SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वाभा.४ उप चि-|| दितदोषः १०. एवं एते सर्वेऽपि मिलिता द्विचत्वारिंशदोषाः. अथ गाथार्थः-एवमुक्तान् | गवेषणाया वात्रिंशतं, ग्रहणेषणायाश्च दश दोषान् वर्जयित्वा साधुगुर्वतिथिखानेभ्यः प्रवि. १०५० जक्तं विभागेनेत्यर्थः, नक्तं नपलक्षणत्वात्पानकमपि गृह्णाति. यदागमः-जइ तरुणो निरुवहि । लुजस्तो ममलीइ आयरि ॥ असुहुस्सवी सुगहणं । एमेव य होइ पाहुणए ॥१॥ आचार्यस्य पृथक् जक्तादिग्रहणेऽमी गुणाः-सुत्तत्यथिरीकरणं । विण गुरुपूत्र सेहवहुमाणो ॥ दाणवश्सडिबुद्धि । बुद्धीबलवझणं चेव ॥ १ ॥ "गिलाणणं मित्ति” चतुर्थ्यर्थे ष. ष्टी प्राकृतत्वात्, न त्वतिथिरिव्याद ग्लानश्चाशक्तत्वान्न जिदार्थ पर्यटतीति, आह ॥ मूलम् ॥-अश्सयसुअवायकहा-इएहिं गुरु जिणुव आयरि ॥ तो सो सयं न हिंम । जिस्काए परियरे संते ॥ ३६ ॥ व्याख्या-अतिशयो देवादिकृतो महिमा, श्रुतं स्वपरसमयात्मकं, वादः परवा दिवदनमुखादायी तर्कविशेषः, कथा धर्मोपदेशः, यादिशब्दा. द्योगानुयोगदानादयः, एनिर्गुणैर्जिनस्तीर्थंकर इव आचार्यों गुरुर्गोव्यः, ततः स आचार्यः || स्वयं निदायै न हिंमते. अयं जावः-आचार्ये निवार्थ त्राम्यति अहो! पुष्टशिष्यका अ. | For Private and Personal Use Only
SR No.020847
Book TitleUpdesh Chintamani Satik Part 04
Original Sutra AuthorN/A
AuthorJayshekharsuri
PublisherShravak Hiralal Hansraj
Publication Year1922
Total Pages230
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy