ । जाया गुरुण चिंता अक्रयविवाहा कहूं कज्जा ॥ ३६ ॥ रन्ना मंती भणिओ तं कंपि उवायमत्तणो कुणसु । एसा रायकुमाराण कंपि जह वरद अचिरेण ॥ ३७ ॥ तो मंतिणो पवत्ते णाणे वरलाभगोयरे पडिया । सबत्तो पेसविया कुमारपडिछंदगाण रूए ॥ ३८ ॥ नामेसु कुलेमु गुणेसु चैत्र रूयेसु रायपुत्ताण । नाएसु कवि जइ होज्ज कत्थई नाम अणुराओ ॥ ३९ ॥ उत्तुंगाणेयकलाकलावकलियाण विमलसीलाण | रायसुयाण समंता पडिच्छंदा दंसिया तीए ॥ ४० ॥ निहिकुंडलपडिचंदे दिले महमत्ति सवगत्तेमु । उल्लसिओ पुलओ थंभियव दिट्ठी ठिया तत्थ ॥ ४१ ॥ संजाओ रणरणओ तं चैव मणे निमालयंतीए । तक्सणमेव समग्गं भवणं पडिहासियं सुन्नं ॥ ४२ ॥ वम्महवियारतावो स कोवि तीए वियंभिओ देहे । जो मतिकरचंदारमत्रिमाण सिसिराणवि असज्झो ॥ ४३ ॥ इओ य | निहिकुंडलेण कइयाइ सुमिणकाले निहालियं तीए । स्वं जहट्टियं क्सणेण तपडिवोमावन्नो ॥ ४४ ॥ जाओ पुणरवि तद्दंसणूसुओ तं च कहवि अनियंतो । विरहपिलितो कत्थवि य घिई अपावेतो ॥ ४५ ॥ जा चिट्ठइ तो पिउणा णाओ सुमिणस्स वइयरो कहवि । चरियाओ निवृत्ताओ मयलामु दिसामु सयराहं ॥ ४६ ॥ निवधूयाणं पडिच्छंदकारणाओ पुरंदरजसाओ । दिट्ठे पडिछंदे सोवि तीए मारिच्छओ जाओ ॥ ४७ ॥ णायम्मि तीए विसए अणुरागे मंतिणा सयं गंतुं । बहुपणयवयणगव्भं मग्गित्ता जणयपा| माञ ॥ ४८ ॥ वरिया पुरंदरजसा चलिओ निहिकुंडलो नियपुराओ । सावत्थीए पुरीए तीए वीवाहणणिमित्तं ॥ ४९ ॥ महया विभूइजोपण जा गओ केत्तियंपि तं मग्गं । आवासिओ अरने एगम्मि हएण अवहरिओ ॥ ५० ॥ पेच्छइ पुरं
冷える
Page #930
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ ३९९ ॥
रिणो विसए । जंति दिणा सेवंतस्स तस्स अप्पत्तविरहस्स ॥ १९ ॥ सा अन्नया य देवी सुहं पसुत्ता निसाए मज्झम्मि । कुंडलमाखंडलधणुहरुइरमालोयए सुमिणे ॥ २० ॥ एत्तो य कीरजीवो जिणपूयाकरणपरिणइवसेण । उवलद्धवोहिवीओ तग्ग भत्त्रेण संजाओ ॥ २१ ॥ पडिबुद्धा पइणो तक्खणेण सबं निवेयए सोवि । भणइ पिए ! तुह पुत्तो पवित्तगत्तो धुवं होही ॥ २२ ॥ जायम्मि तम्मि अम्हं कुलमुदही इंदुणो व उदयम्मि | वित्थारमणुत्तरमवणिगयणपरिपूरगं लहिही ॥ २३ ॥ ता मासाण णवहं गयाण थेवेण साइरेगाण । जाओ सुओ तणुप्पहसंभारविभूसियदिसोहो ॥ २४ ॥ तयणंतरं च छिन्ने नाले निक्वणत्थमेयस्स । भूमीए खणिजंतीए उग्गओ रयणभरियनिही ॥ २५ ॥ वित्ताए जम्ममहिमाए णाममेयस्स ठावियं पिणा । निहिकुंडलुत्ति जम्हा कुंडलनिहिदंसणं जायं ॥ २६ ॥ एवमणेगमहामहसहस्स उवजीवणेण वहू॑तो । पत्तो जोबणमइसुंदराण तरुणीण हिययहरं ॥ २७ ॥ सावि य कीरी मरिडं सावत्थीए कुणालविसयम्मि । सिरिसेणमहीवइणो कंताए कंतिमइयाए ॥ २८ ॥ मंदारमालियालाभसुमिणसंसूइया सुहमुहुत्ते । धूयत्तणेण जाया विहिओ य महो कयं नामं ॥ २९ ॥ एसम्ह पुरंदरकुसुमदामसुमिणेण सूइया जाया । तम्हा पुरंदरजसा णामेणं होउ तणयति ॥ ३० ॥ सावि घणपीणथणभारभंगुरं जोबणं परं पत्ता । तरुणजणुम्मायकरं वामहदइयामरट्टहरं ॥ ३१ ॥ एत्तो य स निहिकुंड - लरायन्नसुओ गओवि तारुन्नं । ण कुणइ इत्थीसु मणो सोहग्गमणोरमासुंपि ॥ ३२ ॥ जाओ जणे पवाओ जह एसो रूवजोवणजुओवि । अबो ! अच्छेरमिणं विसएसु न रज्जई जेण ॥ ३३ ॥ सो वालकालपरिचयगयासु अइनिकलासु सयलासु । लिविमाइकलासु दिणाणि नेइ कुबंतउम्मासं (१) ॥ ३४ ॥ सावि य पुरंदरजसा जणाओ निहिकुंडलस्स निसुणंती ।
विषयाभ्यासाह
रणे शुक
शुकीउत्त
रभवस्व
रूपयुतं चरित्रम्
॥ ३९९ ॥
Page #931
--------------------------------------------------------------------------
________________
3 मरयमसिकरमरिच्छं फित्तिं पुरिमंतरेमु तओ ॥ ३५ ॥ नो रमइ मणागंपि हु नयावि कस्सइ मणोगयं कहइ । जाया
गरुण चिंता अकयविवाहा कहं कज्जा ॥ ३६॥ रन्ना मंती भणिओ तं कपि उवायमत्तणो कुणसु । एसा रायकुमाराण कंपिजह वरद अचिरेण ॥ ३७॥ तो मंतिणो पवत्ते णाणे वरलाभगोयरे पडिया। सबत्तो पेसविया कुमारपडिछंदगाण
कए ॥ ३८ ॥ नामेसु कुलेसु गुणेसु चेव रूबेसु रायपुत्ताण । नाएसु कहवि जइ होज कत्थई नाम अणुराओ ॥ ३९ ॥ साउगाणेयकलाकलायकलियाण विमलसीलाण । रायसुयाण समंता पडिच्छंदा दंसिया तीए ॥४०॥ निहिकुंडलपडि
चंटे दिडे महसत्ति मवगत्तेमु । उल्लसिओ पुलओ थंभियय दिट्ठी ठिया तत्थ ॥४१॥ संजाओ रणरणओ तं चेव मणे ? निहालयंतीए । तस्यणमेव समग्गं भवणं पडिहासियं सुन्नं ॥ ४२ ॥ वम्महवियारतावोस कोवि तीए वियंभिओ देहे। हजो मसिफरचंदणरमविसाण सिसिराणवि असज्झो ॥ ४३ ॥ इओ य । निहिकुंडलेण कइयाइ सुमिणकाले निहालियं |
नीए । त्वं जलट्ठियं क्सणेण तपडिवोहमावन्नो॥४४॥ जाओ पुणरवि तइंसणूसुओ तं च कहवि अनियंतो । विरहग्गिसंपलित्तो कत्वविय धिई अपावेतो॥४५॥ जा चिद्रह तो पिउणा णाओ सुमिणस्स वइयरो कहवि । चरियाओ निउत्ताओ मयलासु दिसासु सयराहं ॥ ४६॥ निवधूयाणं पडिच्छंदकारणाओ पुरंदरजसाओ। दिद्वे पडिछंदे सोवि तीए मारिन्छो जाओ॥४७॥णायम्मि तीए विसए अणुरागे मंतिणा सयं गंतुं । बहुपणयवयणगभं मग्गित्ता जणयपामाओ॥ ४८ ॥ वरिया पुरंदरजसा चलिओ निहिकुंडलो नियपुराओ । सावत्थीए पुरीए तीए वीवाहणणिमित्तं ॥४९॥ महया विभूइजोएण जागओ केत्तियंपि तं मग्गं । आवासिओ अरन्ने एगम्मि हएण अवहरिओ ॥५०॥ पेच्छइ पुरं
.6e85
Page #932
--------------------------------------------------------------------------
________________
वालियतवस्सिणा
विषयाभ्यासाह
MCN
5959
श्रीउपदे- दरजसं मंतनिमित्तं नियाओ ठाणाओ। अवहरिय मंडलंतो निवेसियं घायणस्स कए ॥५१॥ एगेणं कावालियतवस्सिणा शपदे
भीमडमरुयरवेण । पडिच्छंदमणुसरंतो चिंतेउमिमं समाढत्तो ॥५२॥ किं एसा मम दइया अहवा तीए इह कहंभावो।
चित्ता दिवस्स गई तत्तो किंवा न संभवइ? ॥ ५३ ॥ अहवा जा कावि इमा होउ अहं ताण कारगो होमि । एयाओ ॥४० ॥
रणे शुकरक्खसचेट्ठियाओ अइदुट्ठचित्ताओ॥ ५४॥ तो हक्कारववहिरियरण्णुदेसो भणेइ तं कुमरो।रे रे! अणजकजं कह
शुकीउत्तएयं ववसिओ सि त्ति ॥ ५५॥ उक्खित्तमंडलग्गं तं पेच्छिय निच्छियं च घायकए । संजायमचुतासो सहसा असणी- रभवस्वभूओ ॥५६॥ उवलद्धजीविया सा भणिया तो तेण कहसु तं एत्थं । कह पत्ता सा भासइ रयणीए सुहपसुत्ता हैं ॥५७॥ रूपयुतं केणावणजचरिएण आणिया तक्खणं च पडिबुद्धा । जा पेच्छामि समंता दिट्ठो कावालिओ एस ॥ ५८॥ सुहय ! तुहं चरित्रम्
पडिच्छंदस्स दसणाओ समप्पिओ अप्पा । पुर्विपि संपयं पुण विक्कमकिणिया अहं जाया ॥ ५९॥ कहिओ नियवुत्तंतो त कुमरेणवि तुज्झ परिणयणहेडं । चलिओ सुंदरि! तुरएण आणिओ देवजोगेण ॥ ६०॥ एयम्मि अवसरे कुमरसेन्नमह
सबमेव संपत्तं । घेत्तुं पुरंदरजसं तो पत्तो तीए पिउगेहे ॥ ६१॥ जाओ महामहेणं वीवाहो ताण बहुलनेहाण । कालेण पिउपुरीए समागओ पणमिओ जणओ॥ २॥ तो धणकोडी वहुयाओ जं च अन्नंपि निवईगिहजोगां । दाएणदुगु
णेणं बहुयाए दावियं रण्णा ॥ ६३ ॥ जह दोगुंदुगदेवस्स दिवभोगेहिं वोलए कालो । तह तस्सवि य मणोरहसमणंतरP सिद्धकजस्स ॥ ६४ ॥ कइयाइ सीमपालो नरपालो कुणइ आउलं देसं । लद्धपउत्ती निधिकुंडलस्स जणओ पुरा नीइ5॥४०॥
॥६५॥ तस्सासणथमइभूरिरोसपसरो समग्गसेणाए । पलयानिललोलियजलहिसलिलकल्लोलदुद्धरिसो ॥६६॥ पत्तो
GOROSAUGUST
RRC
Page #933
--------------------------------------------------------------------------
________________
-8
य देससीमाए लग्गमाओहणं महाघोरं । छलघायगेण रिउणा उवणीओ कहवि निहणमिमो ॥ ६७ ॥ जणगपएसं ठविओ तत्तो निष्किंडलो परियणेण । णिद्धपयावयासणभासीकयसयलसत्तुगणो ॥६८॥ कइयाइणंदिवद्धणणामा सरी समोसढो
तत्व । मो गउरवेण महया गओ तदंते सपरिवारो ॥ ६९ ॥ दिट्ठो सूरी अभिवंदिओ य रोमंचकंचुयंगेण । निसुओ६ दधम्मो कनामओवमो सायरमणेण ॥ ७० ॥ जह णयणाण पडलाणमवगमे ज्झत्ति कोवि पेच्छेइ । तह मोहपडलविलए
म तत्तमवलोइ लग्गो ।। ७१॥ पदिवन्नो वा समणोवासगधम्मो पुरंदरजसाए । सद्धिं अलुद्धबुद्धी पायं भोगेसु संजाओ ॥७२॥ जागो पडिपुन्नजसो कालेण सुओ निहाणमणहाणं । गुणरयणाण तेसिं खीरोयजलुज्जलजसोहो ॥ ७३ ॥ जम्म तरजिणपूयापरिणामुन्भवविसुद्धसद्धाए । कारेइ जिणाययणं सुरगिरितुंगं तओ रम्मं ॥७४ ॥ पुण्णाणुवंधिपुण्णाणु भावो अह कयाइ तित्थयरो । णामेण सुमइणाहो तत्थायाओ मुणिसणाहो ॥ ७५ ॥ तबयणामयधारानिवायनिववि-12 यविसयविसदाहो । पवजमुज्जलं काउमुजओ ठवइ निययपए ॥ ७६॥ पुत्तं पवित्तविहिणा काऊण जहोचियाई कजाई। मावजकजमीरू एम सभज्जो विणिक्खंतो ।। ७७ ॥ परिवालियतिववओ तवोविहीऽणेगहा करेऊण । पजंतसमाहिपरोल कालं काऊण सोहम्मे ॥ ७८॥ उबवण्णो देवो देवभोगभूमीए भायणं जाओ। सावि य पुरंदरजसा जाया तत्थेव तद्देवी पंचपलिभोवमाई आउं तत्थच्छिउँ तओ देवो । पुवविदेहे पुंडरिगिणीए एत्थेव दीवम्मि ॥ ८०॥ निवचंदणवइणो भारि-15 याए सिरिचंदणामघेयाए । एरावणवारणसुमिणसूइओ सो सुओ जाओ ॥८१॥ ललियंगो से णामं ठवियं कलियाओ तह कला समा । पत्तो कमेण तारुन्नमुन्नयं भूरिसोहग्गं ॥ ८२ ॥ देवीवि य इह विजए मणिणिहिणयरम्म रम्मरूवम्मि ।
Page #934
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
an
ECHOCOASRASHOCHS
॥४०१॥
है सिवराइणो सिवाए देवीए सुया समुप्पण्णा ॥ ८३ ॥णामेणुम्मायंती उम्मायंती मणाणि तरुणाण । पत्ता जोवणमुच्च- विषया
स्थणच्छण्णं बहललावणं ॥ ८४ ॥णाऊण विवाहोचियमेयं जणणी कयाइ कयण्हाणं । सबंगगहियसिंगारमणहरं अप्पए भ्यासाहपिउणो ॥ ८५ ॥ सोवि य तीए रूवं निभालिउं तो समाउलो जाओ। को नाम होज उचिओ इमीए भूवोलतणएसु रणे शुक॥८६॥ जुत्तो सयंवरविही वरेउ तो तम्मि निययइच्छाए । एवं कए न दोसो अणुचियवरदाणओ मज्झ ॥ ८७॥ शुकीउत्तरइओ सयंवरकए अइविउलो मंडवो निवसुया य । दूयमुहेण सुबहुया आहूया सबओ तत्थ ॥ ८८॥ मिलिया चलंत रभवस्वसियचारुचामरीछत्तछाइयदियंता। सुपसत्थदिणे वीवाहणत्थमन्भुट्ठिया सवे ॥ ८९ ॥ तेसिं निवणंदणाण मज्झे चत्तारि ६ रूपयुतं से चऊसु विज्जासु । रायसुया कोसलं पत्ता बहुजणकयाणंदं ॥ ९०॥ जोइसविसए सिंहो विमाणविज्जाए पुण पुहविपालो ।। चरित्रम्र गारुडविजाए अजो ललियंगो धणुहविजाए ॥ ९१॥ सावि य कयसिंगारा तत्थेव समागया भणइ एवं । जोइसविमा
णधणुगारुडेसु जो पत्तकोसल्लो ॥ ९२॥ एगम्मिवि सो मज्झं होइ वरो तो पबंधिउं राहं । ललियंगो धणुवेए पवीणयं दंसए तीसे ॥ ९३ ॥ तो तीए समुग्गयगरुयतोसपसराए तस्स कंठम्मि । उक्कंठियाए खित्ता वरमाला चलिरभमराली ॥९४ ॥ एत्थंतरम्मि केणावि वम्महुम्माहिएण खयरेण । अवहरिया मायागोलगोब साऽदसणीभूया ॥ ९५ ॥ सवे ललियंगाई रायसुया तीए जणगलोगो य । अप्पाणं मन्नंता परिभूयं लजमणुपत्ता ॥ ९६ ॥ सामत्थेण तओ कयमन्नेसिज्जइ र इमा पयत्तेण । अन्नह अपोरिसकहा आससिसूरं न फिट्टेही ॥९७ ॥ जोइसविउणा णिवणंदणेण भणियं इमेरिसे लग्गे। अवहरिया सा जत्तो समागमो अक्खओ होही ॥ ९८॥ घडियं तक्खणमागासगमणसज्ज विमाणमन्नेण । जोइसियक
CHICASA
POSTULESTE
Page #935
--------------------------------------------------------------------------
________________
लियमग्गे पलिओललियंगओ तत्य ॥९९ ॥ पत्तो हिमवंतसिरे पेच्छइ खयरं पसाइ लग्गं । तीए चलणुप्पलेसु भसलंव मकोमलारावं ॥ १०॥ जहा । मा अवमन्नसु सुंदरि! जम्हा अवहीरिओ तए नाहं । दुधारवम्महहओ सहामि खणमवि यजीव ॥ १०१ । तो ललियंगो पलयाणलुब्भडं नियमणम्मि वहमाणो। कोवं तं फरुसगिराहिं दूरमेवं अहिक्खिवइ ॥ १०२॥ रे! न निम्मलकुलो तं होसि जओ परेसिमवहरसि । एवं कलत्तमपवित्तदंसणो तं अदद्वयो ।। १०३ ॥ अह मोरि तिपरोमो तं पद उद्धाविओ गहियखग्गो । उग्घडियविजदंडोब नज्जए जलहरो गयणे ॥१०४॥ जाव परकमप-5 गरिमपरायणो पहरि तयं पत्तो। ताव धणुदंडमुदंडमेस सहसावि कहेइ ॥ १०५॥ काऊण कन्नपज्जंतमागयं अंतयस्स
जीदाए । अणुरुवं वाणं चोरपाणहरणं विसज्जेइ ॥ १०६ ॥ तेणेस हिययमम्मे तह विद्धो जह सरेण सह पाणा । निस्सहरिया देताओ तम्मित्तत्तंव वहमाणा ॥ १०७ ॥ सा पुण तम्मि विमाणे वियसियकमलाणणा समारूढा । आणीया पिउ-19 पासे जाओ तेर्मि महातोसो ॥१०८॥ अह कहवि रयणिसमए सुहं पसुत्ता भुयंगमेण सिरे । डक्का अइउग्गविसेण तक्खणं आउलीहो । १०९ ॥ सपो संनिहियजणो मंता तंता महोसहीओ य । णाणाविहा पउत्ताओ णेव लद्धो गुणलवोवि
११०॥ तत्तो गारुडविउणा चउत्थएणं महीवइसुएण । मंतेहि य तंतेहि य उवयरिउं सा कया पउणा ॥१११ ॥ एत्यंतरे विवाओ जाओ वीवाहगोयरो तेसिं । जम्हा कओवयारा ते सवे तीए संजाया ॥११२॥ अच्चंताउलियमणो जणगजणो तीए चिंतए तत्तो। कस्सेसा दिजउ समगमेव जं उडिया एए॥११३ ॥ उम्मायंतीए तओ भणिओ जणओ पुणेमु मा खेयं । हे ताय! जेण झगडगमेयमहं चिय विहाडिस्सं ॥ ११४ ॥ तो तीए संलत्ता रायसुया जम्ह जो मए
Page #936
--------------------------------------------------------------------------
________________
श्रीउपदे- सद्धिं । जम्मंतरमणुसंधइ स तत्थ णूणं पई होइ॥ ११५ ॥ तो ललियंगेण भवंतरम्मि आरूढपोढपेमेण । एयंपि हुल विषया___ शपदे पडिवन्नं णत्थि असझं सिणेहस्स ॥ ११६॥णीहारियाणि कट्ठाणि विरइया तह मसाणदेसम्मि । एगा चिया पविट्ठाणि भ्यासाह
दोवि पज्जालिओ जलणो ॥ ११७॥ पुर्वपि सुरंगाए तद्देसे विहियछन्नदाराए । (ग्रंथाग्रं० १३०००) अक्खय देहाणि रणे शुक ॥४०२॥
द विणिग्गयाणि पत्ताणि जणगंतो ॥११८ ॥ ललियंगएण सद्धिं विहिओ वीवाहऊसवो रम्मो। सबम्मि पुरे तोसो जाओ| शुकीउत्त
य सुहावरिसतुल्लो ॥ ११९ ॥ पण्णविया पिउणा रायणंदणा सेसगा तओ तिण्णि । एगा कन्ना बहुयाण तुम्ह कह जुज्जए रभवस्व
दाउं? ॥ १२० ॥ सट्ठाणगएसु य सेसरायपुत्तेसु अच्छिउं तत्थ । दिवसाणि कइवि नवनवसंमाणनिहाणभूयाणि ॥१२१॥5 रूपयुतं 6 उम्मायंतीसहिओ विसजिओ तेहिं जणयणयरम्मि । सबत्तो विहियमहामहम्मि ललियंगओ पत्तो ॥ १२२॥ दिन्नं पिउणा चरित्रम्
रजं सयं च पवज्जमुज्जलं पत्तो । गुरुया भोगा भोगा जाया ललियंगयस्सावि ॥ १२३ ॥ पत्तम्मि सरयसमए उम्मीलिय18 कमलकुमुयसोरन्मे । अइधवलमरालकुलुज्जलासु सयलासुवि दिसासु ॥ १२४ ॥ नियमंदिरोवरि गओ सहिओ देवीए
पेच्छइ कयावि । सरयन्भखंडमुड्डीणतूललवपेलवं पढमं ॥ १२५॥ तत्तो महंतगंगातरंगभंगोवमं तमेव खणं । पच्छा | सिसिरमहीहरसिहरागारं निभालेइ ॥ १२६ ॥ तो सयलंबरवित्धाररोहगं फुरियविजुविज्जोयं । पेच्छंतस्स य एत्तो पयंड8 पवणाहयं संतं ॥ १२७ ॥ जायं दुखंड मित्तो तिखंडमह वहुदलं तओ पलयं । आमूलओवि पढमं चिंतेउमिमं समाढत्तो
॥ १२८ ॥ एवं लच्छीओ माणवाण वहुणा किलेसनिवहेण । समुवज्जियाओ गरुयं कमेण वित्थारमागम्म ॥ १२९॥ ॥४०२॥ दुबारवसणविया उ झत्ति निन्नासमेति ता एत्तो। जुत्तो सुकयविसेसो विसेसओ मे सयं काउं॥ १३०॥ एवं चिंतापीऊ
Page #937
--------------------------------------------------------------------------
________________
मजलहिबुद्धस्स जा दिणा जंति । ता अन्नदिणे पडिहारसूइओ एइ वणवालो ॥ १३१॥ भालयलनिहियकरकमलसंपुडोडा पणमिकण भूनाहं । विण्णवइ देव जं अज तुम्ह तयणम्मि उजाणे ॥ १३२ ॥ नामेण य अत्येण य मणोरमे गंधलुद्धभिमरम्मि। वहलदलभारसाले तमालमालाखलियतावे॥१३३ ॥ सिरिहरनामा तित्थाहिनायगो जह सिरीए कुलभवणं । हामंपत्तो मयलमुरासुरिदवंदिजमाणकमो॥ १३४ ॥ वयणे जस्स विसुद्धादरिसयले इव गुणा य दवा य। पडिविवियव
दीमति जमगसमग वुहुजणाण ॥ १३५ ॥ जस्संगसंगयावि हु गुणा समग्गे जयम्मि वियरंति । हुंतावि अणंता तह लहंति गणणं गुणिजणेमु ॥ १३६ ॥ जस्स पयपंसुपरिफंसणेण भूसियसिरोरुहा संता । सुरअसुरनरा न कुणंति वासचुन्नेसुर अहिलासं ॥ १३७ ॥ तह तत्थ वणे जा कावि देवसोहा समागए तम्मि । जाया तन्नो वोत्तुं सत्तो हं कयपयत्तोवि॥१३८॥ तहवि तुममेगचित्तो आयन्नसु नाह! किंपि जंपेमि । जं तग्गुणतरलमणो मोणं काउं न तीरेमि ॥ १३९ ॥ अप्पत्तेवि यमंते तस्साइसरहिं विम्हियमणव । रोमंचे चूयतरू अंकुरमिसेण मुंचंति ॥ १४०॥ तस्साणुसंगगुणउच सोगतरुणोवलखपममेण । नो सोढं फुलंतेण ताडणं तरुणिचरणस्स ॥१४१॥ वउलावि कयाणवयगहणत्थ तयं निभालिउं जाया। जं वहुमइरागंडूमपाणमणवेक्सि फुल्ला ।। १४२ ॥ तं देव! भूमितिलयं पेच्छिय तिलओवि विहसिओ सहसा। कस्स व न ममाणगुणे दिटे संजायए हरिसो? ॥ १४३ ॥ जह सोहंति पलासा सवत्तो किंसुएहिं तम्मि वणे । तह जंबूतरुणोवि हु। तरुणेहिं न किं सुएहिं पहू? ॥ १४४ ॥ जहसदं विहगरवेहिं देव! देवीए काणणसिरीए। दंतावलिब रेहइ कुंदतरूणसु-6 कलमाला ।। १४५ ॥ तह तस्स भयाओ पलायमाणवम्महमहल्लमिल्लस्स । वाणावलिब रेहइ करगलिया तत्थ वाणोली
Page #938
--------------------------------------------------------------------------
________________
श्रीउपदे-1 शपदे
॥४०३॥
॥१४६ ॥ सुइ संगाउ विगासो मे को अन्नोवि ओ सुई अत्थि । इय मल्लिया नवल्लं मिलइ कुसुमुकरं सहसा ॥ १४७॥ तत्थ विरुद्धावि सया जे केई जंतुणो परिवति । ते तस्साइसयाओ धणियं बंधुत्तणं पत्ता ॥१४८॥ इय तवयणसवणओ उल्लसियपमोयपरवसो संतो। ललियंगो निययंगे न माइ जलहिव उघेलो ॥ १४९॥ निययंगसंगएहिं सबेहिं विभू- सणेहिं वणपालं । कुणइ कयत्थं परितोसिएहिं अन्नेहिंवि धणेहिं ॥ १५०॥ जस्स समीवे देसंतरेवि गंतुं समीहियं आसि। सो देवो मज्झ इह द्वियस्स सयमेव आयाओ॥१५१॥ इय नवजलहरगहिरेण घोसणं काउमुच्चसद्देणं । सहसा समुट्ठिओ 8 आसणाओ तत्तो महीनाहो ॥ १५२ ॥ जस्स दिसाए सो भुवणभूसणो तीए कई पए गंतुं । सणियं पयप्पणामं भूनिहि- यसिरो समायरइ ॥१५३॥ पडुपडहसद्दसारं नगरे घोसावणं करावेइ । जह जिणचंदस्स पयारविंदवंदणकए सबो॥१५४॥ पउणीहोउ पुरजणो तत्तो संखित्तपरियरो पढमं । गंतुं लग्गो अइवहलपरियणो झत्ति संजाओ॥ १५५ ॥ सकलत्तो सतणूओ सपरलोओ सवंधवो ससुही । सामंतसेन्नपरिवारिओ य तं वणमणुप्पत्तो॥ १५६॥ अप्पाणं पिव पुन्नागपरिगयं | तह असोगसंजुत्तं । दूरं परिओसपरो तत्थ पविट्ठो महीनाहो ॥ १५७ ॥ मोत्तूण रजलीलं चामरछत्ताइयाण चाएण। पत्तो तित्थयरसमीवदेसमुग्गाढविणयपरो॥ १५८ ॥ दिवो सिंहासणतलनिविट्ठदेहो पयक्खिणेऊण । महिमिलियसिरेण नमंसिओ य थुणिओ तहा एवं ॥१५९॥ "त्रिलोकप्राकारप्रतिमपरिगीतव्रतविधेर्निधूतागस्त्यागश्चरितशतसाध्यस्य यशसः। भवन्तं सद्ध्यानानलनिहितचेतो भववनं नमस्यन् सन्नहन्नलमिह जनो जन्महतये ॥१॥ व निःशेषश्रेयःप्रचयपरिचेयक्रमयुगः, त्वमेकं श्रीसद्म क च पुनरपुण्यप्रभुरहम् । त्वदालोकस्तन्मे शरदि हिमरश्मौ परिणते यथा जात्यन्धस्य प्रवर
विषयाभ्यासाहरणे शुकशुकीउत्तरभवस्वरूपयुतं चरित्रम्
॥४०३॥
Page #939
--------------------------------------------------------------------------
________________
जगतोऽप्यद्भुतमिदम् ॥ २॥" इय थुणिऊणुवयिट्ठो नियठाणे पत्थुया य धम्मकहा । पीऊसजलहरासारमहरवाणीए जयगमणा ॥१६॥ जीवा कसायइंदियविगारवसगा विसोवमं कम्मं । वंधति भूरिभवभमणकारणं वहविहवियप्पं ॥१६॥ एगिदियाइम तओ जाईमु अणेगहा भमेऊण । कहकहवि कोवि कइयावि जइ परं लहइ मणुयत्तं ॥ १६२॥ लद्धेवि तम्मि निम्मलकुललाभो दुल्लहो जओ जीवा । सारयससंककरपसरगोरजसभाइणो होति ॥ १६३ ॥ तम्मिवि लद्धे रूवाहाइयाण गुणकारणाण भावाण । दुलहो समागमो भद्द! भवजणजणियतोसाण ॥ १६४ ॥ तत्थवि अरि
अन्नोवि वहसुओ साह । कहवि य जइ पाविज्जइ पनवओ सुद्धधम्मस्स ॥ १६५॥ पत्तेवि तम्मि सद्धा नो परिसुद्धापियत्तए तत्तो। ता मवगुणुवलंभे जुत्तो धम्मुज्जमो काउं ॥ १६६ ॥ इहरा कप्पदुमसंगमंपि जह कोवि निष्फलं नेइ ।।
लिप्यायत्तणपत्थणाए तह भोगसुहलुद्धो ॥ १६७ ॥ एसो जणो सुहाणेक्ककारणं लछमेयगुणनिवहं । मूलाओ निष्फ लत नेइ दुरप्पा तहाहि इह ॥ १६८ ॥ कत्थइ पुरे किलेगो आसी कुलपुत्तओ सभावेण । निद्धणचंगो निष्फलवावारो मगलकालंपि ॥ १६९ ॥ एत्तोच्चिय सकारं सिरम्मि कइयावि अलभमाणो सो। जाओ लेक्खालक्खेहि तह य जयासहम्सेहिं ।। १७० ॥ परिसजमाणमत्ययदेसो पीडं परं परिवहतो । निबिन्नो इच्छंतो मरणंपि रइं अलभमाणो ॥ १७१॥ दमंतरमरणाओ पायं णासं उवेइ दालिदं । इय चिंतंतो भुक्खाइ सो किलंतो परिभमंतो ॥ १७२ ॥ पत्तो तत्थ पएसे
जत्थेगो कणपाययो अस्थि । नियकुसुममोरभुग्गारलुद्धफुलंधयसणाहो ॥ १७३ ॥ गयणयलविसप्पिरडालजालसालंतसतापपरिणामो । धयछत्तचिंधमालाकयजणलोयणमणाणंदो ॥१७४॥ संपाडियपणइजणभत्थणसमणंतरभुयपयत्थो ।
SOSYSGRESSOUS DISCOGS
Page #940
--------------------------------------------------------------------------
________________
मसुयमाइति ॥ १७६॥ लिक्खाओ पत्तो तरुणो सनुयलिओ
श्रीउपदे
शपदे ॥४०४
STORISTOSSA
नाणाकुसुमंसुयमाइएहिं कयपीढसकारो ॥ १७५॥ निसुयमणेण जणाओ जह एसो कप्पपायवो कुणइ । सम्मं सेविजंतो विषयामणिच्छियं इच्छियं झत्ति ॥ १७६ ॥ तो चिंति पयत्तो जूयाओ ताव थूलभावाओ। हत्थग्गसंगहगयाओ मत्थयाओ भ्यासे शुसुहेणेव ॥१७७॥ वीणिज्जति इमाओ लिक्खाओ पुण कहिंचि नो जेण । ता एयासिं जूयाभावं मग्गामि कप्पतरु।१७८॥ कोदाहर| तत्तो गओ णईए हाओ पुप्फाणमंजलिं भरि । पत्तो तरुणो तस्संतियम्मि तोसं परिवहंतो ॥ १७९ ॥ काउं पयक्खि-8 णम्णाइगमवणीतलमिलियमत्थओ णमिउं । भालयलनिहियकरकमलजुयलिओ विन्नवेइ जहा ॥ १८० ॥ तं भयवं! कप्पतरू जहत्थनामा अहं तु दुक्खत्तो । ता तह कुणसु पसायं एयाओ जह सिरे लिक्खा ॥ १८१॥ जूयाभावेणं परिणमंति उज्झेमि जं सुहेणाहं । तक्खणमेव जहिच्छियभागी सो दुग्गओ जाओ॥१८२॥ जह सो रजाइफले लद्धे कप्पडुमम्मि गयबुद्धी । जाओ दुहिच्चिय इमो तह धम्मपरंमुहो लोगो ॥ १८३ ॥ इय सवणहयमायण्णिऊण वयणं जिणेण 'पण्णत्तं । तक्खणमेव विरत्तो ललियंगो भवनिवासाओ॥ १८४ ॥ पुत्तं ठवित्तु रज्जे महाविभूईए तस्समीवम्मि । उम्मायंतीसहिओ संजमगिरिसिहरमारूढो ॥ १८५॥ काऊण दुक्करतवं पजंताराहणाविहाणेण । ईसाणदेवलोए तियसत्तं दोवि पत्ताई ॥ १८६ ॥ जाया उदारभोगा चिरकालं तत्थ अह चवित्ताण । धायईसंडे पुषविदेहे रयणावइपुरीए ॥१८७ ॥ सिरिरयणणाहणरवइदेिवी)कमलावईसणामाए । ससिपाणसुमिणसंसूइओ इमो गभभावेण ॥ १८८ ॥ उववण्णो पुण्णनिहाणमणह मह मासनवगपजते । संजाओ तणओ लोयलोयणकमलायरदिणिदो ॥ १८९ ॥ पिउणो य तम्मि काले सबच्चिय देवसेन्नसारिच्छा । सेणा आसि कयं तो णाम से देवसेणोत्ति ॥१९०॥ अहिगयकलाकलावो वरपुरफलिहोवमाणबाहु जुओ।
CASALSA
Page #941
--------------------------------------------------------------------------
________________
पत्तो वम्महरण्णो निवासनयरं स तारुण्णं ॥ १९९ ॥ सा पुण उम्मायंती वेयढे उत्तराए सेढीए । मणिकुंडलम्मि णयरे पत्ता जोवणमुम्माहकारणं तरुमणिवणो राइणो धूया ॥ १९२ ॥ मणिमालियाए भज्जाए चंदकंताभिहाणिया जाया | गालीयाणं ॥ १९३ ॥ सो तेण सचरिएणं सरयससिनिम्मलेण लोगम्मि । जाओ सलाहठाणं खयराणं भूचराणं च ॥१९४॥ तीए न कत्थवि नरे मणोहरम्मिवि निभालिए रागो । जं णो जायइ, जणगाण तो मणो आउलीभूयं ॥ १९५ ॥ जं जोबजयंतीओ णारीओ भन्नुणा परिग्गहिया । सुहगत्तं जंति जणे न अन्नहा ता कहं कज्जं ॥ १९६ ॥ एवं ताई चिंता उराई निति जाव ता कत्तो । निसुओ लोयमुहाओ जसवाओ देवसेणस्स ॥ १९७ ॥ तस्सवणाणंतरमेव तीए पुबिल्लभवसि -
वसा । खीरजलहिष चंदोदयम्मि रागो समुग्घडिओ ॥ १९८ ॥ तयणंतरमेव निए देहेवि न संठिई कुणइ किंचि । उम्मुक्रफुल्लचंदणपमुहुत्तमवत्थुपरिभोगा ॥ १९९ ॥ परिसुन्नमणा आसामुहाई सयलाई सा निहालेंती । जरविरहियाविन कुण रई मया अन्नपाणम्मि ॥ २०० ॥ हिममलियनलिणदेहाए तीए वच्छत्थलम्मि तक्खणओ । णयणंव सोसमितं कहे | अंतोगयं तावं ॥ २०१ ॥ कमलासंकाए मुहम्मि तीए भसलावली निवयमाणा । वारिज्जइ विरहहुयासधूमसरिसेहिं ससि| एहिं ॥ २०२ ॥ मम विवसिरी मुसिया मुहेण एयाए इय विहियरोसो । अमयकरोवि ससहरो संजाओ तीए विसकिरणो ॥ २०३ ॥ परितावोवसमकए सज्जिज्जइ पलवेहिं जा सेज्जा । सावि हु दवग्गिजालावलिध देहं दहइ तीसे ॥ २०४ ॥ नाओ य कहवि विज्जाहराण लोगेण तीए अणुरागो। ते खिंसिउमाढत्ता असमाणवरब्भुवगमाओ ॥ २०५ ॥ जहा । कत्थेसा तियसवह सोहग्गोमाणणे पवीणतणू । णिप्पडिमगुणा वहुमाणभायणं खेयरजणस्स ॥ २०६ ॥ कत्थ पुण देवसेणो माणु
Page #942
--------------------------------------------------------------------------
________________
विषयाभ्यासे शुकोदाहरणम्
श्रीउपदे- समेत्तं नराहिवसुओवि । ता जायमिणं णायं विक्खायं जं जए सयले ॥२०७॥ कह माणससरवररायहंसिया कणयप-8 शपदे द उमकयवासा । कह विट्ठाविट्टालियचंचुपुडो नाम धंखुत्ति ॥ २०८ ॥ एवं अणेगहा सा खिसिज्जंतीवि णो जया चयइ । तं
पइ अणुरागं तो जाया चिंता पिउजणस्स ॥ २०९॥ जह एईए रागो तं पइ तस्साविमीए किं अस्थि । भावप्पेमपरि॥४०५॥
च्छणमायरओ जुज्जए काउं ॥ २१०॥ तो लिहिओ पडिछंदो तीए सविसेससुंदरायारो । रयणवईए पुरीए विज्जाहरदार|गेण तओ ॥ २११ ॥ काउं देसियरूवं नीओ समयम्मि चित्तकम्मस्स । मीमंसाए पयट्टाएऽणेगहा देवसेणस्स ॥२१२॥
दुक्कंतेसु अणेगेसु चित्तफलिहेसु मित्तसहिएण । तेण णिभालिजंतेसु तेसु सो तेण उवणीओ ॥ २१३ ॥ दिट्ठो दूरविया| सियलोयणजुयलेण तेण तो झति । जाओ सविम्हओ पुच्छियं च कस्सेरिसं रूवं? ॥२१४ ॥ कहियं तेण जहेयं केणावि दासकोउगेण दिट्ठाए । कहमवि चंडालीए रूवं लिहियं मए लद्धं ॥२१५॥ तो सबंगं आलोइयम्मि रूवम्मि तम्मि सो जाओ
तक्खणमक्खित्तमणो सुन्नो व गहेण गहिओच ॥ २१६ ॥ भणियं खणंतराओ जह सोम! इमा जहा तए भणिया। तह अन्नहावि होज्जत्ति सबहा सबमालवसु ॥ २१७ ॥णूणं न हीणजाई रूवं न घडइ जमन्नहा एयं । णो अमयवल्लरी मारुयम्मि कत्थइ थले होइ ॥ २१८ ॥ अहवा जा वा सा वा होउ इमा एयविरहिओ णाहं । सक्केमि जीविङ ता कहेसु एईइ निवसं तं ॥ २१९ ॥ एवं भणिए कुमरेण तिववम्महपरायणमणेण । पेच्छंताणं सबसि तेसिं सोऽदसणीहूओ ॥२२०॥
अह चिंतेइ कुमारो किमेस असुरो सुरो व खयरो वा । होज्जा अम्हं विम्हयमेवं काउं गओ सहसा ॥ २२१ ॥ नरवइणो ए | मणिवइणो सोवि य पासे गओ निवेएइ । वुत्तमपरिसेसं सविसेसं देवसेणस्स ॥ २२२ ॥ आणत्तो तेण तओ विचित्त
DISEASESATASENSORS ASSEX
॥४०५॥
Page #943
--------------------------------------------------------------------------
________________
मामो नि नाम पाइको । जह भ६ ! देवसेणं आणेमु लहुं इहं णयरे ॥ २२३ ॥ आणवेइ देवो तं काहामित्ति मनिऋणं मो। तहाणा अवसरिओ ओयरिओ गिरिसिरोहिंतो॥ २२४ ॥ तम्मि समयम्मि कुमारो तीए उम्माहिओ गिहम्मि
गं। अलहतो संपत्तो उजाणे गंदणमिहाणे ॥ २२५ ॥ जयकुंजरखंधगओ उजाणं सवओवि जा नियइ । फलफुल हाममाउलमाउलेण मणसा तओ हत्यी ।। २२६ ॥ अइ वहलदलावलिसालियम्मि एगम्मि चंदणतरूण। गहणम्मि संपविट्ठो । तरगंधुग्गारलुद्धमणो ॥ २२७ ।। अइसंकडत्तणाओ न परिवारो पविट्ठओ तत्थ । किंतु परिक्खित्तं तक्खणेण तं सवओ तेण ॥ २२८ ।। एत्यंतरम्मि सो चित्तमायनामा विउघिय सरीरं । गयणंगणग्गलग्गं ताडतरुदीहभुयजुयलं ॥ २२९॥ कुंजरसंधाओ महंधयारमुप्पाइउं तमुक्खिवइ । नेइ य खणेण मणिकुंडलस्स नयरस्स उज्जाणे ॥ २३०॥ णायमणेण जहा
ईकेणावि कोवि कारणवसाओ । अवहरिओ तो इह किं करेमि अहवा निहालेमि ॥ २३१ ॥ एत्थं ठिओवि परिणाम| मरग विहियस्म इ वियफतो । जा चिट्ठइ ता राया विनायतदागमो सहसा ॥ २३२ ॥ पञ्चुग्गमणनिमित्तं सपरिवारो
महाविभूदीर । तुररवरियंवरकुहरो नयराओ नीहरिओ ॥ २३३ ॥ पत्तो तयंतिए देवकुमरसरिसं तयं निहालेंतो। मन्नड (नियनयणाणं सहलं विहिणोवि निम्माणं ॥ २३४ ॥ अन्भुडिओ य तेणावि सायरं पणमिओय सप्पणयं । आभासिओ मुपायं (तत्व) तहा राइणा एसो ॥ २३५ ॥ नीओ णियम्मि गेहे जणगेणव गरुयगउरवसणाहं । उवयरिओ सयणा-1 गणभोयणपाडणाईहिं॥२३६ ।। निसुयं जणाओ अइगोवियंपि अवहारकारणं तेण । जाओ सविम्यमणो तयादंसणस्म का ॥ २३७ ॥ कइयावि तेण नियमंदिरंगणे सा चलंतिया दिट्ठा । पुषविलोइयपडिछंदयाणुसारेण विन्नाया॥२३८॥
Page #944
--------------------------------------------------------------------------
________________
विषयाभ्यासे शुकोदाहरणम्
श्रीउपदे- जह सा एसा जं पुण जाइविहीणतणं तया तेण । कहियं तं मम मन्ने पडिबंधपरिच्छणणिमित्तं ॥ २३९॥ अणुकूलम्मि शपदे य दिवे तं नत्थि सुहं वराय जं एत्थ । ण घडइ मणोरहाणवि अगोयरा जं इमा दिवा ॥ २४०॥ ता कइया सो होही
दिवसो पाणिग्गहेण एईए। होहामि कयत्थो अमयकुंडबुडोष जम्मि अहं ॥ २४१॥ एमाइचित्तचिंतासंताणसमुल्लसंत॥४०६॥
संतोसो। जा चिट्ठइ ता राया सयमेव समागओ भणइ ॥ २४२॥ कुमर! मम चंदकंता धूया एसा निसामिऊण गुणे।
उम्माहिया तुह कए वोलावइ वासरे कहवि ॥ २४३ ॥ ता किज्जउ पसाओ वीवाहिजउ इमा कए एवं । पडिपुण्णचंदद मंडलजोगो संपज्जइ निसाए ॥ २४४ ॥ एवं बहुप्पयारं पडिवजाविय दिणे पसथम्मि । विहिओ वीवाहो खयरसुंदरी| विहियमंगल्लो ॥ २४५॥ सयलिंदियाणुकूला सुहमूला जणियसत्तुसिरसूला। जाया विउला भोगा तेसिं अइसइयसुरलोगा ॥२४६॥ एत्तो य जणा णिसुयं जणणी जणओ य मह ममं विरहे । तदिणमेव विलावे अकरिंसु इमेरिससरूवे ॥२४७॥ किं तं सुरेण असुरेण खेयरेणं व वच्छ! अवहरिओ । अनिमित्तवेरिणा दारुणाई दुक्खाई देतेण ॥ २४८॥ मोत्तूणमसरणाई अम्हे उच्छंगसंगदुल्ललिओ । कत्थ गओसि महायस! पुणोवि नियदंसणं देसु ॥ २४९॥ पुत्त ! तव पेमपरवसमणेहि न कयावि अविणओवि कओ । भणियममणोरमं ते ता कत्तो इय विरत्तो सि ॥ २५०॥ अमओवमेहिं वयणेहिं सवणजुयलं सुहावसु पुणोवि । किमकुसलसंकिराई तमुवेक्खसि अम्ह हिययाई ॥ २५१॥ नियवंसनीरहिससिं गुणरयण * निहिं हरंतएण तुमं । विहिणा निहिमादंसिय नयणुप्पाडो को अम्ह ॥ २५२॥ भुवणोदयगिरिसिहरारूढेणचुच्चयं पव
नेण । सूरेण तए रहिया अम्ह दिसो तिमिरभरियव ॥ २५३ ॥ विभवस्स सुहस्स तहा जसस्स तं अम्ह केवलो हेऊ ।
*ॐॐॐॐॐSIS
८
॥४०६॥
Page #945
--------------------------------------------------------------------------
________________
AMRA
दरं गयम्मि पड़ वच्छ! सबमवहत्थियं झत्ति ॥ २५४ ॥ एवं सोउं जणगाण वसणमइदारुणं समुप्पण्णं । उत्ताणमणो
जणगाण मगमे तक्वणा जाओ ॥ २५५॥ परिभावियं च मज्झं किमिमिणा भोगेण लद्धपसरेण । जम्मि पसरुद्रियाणं कानदंमणं जणयपायाणं ॥ २५६॥ ता जुज्जइ मे गंतुं विलंबरहियस्स जणगपासम्मि। एवं चिंतासागरमज्झगओ चिदई नाजाय ॥ २५७॥ लद्धो कहवि मणोगयभावो विजाहराहिनाहेण । भणिओ कुमर! अजाणियवुत्तंतोतं इहायाओ॥२५॥
मन्ने अईय महई अधिई जणगाण वट्टइ मणम्मि । ता नियदंसणसोक्खं काउं तुह जुजई तेर्सि ॥ २५९॥ जं आणवेह तुमे इय पडिवजिय अणेगलोगाण । विजाहराणमणुगयमग्गो नयराओ नीहरिओ ॥ २६० ॥ गयणदुमकुसुमं पिव महंतमेगं विमाणमारूढो । चारणसहस्सपरिगिजमाणससिसिहरजसपसरो ॥ २६१ ॥ वजंतचित्ततूरारवोहवहिरियनहंगणो है पत्तो । पिउणगरासम्ने ऊसुगो य जणगावलोगकए ॥ २६२ ॥ नयरजणेण सुदूराउ पुबमालोइउं विमाणं तं । अनिलंदोलियधयवडमालासालंतसिहरग्गं ॥ २६३ ॥ निसुओ य चारणाणं सिणिद्धकंठाण जयजयारावो । कण्णाणममयधारा घोरणिसरिसो इमेरिसओ ॥ २६४ ॥ जयइ रयणिनाहो भूमिनाहो महीए, सयलणरवईणं सेहरत्तं पवन्नो । इय सहइ पवित्तो जस्स पुत्तो सुकित्ती, सुहयजणपहाणो देवसेणाभिहाणो ॥ २६५ ॥ जा ऊससियमणोरहमालो लोओ खणं निवे
पइ । कुमरागमणं ता झत्ति रायभवणम्मि सो पत्तो ॥ २६६ ॥ अन्भुडिओ मणागं जणएण पमोयपुलयकलिएण । अंसु-18 लाजलधोरणी सिच्चमाणवच्छत्यलेण तओ॥२६७॥ संभमवसा महियलमिलंतसिरसेहरेण कुमरेण । पणिवइओ तेणवि सोल
सपंगालिंगिओ य कओ॥२६८ ॥ तयणंतरं च वहुया बहुमुल्लदुगुल्लठइयमुहकमला । पणमइ पाए रन्नो ईसिं दूरट्ठिया
SHOHIMOSLASHES
CHCAMERROCCAM
MOSLASHISHO
Page #946
--------------------------------------------------------------------------
________________
विषया
श्रीउपदेशपदे
॥४०७॥
* संती ॥ २६९ ॥ आलोइयसुयवयणो खणमेगं निबुई लहेऊण । वाहरइ वच्छ ! पेच्छसु जणणी जं ऊसुआ सुबहुं ॥२७०॥
संजोइयकरकमलो भणाइ जं आणावेइ मं ताओ । तप्पायपणामपुरस्सरेण संपढिओ विहिणा ॥ २७१ ॥ बहुदिणविर- भ्यासे शुहेण तणूकयदेहं खामपंडुरकरोलं । जम्मंतरपत्तं पिव पासइ जणणिं पढमयाए ॥ २७२ ॥ तो निययदंसणाओ धाराहय- कोदाहरनीवकुसुममालं व । तक्खणमेव विहसियं अंगम्मि णिए अमायंती ॥ २७३ ॥ पणमइ वहूसमेओ सावि य आसीसमेरिसं
णम्देइ । जह पुत्त! पचयाऊ भव तं बहुयावि अट्ठसुया ॥ २७४ ॥ परिवारनिवेइयसबवइयरो अच्छिउँ खणं एकं । जणगनिरूवियपासायमागओ सो सुहं वसइ ॥ २७५ ॥ लद्धं च तेण रज कमेण सवा मही वसीहूया । पलयानलतुल्लपयावपहयपरपक्खरुक्खेण ॥ २७६ ॥ विज्जाहरोवणीएहिं फुल्लगंधाइएहिं पइदिवसं । पच्चग्गेहिं पयट्टइ भोगो सिरिचंदकंताए ॥ २७७ ॥ एवं वच्चइ कालो अइनिबिडसिणेहनिगडगढियाण । सुमिणम्मि सुहपसुत्ता अहन्नया सा नियच्छेइ ॥ २७८॥ कप्पडुमं मणोरमफलकुसुमसमूहनमिरसोहग्गं । गेहंगणे समुट्ठियमइनिद्धदलं सुहच्छायं ॥ २७९॥ कहियं पइणो सर्व सुमिणसरूवं पलावियं तेण । नियकुलकप्पडुमसन्निहस्स पुत्तस्स लाभेण ॥ २८० ॥ साहिगनवमासंते जाओ पुत्तो पइट्ठियं नाम । कुलकप्पतरुत्ति कमा पत्तो तारुण्णयं एसो ॥ २८१॥ कइयाइ पडिच्चारगपमायदोसाओ अहिणवाई लहुँ। भोगंगाई न पत्ताई फुल्लफलगंधमाईणि ॥ २८२॥ परिवासिएहिं विहिओ सिंगारो तीए चंदकंताए । सो अच्चतमणोरमरूवो जाओ न जं तेण ॥ २८३ ॥ विहिओ सहीजणेणं उवहासो वल्लहा न तं पिउणो । जं एवं परिहाणी भोगंगाणं कया है॥४०७॥ तुज्झ ॥ २८४ ॥ जायं च तक्खणाओ वेरग्गं ही पियावि कह मज्झ । जाओ सिणेहसुन्नो मन्ने अन्नपि इय होही ॥२८५॥
5966520SOSSESSION60
Page #947
--------------------------------------------------------------------------
________________
* जणगाओ को नाम होज पेमालुओ जणे अन्नो । जब सोवि नेहरहिओ मन्ने ता सुन्नमेव जयं ॥ २८६ ॥ इय चित्त-1 कामितणाहि विहडियमोहा जया निषेणेसा। दिदा पेमपिसाओ नट्ठो तस्सावि विसएसु ॥२८७॥ तत्तो सयलंपि जयं निभालियं तेहि वाललोयाण । धूलीहरसरिसं पवणचलियधयवडसमाणं वा ॥ २८८ ॥ एवं संसारविरसमाणसाणं वयंति जा दियमा । विउलजसो नामेणं संपत्तो ताव तित्थयरो॥२८९ ॥ दिणयरविवागारेण धम्मचक्केण भूरि भासंतो । दरगलअस्थियतिमिरेण अग्गो चंकमंतेण ॥ २९०॥ तह फालिहेण सिंहासणेण अइरुइरपायवीरेण । उवरि नहंगणचंदाणकारिणो छत्ततियगेण ॥ २९१ ॥ विजुपुंजुज्जलहेममइयनवपउमगन्भकयचलणो । बहु तियसकोडिपणओ ढलंतसियचामगप्पीलो ॥२९२॥ पलययणगहिरदुंदुहिभंकाराराववहिरियदियंतो । सग्गं पिव पञ्चक्खं अवयारिंतो महीवलए ॥२९॥ कहिमो य पउत्तिनियेयगेहिं पुरिसेहिं देव ! जह अज । तित्थाहिवो इह पुरे समोसढो विउलजसनामा ॥ २९४ ॥ सधि-| डिमारमेमो विणिग्गो तस्स वंदणणिमित्तं । पंचविहाभिगमजुओ पत्तो तप्पायमूलम्मि ॥२९५ ॥ कहिओ य तेण धम्मो | जह जम्मो माणुसो इमो दुलहो । नो बोलीणमिहाउं विणियत्तइ तियसपहुणोवि ॥ २९६ ॥ जीवियसारा नीरोगयाइ अइचंचला, सिणेहपरो । नियकजवद्धबुद्धी सयलोवि इमो सयणलोओ ॥ २९७ ॥ विरियपि धम्मविसयं नो निययं ता लहिनुमियमित्तो । जुज्जइ सम्मं धम्मुज्जमेण सहलतमाणे ॥ २९८ ॥ एवं सुणित्ताण जिणस्स वाणिं, समत्तदोसाण कयप्पहाणि । मयस्स संगस्स विवजणेण समुडिओ सघवयाइं घेत्तुं ॥ २९९ ॥ भणाइ एवं जह नाह! लोओ एसो पलिचालय तुलस्यो । नेच्छामि एत्थं परिसंठिउं जं समंतओ दुक्खपरंपरेह ॥ ३०० ॥ ता जाव पुत्तं निययम्मि रज्जे ठवेमि
Page #948
--------------------------------------------------------------------------
________________
शपदे
विषयाभ्यासे शुकोदाहर
णम्
श्रीउपदे- दता तुम्ह पयाणमूले । गिण्हामि दिक्खं कयमोक्खसोक्खं एवं कुणेहत्ति जिणो भणाइ ॥ ३०१॥ तत्तो पुत्तं ठावइत्ता
पयम्मी, रजे सजो चंदकंताए जुत्तो । गेहा कारामंदिराउब सम्म संविग्गेणं नीसरेई मणेण ॥ ३०२॥ पढिओ जिणप
ण्णत्तो सिद्धंतो भाविओ चरित्तेण । चित्तेहिं तवोकम्मेहिं तह चिरं सोसिओ अप्पा ॥ ३०३ ॥ अच्चंतविसुद्धेणं वेयाव॥४०८॥
च्चेण निच्चरूवेण । बहुगच्छउवग्गहहेउणा तहा निउणरूवेण ॥ ३०४॥ निजरियकलुसकम्मो समुवज्जियवहुलपुन्नपन्भारो। IN सो जीवियावसाणे बंभम्मि सुराहिवो जाओ ॥ ३०५॥ सा उण तस्सामाणियदेवत्ताए तहिं चिय महिड्डी। जाया तस्स 5 निरंतरमाणंदममंदमुवणंती ॥ ३०६ ॥ सो वंभाइयसेसो णिचं सिद्धालएसु विविहाओ । महिमाउ कुणंतो नेइ कालमाकालसुद्धमणो ॥ ३०७ ॥ तह जिणवराण भरहे एरवयम्मी महाविदेहम्मि । जे कल्लाणाण दिणा तेसु महामहपरो जाओ ॥३०८॥ तह जे महामुणी तेसु निच्चतवकारिणो नियरिउणो । अइसयणाणपहाणा तप्पूयाकरणनिरयमणो॥३०९॥ जे जे जत्थ गुणेहिं खीरोयहिणीरणिम्मलतरेहिं । वटुंति ताण गुणसंकहाए दूरं च तूसंतो॥ ३१०॥ दस सागरोवमाई अच्छित्ता तत्थ तक्खए जाए । धाईसंडे पुबिल्लमंदरासन्नविजयम्मि ॥ ३११॥ अमरावईपुरीए आसी सिरिसेणणामगो राया । रायन्नचक्कचूडामणिकिरणछुरियपयपीढो ॥ ३१२ ॥ तस्स य देवी देविव दिवलायन्नपुन्नसबंगी। आसि सुजसामिहाणा कोइलकुलकोमलालावा ॥ ३१३ ॥ तीए उयरम्मि जाओ नियच्छई सा तओ वरे सुमिणे । गयवसहसीहमाई पडिबुद्धा भत्तुणो कहइ ॥ ३१४ ॥ सोवि य नियबुद्धीए पुत्तं रजोचियं फलं कहइ । एवं भवउत्ति परेण पणयजोगेण सा भणइ ॥३१५ ॥ पत्ते पभायसमए निमित्तए अट्ठ सुमिणसत्थण्णू । आकारेइ पणायं अच्चइ कुसुमाइदाणेण ॥३१६॥
Page #949
--------------------------------------------------------------------------
________________
RRCRACACANCSCRCRACRACKS
31 पुच्छइ ते सुमिणाणं एएसि किमिह मह फलो होही । ते मीमंसियसत्था सुविसत्था संगया वेति ॥ ३१७ ॥ देवी देव! नवण्हं मासाणं किंचि साइरेगाण । पुत्तं जणिही हीरंव विक्कमकंतभूचकं ॥ ३१८ ॥ परिणामे सो चक्की नवनिहिविणिओगफलियसयलिच्छो । सोलसजक्खसहस्सेहिं रक्खिओ मच्चलोगपहू ॥ ३१९ ॥ अहवावि भत्तिपणमंततियसबहुसीसकुमुमदामेहिं । ओमालिज्जतकमो नियमा तित्थाहिवो होही ॥ ३२० ॥ संमाणिया सुवहुयं वित्तिपयाणेण तो गया ठाणं । दाणिययं निमित्तिया ओ जाओ य सुओ स समयम्मि ॥३२॥ दिन्नं पियंकरोत्ति य णाम सबस्स जंपियं जायं । जायम्मि
तम्मि वमहामंडलमंडणसमाणम्मि ॥ ३२२॥ सा य पुण चंदकंताजीवो मंतिस्स सुमइनामस्स । तत्थेव पुरे जाओ पुत्तताए पवित्तगुणो ॥ ३२३ ॥ मइसागर इय नामं तस्स कयं जोयणं कमा पत्तो। तो दोवि मंतिरायण्णनंदणा पोढपेमपरा 8 ॥ ३२४ ॥ काले किल केवइए वोलीणे भूवई य सिरिसेणो । पलियकलियं नियं सिरमादरिसतले निभालेइ ॥ ३२५ ॥ तक्सणमेव स चिंतेति एवमेसो निओवि जइ देहो । पडिवजई विगारं को नामन्नो धुवो होही? ॥ ३२६ ॥ ता सबमिणं जलवुब्बुयय दिटुं तहा विणटुं च । मइमंतस्स पसत्ती न जुजए काउमेयम्मि ॥ ३२७॥ तहा हि । जग्गंति संपयासुं विव-12 ईए दूरदुक्खपयवीओ। निच्चं मचू तह जीवियम्मि आसाण मूलम्मि ॥३२८॥ पियपुत्तकलत्ताईण संगमो दुस्सहो विओ-है। गोवि । परिजजरभावकरी जोवणलच्छीए एत्थ जरा ॥ ३२९ ॥ जह गोवालो गोवग्गपालणे इह लहेइ नियवित्तिं । तह मुटुंसं राया जणलाभाओ परिलहतो ॥ ३३० ॥ पुहवीए पालणाओ निच्चंतकज्जचिंतणादुहिओ । किंकरसमोवि मन्नइ8 | अप्पाणं णायगं मूढो ॥ ३३१ ॥ नाहत्तणमयमत्तो जीवो तं किंचि कम्ममायरइ । जेण कलुसीकयप्पा पावइ पावाई |
Page #950
--------------------------------------------------------------------------
________________
शपदे
श्रीउपदे- ठाणाई ॥ ३३२ ॥ बंधुं पियरं तह मायरं च बहुनेहनिब्भरंपि नरो । लुद्धो मुद्धो विहलेइ दूरमवगणियवयणिज्जो॥३३॥ विषया
६ जह चुल्लीओ अन्नस्स कारणा कोवि'कडूइ करेहिं । जलणं स डज्झइ च्चिय तह य इमो परियणनिमित्तं ॥ ३३४ ॥ कुण- भ्यासे शु
माणो पावाई हिंसाईयाई विविहरूवाई। पावफलमप्पणच्चिय परिभुंजइ निच्छया ताव ॥ ३३५ ॥ घी धी भोगा धणमवि है कोदाहर॥४०९॥
5 धीधी इंदियसमुन्भवं सोक्खं । धीधी पियसंजोगो धीधी एसो परियणोवि ॥ ३३६ ॥ जं एएसु पसत्ता सत्ता पत्ता पम- णम्दत्तचरियाई। पावंति दुहाई दुत्तराई नरगाइरूवाई ॥ ३३७ ॥ ता जुत्तो मे काउं कुसलारंभो भवा विरत्तस्स । जं दुलहो र संजोगो मणुयत्तणसुकुलमाईणं ॥ ३३८ ॥ एत्थंतरम्मि उज्जाणपालगेणं नरेण विन्नत्तो । जह देव! तुहुज्जाणे समोसढो 8 सिरिधरो सूरी ॥ ३३९ ॥ पुलयंकुरियसरीरो हरिसाओ सुणिय वयणमेयस्स । चिंतइ अहो! अपुवो सुहोदओ मज्झ । है संजाओ ॥ ३४० ॥ कत्थेसा मम चिंता कत्थेसो गुणनिही मुणी पत्तो । मोत्तु विलंब जमुचियमेयस्स खणस्स तं काहं ६
॥ ३४१॥ तो सयलपरियणजुओ तक्खणमब्भुजओ तयंतम्मि । गंतुं कमेण पत्तो ससंभमं वंदिउं विहिणा ॥ ३४२॥ 5. जाओ कमेण चक्की नियचक्कक्कमियसयलमहिवलओ । नवनिहिवई चउद्दसरयणपहू पहूयगुणो ॥ ३४३ ॥ चकं फुरंतकदरपहकरेण वित्थरियरोमविवरेण । नजइ निजियतेओ रविव सेवथमिहं पत्तो॥ ३४४ ॥ तरुणतमालदलाभो तस्सासी
वेरिसीसनिन्नासी । जेण पयासियजिब्भो जमोव सेवापरो भाइ ॥ ३४५॥ धम्मजलपंसुवारणमायववारणमहोवरि तस्स । ६ नज्जइ सेवाए कए सिरीए कयपंकयं ठवियं ॥ ३४६ ॥ नइजलतरणाईसु लद्धवओगं सयावि दुग्गेसु । चम्मरयणं समु-5॥४०९॥
भूयमस्स संपुन्नपुन्नस्स ॥ ३४७ ॥ तह उइंडो दंडो गिरिखंडणपमुहकज्जदुल्ललिओ । मुंचंतो करनियरं नहमंडलमंडणं है
Page #951
--------------------------------------------------------------------------
________________
८.७०
जाओ ।। १४८ ।। दिवसकरकरागोयरतिमिर भरुद्धारधीरसामत्था । करभावंव गया सइ चंदकला कागिणी तस्स ॥ ३४९ ॥ जाओ मिरी सिरोमणिसारिच्छो अह मणी फुरियकिरणो । नवमेहनीलतमभारभंजणे लद्धमाहप्पो ॥ ३५० ॥ तग्गरिममंजियो इव पणओ नीलो गिरी गओ तस्स । चलमाणचारुचामरविराइओ संदमाणमओ ॥ ३५१ ॥ अक्खलियगई बलवं मणजवणो अह तुरंगमो लुंगो । वाओ इव सेवत्यं संपुन्नो तस्स पुन्नेहिं ॥ ३५२ ॥ वेरिभयाणमभूमी भूमी सूरतस्म पउरस्स । सेणाहियो पराभूयभूरिसूरो समुन्भूओ ॥ ३५३ ॥ तह दाणवमाणवविहियवसणसंतिक्खमेकसत्तिजुओ । जाओ पुरोहिओ हियनिमित्तसवणत्थमेयस्स ॥ ३५४ ॥ तक्कालाभिलसियतियसनाहगेहाणुकारिभवणकरो । अह वट्टई विमाहप्पो विस्सकंमसमो ३५५ || चिंतारूढापच्चयववहारो सामिगेहकज्जपरो । लोगाचारसुकुसलो अहेसि गाहावई तस्म ॥ ३५६ ॥ सवंगलक्खलक्खणलक्खं पइचित्तरंजणे दक्खं । रम्मं रामारयणं रयणपहारंजणेदण्णं (१) ॥ ३५७ ॥ पंदुयनिही समप्पेद तस्स जहकालमखलियकमाओ । सालिजवाईयाओ धन्नाओ सबजाईओ ॥ ३५८ ॥ कुंडलतिलयंगय| अंगुलिका मणिमउडतारहाराई । दिवालंकार विही संपज्जइ पिंगलनिहीओ ॥ ३५९ ॥ सोरभभरभरियदिसं सबोइयमुज्जलं फुरंतदलं । मंदारपमुहमले उम्मेलइ कालगनिहीओ ॥ ३६० ॥ वियरइ तस्सासंखं संखनिही सवणसुहयरारावं । विविहं आउजाविहिं मणोज्जमणवरयवजंतं ॥ ३६१ ॥ णाणाविभत्तिकलियाई तस्स चीणंसुगाई वत्थाई | आमयहराई पउमो निही निसिद्धं उवणमेइ ॥ ३६२ ॥ ततंत्रतारमणिकंचणाई घडियं गिहे जमुवगरणं । तं तस्स महाकालो निही निहित्तं मया कुद् || ३६३ ॥ तारतरवारितोमरसरचकमुसुंढिभिंडिमालाई । पहरणगणो रणसहो माणवगाओ समुट्ठेइ ॥ ३६४ ॥
Page #952
--------------------------------------------------------------------------
________________
Kto stones
श्रीउपदे
शपदे ॥४१०॥
विषयाभ्यासे शुकोदाहर
6 नेसप्पाओ सयणासणाई सुकुमालफंसकलियाई । तस्स तणूनिबुइसाहगाई बहु भत्तिजुत्ताई ॥ ३६५ ॥ सवरयणामयाओ निहिणो निहणं कहिंचि अलहतो। सबोवि वंछियत्थो सिज्झइ तस्सुग्गपुन्नस्स ॥ ३६६ ॥ वीयं जीयं पिव तस्स चारुणो मंतिनंदणो जाओ। विस्सासठाणमेकं निक्कित्तिमनिविडपेमपयं ॥ ३६७ ॥ बत्तीससहस्सा सुंदरीण सुंदेररयणखाणीण। रिउकल्लाणभिहाणाण तस्स जायाण संजाया ॥ ३६८ ॥ जणवयकल्लाणिगणामिगाण तह एत्तियाण अन्नासिं । जाओ पई महेलाण हीलियामरबहुगणाण ॥ ३६९॥ सोऽणेगखेडकबडमडंवगामागराइसकिन्नं । भुंजित्ता तो सुबहु पुवाणमणेगलक्खाई ॥ ३७॥ अह अन्नया सिवंकरनामा अरिहा समोसढो तत्थ । तस्स पउत्तिनिउत्तेहिं झत्ति पुरिसेहिं विन्नत्तो ॥ ३७१ ॥ देव! तुहुज्जाणे अज सयलजगजीववच्छलो भयवं । संपत्तो तिजयसिरिं सज्जो एत्थं समच्छेतो ॥ ३७२॥ अद्धत्तेरसलक्खे तक्खणमेयाण सो सुवन्नस्स । दावेइ वित्तिदाणं एत्तियकोडीओ पुण तोसा ॥ ३७३ ॥ रइयम्मि समोसरणे समागए देवदाणवसमूहे । संतेउरो सपुत्तो सपरियणो निग्गओ स पुरा ॥ ३७४ ॥ अभिवंदिओ य सामी निसामिओ मुक्खसाहगो धम्मो । तकालमेव उल्लसियबहलभावो भणइ एवं ॥ ३७५ ॥ भयवं! सचिवसुओ मे किमेस रजस्सिमस्स मज्झम्मि । दूरं मणप्पिओ भाइ भयवया भासियं तत्तो ॥३७६॥ जह एत्तो जम्मे अट्ठमम्मि तुह कीरभावभाइस्स । एसो
आसि कलत्तं कहिए एमाइवुत्तंते ॥३७७॥ जायं जाईसरणं दढमारूढो मणे स वेरग्गं । विन्नवइ भुवणभाणु जोडियकरसंद पुडो एवं ॥३७८॥ भयवं! तुह पयमूले मूले सयलाण पत्थियत्थाण । इण्हिं गिण्हामि वयं परं सुयं ठावि रजे ॥३७९॥
तो भगवयावि भणियं णो पडिबंधो खमो इह काउं। जे उत्तमाण मोक्खं मोत्तूण न पत्थणिज्जति ॥ ३८॥ निययम्मि
SEASERAIGRSS
॥४१०॥
Page #953
--------------------------------------------------------------------------
________________
कापयम्मि पइदिऊण पुत्तं पगिट्टसंजोगो । गिण्हइ वयं सुविम्हयहेऊ सबस्स भुवणस्स ॥ ३८१॥ सोवि य तस्स वयस्सो कामममेव पवजा वयं सम्मं । कालेण केवलं पाविऊण पत्ता दुवेवि सिवं ॥ ३८२॥ विसयभासवसाओ पइजम्मं खीयमा
णमोहमला । वहुंतकुसलकिरिया इय मोक्षपसाहगा जाया ॥ ३८३ ॥ इति ॥ | मंग्रहगाधाक्षरार्थ::-शुकः कश्चिचूतमञ्जरीभिः कृतजिनप्रतिमापूज आसीत् । तस्य च मरणमभूत् । सच राजपस्याः11
कुण्डलस्वमसूचितः पुत्रो जातः । तथा तस्य जन्मनि नालनिखननार्थ भूमौ खन्यमानायां निधिरुद्धटितः तस्य निधि-15 #कुण्डल इति नाम कृतम् । कलाश्च गृहीताः । यौवनं प्राप्तः। स्त्रीषु नो रागः संभूतः ॥ ९७४ ॥ इत्येवं शुकिकाया अप्य-1
न्यत्र नगरान्तरे राजदुहितुर्जातायाः सत्या न नैवापरपुरुपे क्वचिदपि रागः समभूत् । मुक्त्वैकं समाकर्णितासाधारणगुणं पानिधिकुण्डलमिति । गोपितच तया निजोऽभिप्रायः । ततो गुरुजने चिन्ता संवत्ता । मंत्रिणो ज्ञाने पुरुपानरागविषये
जाते मति उष्ट्याश्चरिकारूपाः सर्वत्र प्रहिताः। नामादि च नामस्थानरूपादिलक्षणं प्रतिच्छन्दकारूढं राजपुत्राणां दर्शितं तस्याः॥ ९७५ ॥ इतरस्यापि निधिकुण्डलस्य स्वस्वमे दृष्टायां तस्यां रागोऽभूत् । तस्यास्तु तत्कीर्तिसमाकर्णनेन रागः मम्पन्न एवेत्यपिशब्दार्थः । मिथः परस्परम् । इति च्छन्दःपूरणार्थः । चित्रे प्रतिविम्वरूपे विषयभूते दर्शनाज्ज्ञाने सम्पन्ने सति वरणं कन्यकायाः। ततो लाभः संवृत्तः । विवाहार्थ गमने निधिकुण्डलस्याटवीमध्येऽश्वहरणं सम्पन्नम् । इति प्राग-1 वित् ।। ९७६ ॥ मन्त्रार्थिना कापालिकेन हता पुरन्दरयशा घातार्थमण्डले निवेशिता । अत्रान्तरे तस्या दशेनं निधिकुण्डलस्य सजातं, मोक्षश्च तस्याः कृतः। गमनं च श्वशुरगृहे । वीवाहो वृत्तः। भोगा लब्धाः । अन्यदा पितृवधः सम्पन्नः।
SAUSAISHI SHARES HOSSOS
Page #954
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥४१०॥
नेसप्पाओ सयणासणाई सुकुमालफंसकलियाई । तस्स तणूनिबुइसाहगाई बहु भत्तिजुत्ताई ॥३६५॥ सबरयणामयाओ विषयानिहिणो निहणं कहिंचि अलहतो । सबोवि वंछियत्थो सिज्झइ तस्सुग्गपुन्नस्स ॥ ३६६ ॥ बीयं जीयं पिव तस्स चारुणो है भ्यासे शुमंतिनंदणो जाओ। विस्सासठाणमेकं निकित्तिमनिविडपेमपयं ॥ ३६७ ॥ बत्तीससहस्सा सुंदरीण सुंदेररयणखाणीण । कोदाहररिउकल्लाणभिहाणाण तस्स जायाण संजाया ॥ ३६८॥ जणवयकल्लाणिगणामिगाण तह एत्तियाण अन्नासिं । जाओ पई ५ णम्महेलाण हीलियामरबहुगणाण ॥ ३६९॥ सोऽणेगखेडकबडमडंबगामागराइसकिन्न । भुंजित्ता तो सुबह पुराणमणेगलक्खाई ॥ ३७० ॥ अह अन्नया सिर्वकरनामा अरिहा समोसढो तत्थ । तस्स पउत्तिनिउत्तेहिं झत्ति पुरिसेहिं विन्नत्तो ॥ ३७१ ॥ देव! तुहुजाणे अज सयलजगजीववच्छलो भयवं । संपत्तो तिजयसिरिं सज्जो एत्थं समच्छेतो ॥ ३७२ ॥ अद्धत्तेरसलक्खे तक्खणमेयाण सो सुवन्नस्स । दावेइ वित्तिदाणं एत्तियकोडीओ पुण तोसा ॥ ३७३ ॥ रइयम्मि समोसरणे समागए देवदाणवसमूहे । संतेउरो सपुत्तो सपरियणो निग्गओ स पुरा ॥ ३७४ ॥ अभिवंदिओ य सामी निसामिओ मुक्खसाहगो धम्मो । तत्कालमेव उल्लसियबहलभावो भणइ एवं ॥ ३७५ ॥ भयवं! सचिवसुओ मे किमेस रजस्सिमस्स
मज्झम्मि । दूरं मणप्पिओ भाइ भयवया भासियं तत्तो ॥३७६॥ जह एत्तो जम्मे अट्ठमम्मि तुह कीरभावभाइस्स । एसो ॐ आसि कलत्तं कहिए एमाइवुत्तंते ॥३७७॥ जायं जाईसरणं दढमारूढो मणे स वेरग्गं । विन्नवइ भुवणभाणु जोडियकरसंद पुडो एवं ॥३७८॥ भयवं! तुह पयमूले मूले सयलाण पत्थियत्थाण । इण्हिं गिण्हामि वयं परं सुयं ठाविउं रजे ॥३७९॥ ॥ ४१०॥ न तो भगवयावि भणियं णो पडिबंधो खमो इहं काउं । जं उत्तमाण मोक्खं मोत्तूण न पत्थणिजति ॥ ३८॥ निययम्मि
Page #955
--------------------------------------------------------------------------
________________
पयम्मि पडिऊण पुत्तं पगिट्ठसंजोगो । गिण्हइ वयं सुविम्हयहेऊ सबस्स भुवणस्स ॥ ३८१ ॥ सोवि य तस्स वयस्सो सममेव पजए वयं सम्मं । कालेण केवलं पाविऊण पत्ता दुवेवि सिवं ॥ ३८२ ॥ विसयवभासवसाओ पइजम्मं खीयमामोहमला | वर्तुकुमलकिरिया इय मोक्खपसाहगा जाया ॥ ३८३ ॥ इति ॥
ग्रहगाधाक्षरार्थः ;- शुकः कश्चिचूतमञ्जरीमिः कृतजिनप्रतिमापूज आसीत् । तस्य च मरणमभूत् । स च राजपढ्याः कुण्डलस्वमसूचितः पुत्रो जातः । तथा तस्य जन्मनि नालनिखननार्थं भूमौ खन्यमानायां निधिरुद्घटितः तस्य निधिकुण्डल इति नाम कृतम् । कलाश्च गृहीताः । यौवनं प्राप्तः । स्त्रीषु नो रागः संभूतः ॥ ९७४ ॥ इत्येवं शुकिकाया अप्यन्यत्र नगरान्तरे राजदुहितुर्जातायाः सत्या न नैवापरपुरुषे क्वचिदपि रागः समभूत् । मुक्त्वैकं समाकर्णितासाधारणगुणं निधिकुण्डलमिति । गोपितश्च तया निजोऽभिप्रायः । ततो गुरुजने चिन्ता संवृत्ता । मंत्रिणो ज्ञाने पुरुषानुरागविषये जाते सति उष्ट्र्याश्वरिकारूपाः सर्वत्र प्रहिताः । नामादि च नामस्थानरूपादिलक्षणं प्रतिच्छन्दकारूढं राजपुत्राणां दर्शितं | तस्याः ॥ ९७५ ॥ इतरस्यापि निधिकुण्डलस्य स्वस्वप्ने दृष्टायां तस्यां रागोऽभूत् । तस्यास्तु तत्कीर्त्तिसमाकर्णनेन रागः सम्पन्न एवेत्यपिशब्दार्थः । मिथः परस्परम् । इति च्छन्दः पूरणार्थः । चित्रे प्रतिविम्वरूपे विषयभूते दर्शनाज्ज्ञाने सम्पन्ने मति वरणं कन्यकायाः । ततो लाभः संवृत्तः । विवाहार्थं गमने निधिकुण्डलस्याटवीमध्येऽश्वहरणं सम्पन्नम् । इति प्रागवत् ॥ ९७६ ॥ मन्त्रार्थिना कापालिकेन हृता पुरन्दरयशा घातार्थमण्डले निवेशिता । अत्रान्तरे तस्या दर्शनं निधिकुण्डलम्य सजातं, मोक्षश्च तस्याः कृतः । गमनं च श्वशुरगृहे । वीवाहो वृत्तः । भोगा लब्धाः । अन्यदा पितृवधः सम्पन्नः ।
Page #956
--------------------------------------------------------------------------
________________
श्रीउपदे
शपदे ॥४११॥
विषयाभ्यासगतदृष्टान्त
गाथार्थः
लब्धराज्येन च निधिकुण्डलेन चैत्यभुवनमकारि । तीर्थकरसमीपे दीक्षा प्रतिपन्ना ॥ ९७७ ॥ ततः सौधर्मे देवतयोत्पन्नस्य तस्य कलत्रस्य भोगाः संवृत्ताः। च्यवनं च तस्मात् । जातश्च नृपसुतो ललितांगनामा । कलाग्रहो वयश्च सम्पन्नम् । इतिः प्राग्वत् । इतरा पुरन्दरयशा नरेन्द्रदुहिता समजनि । स्वयंवरो विहितः तत्रागमनं बहूनां राजपुत्राणाम् ॥ ९७८॥ मिलितेषु च राजपुत्रेषु चतसृषु कलासु पृच्छा विहिता । कथमित्याह-ज्योतिषविमानधनुर्गरुडेषु, चः पूरणार्थः, विशेषो द यस्यास्ति स मां परिणयतु । ततो धनुर्विद्यायां ललिताङ्गे सातिशये जाते रागस्तस्याः प्रकटीबभूव । अत्रान्तरे मदनोत्था-
नादतितीव्रमन्मथोद्रेकलक्षणात् केन विद्याधरेणोत्पत्य सहसा तस्या अपहरणं च कृतम् ॥ ९७९ ॥ ततो ज्ञानं विद्येशस्य 8 ज्योतिषिकस्य समभूत् , यथाऽसौ जीवति, अमुत्र स्थाने सङ्गोपिताऽऽस्ते । ततो विमानघटना विमानविद्याविदा नरेन्द्रेण
कृता । ततो ललिताङ्गेन धनुर्विद्यया विद्याधरं जित्वा आगमः तस्याः कृतः। सा चागता अहिना दष्टा जीविता च गारु डवेदिना । ततः पितृचिन्ता कथमसौ वीवाहितव्या। ततस्तया शासनं कृतं ज्वलनकरणेनाग्निप्रवेशलक्षणेन यज्जन्मान्तरं तस्य या विभाषा प्रज्ञापना तद्रूपम् ॥ ९८०॥ ततो ललिताङ्गस्याभ्युपगमः संवृत्तः । ततो ज्वलने प्रचालिते चिताभ्रंशं कृत्वा पूर्वखातया सुरङ्गया निर्गत्य ऊढा सा तेन । इतिः प्राग्वत् । पित्रोस्तोषः संवृत्तः । प्रज्ञापना च शेषाणां कृता यथा कथमेकाऽनेकैः सह परिणाय्यते । भोगा जाताः । कदाचिच्छरदभ्रोपलम्भः संवृत्तः । तत्र तद्विषया चिन्ता। निर्विण्णयोश्च तीर्थकरसमीपे दीक्षा सम्पन्ना ॥ ९८१॥ ईशानदेवलोके ततो जन्म भोगाश्च । तत्र च्यवनम् । ततो राज- ६ सुतो देवसेननामा जातः । कला गृहीताः, वयस्वांश्च संवृत्तः । एषा उन्मादयन्ती विद्याधरदारिका चन्द्रकान्ता नाम
आगमः तस्याः कृतः
5 तस्य या
विचन्ता कथमसौ वीवालि
॥४११॥
Page #957
--------------------------------------------------------------------------
________________
जाता । तस्याः श्रवणादिना गुणाकर्णनादिना रूपेण देवसेने तत्र रागो जातः ॥ ९८२ ॥ 'विज्जाहरखिंसा माणुसो'त्ति 'अणियत्तणे अममगो य' इति ततस्तस्यास्तद् गोचरे रागेऽनिवर्तमाने विद्याधरैः खिसा प्रारब्धा, यथा-मानुप आकाशगमनादिलब्धिविकलो नरः, असमकश्च विभवादिभिरसदृशोऽस्याः पतिश्चेतसि वर्तत इति । तत्र प्रतिच्छन्दके चण्डा-10 लीति नाम स्थापयित्वा तस्या रूपं दर्शितं, तस्मै तथापि 'राग निवन्नाए वीवाहो' इति रागे नृपेण ज्ञाते वीवाहः कारितः ॥९८३ ॥ भोगो भूमिचरनगरगताया अपि तस्या विद्याधरसाधनैर्विद्याधरसत्कैः पुष्पताम्बूलवस्त्रादिभिः पित्रा सम्पाद्यमानत्तः । ततो नो एकदा प्रतिचारिकाप्रमादात् प्रत्यग्ररूपाणि पुष्पादीनि सम्पन्नानि, तदा 'मिलाणा' इति म्लानादिभिः ही पुष्पप्रभृतिभिर्भोगः । ततो सखीहासाद् यथा त्वं न पितुगौरव्या, कथमन्यथेयं पुष्पादीनामवस्थेति संवेगोऽर्हदागमनं । लाननिकमणं जातमिति ॥ ९८४ ॥ ब्रह्मेन्द्रो ब्रह्मलोकप्रभुर्भूतो, भोगाश्यवनम् । ततो राजसुतः प्रियङ्कर इति नामा ।।
सच चक्रवर्तित्वं प्राप्तः । अस्याश्चन्द्रकान्ताया मन्त्रित्वम् । अतिशयप्रीत्या परस्परं चिन्ता जाता नूनमावयोः कश्चिजन्मान्तरगतस्नेहानुवन्धः समस्तीत्येवंरूपा ॥ ९८५ ॥ अहंदागमे पृच्छा प्रवृत्ता । शिष्टे भगवता संवेगो जातः । ततः 'चरण ति चरणपरिणामः । इतिः पूर्ववत् । ततः प्रव्रज्या दीक्षा गृहीता । तस्यां च चित्राभिग्रहपालना । ततः श्रेणी अपकरेणीलक्षणा, ज्ञानं च केवललक्षणं, सिद्धिश्च सर्वकर्मोपरमलक्षणा वृत्तेति ॥ ९८६॥
॥समाप्तं चेदं विषयाभ्यासगतं शुकोदाहरणमिति ॥ भानभासाहरणं णेयं अञ्चंततिवभावोत्ति । णिवेया संविग्गो कामं णरसुंदरो राया ॥ ९८७ ॥
Page #958
--------------------------------------------------------------------------
________________
-959
*
श्रीउपदे-
**
शपदे
IMIT
से नरसुन्दरज्ञातम्
॥४१३॥
*
*
*
प्यतितीक्ष्णाग्रभागेनातिसत्वरं गच्छताऽवन्तीराजस्य कुट्टायाः प्रतीतरूपाया अपनयनं छेदनमकारि ॥ ९९१॥राज्ञो नरसुन्दरस्यादर्शनमवन्तिराजानवलोकनं यदा जातं तदा मार्गणं गवेषणं तस्य तेन कृतम् । यदा तथापि न लब्धः, ततो देव्याहानं देवीसमाकारणमकारि । ततो निपुणमार्गणा विहिता । दृष्टश्च कथञ्चिद् बहलधूलीपटलावलुप्तसकलदेहः। तस्मिंश्च तथावस्थे उपलब्धे देव्याः शोकः समजनि । ततोऽग्निर्वैश्वानरो निजोत्सङ्गारूढं तं विधायानया साधितः। ततो राज्ञस्तु नरसुन्दरस्य पुनर्भवान्निर्वेदः सम्पन्नः॥ ९९२ ॥ कथमित्याह-धिग् निन्द्या वर्त्तते भवस्थितिः, अचिन्त्यैवंविधानर्थसार्थसम्पादिका । तदन्वेवानशनं सर्वाहारपरिहारलक्षणं तेन कृतम् । तथा तस्या भवस्थितेर्निरूपितायाः सकाशाद् 'मो' इति प्राग्वत्, आगमे सर्वज्ञवचने कुतोऽपि धार्मिकादाकर्णिते प्रणिधानं श्रद्धानरूपं संज्ञानम् । अनशनपर्यन्ते च मरणम् । ब्रह्मोत्पादो ब्रह्मलोके देवत्वलाभलक्षणः समभूत् । अवसरणे समवसरणलक्षणे स्वामिनस्तीर्थकरस्य कस्यचिद् दर्शनमभूत् ॥९९३॥ तत्र च दर्शनसम्प्राप्तिः सम्यक्त्वप्राप्तिरूपा । तथा, भवपरीत्ततासंसारतुच्छीकरणं सुखपरम्परार्जनं प्रतिभवं विशिष्टविशिष्टतरविशिष्टतमशर्मपरम्परोपार्जनरूपं जातम् । ततो गतिद्विकविगमान्नरकगतितिर्यग्गतिप्रवेशविरहान्मोक्षो जातः सप्तमजन्मन्येतस्य नरसुन्दरस्य ॥ ९९४ ॥ अथैतदनुष्ठानत्रयमपि कथञ्चिदेकमेवेति दर्शयन्नाहाएवं विसयगयं चिय सवेसि एसिं हंतणुट्ठाणं। णिच्छयओ भावविसेसओ उ फलभेयमो णेयं॥९९५॥]
इयमपि गाथा कचनादर्शपुस्तकेप्वस्सरसमीपस्थेषु नोपलब्धा । टीकामुपजीव्य त्वत्रोपनिबद्धा । एवमन्यत्रापि सर्वत्र कोष्ठकलिखितेपु मूलपाठेपु टीकापाठेषु च विज्ञेयम् ।
ब
*
*
*
॥४१३॥
*
Page #959
--------------------------------------------------------------------------
________________
C
एवमुफनीत्या विषयगतमेव मोक्षानुकूलभावप्रतिवद्धमेव सर्वेपां त्रयाणामप्येतेपां कुरुचन्द्रादीनां, हन्तेति वाक्यालं-1 काकारे, अनुष्ठानं मातापितृविनयादिकृत्यं निश्चयतो निश्चयप्रापकाद् व्यवहारनयात् । यद्येवं कथमित्थं फलविशेषः सम्पन्न घाइत्यागंक्याह-भावविशेपतस्तु भावस्य भववैराग्यलक्षणस्य यो विशेषस्तारतम्यलक्षणस्तस्मात् पुनः फलभेदः फलना
नात्वं, 'मो' प्राग्वद्, दृष्टव्यः । यथा माधुर्यसामान्येऽपीक्षुरसखण्डशर्करावर्पागोलकानां नानारूपो विशेपः, तथा सामान्येन भववैराग्ये सत्यपि सतताभ्यासादिप्यनुष्ठानेष्वन्योऽन्यं भावभेदो वर्त्तते,तस्माच्च फलविशेष इति ॥९९५॥ यत एवम्; सम्माणुट्ठाणं चिय ता सबमिणंति तत्तओ णेयं । णय अपुणवंधगाई मोत्तुं एवं इहं होइ ॥ ९९६ ॥ ___ सम्यगनुष्ठानमेवाज्ञानुकूलाचारणमेव, तत् तस्मात् सर्व त्रिप्रकारमपि इदमनुष्ठानं तत्त्वतः पारमार्थिकव्यवहारनयदृष्ट्या ज्ञेयम् । अत्र हेतुमाह-नच नैव यतोऽपुनर्वन्धकादीन् अपुनर्वन्धकमार्गाभिमुखमार्गपतितान् मुक्त्वा एतदनुष्ठानमिहैते जीवेषु भवति । अपुनर्बन्धकादयश्च सम्यगनुष्ठानवन्त एव ॥ ९९६ ।।। एयं तु तहाभवत्तयाए संजोगओ णिओगेणं । तह सामग्गीसज्झं लेसेण जिंदसियं चेव ॥ ९९७ ॥
एतत्त्वनुष्ठानं तथाभव्यत्वादिसंयोगतो नियोगतो नियमेन भवति । तत्र तथाभव्यत्वं वक्ष्यमाणमेव, आदिशब्दात् कालनियतिपूर्वकृत पुरुपकारग्रहः । अत एवाह-तथा तत्प्रकारा या सामग्री समग्रकालादिकारणसंयोगलक्षणा तत्साध्यम्, एकस्य कस्यचित् कारणत्वायोगात् । एतच्च लेशेन संक्षेपेण निदर्शितमेव प्रकटितमेव ॥ ९९७ ॥
RICCTOCRACHNOIRMIRACTICS
Page #960
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥ ४१२ ॥
अथ भावाभ्यासोदाहरणं ज्ञेयमत्यन्तमतीवतीव्रभाव उत्कटपरिणामः । इतिः पूर्ववत् । निर्वेदात् स्वयमेव विहितासमंजसव्यापारोद्वेगरूपात् संविग्नो मोक्षाभिलाषुकः काममत्यर्थं नरसुन्दरो राजा ॥ ९८७ ॥
अथैतद्वक्तव्यतामेव संगृह्णन् गाथासप्तकमाह; -
गरी उ तामलित्ती राया णरसुंदरी ससा तस्स । बंधुमई परिणीया अवंतिरण्णा विसालाए ॥ ९८८ ॥ अइरागपाण वसणे मंडलणास सचिवऽण्णठावणया । मत्तपरिद्वावणमुत्तरिज्जलेहो अणागमणं ॥ ९८९ ॥ मयविगम लेह कोवे देवीविष्णवण तामलित्तगमो । उज्जाणरायठावण देविपवेसे णिवागमणं ॥ ९९० ॥ भुक्खा कच्छगे कक्कड तेणऽवदार लउडेण मंमम्मि । मोहो रायागमऽवह चक्क कोट्टाए अवणयणं ॥ ९९९ ॥ रायादंसण मग्गण देवी आहवण णिउणमग्गणया । दिट्ठे देवीसोगो अग्गी रण्णो उ णिबेओ ॥ ९९२ ॥
भव असणं इमीए मो आगमम्मि पणिहाणं । मरणं बंभुववाओ ओसरणे सामिपासणया ९९३॥ दंसण संपत्ती भवपरित्तया सुहपरंपरज्जिणणं । गइदुगविगमा मोक्खो सत्तमजन्मम्मि एयस्स ॥ ९९४॥
नगरी, तुः पादपूरणार्थः, ताम्रलिप्ती नाम समासीत् । तां च राजा नरसुन्दरः पालयामास । स्वसा भगिनी तस्य नरसुन्दरस्य राज्ञो वन्धुमती नामा भूता । सा च परिणीताऽवन्तीराजेन मालवमण्डलाखण्डलेन पृथ्वीचन्द्रनाम्ना विशालायामुज्जयिन्यामिति ॥ ९८८ ॥ तस्य च तस्यामतीव रागोऽजनि क्षणमपि विरहं न सहते मद्यपानप्रवृत्तश्च जातः । ततो
भावाभ्यासेनरसुन्द
रज्ञातम्
॥ ४१२ ॥
Page #961
--------------------------------------------------------------------------
________________
तिगगपानाद् व्यसने सति राजकार्यचिन्तावधीरणायां प्रमत्तीभूतेषु देशचिन्ताधिकारिषु, समुज्जृम्भितेषु च सर्वतो। निर्भयनीयमनस्सु मलिम्लुचेगु, लुण्यमानासु च सीमासु सीमापालभूपालः, एवं मण्डलनाशे जायमाने परिचिंतितं सचि
तनम् । क्षणाद् विनश्यत्यखिलं यदि राजा न रक्षति ॥१॥" तथा, "राज-18 मूलाः सर्वाः प्रकृतयः, अमूलेषु तरुषु किं कुर्यात् पुरुषयतः" इति । राजा च धार्मिकः कुलाचाराभिजनविशुद्धिः प्रतापवान् न्यायानुगतश्च कार्य इति । इति विचिन्त्यान्यस्य तत्पुत्रादेस्तत्पदे स्थापना कृता । ततस्तस्य बन्धुमत्या सह शायिदो तस्य परिष्ठापनं महति निर्जनवने समुज्झनं सचिवः कारयामास । वद्धश्चोत्तरीये लेखो यथाऽनागमनं तव गुणावहमिति
॥ ९८९ ॥ ततो मदविगमे जाते दृष्टे च लेखे कोपः समुदपादि, यथा-अहं निजेनैव परिजनेन राज्यान्निर्वासितः, युज्यते । बीच तन्निर्याटनम् । ततो देवी बन्धुमती विज्ञपनमकरोत् , यथा-देव! क्षीणपुण्यानामेवेयमवस्था सम्पद्यते, तन्न तन्नि
Cटनोपक्रमेऽपि काचित् कार्यसिन्द्रिरस्तीति युक्तस्ताम्रलिप्तीगमः । ततः प्रचलिते द्वे अपि तां प्रति । प्राप्ते च क्रमेण तत्समीपे । तत उद्याने राज्ञः स्थापना देव्या कृता । नगराभ्यन्तरे च देवीप्रवेशे जाते नृपेण नरसुन्दरेणागमनं भगिनी
भर्तुः प्रत्युत्थानायारब्धम् ॥ ९९० ॥ तस्य च मालवमण्डलभर्तुः तत्क्षणमतीव बुभुक्षा समजनि। ततः कच्छ के कर्कटीशानिमित्तं प्रविष्टः । तद्रक्षाकारकेण च स्तेनश्चौरोऽयमपद्वारप्रविष्टत्वादिति लकुटेन मर्मणि हतः। ततो मोहो मूर्छासञ्जाहै ताऽस्य । राजागमे तुरगखरखुरोत्सातक्षोणीरजः पुंजान्धकारितासु दिक्ष्वत्यन्तक्षामीभूते सैनिकलोकदृष्टिसञ्चारे 'अव
चफ कोदाए' इति आवर्तायां राजपथवहिर्भागरूपायां पतितस्य तस्य केनाप्यदृश्यमानस्य नरसुन्दररथचक्रेण खड्गाद
रमरकर
Page #962
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
भावाभ्यासे नरसुन्दरज्ञातम्
॥४१३॥
प्यतितीक्ष्णाग्रभागेनातिसत्वरं गच्छताऽवन्तीराजस्य कुट्टायाः प्रतीतरूपाया अपनयनं छेदनमकारि ॥ ९९१॥ राज्ञो नरसुन्दरस्यादर्शनमवन्तिराजानवलोकनं यदा जातं तदा मार्गणं गवेषणं तस्य तेन कृतम् । यदा तथापि न लब्धः, ततो देव्याह्वानं देवीसमाकारणमकारि । ततो निपुणमार्गणा विहिता । दृष्टश्च कथञ्चिद् बहलधूलीपटलावलुप्तसकलदेहः। तस्मिंश्च तथावस्थे उपलब्धे देव्याः शोकः समजनि । ततोऽग्निर्वैश्वानरो निजोत्सङ्गारूढं तं विधायानया साधितः। ततो राज्ञस्तु नरसुन्दरस्य पुनर्भवान्निर्वेदः सम्पन्नः ॥ ९९२॥ कथमित्याह-धिग् निन्द्या वर्तते भवस्थितिः, अचिन्त्यैवंविधानर्धसार्थसम्पादिका । तदन्वेवानशनं सर्वाहारपरिहारलक्षणं तेन कृतम् । तथा तस्या भवस्थितेर्निरूपितायाः सकाशाद् 'मो' इति प्राग्वत्, आगमे सर्वज्ञवचने कुतोऽपि धार्मिकादाकर्णिते प्रणिधानं श्रद्धानरूपं संज्ञानम् । अनशनपर्यन्ते च हा मरणम् । ब्रह्मोत्पादो ब्रह्मलोके देवत्वलाभलक्षणः समभूत् । अवसरणे समवसरणलक्षणे स्वामिनस्तीर्थकरस्य कस्यचिद् ६ दर्शनमभूत् ॥९९३॥ तत्र च दर्शनसम्प्राप्तिः सम्यक्त्वप्राप्तिरूपा । तथा, भवपरीत्ततासंसारतुच्छीकरणं सुखपरम्परार्जनं * प्रतिभवं विशिष्टविशिष्टतरविशिष्टतमशर्मपरम्परोपार्जनरूपं जातम् । ततो गतिद्विकविगमान्नरकगतितिर्यग्गतिप्रवेशविरहा5 मोक्षो जातः सप्तमजन्मन्येतस्य नरसुन्दरस्य ॥ ९९४ ॥ अथैतदनुष्ठानत्रयमपि कथञ्चिदेकमेवेति दर्शयन्नाहा[एवं विसयगयं चिय सवेसि एसिं हंतणुढाणं। णिच्छयओ भावविसेसओ उ फलभेयमो णेयं॥९९५॥]
इयमपि गाथा कचनादर्शपुस्तकेप्वस्सस्समीपस्थेषु नोपलब्धा । टीकामुपजीव्य स्वत्रोपनिबद्धा । एवमन्यत्रापि सर्वत्र कोठकलिखितेषु मूलपाठेपु टीकापाठेषु च विज्ञेयम् ।
च दर्शनसम्प्राप्तिः सम्यक्त्त
तम् । ततो गतिविकावेति दर्शयन्नाह
॥४१३॥
Page #963
--------------------------------------------------------------------------
________________
एवमुनीत्या विषयगतमेव मोक्षानुकूलभावप्रतिवद्धमेव सर्वेपां त्रयाणामप्येतेषां कुरुचन्द्रादीनां, हन्तेति वाक्यालंरे, अनछानं मातापितृविनयादिकृत्यं निश्चयतो निश्चयप्रापका व्यवहारनयात् । यद्येवं कथमित्थं फलविशेषः सम्पन्न। इत्याशंक्याह-भावविशेषतस्तु भावस्य भववैराग्यलक्षणस्य यो विशेपस्तारतम्यलक्षणस्तस्मात् पुनः फलभेदः फलना-12 नात्वं, 'मो' प्राग्वद्, दृष्टव्यः । यथा माधुर्यसामान्येऽपीथुरसखण्डशर्करावर्पागोलकानां नानारूपो विशेषः, तथा सामान्येन भववैराग्ये सत्यपि सतताभ्यासादिष्वनुष्ठानेष्वन्योऽन्यं भावभेदो वर्त्तते, तस्माच्च फलविशेष इति ॥९९५॥ यत एवम् सम्माणुट्ठाणं चिय ता सबमिणति तत्तओ णेयं । णय अपुणवंधगाई मोत्तुं एयं इहं होइ ॥ ९९६ ॥ | सम्यगनुष्ठानमेवाज्ञानुकूलाचारणमेव, तत् तस्मात् सर्व त्रिप्रकारमपि इदमनुष्ठानं तत्त्वतः पारमार्थिकव्यवहारनयदृष्ट्या जेयम् । अत्र हेतुमाह-नच नैव यतोऽपुनवेंन्धकादीन् अपुनर्वन्धकमागोभिमुखमार्गपतितान् मुक्त्वा एतदनुष्ठानमिहै-1 तेषु जीवेषु भवति । अपुनर्वन्धकादयश्च सम्यगनुष्ठानवन्त एव ॥ ९९६ ।। एयं तु तहाभवत्तयाए संजोगओ णिओगेणं । तह सामग्गीसज्झं लेसेण णिंदसियं चेव ॥ ९९७ ॥ ___एतत्वनुष्ठान तथाभव्यत्वादिसंयोगतो नियोगतो नियमेन भवति । तत्र तथाभव्यत्वं वक्ष्यमाणमेव, आदिशब्दात् कालनियतिपूर्वकृत पुरुपकारग्रहः । अत एवाह-तथा तत्प्रकारा या सामग्री समग्रकालादिकारणसंयोगलक्षणा तत्साध्यम्, एफस्य कस्यचित् कारणत्वायोगात् । एतच्च लेशेन संक्षेपेण निदर्शितमेव प्रकटितमेव ॥ ९९७ ॥
Page #964
--------------------------------------------------------------------------
________________
श्रीउपदे- शपदे
॥४१४॥
SHARERRORRIAGES
यथा तन्निदर्शनं तथैव स्फुटयति;
तथादइवपुरिसाहिगारे अत्थावत्तीए गरुयणयणिउणं । परिभावेयत्वं खलु बुद्धिमया णवरि जत्तेण॥९९८॥5
भव्यत्व६. देवपुरुषाधिकारे "एत्तो य दोवि तुल्ला विन्नेया दइवपुरिसगारावि । इहरा उ निप्फलत्तं पावइ नियमेण एगस्स" व्याख्या
इत्यादि प्रागुक्तलक्षणेऽर्थापत्त्या सर्वकार्याणां तदधीनत्वप्रतिपादनलक्षणया गुरुकनयनिपुणं प्रधानयुक्तिसन्दर्भितम् परि-1M भावयितव्यम् , खलुक्यालंकारे,बुद्धिमता पुरुषेण, नवरं केवलं यत्नेनादरेणेति॥९९८॥अथ तथाभव्यत्वमेव व्याचष्टे:तहभवत्तं चित्तं अकम्मजं आयतत्तमिह णेयं । फलभेया तह कालाइयाणमक्खेवगसहावं ॥ ९९९ ॥
तथाभव्यत्वं चित्रं नानारूपं, भव्यत्वमेवेति गम्यते, अकर्मजमकर्मनिर्मितमात्मतत्त्वं साकारानाकारोपयोगवज्जीवस्वभावभूतमिह विचारे ज्ञेयम् । अत्र हेतुः-फलभेदात्तीर्थकरगणधरादिरूपतया भव्यत्वफलस्य वैचित्र्योपलम्भात् । तथेति समुच्चये । कालादीनां कालनियतिपूर्वकृतकर्मणां समग्रान्तररूपाणामाक्षेपकस्वभावं संनिहितताकारकस्वभावम् ॥ ९९९ ॥
विपक्षे बाधकमाहाइहराऽसमंजसत्तं तस्स तहसभावयाए तहचित्तो।कालाइजोगओणणु तस्स विवागो कहं होइ॥१०००॥
इतरथा वैचित्र्याभावेऽसमंजसत्वमसांगत्यं प्रामोति । कुतो, यतस्तस्य भव्यत्वस्य तथास्वभावतायामेकस्वभावत्वलक्ष-15 णायां परेणाभ्युपगम्यमानायां तथाचित्रस्तत्प्रकारवैचित्र्यवान् कालादियोगतः कालदेशावस्थाभेदतो ननु निश्चितं तस्य ॥४१४॥ जीवस्य विपाकः फललाभरूपः कथं भवति। न कथञ्चिदित्यर्थः॥१०००॥
Page #965
--------------------------------------------------------------------------
________________
ॐॐकरऊक
एसो उ तंतसिद्धो एवं घडएत्ति णियमओ एवं । पडिवजेयत्वं खलु सुहमेणं तकजोगेणं ॥ १००१ ॥
एप तु कालादियोगतश्चित्रो विपाको जीवस्य तन्त्रसिद्धः सिद्धान्तनिरूपितः, यथा 'तित्थयरसिद्धा अतित्थयरसिद्धा' इत्यादि, एवं भव्यत्नविचित्रतायां घटते, इतिर्वाक्यालंकारे, नियमतो नियमेन । एवमुक्तलक्षणं वस्तु प्रतिपत्तव्यं, खलुरखधारणे, सूक्ष्मेण निपुणेन तर्कयोगेन ऋजुसूत्रादिपर्यायनयपालोचेन । ऋजुसूत्रादयो हि पर्यायनयाः कारणभेदपूर्वकमेर कार्यभेदं मन्यन्ते, अन्यथा एकस्मादेव कारणात् सकलत्रैलोक्यकार्योत्पत्तिप्रसंगेन व्यर्थमेव कारणान्तराणां सकलजनप्रसिद्धानां परिकल्पनं स्यादिति ॥ १००१ ॥ एवं चिय विन्नेओ सफलो नाएण पुरिसगारोवि। तेण तहक्खेवाओ स अन्नहाऽकारणो ण भवे ॥१००२॥ | एवमेव तथाभव्यत्वचित्रतायामेव विज्ञेयः सफलो न्यायेन पुरुपकारोऽपि पुरुषव्यापाररूपः । अत्र हेतुः-तेन तथाभव्यत्वेन तथाचित्ररूपतया आक्षेपात् समाकर्पणात् पुरुपकारस्य । स पुरुपकारः अन्यथा भव्यत्वाक्षेपमन्तरेणाकारणो निर्हेतुको न नैव भवेत् , नित्यं सत्त्वादिप्रसंगात् ॥ १००२ ॥ एवं च सति यदन्यदपि सिद्धं तदाह;उवएससफलयावि य एवं इहरा न जुज्जति ततोवि।तह तेण अणक्खित्तो सहाववादो वला एति॥१००३॥
उपदेशमफलतापि च उपदेशस्यापुनर्बन्धकादिधर्माधिकारिसमुचितस्य तत्तच्छास्त्रनिरूपितस्य सफलता तत्तदनाभोगनिवर्तनरूपा, किं पुनः प्रागुक्तपुरुषकाराद्याक्षेप इत्यपिशब्दार्थः, एवं तथाभव्यत्वस्यैवापेक्ष्यत्वे घटते, (नान्यथा)।
ॐॐ
Page #966
--------------------------------------------------------------------------
________________
केवलस्वभाववाद:
शपदे
श्रीउपदे- तकोऽप्युपदेशोऽपि किं पुनः पुरुषकार इत्यपिशब्दार्थः, तथेति समुच्चये, चित्रभव्यत्वानभ्युपगमे सति तेन च तथाभ
व्यत्वेनानाक्षिप्तोऽनालीढ एकाकार इत्यर्थः, स्वभाववादो वक्ष्यमाणरूपो बलायुक्तिसामर्थ्यादेति प्रसज्यते, तथाभव्यत्व
रूपस्तु स्वभाववादो न वाधाकरः॥१००३ ॥ केवलस्वभाववादमेव दर्शयति:॥४१५॥
को कुवलयाण गंधं करेइ महुरत्तणं च उच्छृणं । वरहत्थीण य लीलं विणयं च कुलप्पसूयाणं ?॥१००४॥ ___ कः कुवलयानां जलजविशेषाणां गन्धं सौरभं करोति, मधुरत्वं च माधुर्यलक्षणमिथूणां, वरहस्तिनां च जात्यस्तम्बेरमाणां लीलां गमनसौन्दर्यरूपां, विनयं च सर्वार्थपूचितप्रवृत्तिरूपं कुलप्रसूतानामिक्ष्वाक्वादिनिर्मलकुलसमुद्भवानां पुरु
पाणाम् ? किं तु स्वभाव एव नान्यः कालादिः । अन्यत्राप्युक्तम्-"कः कण्टकानां प्रकरोति तैक्ष्ण्यं, विचित्रभावं मृग15 पक्षिणां च । स्वभावतः सर्वमिदं प्रवृत्तं न कामचारोऽस्ति कुतः प्रयत्नः? ॥१॥" ॥१००४॥
अथ प्रस्तुतं तथाभव्यत्वमेवाश्रित्याहा, एत्थ य जो जह सिद्धो संसरिउं तस्स संतियं चित्तं। किं तस्स भावमह णो भवत्तं वायमुद्देसा ॥१००५॥ ___ अत्र च तथाभव्यत्वप्रतिष्ठायां यो जीवो यथा तीर्थकरादिपर्यायप्राध्या सिद्धो नि कर्मा जातः संसृत्यानर्वाक्पारे संसाराकूपारे पर्यट्य तस्य सत्कं चित्रं भव्यत्वमापन्नं तावत्, अन्यथा चित्रसंसरणाभावात् । एवं च पृच्छयसे त्वं, किं तत्स्वभावं चित्रस्वभावं, अथ नो चित्रस्वभावम् । तथाभ्युपगमे न भव्यत्वं सिद्धिगमनयोग्यत्वं वर्त्तते, वादमुद्रा वाद
AGRAAGRAAGAR
॥४१५
Page #967
--------------------------------------------------------------------------
________________
*
मर्यादा एपानन्तगेका कतप्रयत्नेनापि परेणोल्लंघयितुमशक्या। इदमुक्तं भवति-येऽमी ऋपभादयो भव्यास्तत्तन्नरनार
कादिपवायपरम्परानभवनेन नियतक्षेत्रकालावस्थाभाजः सिद्धास्तेपां भव्यत्वं चित्ररूपमचित्ररूपं वा स्यात् ॥१००५ । 81 किं चातः;जइ तस्सहावमेयं सिद्धं सवं जहोइयं चेव । अह णो ण तहासिद्धी पावइ तस्सा जहण्णस्स॥१००६॥
यदि म परस्परभिन्नपर्यायप्राप्तिहेतुः स्वभावो यस्य तत् तथा एतद्भव्यत्वं तदा सिद्धं सर्व, चैवशब्दस्य वक्ष्यमाणस्यहाभिगम्बन्धात् , समस्तमेव यथोदितं पुरुपकारवैचित्र्यादिलक्षणं वस्तु । अथ द्वितीयविकल्पशुद्ध्यर्थमाह-अथ नो3| तथास्वभावं अपरप्राणिप्राप्यपर्यायवलक्षण्यहेतुस्वलक्षणं; एवं सति न नैव तथा ऋषभादिपर्यायप्रापणेन सिद्धिर्निवृतिः प्रामोति । तस्य ऋपभादेर्जीवस्य तदानीं यथाऽन्यस्य महावीरादेः । को हि नाम विशेषहेतुर्यत् तुल्येऽपि भव्यत्वे परमेतेनिकस्यकत्र काले सिद्धिर्न पुनद्वितीयस्यापि? तुल्यस्वभावाक्षिप्तत्वेन युगपदेव सिद्धिसंभवः स्यात् ॥ १००६ ॥ 15/एसा ण लंघणीया मा होज्जा सम्मपञ्चयविणासो।अविय णिहालेयत्वा तहण्णदोसप्पसंगाओ॥१००७॥
पपा न्यायमुद्रा न लड्नीया मतिमद्भिः । कुतो, यतो मा भवेत् मा भूयात् एतदुल्लंघने सम्यक्प्रत्ययविनाशः
यथावस्थितवस्तु निर्णय विप्लवः । अपिच, निभालयितव्या सम्यग् निरीक्षणीया । कुत इत्याह । तथा-अनिभालने अन्य- दोषमसद्गात् सम्यरुप्रत्ययविनाशापेक्षयाऽन्यस्य दोपान्तरस्य प्राप्तेः ।। १००७ ॥ एतमेव दर्शयति;
कार
Page #968
--------------------------------------------------------------------------
________________
PARIISHORE
तथाभव्यत्वलक्षणम्
श्रीउपदे- जइसवंहा अजोग्गेवि चित्तया हंदि वर्णिणयसरूवा।पावइ य तस्सहावत्तविसेसाणणु अभवस्स॥१००८॥ शपदे
__यदि सर्वथा सर्वैरैव प्रकारैरयोग्येऽप्येकस्वभावतया तच्चित्रपर्यायाणां चित्रता देशकालादिभेदेन निर्वाणगमनस्य, ॥४१६॥ हंदीति पूर्ववत्, वर्णितस्वरूपा । यदि हि भव्यता एकाकारा सती चित्रतया निर्वाणगमनस्य हेतुभावं प्रतिपद्यते तदा
प्राप्नोति च प्राप्नोत्येव तत्स्वभावत्वाविशेषाद्-अचित्रैकजीवस्वरूपस्वभावत्वाविशेषात् , ननु निश्चितमभव्यस्य निर्वाणगमनायोग्यस्य जन्तोः । अयमभिप्रायः-ऋषभादेर्निर्वाणकाले यः स्वभावः स चेन्महावीरस्यापि, तर्हि द्वयोरपि निर्वाणगमनकालैक्यं स्यात् , भव्यत्वभेदस्याभावात् । न चैवमभ्युपगम्यते । तस्मात् तत्कालायोग्यस्यैव ऋषभादेर्निर्वाणमित्यायातं, तथा च सत्यभव्यस्यापि निर्वाणं स्यात् , तत्कालायोग्यत्वस्याविशेषात् ॥१००८॥ है अह कहवि तबिसेसो इच्छिज्जइ णियमओ तदक्खेवा। इच्छियसिद्धी सवे चित्तयाए अणेगातो॥१००९॥ * अथ कथमपि चित्रपर्यायप्राध्यन्यथानुपपत्तिलक्षणेन प्रकारेण तद्विशेष ऋषभादीनां भव्यत्वविशेष इष्यते । तदा निय* मतोऽवश्यंभावेन तदाक्षेपात् प्रतिविशिष्टभव्यत्वेनाक्षेपणादिष्टसिद्धिरभिलषिततीर्थकरादिपर्यायनिष्पत्तिः। तथा, एवं च
भव्यत्वस्य चित्रतायामनेकान्तः । यथा भव्यत्वं तावत् सामान्येनैकरूपमेव, आम्रनिंबकदम्बादीनामिव वृक्षत्वम् । विशेपचिन्तायां तु यथावादीनां रसवीर्यविपाकभेदान्नानारूपता, तथा परस्परमिन्नपर्यायभाक्षु जंतुषु भव्यत्वस्यापीति॥१००९॥ अथ स्याद्वक्तव्यं यद्यपि स्वतो भव्यत्वमेकरूपं, तथापि स्वकार्यनिष्पादनेऽनियतरूपम् , अतः कार्यभेदेऽपि न तद्वैचित्र्यं स्वरूपेणैकत्वादित्याशंक्याह:
SHASHASH0906464SLARISSA
SHOSHILOLOSHI*
॥४१६॥
Page #969
--------------------------------------------------------------------------
________________
अणिययसहावयावि हु ण तस्सहावत्तमंतरेणत्ति । ता एवमणेगंतो सम्मति कयं पसंगेणं ॥१०१०॥ 31 अनियतस्यभावतापि कार्यजननं प्रत्यनियमलक्षणा, किं पुनरस्मदभ्युपगतं तद्वैचित्र्यमित्यपिहुशब्दार्थः, न नैव तत्स्व
भारत्वं भव्यत्वस्य चित्रस्वभावतामन्तरेण । इति प्राग्वत् । उपसंहरन्नाह-तत् तस्मादेवमुक्तन्यायेनानेकान्तो नानारूपता भव्यत्वस्य सम्यग् यथावत् । इति कृतं प्रसंगेन विस्तरभणनेन ॥ १०१०॥ आह-यदि भव्यत्वं चित्ररूपं तदाक्षिप्तच कालभेदेन भव्यानां वीजाधानादिगुणलाभः, तदा न यमः सम्यक्त्वाधाराधनायामुपपन्नः स्यात् , तद्वशेनैवाप्रार्थिताऽयभिलपितसिद्धिः सम्पत्स्यते, इत्याशंक्याह;गपि ठिए तत्ते एयं अहिगिच्च एत्थ धीराणं । जुत्तं विसुद्धजोगाराहणमिह सव्वजत्तेण ॥ १०११ ॥ al एवमपि स्थिते तत्त्वे भव्यत्वचित्रतालक्षणे एतत् तत्त्वमधिकृत्याश्रित्यात्र जिनप्रवचने धीराणां बुद्धिमतां युक्तं विशुहयोगाराधनं निरतिचारसम्यक्त्वाद्याचारपरिपालनमिह जगति सर्वयलेन समस्तादरेण । न हि पुरुषकारमन्तरेण तथा
भव्यत्वोपनीतान्यपि कार्याणि निष्पद्यन्ते, "कालो सहाव नियई" इत्यादिवचनप्रमाण्येन शेषपुरुषकारादिकारणकलाप-16 सन्यपेक्षस्यैव तथाभव्यत्वलक्षणस्य स्वभावस्य स्वकार्यकारित्वोपपत्तेः ॥ १०११ ॥ तत्र च;थेवोवि हु अतियारो पायं जं होति वहुअणिट्ठफलो।एत्थं पुण आहरणं विन्नेयं सूरतेयनिवो ॥ १०१२॥ स्तोकोऽपि किं पुनर्भूयान् , हुर्याक्यालंकारे, अतीचारो दर्शनादिविराधनारूपः, प्रायो बाहुल्येन यद्यस्माद् भवति,
SUSISUUSAASASAISOSTES
Page #970
--------------------------------------------------------------------------
________________
शपदे
श्रीउपदे- 15 वह्वनिष्टफलो दारुणपर्यवसान इति शुद्ध एव योगे यलो विधेयः । प्रायोग्रहणं निन्दागोभ्यां सम्यकृताभ्यां निरनुव- अतिचारान्धीकृतो विपरीतरूपोऽप्यतीचारः स्यादितिज्ञापनार्थम् । अत्र पुनराहरणं विज्ञेयं सूरतेजो नृप इति ॥ १०१२॥
निष्टफले तदेव दर्शयन् गाथापंचकमाह:
सुरतेजो॥४१७॥
नरसुंदरवुत्तंतं सोउं पउमावतीए णयरीए । देवीसहितो राया निक्खंतो सूरतेओत्ति ॥ १०१३ ॥ दृष्टान्तःपवजकरण कालेण गयउरे साहुसाहुणीकप्पो।विण्हुसुय दत्त लंखिग रागो तत्थेव परिणयणं ॥१०१४ ॥ है। जह कह साहुसमीवेवि दुक्करं नत्थि हंत रागस्स। इय आह सूरतेओ देवी किं नीयबोल्लाए ?॥१०१५॥ है. इय सुहुमरागदोसा बंधो नालोइयम्मि कालोय।सुर भोग चवण वणिलंखगेहजम्मो कलग्गहणं १०१६ । । अन्नत्थऽराग कालेण दसण चक्खुराग परिणयणं । गरिहा हिंडण जतिदसणाओसरणेण बोही य १०१७
नरसुन्दरवृत्तान्तमनन्तरमेव प्रपञ्चितं श्रुत्वा पद्मावत्यां नगर्या देवीसहितोऽयमहिषीसमन्वितो राजा महद्वैराग्यं वहमानो निष्क्रान्तः प्रव्रज्यां प्रतिपन्नः सूरतेजा इति ॥१०१३ ॥ तस्य च सिंहतया निष्क्रान्तस्योग्रेण विहारेण 'पवज्जकरण' त्ति प्रव्रज्याकरणे प्रवृत्ते कियतापि कालेन गतेन गजपुरे साधुसाध्वीकल्पो मासादिविहाररूपः सञ्जातःसूरतेजोराजपिर्निजसाधुसाध्वीवर्गानुगतस्तत्र विहृतवानित्यर्थः। एवं च तत्र विहारे प्रवृत्ते समुत्सर्पत्सु साधुसाध्वीयोग्येषु ॥४१७॥ समाचारेषु, प्रतिबुद्ध्यमानेषु जन्तुषु, निर्मथ्यमानमिथ्यात्वविषविकारतया परमानन्दभाजि पुरजने कदाचिद्विष्णोरिभ्यस्य
ER SEUS ROGOROSEISLIST
AREER
Page #971
--------------------------------------------------------------------------
________________
मार्दव प्रत्तनिष्कलंकफुलाचारस्य शीलसलिलक्षीरवारिधेः सर्वत्र समुद्घाटितकीर्तिकल्लोलिनीकुलशैलस्य यः सुतो दत्त
नामा चालकाल एवं सम्यगभ्यस्तकलाकलापः सततमेव निजकुलानुरूपाचारसारः पितुः परमप्रणयपात्रं कुलकल्पतरुतया कासम्भारितः । तस्य मकललोकलोचनचकोरचन्द्रिकाकारमुदारं यौवनमनुप्राप्तस्य लंखिकायां नव्या कथंचिद् दृष्टिप्राप्तायां दुर्गारो महानुरगविपविकारादपि समधिको रागोऽभिप्वंगः समुज्जृम्भते स्म । तस्माच्च तां विना मुहूर्तमपि स्थातुमशकुव-15 सटटकाचान्यत्र नेतुमलभमानो लंधितसकलकुलमर्यादस्तत्रैव नटपेटके परिणयनं तस्याश्चकार ॥ १०१४॥ स च वृत्तान्तोऽत्यन्तममम्भावनीयो दुर्जनलोकोपहासस्थानं शिष्टजनशोचनीयो वान्धवजनमनःसन्तापहेतुः सलिलपतित इव तेलबिन्दुः महमा सर्वत्र नगरे विस्तारमनुभवन् 'जहकह'त्ति यथाकथंचित् साधुसमीपेऽपि सूरसेन (सूरतेजो) राजर्षिसनिधानेऽपि किं पुनरन्यत्र नगरे गतः । ततश्च दुष्करं दुरनुष्ठेयं नास्ति न विद्यते, हन्तेति कोमलामन्त्रणे, रागस्य स्त्रीलो
गोचरस्येत्येतदाह सूरतेजा मुनिः । एवं तेन नटत्ववृत्तान्तेन 'हा धिक् कुलीनजनानुचितमाचरितमनेन' इत्येवंरूपनिन्दाया अकरणेन मनाग बहुमानविषयमानीते कथंचित्तद्वन्दनार्थमागता देवी राजपर्यायाग्रमहिपी, सम्प्रति तु प्रतिपनप्राया। तां नटी प्रति समुत्पन्नकिंचिदीाविपाशात् प्राह-किं न किंचिदित्यर्थः 'नीयबोल्लाए' त्ति नीचजनक
गा। न गुत्तमाः स्वमेऽपि नीचजनवार्ता शृण्वन्ति कुर्वन्ति वा ॥ १०१५ ॥ इत्येवं, 'सुहुमरागदोसा'त्ति सूक्ष्माद्रा| गाइ देपाच वन्धो नीचाचारसम्पादकस्य कर्मणस्ताभ्यां कृतः । अनालोचितेनाभोगात्तत्रापराधे कालश्च मरणलक्षणतयोरजनि । तदनु सुरेणु वैमानिकेषु भोगाः सम्भूताः । कालेन च च्यवनं देवलोकात् । सूरतेजोजीवः क्वचिन्नगरे वणि
150-25025515
56-5
Page #972
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
शुद्धयो
गे दुर्गता नारी
॥४१८॥
क्सुतः सम्पन्नः, देव्याश्च लंखगृहे जन्म पुत्रीभावेन । कलाग्रहणमुभाभ्यामपि कृतम् ॥ १०१६॥ द्वयोरपि प्राप्ततारुण्ययोरन्यत्र रूयन्तरे पुरुषान्तरे चारागो रागाभावः सम्पन्नः । कालेन च गच्छता कदाचिद् द्वयोरपि परस्परं दर्शनमभूत् । ततश्चक्षूरागे दृष्टिरागलक्षणे कथंचिदनिवर्तमाने द्वयोरपि परिणयनमजायत । ततश्च गर्दा परस्परायोग्यसम्बन्धापवादरूपा सर्वत्र प्रवृत्ता । तां चावधायैव हिण्डन देशान्तरपर्यटनलक्षणमारब्धं ताभ्याम् । प्रस्तावे च यतिदर्शनाच्छुद्धसमाचारसाधुसमवलोकनात् स्मरणेन प्रागनुभूताया जाते बोधिश्च धर्मप्राप्तिलक्षणः समजनि तयोरिति ॥१०१७॥ इय थोवोवइयारो एसो एयाण परिणओ एवं । सुद्धे पुण जोग्गम्मि दुग्गयनारि उदाहरणं ॥१०१८॥ _इत्येवं स्तोकोऽप्यतीचारो रागद्वेषलक्षण एष यः प्रागुक्तः एतयोः परिणत एवमनुचिताचारहेतुतया । तस्मात् सर्वथा शुद्धाचारपरेण मतिमता भाव्यमिति । अत्र शुद्धे पुनर्योगे समाचारे दुर्गतनारी वक्ष्यमाणलक्षणा उदाहरणं वर्तत इति । ॥१०१८ ॥ एतदेव संक्षेपतस्तावदाहासुवति दुग्गयनारी जगगुरुणो सिंदुवारकुसुमेहिं । पूजापणिहाणेणं उववन्ना तियसलोगम्मि ॥१०१९॥
श्रूयते जिनागमे दुर्गतनारी दरिद्रा जरती स्त्री जगद्गुरोः सिन्दुवारकुसुमैर्निगुण्डीपुष्पैः कृत्वा यत् पूजाप्रणिधानमभ्यर्चनाभिलाषस्तेनोपपन्ना त्रिदशलोके ॥१०१९॥ एतामेव गाथां गाथैकादशकेन व्याचष्टे:कायंदी ओसरणे भत्ती पूजत्थि दुग्गयत्ति ततो । तह सिंदुवारगहणं गमणंतरमरण देवत्तं ॥१०२०॥
SURESSSSSSSSSSC
॥४१८॥
Page #973
--------------------------------------------------------------------------
________________
जणदगसिंचण संका मोहो भगवंत पुच्छ कहणाय।आगमणे एसोसा विम्हय गंभीरधम्मकहा॥१०२१॥
एगपि उदगविंदुं जह पक्खित्तं महासमुद्दम्मि । जायति अक्खयमेवं पूजावि हु वीयरागेसु॥१०२२॥ Pउत्तमगुणवहुमाणो पयमुत्तमसत्तमज्झयारम्मि । उत्तमधम्मपसिद्धी पूजाए वीयरागाण ॥ १०२३ ॥
एएणं बीजेणं दुक्खाइं अपाविऊण भवगहणे । अञ्चंतुदारभोगो सिद्धो सो अट्ठमे जम्मे ॥१०२४॥ 13 कणगउरे कणगधओ राया होऊण सरयछणगमणे। दट्ठण वइससमिणं जाओ पत्तेयबुद्धोत्ति ॥१०२५॥
मंडुक्कसप्पकुररजगराण कूरं परंपरग्गसणं । परिभाविऊण एवं लोगं हीणाइभेयंति ॥ १०२६ ॥ मंडुको इव लोगो हीणो इयरेण पन्नगेणंव। एत्थ गसिज्झति सोवि हुकुररसमाणेण अन्नेण ॥१०२७॥18 सोवियन एत्थ सवसो जम्हा अजगरकयंतवसगोत्तिा एवंविहेवि लोए विसयपसंगो महामोहो॥१०२८॥ इय चिंतिऊण य भयं सम्मं संजायचरणपरिणामो।रजं चइऊण तहा जाओसमणो समियपावो १०२९ । सिद्धो य केवलसिरिं परमं संपाविऊण उज्झाए । सकावयारणामे परमसिवे चेइउज्जाणे ॥ १०३०॥
काफन्दी नाम मध्यदेशावतंसभूता सद्भूतभावसंभूतिहेतुः पुरुहूतपुरसमृद्धिस्पर्धिनी पुरी समभूत् । तस्यां च कदा
Page #974
--------------------------------------------------------------------------
________________
॥४१९॥
श्रीउपदे- चिच्चित्रीयितनिखिलभुवनजनो जनितजनताप्रमोदगुणग्रामो ग्रामाकरनगरपुरपूरपृथु पृथ्वी पर्यटन् कश्चित् तीर्थकृत् सम- शुद्धयोशपदे वसृतः । तत्र च समवसरणे चलामलचामरविसरवीजिततनौ शरच्छशांकमण्डलोज्ज्वलपुण्डरीकत्रितयतलभागवर्त्तिनि गे दुर्गता
भगवति धर्मदेशनां विदधति, नानाविधयानवाहनसमारूढप्रौढप्रतिपत्तिपरिगते गन्धसिन्धुरोधुरस्कन्धमधिष्ठिते छत्रच्छ- नारीननभस्तले मागधोपगीतगुणगणे भेरीभांकारभरिताम्बरतले नरपतौ, तथा द्विजवरक्षत्रियवैश्यादिके पुरजने गन्धधूपपुष्पपटलप्रभृति पूजापदार्थव्यग्रकरकिंकरीनिकरपरिगते विविधवसनाभरणरमणीयतरशरीरे नगरनारीनिकरे च तद् वन्दनाथ प्रचलिते सति, एकया वृद्धदरिद्रयोषिता जलेन्धनाद्यर्थ वहिनिर्गतया कश्चिन्नरः पृष्टः, यथा-कायं लोक एकमुखस्त्वरितपदप्रचारः प्रचलितो विलोक्यते? । तेनोक्तं-जगदेकवान्धवस्य जन्मजरामरणरोगशोकदौर्गत्यादिदुःखच्छिदुरस्य श्रीमतो भगवतस्तीर्थकरस्य वंदनपूजनाद्यर्थम् । ततस्तच्छ्रवणात् तस्या भगवति भक्तिरभवत् । अचिन्तयच्चाहमपि भगवतः पूजाद्यर्थं यत्नं करोमि । ततः सा पूजार्थिनी सती एवं विचिन्तयति-अहो! अहमतिदुर्गता पुण्यरहिता विहितपूजांगवर्जिता। इतिः प्राग्वत् । अतोऽरण्यदृष्टानि मुधालभ्यानि तथाप्रकाराणि यानि सिन्दुवारकुसुमानि तेषां
स्वयमेव ग्रहणं कृत्वा भक्तिभरनिर्भरांगी, अतो 'धन्या पुण्या कृतार्था कृतलक्षणाहं सुलब्धं मम जन्म जीवितफलं चाह६ मवाप्ता' इति भावनया पुलककंटकितकाया प्रमोदजलप्लवप्लावितकपोला भगवन्तं प्रति गमनमाचरन्ती समवसरणकान
नयोरन्तर एव वृद्धतया क्षीणायुष्कतया च झटिति मरणमुपगता । ततोऽसावविहितपूजापि पूजाप्रणिधानोल्लसितमान-8॥४१९॥ सतया देवत्वमवाप्तवती ॥ १०२०॥ ततस्तस्याः कडेवरमवनिपीठलुठितमवलोक्यानुकम्पापरीतान्तःकरणो जन उदके
ERRORRESSOR
Page #975
--------------------------------------------------------------------------
________________
नाम्भमा मेलनमकरोत् । ततस्तामपरिस्पन्दामवलोक्य लोकस्य शंका किमियं मूच्छिता उत मृतेत्येवंरूपा आरेका समजायन । ततो यदा मोह उक्तरूपेऽर्थे निर्णयाभावरूपो न निवर्तते तदा भगवतः पृच्छा कृता, यथा-भगवन्नसी वृद्धा |कि मूच्छिता उत मृतेति । ततः कथना च कृता भगवता, यथा-मृताऽसौ देवत्वं चावाप्ता । ततः पर्याप्तिभावमुपग-15 तन प्रयुक्तावधिना पूर्वभवानुभूतमवगम्य जिनवन्दनाथं तेनागमने कृते 'एप देवः सा स्त्री' इति पुनरपि भगवता निवेदिते विस्मयो लोकानां ममभूत् , यथा-अहो पूजाप्रणिधानमात्रेणापि कथममरतामवाप्तेयमिति । ततो भगवता गंभीरा
यथा स्तोकोऽपि शुभाध्यवसायो विशिष्टगुणपात्रविपयो महाफलो भवति ॥ १०२१॥ यत एकोयुदरुविन्दुलावयवरूपो, लिंगव्यत्ययः प्राकृतत्वात् , यथा प्रक्षिप्तो महासमुद्रे स्वयंभूरमणादौ जलराशौ जायते । अक्षत जाश्रयगोपाभावादक्षयः, एवं पूजापि, हुः पूर्ववत्, वीतरागेष्वर्हत्सु । इति ॥ १०२२ ॥ तथा उत्तमगुणेषु प्रधानगुणेषु जिनेषु, वीतरागत्वादिगु वा जिनगुणेषु बहुमानपक्षपात उत्तमगुणवहुमानः स पूजया वीतरागाणां भवतीति नम्वन्धः, पूजास्येति गम्यते । तथा पदमवस्थानमुत्तमसत्त्वमध्यकारे प्रधानप्राणिनां प्रधानाशयविशेषाणां वा जिनग-1
धरनाकिनरनायकादीनां मध्ये; तथा, उत्तमधर्मप्रसिद्धिः प्रधानधर्मस्य पूजाकाले प्रकृष्टपुण्यकर्मवंधरूपस्याशुभकर्मक्षयरपरय च कालान्तरे क्रमेण यथाख्यातचारित्ररूपस्य च निष्पत्तिर्भवति । अथवा उत्तमधर्मप्रसिद्धिर्जिनशासनप्रकाशः पूजयाऽभ्यर्गनेन वीतरागाणां जिनेन्द्राणाम् ॥ १०२३ ॥ प्रस्तुतमेवाह-एतेन वीजेन पूजाप्रणिधानलक्षणेन दुःखानि | दारियादीन्यप्राप्य भवगहने संसारारण्येऽत्यन्तोदारभोगः-अतिप्रधानशब्दादिविपयसुखः सन् सिद्धोऽसावष्टमे मनु
ऊऊऊम्म रमरकर
M
4-
Page #976
--------------------------------------------------------------------------
________________
श्रीउपदे
शुद्धयो
शपदे
गे दुर्गतानारी
॥४२०॥
SAROSAROSAROKAR
व्यजन्मनि । एते चाष्ट भवाः सप्तभिर्देवभवैरन्तरिताः पृथगेव ग्राह्याः । अन्यथोभयजन्मगणनायामष्टमो देवभव एव स्यात् । न च तत्र सिद्धिः संभवतीति ॥१०२४ ॥ यथा चाष्टमजन्मनि सिद्धस्तथाह-कनकपुरे कनकध्वजो राजा भूत्वा शरत्क्षण इन्द्रोत्सवस्तदर्थ नगराद्' वहिनिर्गमने कृते दृष्ट्वा वैशसमसमंजसमिदं वक्ष्यमाणं जातः प्रत्येकबुद्धः । इतिः प्राग्वत् ॥१०२५ ॥ वैशसमेव दर्शयति-मण्डूकसर्पकुरराजगराणां क्रूरं दारुणं परम्पराग्रसनं दृष्ट्वैत्यनुवर्तते । तथा
हि-मण्डूकं सर्पण, सर्प कुररेण पक्षिविशेषेण, कुररं चाजगरेण ग्रस्यमानं ददर्श । ततः परिभाव्यैवं मण्डूकादिन्यायेन 8 लोकं सर्वजनपदगतं हीनादिभेदं हीनमध्यमोत्तमभेदं परस्परया ग्रस्यमानं प्रत्येकबुद्धो जातः । इतिः प्राग्वत् ॥१०२६ ॥
यथा परिभावितवांस्तथा चाह-मण्डूक इव लोको हीनो जातिकुलविभवादिना इतरेण बलवता पन्नगेनेवार जगति अस्यते सपीडः सन्नुपजीव्यते, सोऽपि कुररसमानेनान्येन बलवत्तरेण ॥ १०२७ ॥ सोऽपि च बलवत्तरो नात्र स्ववशो| यस्मादजगरकृतान्तवशगः-अजगराकारवशवी इत्यस्मात् कारणादेवंविघेऽपि लोके विषयप्रसंगो विषयसुखगृद्धिलक्षणो महामोहः परममूर्खत्वलक्षणः॥ १०२८॥ इत्येवं चिन्तयित्वा भयं मृत्युलक्षणं सम्यक् संजातचरणपरिणामो राज्यं त्यक्त्वा, तथेति समुच्चये, जातः क्रमेण श्रमणः शमितपापः ॥ १०२९ ॥ सिद्धश्च केवलिश्रियं परमां संप्राप्याऽयोध्यायां शक्रावतारनाम्नि परमशिवे परमकल्याणहेतुत्वाच्चैत्येनोपलक्षिते उद्याने॥ १०३० ॥ दुर्गतनारीउदाहरणं समाप्तम् ॥ अण्णेवि एत्थ धम्मे रयणसिहादी विसुद्धजोगरया। कल्लाणभाइणो इह सिद्धा णेगे महासत्ता ॥१०३१॥
अन्नेवीत्यादि । अन्येऽप्यत्र जैनधर्मे रत्नशिखादयो रत्नशिखप्रागुक्तसुदर्शनश्रेष्ठिप्रभृतयो विशुद्धयोगतः सर्वोपाधिशु
ROCESSORRESSESGRESSES
॥४२० ॥
Page #977
--------------------------------------------------------------------------
________________
मानुष्ठानासक्ताः कल्याणभागिनः संतः सर्वकालं सिद्धा निष्ठितार्थाः संजाताः, अनेके महासस्याः ॥ तत्र रक्षशिवकथानकमेवं श्रूयते:--
अस्थि व अंमुद्दीवे दीवे भारहे वासे अद्धचकीय सहलहरो ( हलहरो ) इव सगोविंदो गोविंद इव गरुडासणसुस्थिओ सुग्गामो नाम गामो तत्थ य पयइभद्दओ विणयजवाइगुणसंगओ संगओ नाम पामरो अहेसि । तेण य कमाइ कहिंचि तत्यागयाणं मुणीणं समहुमाणं दिनो रयणिनिवाणत्थमुवस्सओ । कया य सहरिसेण पशुवासणा । साहूहिवि कया से अक्खेवणी धम्मदेसणा । कहं । मायंगा गिरिसिंगतुंगतणुणो दाणंबुसित्संगणा, निचं कंचणसंकलचियगणा णाणा हरीणं गणा । सामंता पणयप्पणामपवणा सेवाविहाणुज्जया, देसा पट्टणगामकम्मडघणा लम्भंति धम्मेण भो ॥ १ ॥ पासाए वसही मही यसगया तारं तहंतेजरं, कोसो सुहु अणिङिओ मणहरं गंधबनट्टाइयं । देवा देहजुई जसो ससिसियं सारं बलं पोरुसं, र्ज जं वा भवणे सुहं सुहतरं धम्मेण तं लब्भए ॥ २ ॥ जं पहंसुयदेवदुसयसरीसारं विचित्तं वरं, मुत्ताहारयहारि जं च विविहं ते उज्जलं भूसणं । कप्पूरागरुकुंकुमाइसुहया भोगंगभूईयि जं जीवाणं सयलं तमन्यगुणं धम्मस्स | लीलाइयं ॥ ३ ॥ ता महाभाग ! करेहि किंचि धम्मकम्मं, जेण जम्मंतरे सुहभायणं होहि, ति मुणीहिं भणिषण चितिर्य संगरण को धम्मो, कहं वा कीरइति विश्नार्णपि मे नत्थि, दूरे ताय तकरण, वच्छलया य ममेगंतेण भगवओ, ता | करेमि उचियमेयाएसं ति । भणियं च भयवं ! कुवासदुसिया अणभिक्षा धम्मसरूषरस, तहा हि आणवेद जमम्हाणमुचिर्य ति । ततो साइहिं जोग्गं तमवगच्छिय उवडो पंचनमोकारो, भद्द! पावभक्खणो एस मंतो, ता समायरेण तुमए तिसं
Page #978
--------------------------------------------------------------------------
________________
शपदे
R/
श्रीउपदे- तओ पंच अदुवा वारे नियमओ पढियवओ, विसेसओ भोयणसयणेसु न मोत्तबो खणंपि एत्थ बहुमाणो,त्ति बहुविहमणु- शुद्धानुष्ठा
सासिऊणमुवगया अन्नत्थ साहुणो । इयरोवि भावसारं गुरुवयणं चिरमणुचरिऊण, सरीरपरिच्चायं काऊण, पंचनमोकार- ने रत्नशि
सरणनिच्छओवज्जियपुन्नप्पभावेण समुप्पन्नो पुहइवरंगणातिलए सयलसिरिकुलनिलए संडिल्लविसयसुंदरे नंदिपुरनयरे खकथा॥४२१॥
पोरुसोवहसियपंचाणणस्स पउमाणणस्स णरवइणो पियपणइणीए कुमुइणीए देवीए कुच्छिसि पुत्तत्ताए। रयणरासिसुविणयसूइयत्तेण कयरयणसिहाभिहाणो सुहेण पत्तो सुकयकलाकलावोवलंभं जोवणारंभ । परिणाविओ य पिउणा कुमारकलाकोसल्लातिसयसवणाणुरंजियं सुकयायट्टियं लच्छि पिव सयंवरमागयं सुकोसलाभिहाणं कोलाहिवधूयं । अन्नया देवीदंसियसीसकेसुप्पाइयवेरग्गो तस्स रजं दाऊण पियासंगओ गओ वणवासं पउमाणणनिवो । इयरो य कोमुइमयंकोच
अखंडमंडलालंकिओ अणुरत्तमंतिसामंतविंदो जाओ महानरिंदो । अइकोउयं च एयस्स अक्खाइयासु । अओ देइ वित्तिं a कहगभट्टाणं, निसामेइ अउवा अउधकहाओ, हरिसिज्जइ बहुकोउगभरिएहिं महासत्तचरिएहिं, वियरइ तेसिं तुट्ठिदाणं ।
अन्नया पारद्धं कहगभट्टेण वीरंगयसुमित्तमित्तजुयलकहाणय;-अस्थि समुद्दम्भिव मदालच्छिनिवासे महोदयभरसुन्दरे य विजयउरे नयरे सूरस्स व बहुतमारिविद्धंसणोवलद्धपसिद्धिणो सूरंगयनरिंदस्स पुबोवज्जियपुन्नोदओवणीयरूवाइगुणसंगओ वीरंगओ नाम कुमारो । सो उण चिंतामणी अत्थिसत्थस्स, वजपंजरं सरणागयाणं, अम्मापियरं दीणदुहियाणं, ऊसरधरणी दुन्नयधन्नाणं । तस्स य महामंतिपुत्तो सुमित्तो णाम मित्तो। तेण य सम्भावसिणेहनिभरेण सद्धिमभिरम-5॥४२१ माणस्स कुमारस्स कयाइ जाओ समुल्लावो-गंतूण देसंतरं, करेमो नियपुन्नपरिच्छं, कहं पुण जणणिजणयाणि मुच्चि
Page #979
--------------------------------------------------------------------------
________________
२
स्मंति त्ति उवायमग्गणुजयाणं अण्णया उज्जाणे कीलावाउलाण सरणं सरणंति भणंतो निवडिओ वीरंगयकुमारस्स वरसु कयव मंडणी कोवि चोरपुरिसो । पत्ता य तयणुमग्गेण दंडवासिया । भणिउं च पवत्ता -- कुमार ! एस पावतकरी मुदत्तमंदिराओ सत्तमुद्देण णिग्गच्छंतो अम्हेहिं गहिओ, देवसासणाओ य सूलारोवणणिमित्तं वज्झभूमिमुवणीओ, पटाकणेत्यागओ, ता अणुजाणउ कुमारो, जेण संपाएमो देवसासणं । तओ न जुत्तं सरणागयसमप्पणं तकररक्खपि चि किंकाययमूढेण सरणागयपालणपक्खवायाओ भणियं कुमारेण - भो ! न एस मइ धरंते वावाइडं तीरइ, ता मुह एवं, कहेत वा तायरस, को किर कुलाभिमाणो, माहप्पं पोरुसं च किं तस्स, जस्स सरणागओ गयगउब नो भमइ मच्छेद ? विनायनिच्छाएहिं निवेश्यमिणं राइणो दंडवासिएहिं । तेणावि गाढरुद्वेण समाइट्ठो निबिसओ कुमारो । तओ मणोरहाणुकुलो तायाएसोत्ति सहरिमो निवारियसयलपरियरो सुमित्तदुइओ पयट्टो देसंतरं । लंघियाणेगरजो य परिव्भमंतो एगत्य महारते परिस्समविणोयणत्थं पत्तो णग्गोहगंधिल्लीए, सुमित्तोवि अप्पमत्तो पमदिउं से जंघियाओ । एत्यंतरे गग्गोहवासिणा जक्खेण तेसिं स्वाइसयरंजिएण दिघनाणोवलद्धगुणाइसएण य करेमि किंपि एएसिं महासचाणं पाहुण्णयंति विचिंतिय दिनं दंसणं सुमित्तस्स । तेणावि देवोत्ति तुट्ठेण अव्भुडिओ, पणमिओ य एसो । तओ उरोण भणियं महाभाग ! अतिहिणो मम तुभे, भण किं ते पाहुण्णयं करेमि ? सुमित्तेण वृत्तं ( दंसण - ) दाणाओ ये कयं मणोरहाईयं अम्ह सघं, न एत्तोवि दुलहमण्णमत्थि । जओ - “तप्पंति तवमणेगे जयंति मंते तहा सुविज्जाओ । पियरंति दंसणं पुण देवा धन्नाण विरलाण ॥ १ ॥" जक्खेण भणियं - "अंगुट्ठियगुणसज्जणहं जं पत्थणु ण मुणंति ।
Page #980
--------------------------------------------------------------------------
________________
तम्
श्रीउपदे
5 मयणाणलेण चिंतियं-"कणयंकुरगोराणं रंभाथोरूरुयाण महदोसो। वेसाण हलिद्दारायसरिसपेमाओ जं हुंति ॥१॥ श्रीरत्नशिशपदे ६ रजति धणेसु पणंगणाओ न गुणेसु कुंदधवलेसु । सज्जति चिलीणे मच्छियाओ घणचंदणं मोत्तुं ॥२॥" जाणामि अह-लखचरि
मिणं, तहावि मम भणो बलाए एयं । तरुणिमणुसरइ तो चिट्ठामि किंचि कालमिहेवत्ति संपहारिऊण ठिओ एसो। ॥४२३॥
जाओ रइसेणाए पेमनिबंधणं । परितुद्वा कुट्टणीवि परं न किंचि वियरइत्ति संदिद्धधणासाए जाइयं तीए किंपिअंगभोगोचियं । तओ भारतुलाइ व लोहग्गला वराई न एस थोवदाणेण णमिहित्ति कलिऊण चित्ते विहिणा सुमरिओ णेण| चिंतामणी । तप्पभावेण दिन्नं से महामोल्लं वत्थाहरणं । तुट्ठा कुट्टणी तहावि लोहदोसेण पुणो पुणो जाएइ सुमित्तोवि पयच्छइ । अण्णया विम्हियाए चिंतियमणाए-णूणमत्थि एयस्स चिंतारयणं परिग्गहे, कहमन्नहा एरिसदाणसत्ती, ता| गिण्हामि तयंति । ताहे पहाणोवविद्वस्स तस्स कुप्पासखल्लयाओ गहिओ तीए महामणी । पुणो किंपि जाइएण निहालियमणेण क्खल्लयं । अपेच्छंतेण य पारद्धा गवसणा । तओ भणिओ कुट्टणीए-पज्जत्तं तुह दाणेण, मा मम परियणम-10
भक्खाणेण दुम्महिसि । ततो णूणमणाए गहिओ, कहमन्नहा सिद्धपओयणब निद्दक्खिन्नमुल्लवइ एसत्ति संभाविय साम६ रिसो निग्गओ मंदिराओ लज्जाए रायाणमवि विन्नविउमणिच्छंतो पत्थिओ देसंतरं । चिंतइ य-“धी अन्नाणं हयकुट्ट
णीय लोहजराभिभूयाए । जम्मग्गिएवि दिन्ने सुहोदए वट्टिया तण्हा ॥१॥ असमिक्खियतत्ताए वीसासदोहदिन्नभा-12 15 वाए । अहयं न केवलं चिय च्छलिओ अप्पावि पावाए ॥२॥ अमुणियविहिमंतो संतोवि मणी मणिच्छियं तीसे ॥४२३॥
थेवंपि न वियरिस्सइ णूणं सामण्णसेलोच ॥३॥ को होज सो पयारो जेणाहं तीए विप्पियं काउं । दंसियनियमाहप्पो
SECRECENSUS*
Page #981
--------------------------------------------------------------------------
________________
पररयणं गहिस्मामि ॥४॥ उवयारं उपयारीण वेरणिजायणं च वेरीणं । काउं जो न समत्थो धिरत्थु पुरिसत्तणं तम्म ||५||"इय विविहवियणकलोलाउलहियओ परिव्भमंतो कइयावि विचित्तपासायपंतिदंतुरियं नंदणवणाणुगारिभवणाणमंडियं पवरपायारवलयालिंगियमेगं नयरं अइरमणीयमजणसंचरं चत्ति सविम्हओ पविद्रो नयरभंतरं। पछतो य फिलिकिलंतकटकुलालंकियाई देवकुलाई, घोरंतघोरवग्घाई घोरयराइं घराई, नवंगभुयंगकंचुयाई तोरणाई, गयो रायमंदिरं । तत्वविय अपेच्छंतो मणस्सरूवं रम्मयावलोयणवाउलो समारूढो सत्तमभूमितलं । पेच्छइ य तत्व कुंकुमगयपिंजरियसरीरं कप्पूररेणुधवलिउत्तमंगं सुरहिकुसुममालुम्मालिय सरलगीवं गुरुलोहनियलसंदामियचारुचरणं करहनुवइयलं । तओ कहमेत्य सुन्ननयरे करहीओ, कहं वा एत्थारूढाओ सोचभोगसरीराओ च त्ति वियफतो पेच्छा गरम्ससंठियं समुग्गयदुगं । तत्यवि एगत्य धवलमंजणं, इयरम्मि कसिणं सलागादसणओ जोगंजणमिणंति कयनि
छो । नियन्छद धवलियपम्हलाई करहीलोयणाई । ततो णूणं माणुसीओ एयाओ धवलंजणेण करहीओ कयाओ, मंभवइ य कयाद कसिणेण य पयइभावो एयासिं ति पाउन्भूयमइप्पसरेण अंजियाई कण्हंजणेण तयच्छीणि सुमित्तेण । हताहे ठियाओ पयस्याओ तरुणरमणीओ । कुसलं तुम्हाणंति ससिणेहमालत्ताहिं भणियं ताहिं- संभवइ कुसलं संपयं
माणुभावेण । को पुण एस असंभावणिजवइयरो तुम्हंति पुच्छियाहिं ताहिं साहिओ निययवुत्तंतो;-किर अत्थि इओ उत्तरदिमाए गंगाए महाणईए परकूले संनिहियसयलभदे सुभद्दे नयरे अणिंदियकिच्चो गंगाइच्चो नाम पहाणसेट्ठी । तस्स 18 य सयटकुलंगणागुणाहाराए यमुहाराए घरिणीए नीसेसगुणसंपउत्ताणमट्ठण्ह पुत्ताणमुवरि संभूयाओ अम्हे जयविजया
MASASLASES SHORTS
Page #982
--------------------------------------------------------------------------
________________
श्रीरत्नशि
खचरि
शपदे
तम्
६ अगणियजीविय विहववयविहलुद्धरणु कुणंति ॥१॥" तहावि देवदंसणसहलीकरणथं गिण्हाहि एयं मणिदुर्ग, एत्थ * एस नीलमणी तिरत्तोववासेण पूइओ विसिट्ठरजं पयच्छइत्ति रायसुयस्स उवउंजियबो, एस उण सोणकंती णवमायावी5 याभिमंतिओ तुह चेव मणोरहाइरित्तविसयसुहसंपायणे भविस्सइत्ति । तओ सुमित्तेण विम्हयसारं जमाइसहत्ति चित्तेण है कयप्पणाम पडिच्छिया करसंपुडेण मणिणो । चिंतियं च-अहो! सच्चमेयं-"पहरइ रणे पुरत्थं होइ सहायं वणे समं
तेण । अइसुत्तस्सवि जग्गइ नरस्स पुवक्कियं कम्मं ॥१॥" सबहा महापुन्नभंडारो एस कुमारो, जस्स देवावि एवमुव
गरंतित्ति । एत्यंतरे तिरोहिओ जक्खो। तओ विउद्धो कुमारो । पुणोवि पत्थिया । वारिओ सुमित्तेण फलाइभक्खणाओ ₹ कुमारो। तिरत्तोववासेण पत्ता महासालणयरुज्जाणं । ताहे दंसियं नीलमणिं सुमित्तेण, भणिओ कुमारो-पूएहि एवं द्र
मणिरयणं, जेण राया भवाहि । विम्हिएण भणियमणेण मित्त! कुओ पुण इमंति? सुमित्तेणावि सामण्णेण ताव तुह
पुण्णाणुभावो, विसेसं पुण पत्तरजस्स पिसुणिस्सामित्ति वुत्ते कयमणि रयणपूओवयारो 'कहमिवेदाणी मित्त ! रज्जलाभो ₹ भविस्सईत्ति सविम्हओ निसन्नो सहयारछाहियाए रायउत्तो । इयरेणावि लयामंडवम्मि पूइऊण विहिणा चिंतामणी
पत्थिओ सरिरट्ठिइसामग्गिं । अचिंतसामत्यओ य रयणस्स तक्खणा चेव तत्थागया अंगमद्दया । सविणयमन्भंगियसंमदिया दोवि तेहिं । तओ समागया सुगंधुवट्टणसणाहपाणिपल्लवाओ तरुणिरमणीओ । तीहिं उबट्टिया दोवि । तओ उवढिओ मजणविही । तओ तक्खणुप्पन्नेसु विचित्तविहाणगेसु मज्जणगमंडवेसु मणिरयणकिरणचक्कवालोवदंसियसक्कसरासणेसु कणयमयपवरासणेसु सुगंधनीरभरियभूरिभिंगारेहिं मणहरगीयाउजनदृसारं पहाविया दोवि दिवंगणागणेहिं ।
OSGESTOSSDRESSES
॥४२२॥
Page #983
--------------------------------------------------------------------------
________________
परिहाविया देवंगवत्थाई । कयपुप्फविलेवणोवयाराण य उवडिओ सबकामगुणोवेयं खजाइसंगओ भोयणवित्थारो । तओ परापाललीलाए जिमियाण इंदजालमिव तिरोहियं खणेण सयलं पहाणभोयणोवगरणपरियणं । ताहे विम्हिएण संलतं रायनंदणेण-वयंम! किमच्छरियं, किं णीलमणिप्पभावो एस? मित्तेण भणियं-कुमार ! नेयमेवं, किंतु अश्नो एत्थ परमत्यो, तं पुण पत्यावे तुम्ह साहिस्सं ति । तमायण्णिय सुट्ट्यरं विम्हिओ वीरंगयकुमारो । इओ य तम्मि नयरे | अयुत्तो राया कयंतातिहित्तं पत्तो त्ति अहिया सियगयतुरयाइपंचदिवयं परिन्भमंतमागयं तं पएसं । तओ गुलुगुलंतेण शादंतिणा कयामिसेयमारोविओ निययकंधराए रायसुओ। अलंकिओ छत्तचामरेहि, जयइ महाराओ त्ति भणंतेहिं पण-18 मिओ मंतिसामंतेहिं । विन्नत्तो य नयरपवेसं पइ । सो य असंभावणिज्जसंपत्तिविम्हिओ पवत्तो मित्तमुहमवलोइउं । मित्तो उण मुत्थीहओ ताव मम पियवयंसो, अहंपि जहिच्छमच्छामि पच्छन्नो इयम्मि एयमुहकमलं पलोएमाणोत्ति संपहारिऊण | रियमोमरिभो । तओ विभागाओ पविट्ठो नयरभंतरं, परिणाविओ य पुधपत्थिवतणयाओ अट्ठकण्णयाओ । एवमेस तार जसलियसामणं रजमणुहातो चिट्ठइ । सुमित्तोवि परिन्भमंतो दिट्ठो पुरिसदेसणीओ रइसेणभिहाणाए पन्नंगणादुहियाए । मसिणेहं च निझाइओ तुरियं । तओ विनायतयाकूयाए सगोरवमाहूओ स मयहरिगाए । चिंतियं च सुंदरागिई एस महाधणो लक्खिजइ । अवि य “जइवि हु पत्थंति परं जइवि तविजंति तिववसणेण । तहवि सतेया दिट्ठी वाणीवि घिरा धणट्ठाण ॥१॥ जइवि न दीसइ पयडा तहावि लीलाइएहिं अंगस्स । एजइ लच्छी ललियंगणा य पुरिमाण माहीणा ॥ २॥" एवं संपरिभाविय तीए कया सुमित्तस्स पवरा परिवत्ती । इयरेणावि रइसेणरूवालोयणुद्दीविय
SAUSHUSHISEISEASESSES
Page #984
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥४२३॥
मयणाणलेण चिंतियं-“कणयंकुरगोराणं रंभाथोरूरुयाण महदोसो। वेसाण हलिद्दारायसरिसपेमाओ जं हुंति ॥१॥ श्रीरत्नशिरजति धणेसु पणंगणाओ न गुणेसु कुंदधवलेसु । सज्जति चिलीणे मच्छियाओ घणचंदणं मोनुं ॥२॥" जाणामि अह- खचरिमिणं, तहावि मम भणो बलाए एयं । तरुणिमणुसरइ तो चिट्ठामि किंचि कालमिहेवत्ति संपहारिऊण ठिओ एसो। जाओ रइसेणाए पेमनिबंधणं । परितुट्ठा कुट्टणीवि परं न किंचि वियरइत्ति संदिद्धधणासाए जाइयं तीए किंपिअंगभोगोचियं । तओ भारतुलाइ व लोहग्गला वराई न एस थोवदाणेण णमिहित्ति कलिऊण चित्ते विहिणा सुमरिओ णेण है चिंतामणी । तप्पभावेण दिन्नं से महामोल्लं वत्थाहरणं । तुट्ठा कुट्टणी तहावि लोहदोसेण पुणो पुणो जाएइ सुमित्तोवि पयच्छइ । अण्णया विम्हियाए चिंतियमणाए-णूणमत्थि एयस्स चिंतारयणं परिग्गहे, कहमन्नहा एरिसदाणसत्ती, ता गिण्हामि तयंति । ताहे पहाणोवविट्ठस्स तस्स कुप्पासखल्लयाओ गहिओ तीए महामणी । पुणो किंपि जाइएण निहालियमणेण क्खल्लयं । अपेच्छंतेण य पारद्धा गवेसणा । तओ भणिओ कुट्टणीए-पजत्तं तुह दाणेण, मा मम परियणमभक्खाणेण दुम्महिसि । ततो णूणमणाए गहिओ, कहमन्नहा सिद्धपओयणब निद्दक्खिन्नमुल्लवइ एसत्ति संभाविय सामरिसो निग्गओ मंदिराओ लज्जाए रायाणमवि विन्नविउमणिच्छंतो पत्थिओ देसंतरं । चिंतइ य-"धी अन्नाणं हयकुट्ट
णीय लोहजराभिभूयाए । जम्मग्गिएवि दिन्ने सुहोदए वट्टिया तण्हा ॥१॥ असमिक्खियतत्ताए वीसासदोहदिन्नभा5 वाए । अहयं न केवलं चिय च्छलिओ अप्पावि पावाए ॥२॥ जं अमुणियविहिमंतो संतोवि मणी मणिच्छियं तीसे। 6॥४२३ ॥
थेवंपि न वियरिस्सइ पूर्ण सामण्णसेलोध ॥ ३॥ को होज सो पयारो जेणाहं तीए विप्पियं काउं । दसियनियमाहप्पो,
Page #985
--------------------------------------------------------------------------
________________
तं वररयणं गहिरमामि ॥ ४ ॥ उययारं उवयारीण वेरणिज्जायणं च वेरीणं । काउं जो न समत्यो घिरत्थु पुरिसत्तणं तस्म ॥ ५॥" इय विविहवियप्पकलोलाउलहियओ परिव्भमंतो कइयावि विचित्तपासायपंतिदंतुरियं नंदणवणाणुगारिभवणुजाणमंडियं पवरपायारवलयालिंगियमेगं नयरं अइरमणीयमजणसंचरं चत्ति सविम्हओ पविट्ठो नयरभंतरं। पछतो य फिलिफिलंतकइकुलालंफियाई देवकुलाई, घोरंतघोरवग्घाई घोरयराइं घराई, नवंगभुयंगकंचुयाई तोरणाई, गयो रायमंदिरं । तत्वविय अपेच्छंतो मणस्सरुवं रम्मयावलोयणवाउलो समारूढो सत्तमभूमितलं । पेच्छइ य तत्थ। कुंकुमरायपिंजरियसरीरं कप्पूररेणुधवलिउत्तमंगं सुरहिकुसुममालुम्मालिय सरलगीवं गुरुलोहनियलसंदामियचारुचरणं | करहजुबदजुयलं । तओ कहमेत्य सुन्ननयरे करहीओ, कहं वा एत्थारूढाओ सोवभोगसरीराओ च त्ति वियकंतो पेच्छ गवामपगंठियं समुग्गयद्गं । तत्ववि एगत्य धवलमंजणं, इयरम्मि कसिणं सलागादंसणओ जोगंजणमिणंति कयनि
हो । नियच्छद धवलियपम्हलाई करहीलोयणाई । ततो णूणं माणुसीओ एयाओ धवलंजणेण करहीओ कयाओ, | गंभयद य कयाद कसिणेण य पयइभावो एयासिं ति पाउन्भूयमइप्पसरेण अंजियाई कण्हंजणेण तयच्छीणि सुमित्तेण। ताहे ठियाओ पयइबाओ तरुणरमणीओ । कुसलं तुम्हाणंति ससिणेहमालत्ताहिं भणियं ताहि-संभवइ कुसलं संपयं नुमाणुभावेण । को पुण एम असंभावणिज्जवइयरो तुम्हंति पुच्छियाहिं ताहिं साहिओ निययवुत्तंतो;-किर अस्थि इओ | उत्तरदिगाए गंगाए महाणईए परकूले संनिहियसयलभद्दे सुभद्दे नयरे अणिंदियकिच्चो गंगाइच्चो नाम पहाणसेट्ठी । तस्स यसयल कुलंगणागुणाहाराए वमुंहाराए घरिणीए नीसेसगुणसंपउत्ताणमट्ठण्ह पुत्ताणमुवरि संभूयाओ अम्हे जयविजया
CASCALCANOKARMACINEMAMATA
Page #986
--------------------------------------------------------------------------
________________
श्रीउपदे- भिहाणाओ जमलधूयाओ जणणीजणयमणोरहेहिं सद्धिं पवड्डमाणीओ जोयणणरिंदरायहाणीओ । तत्थेव गंगासण्णे श्रीरत्नशिशपदे वणसंडे नियकिरियासुडिओ पियाभासी पत्थावकहाणगाइनिउणो किंचि निमित्तविजयकुसलो दंसणीओ पयासियमज्झ-६ खचरि
त्थभावो बहुजणसंमओ सुसम्मो नाम परिवायगो होत्था । सो य एगया अम्ह पिउणा भोयणत्थं सगोरवमाहूओ कय॥४२४॥
|चलणाइसोओ निवेसिओ अग्गासणे । पवत्तं कलमकूराइपरिवेसणं । तबेलं च तस्स तायसमाएसेण पारद्धमम्हाहिं वीय-2 रूणगेण पवणदाणं । तओ सो परिवायगो अम्हरूवं निरूवेतो अजुत्तगारित्ति व कुविएण पहओ सबबाणेहिं वम्महेण । ६
तओ चिंतिउं पवत्तो-"डज्झउ वयपासंडु धिसि घिसि झाणग्गाहु, झिजउ सिवपुरि पडउ वजु वइकुंठह सग्गाहु । जइसे एरिसतरुणीहि सणाहु रइसोक्खु न माणसं, ता मन्नउ मयनिबिसेसु निच्छई अप्पाणउं ॥१॥" तहा-“जइ अच्छराहिं। वंभो गंगागोरीहिं खोहिओ य हरो। गोववहूहि गोविंदो को वयमाणो तओ मज्झ? ॥१॥” इय कयवियप्पो परिकप्पियपियालाभोवाओ अवहीरिऊण भोयणं, ठिओ किंपि झायमाणो । संभंतेण य भणिओ सिविणा-मुंजह ताव किमियाणिं चिंताए, न हि सीयभत्तं सुहपरिणाम होति । तओ पुणो पुणो भन्नमाणेण किमेरिसदुक्खियाणं भोयणेणंति भणि
ऊण कयं कइवयगासग्गहणं परिवायगेण । भुत्तुत्तरं च पुच्छिओ सेट्ठिणा महरिसी, किं पुण तुममेव दुक्खिओसित्ति । से दिट्ठतायनिब्बंघेण भणियमणेण-चत्तसंगाणवि अम्हाण तुम्हारिससुयणसंगो उधेयकारणं, अओ न तरामो तुम्हाणs15 कुसलत्तं वोत्तुं । एत्तियमेव कहि न तरामित्ति भणंतो गओ नियवाणं परिवायगो। हंत किमेयंति आउलमणेण तत्थवि ॥ ४२४ ॥ र गंतूण सविसेसायरसारमेगंते पुच्छिओ, ताहे तेण भणियं-किं करेमि, एगओ वग्धो अन्नत्तो दोत्तडी, जओ अलंघ
tott
Page #987
--------------------------------------------------------------------------
________________
णिजो तुमं, अवसवं चेरिसं मुणिजणस्स, तथावि गोरवत्थाणं तुमंति निसामेहि तत्तं । तत्थ भोयणावसरे उवविद्वेण दिट्ठा भए तु दारियाण लक्खणपती, जणगपक्खक्खयकारिणित्ति लक्खिया य । एयसलायल्लिएण परिचत्तं भोयणं, तुहोवरोहेण भुतं किंचिम्मित्तं । एयमायण्णिय महाणाणी अविसंवायवयणो य एसत्ति भयाउरेण भणियं ताएण-- भयवं ! किमत्थि एत्थ कोवि उवाओ ? तेण भणियमत्थि किंतु दुक्करो, जओ कुलक्खणं वत्थु परिचत्तमेव न पीडइ, पाणप्पियाओ व ताओ सवकुटुंबस्स । जइ पुण कुमारियाओ सवालंकारकलियाओ कट्ठमंजूसाए चेव छोढूण पच्छन्नमेव गंगाए । पाहिज्जत्ति कम्मं च कीरइ, तओ सर्व सत्यं हवइ । एवं तस्स पावपलवियमइ तहं मन्नमाणेण ताएण कुलरक्खानिमित्तं कारिया महई मंजूसा । व्हायविलित्तालंकियाओ सोवियाओ वयं तत्थ । ठइऊण मीणसारियाइ से च्छिद्दाई, तओ अपिसुणिऊण परमत्थमम्बाईण, अम्ह कुठे कुमारिगाहिं गंगा दट्ठयत्ति भणतेण पभाए गंतियारोवियाओ णेऊण परिवा गण कयमंतिकम्मं पवाहियाओ अम्हे गंगाजले गओ ताओ । सविसाओ य वला नईए नीयाउत्ति रुयंतेण पारद्धं | मोगकिचं । परियायगेणवि मढियं गंतूण भणिया नियसीसा - जहा रे अज्जगंगाए भगवईए हिमवंताओ मम मंतसिद्धिनिमित्तं पूओवगरणमंजूसा आणिया, तं तुरियं गंतूण हेट्ठिमतित्थे पडिच्छह । अणुग्धाडियं च आणेजह, जेण मंतविग्धो न होइति । तेवि अहो ! अम्ह गुरुणो माहप्पंति सविम्हया गया दुतिगाउयमेत्तसंठियं भणियतित्थं । णिउणं चोवरिज्ज तं नई निहालिडं पवत्ता । इओ य सा मंजूसा महापुरस्स नगरस्स सामिणा सुभीमेण णावाकडएण तत्थ णइजले कीलंतेण दिट्ठा सा कपेा । सकोउगेण गहिया, उग्घाडिया य । तओ दट्ठूण अम्हरूवं सविम्हयं मयणगोयरगएण मंतिं पर
Page #988
--------------------------------------------------------------------------
________________
श्रीरत्नशि
शपदे
खचरि
तम्
श्रीउपदे- ₹ संलत्तं-अच्छेरयं पेच्छ पायालकन्नियाओ, किंधा विजाहरीओ एयाओ, किंवा सग्गवहूओ, किंवा नरनाहधूयाओ।
का भाईओ! तुम्भे इय साणुणयं वहुंपि भणियाहिं दुहनिव्भराहिं नय किंपि जंपियं तत्थ अम्हाहिं। एत्थंतरे विन्नाय
नरिंदाकूएण जंपियं मंतिणा देव! न एवमलंकियकन्नयाओ कारणं विणा को वि परिचयइ, ता इट्ठसिद्धिनिमित्तं केणवि ॥४२५॥
सुरसरियाए उवहारीकयाओ एयाओ । ता एत्थं मंजूसाए अन्नमेत्थिदुगं पक्खिविय एयाओ धिप्पंतु । अन्नेण भणियंकओ इह अन्ननारीउ, एत्तो तीरवण्णसंडाओ वाणरीदुगमेत्थ छुन्भउ । तओ अहो! सुंदरंति भणमाणेण णरिदेण
पक्खित्तं दित्तमक्कडीजुयं । तहेव ठइऊण पवाहिया पेडा । तओ विढत्तरजंतरो इवामंदाणंदरसाणुगओ अम्हे गहायाssहै गओ इमं नयरं । तेहिवि परिवायगसीसेहिं न अन्नहा वाई गुरुत्ति कयनिच्छयं नियच्छमाणेहिं चिरेण दिट्ठा कट्टपेडा ।
गहिऊण तुरियमुवणीया तस्स पावगुरुस्स । तस्सवि अइउक्कंठियस्स कहकहवि अत्थमिओ दिणनाहो । तयणु भणिया
एएण विणेया-भो अज तुन्भेहिं मढियाकवाडेसु तालयं दाऊण दूरे ठाइयवं, पउरपोकारयपि सोऊण णागंतवं जाव हन भाणुदंसणं, सबहा न मम मंतसिद्धिविद्धंसणेणावयायकारिएहिं होयचंति अप्पाहियं पिहियं मढियादुवारं । तओ सुंद
रीउ सुद्ध तुट्ठामे गंगादेवी, अओ सग्गवासी अहं तुम्ह भत्ता दिन्नो, ता जोडियकरस्स किंकरस्स ण मे माणभंगो कायबो त्ति समुल्लवंतेण उग्धाडिऊण मंजूसं छूढा तग्गहणत्थं दोवि हत्था, ताव य निरोहकुवियाहिं गहिओ सहसा दुट्ठमक्कडीहिं। अविय-"खरनहरदारियंगो तोडियकन्नो विदारियकवोलो । दंतग्गभग्गनासो कओ हयासो पवंगीहिं ॥१॥ हाहा धावह सीसा एसो हं रक्खसीहिं खज्जामि । इय विलवंतो तिवं पडिओ सहसत्ति धरणीए ॥२॥ सीसावि तस्स लल्लक
MOSSROSESAURIOSOS ROG
॥४२५॥
Page #989
--------------------------------------------------------------------------
________________
पोफियं दुम्मदं मुणतावि । नायाया विग्घभया किर गुरुणा वारिया म्हो त्ति ॥ ३ ॥ ता सोवि सयराइं तडप्फडंतो पुणो. पुणो ताहि । निन्भिन्नकुच्छिवच्छो मुको पायोत्ति व असूहि ॥ ४॥ भवियषयानिओगा जाओ सो रक्खसो महारोदो। णाणोनियमरणकारणो दारुणायारो॥५॥ एएण मह पियाओ हरियाओ मकडीपओगेण । वावाइओ य अहयंति आसुरत्तो मुमीमस्स ॥६॥ पत्तो इमम्मि नयरे वहिऊण य तं नरिंदमह तेण । निधासियं पुरमिणं दोवि य अम्हे पमोनणं ॥ ७ ॥ संजोइओ य एसो रूवपरावत्तिकारओ दुविहो । अंजणजोगो सयमेव लक्खिओ जो तए सुहय ! ॥८॥
मो पुणवत्तंतो एएणम्हं जहडिओ सिट्ठो । नेहग्गहं महंतं नियहिययत्वं कहतेण ॥९॥" ता महासत्त! एस अम्ह वुत्तंतो निपिनामो अम्हे संपयं सुन्नारनवासाओ एयाओ, मोएह कहंचि एत्तो कयंतघोराओ जाउहाणाउत्ति । तमायण्णिऊण पत्थणभंगमीरुणा कारुन्नसारयाए तल्लावेणुल्लासियमाणसेण भणियं सुमित्तेण-कत्थ पुण सो गओ, कत्तियदिणंते तुम्ही ममीवमागच्छद? ताहिं च भणियं-सो रक्ससदीवं गंतूण दोहिं तिहिं दिणेहिं इच्छाए आगच्छइ, तुरियमाओ विवरीवत्तेण पसगासोवि चिट्ठइत्ति, अज्ज पुण नियमेण निसाए आगमिस्सइत्ति । ता तुमए हेट्ठिमभूमीए रयणवक्खारगएण जीवियरस्सा कायया, सुए जहाजुत्तमायरिज्जासित्ति । ताहे तोक्खायं तुरियं वाहरियघोत्ति भणंतो पुणरवि ताओ उट्ठी कारण निलुको मुमित्तो । रक्ससोवि पोसपत्तो सहावत्याओ ताओ काऊण वीछी ! कहमज माणुसगंधोत्ति वाहरंतो गणु अम्हे चेव माणुसीउत्ति वितीहिं पच्चाइओ एयाहिं । तओ रयणिमच्छिय वच्चंतो देव! वीहामोत्ति एगागिणीओ ता| रियमार्गतगंति भणिो गयो अहिप्पेयट्ठाणं । सुमित्तेणावि गहिया अंजणसमुग्गया माणुसीओ काऊण ओयारियाओ
ॐॐॐॐॐॐॐॐॐ
Page #990
--------------------------------------------------------------------------
________________
शपदे
श्रीरलशिखचरितम्
श्रीउपदे- ताओ। पुणोवि कयकमेलगीभावाओ आरोविय रयणभारयाओ गहाय चलिओ महासालाभिमुहं । कइवयदिणंतेहिं
मिलिओ एगस्स भूयतंतणिउणविजासिद्धस्स । साहियसम्भावो य धीरविओ तेण । ताव य कयलल्लक्करूवो घोरट्टहासु- ॥४२६॥
त्तासियगयणचारिपोकारचमक्कियतेलोको पच्चासन्नमागओ सो दुगुरक्खसो।तओ अचिंतयाए मंतमाहप्पस्स रेरे! पाविट्ठ! र दुढ णट्ठो सि अणज! अजं ति भणंतेण थंभिऊण थाणुव निच्चलो धरिओ सो मंतसिद्धेण । विनायतम्माहप्पो भणिउ
मारद्धो-अज सच्चविओ तए होति "रक्खसाणंपि भक्खस" त्ति जणप्पवाओ, ता मुंच संपयं जमाणवेसि तं करि६ स्सामि । सिद्धेण वुत्तं-जइ एवं ता परिचयसु इमम्मि वेरभाव । सो आह-एवं, नवरमप्पावेहि मम पिययमाओ ६ तओ। णणु पवरवहूपत्थणाओ तवभंसं दारुणमरणं च पत्तोवि कह न मुंचसि एयासिं पडिबंध, किंतु न तुट्ठो सि एरिस
दुग्गईए जमणुचियदेवभावस्स निबंधणे नरयानलसंतावस्स, कुच्छियमणुस्ससंगे अभिरमसि, सबहा विसजेहि एयाओ, 8 एवं चएबाहमाण एयाउ । सिद्धेण भणिए एवंति पडिवज दिन्नवायातिओ वसउ संपयं महापुरं ति भणंतो गओ निसादयरो। तओ सहरिसेण अहो महासत्तो महासाहसिओ महाकारुणिओ य तुमं जेण परत्थसाहणबद्धबुद्धिणा एस दुट्ठो,
निरुद्धो त्ति सलाहिओ मंतसिद्धो सुमित्तेण । तेणावि भणियं सुपुरिस ! तुममेव पत्थुयथुइवायस्स उचिओ जेण मंताइरहिएणावि अगणियभएण एरिसं महासाहसमणुट्ठियं । महासुकयसंगओ य तुम, कहमण्णहा एरिसावसरे मए सद्धिं समा- 6 गमो त्ति । एवमाइसुयणो चियसंलावमच्छिऊण गओ सकज्जेण विजासिद्धो। सुमित्तोवि सुहंसुहेण पत्तो महासालं कयप्पहाणमिह परिग्गहो ताहिं सद्धिं अभिरमंतो चिट्ठइ । इओ य सा रइसेणा सुमेत्तमपेच्छंती परिचत्तभत्तवत्ताइया तिरत्तं;
SOCCESSO
॥४२६॥
Page #991
--------------------------------------------------------------------------
________________
तओ कुणी वराडियामेत्तंपि तओ रयणाओ अलहंतीए महाणुतावतवियचित्तगत्ताए विश्वित्तजुत्तिपडिवत्तिसारं भणिया तहावि न मुयड़ तयग्गहं, भणइ य “अवि दारूहिं हुयासो तिप्पड़ रयणायरो सवंतीहिं । नय तं तिप्पसि पावे ! नहावि देतेण दइएण ॥ १ ॥ अवियालिंगड़ अंगं भयवं धूमद्धओ धुवं मज्झ । ण उण सुमित्ता अन्नो पुरिसो सरिसोवि मयणेण ॥ २ ॥ एवं च कयनिच्छयं तं बहुप्पयारसवहेहिं काराविऊण पाणवित्तिं जाया सुमित्तमग्गणिकमणा बुड्ढा । अक्षया दिडो कयसिंगारो घरासन्नरच्छाए बोलिंतो । तओ तुरियं गंतूणं, सविणयमाणीओ निहेलणं, काऊण महंतं पडियत्तिं, भणिओ य पुत्त ! जुत्तं किं नाम तहा पवसणं । अविय - " जलपाणत्थनिविट्ठो उडतो कहइ पंछिओ वत्तं । तं पुण दंसियनेहो कहमकहंतो पउत्थो सि ? ॥ १ ॥ किर कत्थ कत्थ न मए पुत्त ! गविट्ठो सि एत्तियं कालं । णय दंसणदाणेणं कओ पसाओ तए अम्ह ॥ २ ॥ एसा य मज्झ दुहिया संपत्ता पेच्छ पाणसंदेहं । नय निन्नेहा जाया मुक्का अव| राहविरहेवि || ३ ||" तओ सुमित्तेण अहो धुत्तीए धिट्ठया जमेद्दहमेत्तावराहंपि निण्हवेइ, तहावि न अन्नो चिंतामणि लहणावा ओत्ति भावतेण अदंसियवियारं भणियं - मा एवमन्नहा संभावेह, अहं खु उत्तालपओयणेण देसंतरं गओ, असं चैवागओ, वक्खेवाओ य नेह पत्तो म्हि । एयमायण्णिय पम्हुट्ठविलीउत्ति तुट्ठा कुट्टणी, तहावि चप्फलिया भविस्मामित्ति न समग्पेइ चिंतामणि । तओ कयाइ वीसत्था भणिया णेण रइसेणा - पिए ! दंसेमि एकंपि कोउयं जइ न सिहिसि । तओ दंसेहित्ति भणिए पुवं भणिएणंजणेणं तं करहिं काऊण गओ समंदिरं । इयरीवि भोयणावसरे वाह रिया वाइगाए, अदिनपडिवयणत्ति संभमाओ सच्चविया य । दट्ठूण तहारूवं, किमने एयाए खइया होही णूणं, रक्खसी
Page #992
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
श्रीरलशिखचरितम्
॥४२७॥
एसा कहमण्णहा एत्थ पासायतले आरूढत्ति भीयाए सहसा उकइयं वाइगाए । ताहे धाविओ परियणो सेसजणो य । जाओ सबेसि विम्हओ को पुण तुहं सुयाए भुयंगोत्ति पुच्छिए साहियं तप्परियणेण अणज्जमाणगो देसंतरिओ कोवि। तओ लोगो सवण्णू होहित्ति भणि पवत्तो भद्दे! एसा तुह धूया चेव, णूणं तेणं ढमालिएण कुओ विप्पिया एवं कया। ता जाव सो दूरं न वच्चइ ताव तुरियं रन्नो निवेएहित्ति तओ कुट्टणीए सिग्धं गंतूण निवेइयं वीरंगयनिवस्स । तेणावि एरिसमभुयं मम मित्तादन्नस्स न संभावीयइत्ति संकिएण भणिया एसा-भद्दे ! केवइयकालो तुम्ह तेण सह समागमस्स? तीए भणियं जम्मि दिणे देवेण णयरमेयं सणाहीकयं, तओ आरम्भ, नवरमंतराले चेव सो कहिंचि गओ आसि, आओ संपयं पेक्खियमित्तो चेवत्ति सोऊण संभंतेण निउत्ता राइणा नयरारक्खिया तदन्ने सणे । भणिया देवंव विणयसारं तं लहुमागमेह । तओ तं कुदृणिचेडीदावियमणिच्छमाणपि पेसलालावपरा घेत्तूणागया दंडवासिया । दूराओ चेव
परिणाओ। अन्भुद्विऊणमालिंगिओ सो राइणा । भणियं च कुसलं महाधुत्तस्स मम मित्तस्स । तेणावि कयप्पणामेण र भणियमोणामिउत्तमंगेण देवपायप्पसाएणंति । राइणा भणियं चिट्ठउ ताव सेसवत्तंतो, कहेहि संपयं, कीस उण एयाए ६ वराईए कुट्टिणीए दुहिया उट्ठीकया । सुमित्तेण भणियं जेण समयमेव तरुपल्लवे चरई, एईए भोयणवओ न होइ, वाह
णंतरवओ न संभवइ । ताव वाइगाए भन्नइ-होउ कवोलवाएण, पउणीकरेहि तं, दि8 तुह जाउंडविन्नाणं । सुमित्तेणी संल-पावे! केत्तियमेयं जाउंड, तुमं पुण महोयरिं रासहिं काऊण सयलनयरविट्ठा ओवारिस्सामि, जेण मम सालनयरे असुहगंधो न होइ; समप्पेहि वा तं महारयणं । राइणा वुत्तं मित्त ! केरिसं रयणं । सो आह-जस्स पसायाओ मए
॥४२७॥
Page #993
--------------------------------------------------------------------------
________________
क
देवम्म तया मजणभोयणाइपरिवत्ती कया । तो कोवारुणलोयणेण राइणा धढे! पञ्चक्खतकरि! मम मित्तं मुससित्ति
ना भयगंभता दंतग्गेहिं अंगुलीओ गहाय सरणं सरणंति भणंती निवडिया चलणेसु सुमित्तस्स कुद्दणी । तेणावि उवस्मभित्रो नराहियो । लद्धरयणेण पउणीकया रइसेणा । सा य विनायजणणिचरिया जाया एगंतरत्ता सुमित्ते । दिट्ठप्पभावा य ममणुकूलीभूया वुढा । तओ समप्पिया तीए तस्म घरसारा दारिया । एवं जाया सधेसि निधुई । अन्नदिणे नरपणा वुत्तो मित्तो-चयंस! मं मोत्तुं कत्थ गओ सि, किमत्थं, सुहदुक्खं किं च पत्तो सि, कहसु गालयलाभवइयरं तुरियं, कोऊहलविरहेहिं चिरमाउलियं मणो मज्झ । तओ सुमित्तण साहिओ जहडिओ मणिलाभवइयरो । तढा फिर मम मित्तो सुकयफलमणुभवंतो जाय सुहं चिट्ठइ तावाहंपि एयाणुभावलद्धेण इमिणा चिंतामणिणार निन्दसतो मित्तमुहं च पइदिणमवलोयंतो इहेव इच्छाचारसुहमणुभवामि किंचिकालंति कयसंपहारो गणियागिहे ठिओ हि. पुणो वि कुदणीवंचणाओ देसंतरं गशो म्हि इच्चाइसंजोगावसाणो साहिओ सघवइयरोत्ति । एयमायण्णिअण्णा विम्हिएण भणियं नराहिवेण-मुद्र ते ववसायसारया, सद्यहा सच्चमेयं:-"विणयाओ गुरुपणआ व छिया लच्छी । पक्राउ आरोग्गं सग्गो मोक्सोवि धम्माओ॥१॥" सुमित्तण भणियं-देव! किं ववसाएणं, पुग्नमेर पहाणं जं ववमायं विणा मुहमावहइ, जेण य विणा ववसाओ वज्झरुक्ख इव निप्फलो चेव वइ । भणियं च" दुरुह जं जिदूरि दुग्गमि संचिर जं परवसु चिरकाल सज्जु दुजणिहिं अहिट्ठिउ तं सुहु चिंतियमेत्तु जेण य लीलई | सपनद, पुवजित धम्मलेमु सुसहिजउ चिहद ॥१॥" पुन्नन्भहिओ य देवो, जस्स लीलाइ ललियंगणा इव सयमुवा
Page #994
--------------------------------------------------------------------------
________________
श्रीरत्नशिखचरि
शपदे
तम्
श्रीउपदे- गया एसा रायलच्छी अन्नं च जदि देवो चित्तं करेइ, ता तंपि महापुरं वसाविय समंडलमज्झे पवेसेइ । एमाइ परोप्परं
सइ । एमाइ परोप्परं वन्नमाणाणमगाहसुहसायरम्मि बुडमाणाण ताण कालो वच्चइ । अन्नया कोउगवसेण गओ राया महापुरं । तन्निसाए है।
मिलिया तप्पगईओ ठियाओ नियनियगेहेसु । तओ ठाविऊण पुबनीइए निरूविऊण य तयारक्खगे, पडिगओ महा॥४२८॥
सालं, परिवालिउंच पवत्तो सयलजणसलाहणिजे महारजं । ता देव! एस कहाणगपरमत्थो-“वच्चउ जत्थ व तत्थ वजं वा तं वा करोज ववसायं । पुन्नाहिओ सुहाई पावइ वीरंगरायव ॥१॥ सोऊण भट्टकहियं कहियं एयं नराहिवो है। सहसा । चिंतइ सुइसुहयाई अबो! चरियाई धीराणं ॥२॥ अवि य । आवइसहस्सकसवट्टएसु धणियं कसिज्जमाणस्स । पुरिसस्स सुवन्नस्सव माहप्पं पायर्ड होइ ॥३॥ को नाम नरकुरंटयपसवं संसइ सुरूवकलियंपि । अन्भुयभूओ भुवणं
गमेइ जत्तो न जसगंधो ॥४॥को उत्तमाण माणो कुलक्कमेणागयाइ भूमीए । खायंति आमिसं कुक्करावि तुट्ठा पहवि15 दिन्नं ॥५॥ उबहउ पुरिसवायं एक्को पंचाणणो पयडगवं । नियविक्कमेण पत्तो मइंदसहो जए जेण ॥ ६॥" ता सबहार
देसंतरं गंतूण करेमि नियपुन्नपरिक्खंति संपहारिय निवेइओणेण नियाभिप्पाओ पुन्नभद्दसचिवस्स । तेणावि भणियंदेव! को तुम्ह इच्छाभंग करेइ, तहावि विन्नवेमि दुग्गमाई देसंतराई, बहु अवाया मग्गा, छिद्दन्नेसिणो पञ्चत्थिणो, अणायाससहं च देवसरीरं । अओ पालह पत्तरजं एयं चेव महापुन्नफलं किं फलंतरसमीहाए? एमाइ बहुंपि मंतिणा भणिओ न ठिओ राया। काऊण मंतगुत्तिं पच्छिमनिसाए खग्गसहाओ निग्गओ नयराओ उत्तराभिमुहो। कहं ।' उच्छाहरहारूढो अंगीकयपुन्नसेन्नसन्निज्झो । परिओसनिन्भरो रायवाडियं काउकामोव ॥१॥ पेच्छंतो णाणाकोउयाइं गुरु
ROSTRIHIHIROSHISEIHICHOSA
॥४२८॥
Page #995
--------------------------------------------------------------------------
________________
+91a
गामनगरनिगमेमु । दीसंतो विम्हयरसफारियनयणाहिं तरुणीहि ॥२॥ जस्सेव गिहे पविसइ देवो इव निबंधपदीएर कयसम्माणो मवेण तेण धणियं धरिजंतो॥३॥ अकुणंतो पटिबंधं करथवि मुणिपुंगवोवऽणुविगो । पत्तो कयाइ वियर नरवसहो मीमकंतारं ॥४॥ सजावंजवंजुलवडवेडिसकुडयकडहपडिहत्थं । अंकोल्लबिल्लसल्लइकयमालतमालसालहूं॥५॥ निम्बरबउम्बरकाउम्परिबोरिकेरिखइरघणं। पिप्पलपलासनलनीलझिलिमिल्लायइकडिलं ॥६॥ जंबूकयम्बम्बिलियाकवित्वयारियोहरीपररं । टिंवरुणिवरुणअरडुयसिरीससीवन्निसकिन्नं ॥ ७ ॥ हिंतालतालसीसमसमिसिंवलिलग्गसग्गुब
चूलं । धधम्मणघणवेणुयपालहुहलेट्ठयाइण्णं ॥ ८॥ तडवडयअक्ककंकइकंटियखिरिभिंटियालिदुग्गम्मं । पणसेणिसेलु-1 ठा झिक्षिणिविणिवारियचलणसंचारं ॥ ९॥ तओ। अगणेतो पंचमुहे गुंजते गरुयगिरिनिगुंजेसु। निज्झायंतो निहुयं पसुसविधेय घोरते ॥ १० ॥ हरिपुच्छघायकंपियतरुतत्वविहंगविरुयतुमुलेण । मुहलियमासाचकं निवण्णंतो समासेण ॥११॥
जा केत्तियपि पत्तो वणभूमि ताव पेच्छई पुरओ। कंठत्थकणयदोरं सविजुयं पाउसघणंव ॥ १२॥ सवणगयसंखमालं
गयणंव चलायपतिसंजुत्तं । लंवंतवालगहवइसच्छहपवरंकुसक्खंघं ॥ १३ ॥ मंजुलघंटासिंजियउग्गीवीकयकुरंगसच्चवियं । सयरवारणमइमयच्चोजकारणं मेइणीनाहो ॥ १४ ॥ कह पुण एत्यारण्णे एरिसरूवो करित्ति चिंतंतो । करिणावि झत्ति 3
दिवो हरिव भयविरहिओ एसो ॥ १५ ॥ ऊसियसुंडादंडो पत्तो तत्तो निवंतियं दंती । अभिरामिऊण सुइरं वसीकओ उपस्थिवेणावि ॥ १६ ॥ अह गयणमंडलाओ रन्नो कंठम्मि निवडिया झत्ति । गुंजिरमहुयरमाला अउधगुंफा सुमणमाला
॥ १७ ॥ विम्हययसेण सहसा निझायंतेण नहयले निसुयं । वच्चंतीणं जुवईण जंपियं साहु चरियंति ॥ १८॥” तओ।
ASHISHISHISOSLASEOSESHOE
Page #996
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
श्रीरत्नशिखचरितम्
॥४२९॥
JOSHISEOSESSEISTOSOSSEISTOS
विम्यरसमणुहवंतो कयथिरासणवंधो कुसुमदामसोहियखंधो, मणपवणवेगेण महानागेण पसंतपरिस्समदुहो पत्थिओ उत्तराभिमुहो । दूरंतरपत्तो य मणयमुप्पण्णतण्हायवसंतावो पेच्छइ पुरओ विविहविहंगकोलाहलं वेलंतमहल्लकल्लोलमालियापणोल्लणापयट्टविसट्टकंदोहनविमलजलं सिणिद्धवणरायरायंतमहंतपरिसरं एग महासरं । तओ। "चिरविरहियंव बंधु दबूण पहढवयणकमलेण । रयणसिहवसुहवइणा तयहुत्तं चोइओ दंती ॥१॥ सोवि उदन्नाखिन्नो ओइन्नो सिग्धमेव
तस्संतो। पीयजलो परिकीलिउमारद्धो तह सइच्छाए ॥२॥"रायावि तं मोत्तूण महामच्छो इवालोडियजलुप्पीलं खणं 2 मजिऊण समुत्तिण्णो सराओ ताव य उवणीयाणि से वणदेवयाणुगारिणीए एगाए रमणीए महग्धमुल्लाई दुगुल्लाई। तयणु
समप्पियं सबंगोवंगपसाहणं पजत्तमाहरणं । पुणो ढोइयं पुप्फविलेवणाणुगयं सकप्पूरेलाकंकोलं तंवोलं । भणियं चहै सागयं अउवदेवस्स । राइणा भणियं-भद्दे! कहं 'अउधदेवो हं?' तीए वुत्तं-"आराहियावि सुइरं देति नवा निबुई
सुरा सधे । दिन्ना अम्ह सहीए तुमए जं दिट्ठमेतेण ॥१॥" ताहे का एसा तुह सही, कहं कया वा हं तीए दिट्ठोत्ति
राइणा पुच्छिए पकहिया एसा-अस्थि इओ उत्तरदिसाए पुहइमंडलमाणदंडमिव पुवावरोयहिपत्तपेरंते वेयड्डाभिहाणहै साणुमंते सुररायहाणीरमणीयं सुरसंगीयं नाम नयरं । तत्थ य सयलमाणिणीमाणमूरणो सुपक्कपरचक्कचूरणो समत्थअ
त्थिसत्थमणोरहपूरणो सूरणो णाम राया होत्था। तस्स य सयंपभामहापभाणं पियपणइणीणं ससिवेगसूरवेगा विसिट्ट8 विजावलजुत्ता दुवे पुत्ता (ग्रंथा० १४०००)। अन्नया रवितेयचारणसमीवे सुयधम्मो ससिवेगं नियपए निवेसिय पब-
इओ सुरराया। ससिवेगोवि रजमणुपालिङ पवत्तो। तल्लीलावलोयणाओ रजकामी जाओ सूरवेगो । तओ महासाहणं
॥४२९ ।।
Page #997
--------------------------------------------------------------------------
________________
जामुगं माउलग महायं काऊण ममुवडिओ संगामेण ससिवेगस्स । सोवि असमाणविग्गहो त्ति कलिऊण मंतिवयणाणुवि-18 हैसीए मालवाहणो त्ति गंतुण इमीए वियडाडवीए सुरगिरिपवयाओ परेण नवनिविट्ठनयरे ठिओ । अत्थि य तस्स नय-1, आणनिमेममिनुरभासियसुरवहवेहम्मा चंदप्पभा नाम दुहिया। तं च दहण समाइटुं निमित्तिणा-जो एयं विवाहिस्सइ
ती भविस्मति । कह पुण सो नायवोत्ति पिउणा वृत्ते भणियं तेण-सुग्गीवपुरसामिगंधसिंधुरं महद-15 पुरं हारने परिभमंतं जो बसे धरिजइत्ति । तओ तदिवसाओ आरम्भ निउत्तविजाहरेहिं पडियरिओ अणदिणमेस गंधहत्यी जावहिजो कुपुरिसोय कुलमेरमालाणं मोत्तूण पट्ठिओ उम्मग्गेणऽगलियमेंठो पविट्ठो एत्थाडवीए । अओ अज्ज जणयाएमा गयाए महीसंगयाए नहगामिणीए अम्ह सामिणीए दंतकंतिउज्जोइयनहाए चंदप्पहाए वसीकयकरिरायाणं देवपायाणं मरकंट कंठमारोपिया वरमालिया । एयं च वत्थाई समत्थं तीए चेव देवस्स पेसियंति जाव खेयरी तस्स पत्तियमाइगइ, ताव उम्मग्गलग्गजलहिवेलाविभमं समंतओ पसरंतमागयं कुओवि तुरियवेगं तुरंगसाहणं । तं च मनियम पलोयंतो रयणसिहरामा देवोत्ति मण्णमाणेण णामपुपं विन्नत्तो एगेण अस्सवारेण सोयं काऊण-साहेउ देवो ----"जो एवं मत्तगयं आरूढो आगओ णरो, नणु सो । कत्य गओ मत्तगओ, अवि कुसलं तस्स सरीरस्स? ॥ १॥ तो भण्णा सयरीए हत्यि हरिऊण आगओ किं सो? जं एवमन्निसिज्जइ, आह तो न खलु एवं तु ॥२॥ मन्ने साहसतुट्ठो अम्द पह तस्म दमणं महइ । को पुण जाणइ तत्तं हिययगयं गुरुगंभीराणं ॥ ३ ॥ ता काऊण पसायं भणह फुडं तप्प-18 उत्तिमेताहे । तयदसणे अवस्सं न सामिणो निधुई होइ ॥४॥ तो भणइ तयं खयरी कयंतमीमो महाकरी एस । किं
159253254552554545546
Page #998
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
15
श्रीरत्नशिखचरि
॥४३०॥
माणुसेण दम्मइ, दंतो देवेण खलु इमिणा ॥५॥ ता एयं तुह सामी पेच्छउ एत्थेव संठियं हत्थं । जइ निवुईकजं सुंदर! एसित्थ परमत्थो ॥६॥ एयमायण्णिय सविम्हयं साहियमणेण नियसामिणो वसुतेयरायस्स । तेणावि अचिंतणीयाणि पुण्णविलसियाणि, अमोहाइं च मुणिवइवयणाई, ता होयचं तेण पुरिसोत्तमेणंति भाविऊण पेसिओ तस्समीवं पहाणमंती । एत्थंतरे पडिगया सट्ठाणं विज्झाहरी । तओ विविहविणयपडिवत्तीहिं आवजिऊण मंतिणा नीओ रायसमी। रयणसिहो । गयवरोवि ओयरिओ महामिंठेण । तओ सिद्धपओयणोत्ति सहरिसं पत्तो सुग्गीवनयरं वसुतेओ । तओवि अणेगभंगसंमाणमहग्धं परिणाविऊण अट्ठ कन्नयाओ ठाविओऽणेण नियरज्जे रयणसिहो । भणिओ य महाभाग! भगवओ सुमंगलकेवलिस्स वयणेणावगयसंसारासारभावो निविण्णो म्हि दढमिओ नरयनिवासनिवंधणाओ रजवंधणाओ। अविजमाणरजाहिपत्तस्स य तेण चेव भगवया गंधहत्थिगहणचिंघेण तुमं ममोवइट्ठो सि । ता इहपरलोयाविरुद्धववहारेण वहिस्सामित्ति अणुजाणाहि ममं संपइ पचयामित्ति । रयणसेहेणावि दक्खिन्नसारयाए पडिवन्ना तयब्भत्थणा। चिंतियं च “साहीणा रायसिरी मुंचइ जुण्णं तणं व सहसत्ति । अबो! साहसभरियं उत्तमचरियं महच्छरियं ॥१॥ अहवा । मुंचंति सिरिं तुरियं विरत्तचित्ता नर त्ति किं चोज । उप्पन्नविलीया खलु वमंति भुत्तं मणुन्नंपि ॥२॥" तओ पसत्थे तिहिकरणमुहुत्ते विहिणा गुरुसमीवे पवन्नो धम्मो सामण्णं वसुतेओ।रयणसिहोवि पत्तसम्मत्तो जाओ महाराओ।
अह विन्नायपउत्ती ससिवेगो सयलबलसमिद्धीए । आगंतूण पयच्छइ चंदप्पहदारियं तस्स ॥१॥ अवराइयं च विज्जं + अणेगविजासहस्सपरिवारं । वियरइ विहिणा साहणसारं कयकामियविहारं ॥२॥ णाऊण वइयरमिणं सुरवेगविजाहरो
३
Page #999
--------------------------------------------------------------------------
________________
लम्मत्तो । कयगयरूयो पत्तो सुग्गीवपुरंतियवणंतो ॥३॥ कोरगवसेण तग्गहणलालसो अप्पसाहणसमेओ । संपत्तो महोवि सिंहो व तंवणं हरिओ॥४॥कीलाविऊण सुहरं विचित्तकरणेहिं जाव सो तहियं । आरुडो वा सहसा
नहयले एसो॥५॥तो असंभंतेण ताडिओ णेण वज्जदंडचंडेण मुट्ठिणा मत्थयपएसे । तओ महापहारवि
नमंतचिंतणो महावरूवत्थो निवडिओ धरणीए। को उण एसोत्ति सविम्हयं सच्चवितेण य "णमो अरिहंताति तोमो प्यणसिडेण । ताहे अहो साहम्मिओ आसाइउत्ति संभंतेण सिंचाविओ नीरेण । पवणाइपओगेण सत्थी
या भणियो य-महामत्त! साह साह ते सम्मत्तं, जमावइकालेवि नमुक्कारं करेसि, खमसु ममावराहं जमनायतया दर्द पीडिओसि । तेण भणियं सुसावय! को तुहाविनायतत्तस्स दोसो, अहं चेव महापावो जो जाणतोवि भवओ महामाहम्मियस्म पावं ववसिओ म्हि । अविय । “भोगग्गहगहगहिया कजाकजं जिया न याणंति । चेयंति न अप्पाणं ९] दिलीणभग्गं विगुत्तपि ॥ १॥ पेच्छइ लुद्धो दुद्धं मजारो (सुणय)पोयओ पुरओ । न उणो चंडं दंडं ऋडत्ति निवडतयं
सीसे ॥२॥ एसो य एत्थ परमत्यो-चकउरनयरनाहो सुरवेगो नाम अहयं ति । निवासिओ य मए भइणिनंदणपक्खवायाओ जणयविदिण्णरजो ससिवेगखयरो । तस्स पुण जामाउगाओ सरजलाभो होहित्ति सोऊण तुह वहपरिणओ करिव्येणाहमेत्यागओ म्हि । बोहिओ य तुमए साहम्मियवच्छलेण । दढताडणंपि सुहयं जायं मम वोहिहेउभावेण 8 वित्तकऽयंपि णूण ओसहमिव संनिवाईण । पायच्छित्तमिणं चिय मन्ने साहम्मियपओसस्स जं गंतुं गुरुमूले कीरइ सुद्धं व्यचरणं । ता सपहा पडिच्छाहि तं मम रजं । अहं पुण ससिवेगं खामिऊण साहेमि नियसमीहियं । एवं भणंतस्स चेव
Page #1000
--------------------------------------------------------------------------
________________
श्रीरत्नशि
शपर्द
खचरि
श्रीउपदे- तस्स चरखयराओ नायवुत्तो समागओ तत्थेव ससिवेगो। खामिऊण य बहुविहं भणिओ सुरवेगेण-सबहा एयं मम
रजे निवेसिज्जासि । सो वि भणिओ रयणसिहससिवेगेहिं महासत्त! भुंजाहि ताव कुलकमागयं रज, पच्छा परिणय-12
वओ तवोवजणे जएजासि । जओ । “दुजओ इंदियग्गामो, दुरहियासा परीसहोवसग्गा, पवणुद्धयधयग्गचंचला मणो॥४३१॥
। वित्ती, महाणत्थनिबंधणं च वयभंगो त्ति भन्नमाणो वि महावेरग्गजोगओ गओ सुगुरुसयासं सुरवेगो । पवइओ य ।
इयरे य रजसुत्थं काऊण गया चक्करं । कमेण जाओ विज्जाहरसेढिसामी रयणसिहो । सुरवेगोवि अवगयमाउलवुदत्तो समुग्गउग्गसंवेगो धरिजमाणोवि भाउणा पवन्नो मोक्खमग्गं । अह दिट्ठउत्तरुत्तरसुहसंताणो संपुन्नमप्पाणं मन्नंतो . रयणसिहो सुत्थीकयसयलसुहिसयणो जिणगणहरकेवलिणो वंदंतो सयलमणुयलोगम्मि जइचेइयकयमहिमो पालइ र सम्मत्तवररयणं । एवमणेगे लक्खा वासाणमइच्छिया अह कयाइ । पेच्छइ सागेयपुरे ओसरियं जिणवरं सुजसं ॥१॥
तत्तो भत्तिवसुग्गयरोमंचंचियतणू विणयपणओ । भालकयपाणिपंकयसंपुडमह थोउमाढत्तो ॥२॥ जय जय जयजणवच्छल, नवजलहरपवणवणयसमणयण! । नयणमणपमयवद्धण!, धणकणयलक्खणयसमण ॥१॥ समणमणभसलजलसय!, सयत्थसत्थत्थपयडणसमत्थ! मत्थयनमंतनरवर!, वरवरयवरंगगयसंग! ॥२॥ संगरगररससयगय!, गयमच्छररयणमयणदढजलण! | जलणजलसप्पभयहर!, हरहसधवलयरजसपसर!॥३॥ सरणपवनसरन्नय!, नयसयगमरम्मसम्ममयसमय! मयमयगलनहपहरण!, रणरणयभयब्भमसवत्त!॥४॥वत्तसयवत्तगहवर, वरकलसलसंतसंखचर्कक!। कंकफलसरलनयण, नयपमयअसत्तअपमत्त!॥५॥ मत्तगयगमणगयमण!, मणगयसंसयसहस्सतमतवण!।
USISOSAASSSHOSSOSBUSHI644
PA
॥४३१॥
Page #1001
--------------------------------------------------------------------------
________________
M णपहपाहयर, हयतमपरमपयनयरस्स ॥ ६ ॥ इय पढमसरनिवद्धं घणक्खरं गहियमुक्यपयई। काऊण संथवं भत्तिनिभरो नरवरो पणो ॥७॥ नमिऊण य मुणिवगं सेसंपि महीयले सुहनिसलो । सिरकयकरयलमउलो जिणवयणं, मोउमारयो ।॥ ८ ॥ अविय । परथ णं भवकंतारे कम्मायत्ता सरीरिणो । निनुन्नएसु ठाणेसु घरंति ते निरंतरं ॥९॥ एगया नरयं अंति देवलोगमहेगया । माणुसतं समायंति तेरिच्छं च पुणो पुणो ॥१०॥ पुढवीआउतेऊसु वाउकायवणेम या इंदियाइठाणेमुं संभवंति मुहं मुहं॥ ११॥ रायाणो हुंति रंकाय बंभणा य जणंगमा । दरिहा य धणहा य गुणवा निगुणावि य ।।१२।। सुरुवा रूवहीणा य महामोक्खा वियक्खणा। काणा कुंटंधपंगू य कल्ला बहिरमूयगा ॥१३॥ *सुभग्गा भगा सूरा कायरा रोगिनीरुया । मुस्सरा दुस्सरा पुजा निदिया वलिणोऽवला ॥ १४ ॥ भोगिणो भोगहीणा
य दुस्तिया मुहिया सया । अकलंकसमायारा हीणायारपरायणा ॥ १५ ॥ एवं जीवा भवारण्णे अणाईए निरंतए ।
पुनपावरमहावेण भामिजति सकम्मुणा ॥ १६ ॥ मिच्छामोहा दिसामोहा मूढा मोत्तूण वत्तणिं । कुजोणिकुंटिगुम्मसु * विलग्गति अणंतसो ।। १७ ।। चित्तपासंदिधुत्तेहिं पेल्लिया विप्पडिप्पहं । चेयंति णेव अप्पाणं पाणिणो पावमोहिया ॥१८॥
जया 3 पुण्णजोगेण णाणिणं मग्गदेसयं । पाउणंति तया धन्ना मग्गे लग्गंति केइवि ॥ १९॥ एवं नाऊण भो भवा ! पुण्णपाववियमियं । पावहे उपरिचाया पुने कुणह उज्जमं ॥२०॥ एयमायण्णिय सकोगेण भणियं राइणा-भयवं! केरिग पुण पुरा पुग्नमुवजियं मए, जस्स फलं संपयमणुह्वामि? भयवया भणियं-पंचनमोकारसरणनिच्छयमाहप्पमिणं । अविय । भयभायो भयो एत्तो पावेइ मुद्धसम्मत्तं । सम्मदिट्टी विरई विरओ सिवसंपयं खिप्पं ॥१॥ जं पुण सुहसो
4554554
4
Page #1002
--------------------------------------------------------------------------
________________
श्रीउपदेशपदे
॥४३२॥
PESARIO ROBERUSAUGOS
हग्गं रूवं लच्छी पहुत्तदेवत्तं । एयं पलालकप्पं पसंगपत्तं अणप्पंपि ॥२॥ इय सवगुणट्ठाणगकारणमेसो महापभावो । तत्त्वोपदेइहपरभवसुहजणओ पहाणमंतो नमोकारो ॥३॥ एमाइगुणविसिटे भगवया जिणेणणमुक्कारमाहप्पे निसामियपुवभवो शगर्भितोभवविरत्तचित्तो सुयस्स रज्जं दाऊण, काऊण य विसुद्धं संजमं, समुप्पण्णविमलकेवलो पाविओ सिवपयं रयणसिहो महा-5 पसंहार:रिसित्ति ॥ १०३१॥ अथोपसंहरन्नाह;एवं णाऊण इमं विसुद्धजोगेसु धम्ममहिगिच्च । जइयवं बुद्धिमया सासयसोक्खत्थिणा सम्सं ॥१०३२॥
एवं सातिचारनिरतिचारानुष्ठानयोात्वा अवगम्य इदं समलं विमलं च फलं विशुद्धयोगेषु देवताराधनादिषु धर्म निःश्रेयससाधनं स्वपरिणाम साधयितुमिष्टमधिकृत्य यतितव्यं बुद्धिमता नरेण । कीदृशेनेत्याह-शाश्वतसौख्यार्थिनानुपरमस्वरूपशर्माभिलाषिणा सम्यग् यथावत् ॥ १०३२ ॥ अथ विशुद्धयोगप्रयत्नोपायमाहाकल्लाणमित्तजोगादिओ य एयस्स साहणोवाओ। भणियं समयण्णूहि ता एत्थ पयहियवंति ॥१०३३॥ __कल्याणमित्रयोगादिकश्च श्रेयोनिमित्तं स्निग्धलोकसंगमादिकश्च भावकलापः पुनरेतस्य शुद्धयोगप्रयत्नस्य साधनोपायो ( निष्पत्तिहेतुर्भणितः समयज्ञैः सिद्धान्तविशारदैः। तत्तस्मादत्र कल्याणमित्रयोगादिके वस्तुनि प्रवर्तितव्यम् । इतिः प्राग्वत् ॥ १०३३ ॥ उपायमेव गाथाचतुष्टयेनाह;
॥४३२॥ सेवेयवा सिद्धंतजाणगा भत्तिनिब्भरमणेहिं । सोयत्वं णियमेणं तेसिं वयणं च आयहियं ॥१०३४॥
Page #1003
--------------------------------------------------------------------------
________________
+KASAR
दाणं च जहासत्तिं देयं परपीड मो न कायवा । कायबोऽसंकप्पो भावेयत्वं भवसरूवं ॥ १०३५ ॥
मन्ना माणेयवा परिहवियवा न केइ जियलोए । लोगोऽणुवत्तियवो न निंदियवा य केइत्ति ॥१०३६॥ * गुणरागो कायद्यो णो कायवा कुसीलसंसग्गी । वज्जेयवा कोहादयो य सययं पमादो य ॥ १०३७ ॥
सेवयितव्याः शुश्रूषणीयाः सिद्धान्तज्ञायकाः परमपुरुषप्रणीतागमरहस्यविदो गुरवः भक्तिनिर्भरमनोभिः परमप्रमोदापरितमानमः । श्रोतव्यमाकर्णनीयं नियमेनावश्यतया प्रतिदिनमित्यर्थः, तेषां सिद्धान्तज्ञायकानां वचनं धर्मोपदेशरूपं, नः प्राग्वत् , आत्महितं स्वश्रेयस्कारि ॥ १०३४ ॥ दानं च ज्ञानाभयधर्मोपग्रहानुकम्पादानभेदभिन्नं यथाशक्ति स्वसामयानुरूपं देयं दातव्यं, परपीडा परोपतापरूपा मो पूर्ववत्, मनसा वाचा कायेन च नानुष्ठेया, कर्तव्योऽसंकल्पः; संक-/ यो नाम स्त्रीगोचगे रागपरिणामः पुरुषाणां, स्त्रीणां त्वेतद्विपर्ययरूपः, तदुक्तं-"काम! जानामि ते मूलं संकल्पात् किल जायगे । अतस्तं न करिष्यामि ततो मे किं करिष्यसि ? ॥१॥" तत एतद्विपर्ययरूपोऽसंकल्पो विषयविराग इत्यर्थः, विषयानुरागविरागयोरेव सर्वानार्यमूलत्वात् । यथोक्तम्-"जयो यद्वाहुवलिनि दशवक्रे निपातनम् । जिताजितानि । गजेन्द्र पीकान्यत्र कारणम् ॥ १॥" यदि वा, संकल्पः सङ्गतार्थविषयः समर्थभावः । भावयितव्यं भवस्वरूपम् ।। इहााभिधानप्रत्ययास्तुल्यनामधेया इति वचनात् भवस्वरूपविषय उपयोगो भवस्वरूपमुच्यते । ततस्तद् भवदुत्पद्यमानं | तथाविधार्मक्षयोपशमात् तद्भावनानन्याभ्यासात् प्रयोजनीयं भावयितव्यं भवस्वरूपम् । “यह लवणांभोऽभिः पूरितो
SA
Page #1004
--------------------------------------------------------------------------
________________
*
तत्त्वोपदेशगर्भितोपसंहारः
SHARE
श्रीउपदे- ' लवणोदधिः । शारीरमानसैर्दुःखैरसंख्येयैर्भवस्तथा ॥१॥ किं च स्वमाप्तधनवद् न तथ्यमिह किञ्चन । असारं राज्यशपदे वाज्यादि तुपखण्डनवत्तथा ॥२॥ तडिदाडम्बराकारं सर्वमत्यन्तमस्थिरम् । मनोविनोदफलदं वालधूलीगृहादिवत् ॥३॥
४ यश्च कश्चन कस्यापि जायते सुखविभ्रमः। मधुदिग्धासिधाराग्रग्रासवन्नेप सुन्दरः॥४॥" ॥ १०३५॥ मान्या लोकलो॥४३३॥
कोत्तरभावानुगता महान्तो जना मानयितव्या मनोवाक्कायक्रियाभिः 'मान पूजायाम्' इति वचनात् पूजनीयाः । तत्र
लौकिकभावानुगता मातृपितृस्वामिप्रभृतयः, लोकोत्तरास्तु धर्माचार्यादय इति । परिभवितव्या न्यक्कारमानेतव्या न ४ केचिजघन्यमध्यमोत्तमभेदभाजो जन्तवो जीवलोके । लोक इति विशिष्टलोकाचारः, अनुवर्तितव्योऽनुशीलनीयः। अत
एव पठ्यते-"लोकः खल्वाधारः सर्वेषां धर्मचारिणां यस्मात् । तस्माल्लोकविरुद्धं धर्मविरुद्धं च संत्याज्यम् ॥१॥” न नैव निन्दितव्याश्चावर्णवादोद्घट्टनेनावज्ञातव्याः पुनः केचित् । इतिः प्राग्वत् ॥ १०३६ ॥ गुणराग औदार्यदाक्षिण्यादि गुणवहुमानः कर्त्तव्यः कुतोऽपि वैगुण्यात् स्वयंगुणानुष्ठानासामर्थेऽपि निविडगुणानुरागवशाद् भावातिशयतस्तदनुछानफलवन्तो भवन्ति जन्तवः। तथा चोक्तम्-"अप्पहियमायरंतो” इत्यादि । नो कर्त्तव्या न विधेया कुशीलसंसर्गिः -असदाचारजनालापसंवासादिलक्षणा । यतः पठ्यते-“अम्बस्स य निम्बस्स य" इत्यादि । वर्जयितव्याः क्रोधादयः कपायाः क्षान्तिमार्दवार्जवसन्तोपावलम्बनेन । तथा, सततं निरन्तरं प्रमादश्चाज्ञानसंशयमिथ्याज्ञानादिरष्टप्रकारो वर्जयितव्यः, तस्यैव सर्वानर्थमूलत्वात् । यथोक्तम्-“यन्न प्रयान्ति पुरुषाः स्वर्गे यच्च प्रयान्ति विनिपातम् । तत्र निमित्तमनार्यः प्रमाद इति निश्चितमिदं में"॥१०३७ ॥ अथोपसंहरन्नाहा
कषायाः क्षान्तिमार्दवार्जवसातादलक्षणा । यतः पठ्यते-भारतो" इत्यादि । नो कर्तव्या
॥४३३॥
*
Page #1005
--------------------------------------------------------------------------
________________
लेसुवासेणेते उवएसपया इहं समक्खाया। समयादुद्धरिऊणं मंदमतिविवोहणट्ठाए ॥ १०३८ ॥ । लेगोदेशेन लेशतः सामान्यभणनरूपेण एतानि उपदेशपदानि मया समाख्यातानि समयात् सिद्धान्तादुद्धृत्य प्रयत्य । किमर्थमित्याह-मन्दमतिविवोधनार्थ मन्दा संशयानध्यवसायविपर्यासविह्वला मतिरर्थावबोधशक्तिर्येषां ते 3 तया तेषां विगोधनार्थमिति ॥ १०३८ ॥ सिद्धस्तावदयं ग्रन्थः परं केन रचित इत्यस्यां जिज्ञासायां अन्धकार एव कृतशतागा स्वनामाङ्कामिमां गाथामाहा
जाइणिमयहरियाए रइता एते उ धम्मपुत्तेण । हरिभदायरिएणं भवविरह इच्छमाणेणं ॥ १०३९ ॥ इयाकिनीमहराराया याकिनीनामिकायाः श्रुतशीलजलधिवेलायाः प्रवर्त्तिन्याः, रचितानि दृधान्येतानि त्वेतानि 5
पुनरूपदेश पदानि, धर्मपुत्रेण धर्म प्रतीत्य नन्दनेन तदन्तरंगधर्मशरीरनिष्पादकत्वात् तस्याः । केनेत्याह-हरिभद्राचार्यण || RIयः फिल श्रीचित्रकूटाचलचूल निवासी प्रथमपर्याय एव स्फुटपठिताष्टव्याकरणः सर्वदर्शनानुयायितर्ककर्कशमतिरत हाएर मतिमतामग्रगण्यः प्रतिज्ञातपरपठितग्रन्थानवबोधे तच्छिप्यभावः, आवश्यकनियुक्तिपरावर्त्तनाप्रवृत्तयाकिनीमहत्तरा अगममीपगमनोपलब्ध 'चकि गं हरिपणग'-इत्यादिगाथासूत्रः, निजनिपुणोहापोहयोगेऽपि कथमपि स्वयमनुपलब्धतदः, तदनगमाग महत्तरे देशात् श्रीजिगभद्राचार्यपादमूलमुपसर्पन्नन्तरा जिनविम्वावलोकनसमुत्पन्नानुत्पन्नपू
लप्रमोदयात् गमुचरित-'वपुरेव तवाचप्टे'-इत्यादिश्लोकः, सूरिसमीपोपगतावदातप्रव्रज्यो ज्यायमी स्वसमय
AAAAAAAAAAAAAAACRACCSC
Page #1006
--------------------------------------------------------------------------
________________
श्रीउपद- द परसमयकुशलतामवाप्य महत् प्रवचनवात्सल्यमवलम्बमानश्चतुर्दशप्रकरणशतानि चकार, तेन हरिभद्रनाम्नाऽऽचार्येण शपदे कीदृशेनेत्याह-भवविरहं नांसारोपरममिच्छतामिलषता ॥ १०३९॥ ॥४३४॥
मूलाकारप्रशस्ति.
**2945
8
॥ इति समाप्तेयं सुखसम्बोधनी नामोपदेशपदवृत्तिः॥
HES++
5
४॥४३४॥
Page #1007
--------------------------------------------------------------------------
________________
क्षमालीनोऽत्यन्तं गगनतलतुझेकमहिमा, दधानः शैली च स्थितिमतिशुचिं साधुरुचिताम् । वृद्गच्छोऽतुच्छोच्छलितशुभसत्त्वः समभवत्, सुवंशच्छायाढ्यः स्फुटमुदयनामा नग इव ॥१॥
तत्रोदियाय तममामवसायहेतुर्निस्तारकद्युतिभरो भुवनप्रकाशः।
श्रीमर्वदेव इति साधुपतिनमस्यपादो नवार्क इव सन्नतमीनकेतुः ॥ २॥ ततश्च श्रीयशोभद्रनेमिचन्द्रादयोऽभवन् । अष्टावाशागजाकाराः सूरयस्तुङ्गचेष्टिताः ॥ ३ ॥ अजनि विनयचन्द्राध्यापको ध्यानयोगाद्, विधुतविविधवाधाधायिध्यान्ध्यप्रधानः। मुनिगुणमणिवादिः शुद्ध शिष्योपलब्धिः, सततसमयचयोवर्जितार्याशयश्च ॥४॥ प्रायस्तत्सर्वसन्तानभक्तिमान्मुनिनायकः । अभूत् श्रीमुनिचन्द्राख्यस्तेनेपा विवृतिः कृता ॥५॥ प्रकृता श्रीनागपुरे समर्थिताऽणहिलपाटके नगरे । अन्धिमुनिरुद्रसंख्ये (११७४) वहमाने विक्रमे वर्षे ॥६॥ दृष्टा शक्त्या मुनि गतयारूपयोधाहते वा, यच्चाभोगाभवनवशतो हीनमात्राधिकं वा । किचित् कस्मिंश्चि पि च पदे दृब्धमुत्तार्य धीरस्तन्मे धर्म घटयितुमनाः शोधयेच्छास्त्रमेतत् ॥७॥ साहाग्यमत्र पर कृतं विनेयेन रामचन्द्रेण । गणिना, लेखनसंशोधनादिकं शेपशिष्यैश्च ॥८॥ विप्रेण केशवे, प्रागादर्श निवेशिता । अत्यन्तमुपयुक्तेन शुद्ध्यशुद्धी विजानता ॥९॥ ग्रन्थान. ४५०० सूत्रसंयुक्तोपदेशपदवृत्तिश्लोकमानेन प्रत्यक्षरगणनया ॥ ५॥ श्रीः ।
LGANGACANCIENCERNAMASSSS
-
Page #1008
--------------------------------------------------------------------------
________________ SECREASSESSORIES NARASINENAMEANANDNNNNNNNNNNN इति-प्रकरणचशिशतीसमुत्तुङ्गप्रासादपरम्परासूत्रणेकसूत्रधारैरगाधसंसारवारिधिनिमजज्जन् जातसमुद्धरणप्रधानधर्मप्रवहणप्रवर्तनकर्णधारैर्भगवतीर्थकर-5 प्रवचनावितथेतत्त्वप्रबोधप्रभूतप्रज्ञाप्रकाशतिरस्कृतसमस्ततीर्थिकचक्रप्रवादप्रचारैःप्रस्तुतनिरतिशयस्याद्वादविचारैःश्रीमद्-हरिभद्रसूरिभिःप्रणीतः अनेकप्रकरणकुलकटीकादिग्रन्थनिर्मातृपूज्य-श्रीसुनिचन्द्रसूरिविरचितसुखसम्बोधनी वृत्तियुतः श्रीउपदेशपदमहाग्रन्थः /