Book Title: Upasakadhyayan
Author(s): Somdevsuri, Kailashchandra Shastri
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 586
________________ કર पं० जिनदासविरचिता तस्य [ पृ० २२७जिनागमाय जिनप्रोक्तायै स्याद्वादवाण्यै नित्यं प्रणमामि सदा नमस्करोमि । कथंभूतोऽहम् । तत्तवेतिजिनागमस्य तत्त्वं स्वरूपं तस्य भावने चिन्तने मन: यस्य । कथंभूताय अहं प्रणमामि - मिथ्येति - मिथ्यातमः अतस्त्वश्रद्धानम् एव तमः तिमिरं तस्य पटलं समूहः तस्य भेदनकारणाय विनाशहेतवे । पुनः कथंभूताय स्वर्गेति — स्वर्गमोक्षनगर पथप्रदर्शकाय । पुनः कथंभूताय त्रैलोक्यमङ्गलकराय जगत्त्रयहितंकराय ॥४९९ ॥ [ इति ज्ञानभक्तिः ] [ पृष्ठ २२७ चारित्रभक्तिः ] ज्ञानमिति - यदन्तरेण चारित्रभक्ति विना ज्ञानं दुर्भगस्य कुरूपनरस्य देहमण्डनम् इव शरीरालंकरणमिव, स्वस्य खेदावहं स्यात् । अयं सम्यक्त्वरत्नाङ्करः चारित्रं विना तत्फलश्रियं स्वफलशोभां साधु उत्तमतया न धत्ते धारयति । देव प्रभो, जिन, तास्ताः तपोभूमयः तपसां भूमयः स्थानानि कायवाङ्मनांसि यदन्तरेण कामं नितरां विफलाः स्वर्गमोक्षफलरहिताः भवन्ति । अतः तस्मै संयमदमध्यानादिवाने प्राणीन्द्रियसंयमी द्वौ दमः इन्द्रियनिग्रहः, ध्यानम् एकाग्रचिन्तनिरोधः आदो येषां तेषां गुप्तिसमित्यादीनां धाम्ने गृहाय त्वच्चरित्राय तव भगवतः चरिताय चारित्रगुणाय नमः अस्तु ॥ ५०० ॥ यश्चिन्तामणिरिति — अहं विविधं पञ्चविधं तच्चारित्रं सामायिक च्छेदोपस्थापन परिहारविशुद्धि-सूक्ष्मसाम्प राय यथाख्यातचारित्रभेदम् । नमामि । कथंभूतं तत्- यदिति - यच्चारित्रम् ईप्सितेषु इष्टेषु अभिलषितदाने चिन्तामणिः सौरूप्यस्य सौन्दर्यस्य, सौभाग्यस्य शुभदेवस्य च वसतिगृहम् । श्रीति - श्रियाः रमायाः पाणिग्रहकौतुकं विवाहोत्सव:, कुलेति - कुलं वंशः बलं सामर्थ्यम् आरोग्यं रोगविहीनता एषाम् आगमे संगमः मिलतस्थानम् | यदिति यत् पञ्चात्मकं पञ्चभेदं चारित्रं पूर्वैः प्राचीनः समाधिनिधिभिः प्राप्तानां सम्यग्दर्शनादीनां पर्यन्तप्रापणं समाधिः ध्यानं वा धम्यं शुक्लं च समाधिः । स एव निधिः येषां तैः साधुभिः मोक्षाय चरितं सेवितम् ||५०१ ॥ हस्ते इति - य यस्य मुनेः जैनः जिनप्रोक्तैः सामायिकादिचरितैः मनः पवित्रं तस्य हस्ते स्वर्गसुखानि आगच्छन्ति । अतर्कितभवा: अतर्कितो अकस्मात् भवः उत्पत्तिर्यासां ताः अकस्मात्प्राप्ताः अविचारगोचराश्चक्रवर्तिनः संपदः तं यान्ति । देवाः पादतले लुठन्ति द्यौः स्वर्गः सर्वतः दशभ्यो दिग्भ्यः कामितम् इष्टं फलति यच्छति । पुनः इमाः कल्याणोत्सवसंपदः गर्भादिकल्याणेषु इन्द्रादिभिः कृते उत्सवे रत्नादिवृष्टिः दिव्यभोगोपभोगवस्तु प्राप्तिः तस्य अवतारालये स्वर्गादवतरणं यस्मिन्नालये भविष्यति तत्र प्रागेव जन्मनः पूर्वमेव अवतरन्ति आगच्छन्ति ॥ ५०२ ॥ [ इति चारित्रभक्तिः ] [ अथार्हद्भक्तिः ] बोधो इति- हे जिनेन्द्र, ते तव अवधिर्बोधः अवध्याख्यम् इन्द्रियमनोऽनपेक्षं तृतीयं ज्ञानम् । अशेषनिरूपितार्थं अशेषाः सकलाः निरूपिताः परोक्षतया ज्ञाताः अर्थाः जीवादयः पदार्था येन तत् तथाभूतम् श्रुतज्ञानम् । ते तव मतिः मतिज्ञानं सहजा त्वया सहैव जाता कथंभूता । अन्तर्बहिःकरणजा - अन्तःकरणं मनः तस्मात् जाता अन्तःकरणजा, बहिःकरणानि बाह्येन्द्रियाणि स्पर्शनरसनघ्राणचक्षुः श्रोत्राणि पञ्च तेभ्यो जाता मतिः । इत्थम् एवं स्वत: स्वस्मादेव सकलपदार्थविमर्शनमतेः भवतः परतः परस्माद् गुर्वादेः का व्यपेक्षा अभिलाषा स्यात् । न कापि इति । सहजज्ञानत्रितयवत्त्वात् तीर्थकरस्य ज्ञानसंपादने गुर्वपेक्षा नास्तीति भावः ||५०३ ॥ [ पृष्ठ २२८ ] ध्यानावलोकेति — देव हे विभो, शुक्लध्यानप्रकाशेन विगलद् विध्वस्यत् तिमिरप्रतानम् अज्ञानपटलं यस्य तस्मिन् । ताम् अनुपमां केवलमयीम् अनन्तज्ञानादिचतुष्टयरूपां श्रियं लक्ष्मीम् आदधाने बिभ्रति त्वयि । मुहुः पुनः पुनः । महाय उत्सवाय पूजनाय व्यापारमन्थरं त्रिभुवनम् । एकपुरमिव आसीत् अभवत् । भगवतः केवलज्ञाने जाते सति तदास्थाने नरसुरपशवः धर्मश्रवणार्थं संततमागच्छन्तीति भावः ॥ ५०४ ॥ छत्त्रमिति - अहं छत्रं प्रभोः मस्तके दधामि धारयामि । किमु चामरम् उत्क्षिपामि चालये । अथ जिनस्य पदे हेमाम्बुजानि सुवर्णकमलानि अर्पयामि । इत्थम् एवंप्रकारेण । अमरपतिः सोधर्मेन्द्रः स्वयमेव यस्मिन् जिने सेवापरः आराधनादक्षः । तत्र अहं परं किमु वच्मि भगवतो महिमा गणिनामपि वाचाम् अगोचर इति भाव: ।। ५०५ ।। त्वमिति - हे ईश नाथ, त्वं सर्वदोषरहितः क्षुलिपासाद्यष्टादशदोषद्रः । ते वचः सुनयम् अपेक्षया वस्तुधर्मप्रतिपादनपरम् । ते सकलो विधि: उपदेशादिकः । सत्त्वानुकम्पनपरः प्राणिदयामाश्रित्य प्रवर्तते । तथापि लोकः त्वदीयस कलंविधि दृष्ट्वापि न भोक्ष्यति । [ न तुष्यति ] ननु अस्य लोकस्य कर्म एव

Loading...

Page Navigation
1 ... 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664