Book Title: Updesh Chintamani Satik Part 04
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj

View full book text
Previous | Next

Page 196
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वाभा.४ उप चि-|| दितदोषः १०. एवं एते सर्वेऽपि मिलिता द्विचत्वारिंशदोषाः. अथ गाथार्थः-एवमुक्तान् | गवेषणाया वात्रिंशतं, ग्रहणेषणायाश्च दश दोषान् वर्जयित्वा साधुगुर्वतिथिखानेभ्यः प्रवि. १०५० जक्तं विभागेनेत्यर्थः, नक्तं नपलक्षणत्वात्पानकमपि गृह्णाति. यदागमः-जइ तरुणो निरुवहि । लुजस्तो ममलीइ आयरि ॥ असुहुस्सवी सुगहणं । एमेव य होइ पाहुणए ॥१॥ आचार्यस्य पृथक् जक्तादिग्रहणेऽमी गुणाः-सुत्तत्यथिरीकरणं । विण गुरुपूत्र सेहवहुमाणो ॥ दाणवश्सडिबुद्धि । बुद्धीबलवझणं चेव ॥ १ ॥ "गिलाणणं मित्ति” चतुर्थ्यर्थे ष. ष्टी प्राकृतत्वात्, न त्वतिथिरिव्याद ग्लानश्चाशक्तत्वान्न जिदार्थ पर्यटतीति, आह ॥ मूलम् ॥-अश्सयसुअवायकहा-इएहिं गुरु जिणुव आयरि ॥ तो सो सयं न हिंम । जिस्काए परियरे संते ॥ ३६ ॥ व्याख्या-अतिशयो देवादिकृतो महिमा, श्रुतं स्वपरसमयात्मकं, वादः परवा दिवदनमुखादायी तर्कविशेषः, कथा धर्मोपदेशः, यादिशब्दा. द्योगानुयोगदानादयः, एनिर्गुणैर्जिनस्तीर्थंकर इव आचार्यों गुरुर्गोव्यः, ततः स आचार्यः || स्वयं निदायै न हिंमते. अयं जावः-आचार्ये निवार्थ त्राम्यति अहो! पुष्टशिष्यका अ. | For Private and Personal Use Only

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230