Book Title: Tattvarthadhigam Sutram
Author(s): Keshavlal Premchand
Publisher: Bengal Asiatic Society

View full book text
Previous | Next

Page 284
________________ 34 APPENDIX C. वत्सौमनसौ। वंशधरेवाकाररहितो मुखमध्यबहिःक्षेत्रपरिधिरिषुगणो द्वादशाधिकदिशतविभक्तः क्षेत्रविष्कम्भस्तथा भरतादिषु । तत्र द्वे वे क्षेत्रे चतुर्गुणचतुर्गणे । लक्षाष्टसप्ततिसहसद्विचत्वारिंशा शतराशौ दिसहस्रोने स्वगुणकारगुणे चतुरशौतिविभक्त लब्ध धातकोखण्डगिरिव्यामः । बहिर्मन्दराश्चतुरशौतिसहस्रोच्चाश्चत्वारो ऽधश्चतुर्नवतिशतविस्तारा अर्धषट्पञ्चाशाष्टाविंशतिसहस्रोपरिवनविशिष्टाः । तत्र च विजयानि कच्छादौनि वक्षाराश्चित्रादयो विद्युत्प्रभादयश्च नद्यो गङ्गाद्या मेरुह्रदकाञ्चनादयश्च धातकोखण्डे दौपे ग्योरप्यर्धयोरौषदवनतान्ताः स्युः ॥ ___ (इति धातकीखण्डः) अथ कालोदश्चक्रवालतो ऽष्टलक्षरुद्रः सहस्रोण्डः एकोनविंशलक्षचौको विजयादिचतुर्धरः ॥ (इति कालोदधिः) मानुषोत्तरेणार्धविभक्तः पुष्करा| धातकोखण्डवत् तद्विगुणक्षेत्रादिविभागः स्वतश्चतर्गुणः चतुर्गुणक्षेत्रवर्षधरः । वपरिधिदिगुणविस्तारा गजदन्ताकृतयो वक्षारा दिमेखलाश्च पूर्वसूत्रगाः वंशधराश्चतुर्गुणाः परस्परतः सर्वममाश्च हुदनदौकुण्डदीपकाञ्चनयमकचित्रविचित्रर्षभकूटवृत्तविजयार्धाः स्खायामतश्च दौर्घशैलमुखवनायामाः क्षेत्रतो ऽनुमेयाः नदौनामवगाहश्च खविस्तारात् । वंशधरेवाकाररहितो मुखमध्यबहिःक्षेत्रपरिधिरिषुगुणो द्वादशाधिकद्विशतविभक्तः क्षेत्रविष्कम्भस्तथाभरतादिषु । वर्षविहीनक्षेत्रराशौ दिसहस्रोने स्वगुणकारगुणे चतुरभौतिविमने सवं पुष्करार्ध

Loading...

Page Navigation
1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332