Book Title: Updesh Chintamani Satik Part 04
Author(s): Jayshekharsuri
Publisher: Shravak Hiralal Hansraj
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
उप चिं| इंति संथारपट्टयं उत्तरपट्टयं च पमिले हित्ता दोवि एगत्थलाएन जरुम्मि गवंति, संथारयः । ताभा.४/ भूमि पमति, संथारयं च अच्चरंति, उत्तरपट्ट तत्थ य लग्गा मुहपोत्तियाए उवरिखं कायं १०६४
पमऊति, हिहिवं रयहरणेणं कप्पे वामे पासे वंति, पुणो संथारए चमंता नणंति जिहजाईणं पुर चिताणं अणुजाणह पुणो सामाश्यं तिन्निवारे कठिऊण सोवई. कथं स्वपि. तीत्युच्यते, वाहपधानेन वामपावन कुक्कुटीपादप्रसारण, यथा कुक्कुटी पूर्वमाकाशे पादौ प्रसारयति, एवं साधुनापि प्रथममाकाशे पादौ प्रसार्यों, यदा एवं स्थातुं न शक्नोति, तदा जुवं प्रमृज्य पादौ स्थापयति, संकोचयंश्चोरुसंदंशके प्रमाय॑ संकोचयति, शयानैश्च छौ हस्तौ परस्परमंतरे कार्यो. यदाह-" दो हत्थे उ अबाहा नियमा साहुस्स साहु " रजोहरणं तु नोच्छीर्षके न वामतश्च मोक्तव्यं, किंतु दक्षिणत एव, यन्निशीथसूत्रं-जे भिस्कू तुय । रयहरणं सीसपट्टविजाहिं ॥ पुरर्ज व मग्गउँ वा । वामे पासे निसन्नो वा ॥१॥ सो आणा
अणवत्थं । मित्थत्तविराहणं तहा दुविहं ॥ पावइ जम्हा तेणं । दाहिणपासंमि तं कुजा ॥ | ॥२॥ अनेन रात्री स्वापविधिभणनेनोत्सर्गतः साधूनां दिवा स्वापो निषिद्धः, यदाह-'तु.
For Private and Personal Use Only

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230