Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya

View full book text
Previous | Next

Page 383
________________ 292 सव्याख्यसर्वार्थसिद्धिसहिततत्त्वमुक्ताकलाप नायक तत्त्वमुक्ताकलापः अस्त्रैर्वा भूषणैर्वा किमिह भगवतोऽवाप्तका मस्य तस्मा देवो दहेऽपि वीतावरण इति जगुः केऽपि जैनोपजप्ताः । किं वा देहेन विश्वात्मन इति वदतां किं प्रतिव्युरेते सर्वार्थसिद्धिः अत इदमुच्यते --- “न ते रूप न चाकारो नायुधानि न चास्पदम् " इति ; तदिदमनुभाषते-अस्वैरिति । देहेऽपीत्यादिकमुपालम्भकाकुगर्भम् । अपिशब्देन स्वरूपे वीतावरणत्वं व्यज्यते ; तेनातिरोहितम्वभावत्वमनुसन्धत्ते । अत्र प्रतिबन्दिमुखेन परिहारमाह-किं वेति । अयं भावः-विश्वशरीरिण ईश्वरस्य किं विशेषतः केनचिद्विग्रहेण आनन्ददायिनी रनिष्ट निरसनं च। तत्रावाप्तसमस्तकामत्वान्नेष्टमवाप्तव्यमस्ति ; निर्दुःखत्वात्सर्वसमत्वनानिष्टानामभावाच्च न निवर्तनीयं चेति प्रयोजनाभावान्न तसिद्धिरिति भावः । अत्र जितन्तास्तोत्रवचनमपि संवादयति-अत इति । ननु साध्याभावेऽपि तद्भमायायुधादिकमस्त्वित्यत्राह-अपिशब्देनेति । ननु कथं देहवत्तामात्रेणास्त्रादेः प्रयोजनवत्त्वमित्यत्राह-अयं भाव इति । 1 निरासश्च-ग. जनत्व-ग.

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426