Book Title: Tattvarthamuktakalap and Sarvarthasiddhi
Author(s): Vedantacharya
Publisher: Srinivasgopalacharya

View full book text
Previous | Next

Page 403
________________ 312 सव्याख्यसर्वार्थसिद्धिसहित तत्त्व मुक्ताकलापे सभूमि [नायक तत्त्वमुक्ताकलापः विश्वान्तर्वर्तिबालोदरगतमखिलं कस्य विश्वा स्तस्मादौपेन्द्रमीदृग् भवतु रसवशाविन्द्रजालं प्रवृत्तम् | मा भूदाश्चर्यशक्तेरवितथमिदमित्येव सर्वाप्त. सिद्धे र्याघातस्योपशान्तिस्तदनुगुणः शाभेदयोगादिभिः स्यात् ।। ७५ ।। सर्वार्थसिद्धिः अत्र मायामानुयायी चोदयति — विश्वेति । विश्वशब्देन त्रैलोक्यादि गृह्यते । कस्यचिदन्तरेव किंचिद्वर्तते, तदेव तदानीमेव तस्माद्बहिरेव ; क एतच्छद्दधीतेति भावः । विश्वापवाभिलाषी स्वोक्तफलितमाह — तस्मादिति । रसवशात् - इच्छावशादीप्सितक्रीडारसवशाद्वा । तादृशाद्भुतविवक्षया प्रतिषेधति – मा भूदिति । तत्तत्प्रकरणपरामर्शेन मिथ्यात्वपरिहारे सिद्धे विरुद्धवत्प्रतिपन्न सर्वमविरुद्धावस्थाविशेषादिविवक्षया निर्वोढुं शक्यम् । तत्र भगवद्विग्रहविभूत्यादीनां आनन्ददायिनी भगवल्लीलाव्यापारस्य मिथ्यात्वे तन्नयायेन सर्वमिथ्यात्व सेत्स्यतीत्याक्षेपसङ्गत्याऽऽह -- अत्रेति । अवस्थाविशेषमाह - तत्रेति । सङ्कोच 1 1 1 नुयारी चो- पा. 2 दन्तरे किं - पा.

Loading...

Page Navigation
1 ... 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426