Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya

View full book text
Previous | Next

Page 396
________________ सरः ३] मिथो वेरोधात्रिव्यूहचतुयूंह मक्षयो. काल्पनि कति मतस्यानुवादो निरासश्च 305 तत्त्वमुक्ताकलाप: मूर्तीनां मूलमूलिप्रभृतिषु बहुधा वैपरीत्यप्रतीते सर्वार्थसिद्धिः छान्दाग्ये भूतत्रयं तैत्तिरीयके भूतपञ्चकं अन्यत्र च तथातथा न्यूनमधिकं च तत्त्वजातमधीतमिति तत्त्वसंख्याव्यवस्थापनं च विलायतेति। आतिवाहिकगणनादिसङ्ग्रहार्थ आदिशब्दः । एवं च पञ्चमूर्त्यादिपरिगणनाऽपि परित्रातेति वेदितव्यम् ॥ ७१ ॥ इति व्यूहगणनावैषम्यनिर्वाहा. पुनरपि मुखान्तरेण मूर्तिकल्पनामनुभाषते--मूर्तीनामिति । अस्ति हि तत्तत्संहितास्वभिन्ननाम्नो मूर्तेर्भिन्नकारणकत्वं वर्णभुजादि आनन्ददायिनी छान्दोग्ये भूतत्रयमिति। 'हन्ताहमिमास्तिस्रो देवताः' इति पृथिव्यप्तेजसामेवाध्ययनात् । तैत्तिरीयक इति । 'आत्मन आकाशस्तभूतः । आकाशाद्वायुः' इत्यादिभिरित्यर्थः । एवं च पञ्चमूांदीति। परव्यूहविभवान्तर्याम्यर्चावताररूपेण । मुलं-त्रियुगगुणतया चिन्तनीये- त्रियुगः ज्ञानादिषड्गुणवान् , तस्य गुणतया ध्यातव्ये । केचित्तुत्रियुग युगत्रयं तद्गुणकत्वेनेत्यर्थ इत्याहुः । (अ)भेदाविवक्षा--अभदेन पृथग्विवक्षा नास्तीत्यर्थः ।। ७१ ॥ व्यूहगणनौवषम्यनिर्वाहा. पूर्वसङ्गतिमेव दर्शयति--पुनरपीति । अस्ति हीति। एकस्य भिन्नकारणकत्वं विरुद्धमिति भावः । वर्ण रक्तादि, आदिशब्देन SARVARTHA VOL. IV.

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426