SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ 34 APPENDIX C. वत्सौमनसौ। वंशधरेवाकाररहितो मुखमध्यबहिःक्षेत्रपरिधिरिषुगणो द्वादशाधिकदिशतविभक्तः क्षेत्रविष्कम्भस्तथा भरतादिषु । तत्र द्वे वे क्षेत्रे चतुर्गुणचतुर्गणे । लक्षाष्टसप्ततिसहसद्विचत्वारिंशा शतराशौ दिसहस्रोने स्वगुणकारगुणे चतुरशौतिविभक्त लब्ध धातकोखण्डगिरिव्यामः । बहिर्मन्दराश्चतुरशौतिसहस्रोच्चाश्चत्वारो ऽधश्चतुर्नवतिशतविस्तारा अर्धषट्पञ्चाशाष्टाविंशतिसहस्रोपरिवनविशिष्टाः । तत्र च विजयानि कच्छादौनि वक्षाराश्चित्रादयो विद्युत्प्रभादयश्च नद्यो गङ्गाद्या मेरुह्रदकाञ्चनादयश्च धातकोखण्डे दौपे ग्योरप्यर्धयोरौषदवनतान्ताः स्युः ॥ ___ (इति धातकीखण्डः) अथ कालोदश्चक्रवालतो ऽष्टलक्षरुद्रः सहस्रोण्डः एकोनविंशलक्षचौको विजयादिचतुर्धरः ॥ (इति कालोदधिः) मानुषोत्तरेणार्धविभक्तः पुष्करा| धातकोखण्डवत् तद्विगुणक्षेत्रादिविभागः स्वतश्चतर्गुणः चतुर्गुणक्षेत्रवर्षधरः । वपरिधिदिगुणविस्तारा गजदन्ताकृतयो वक्षारा दिमेखलाश्च पूर्वसूत्रगाः वंशधराश्चतुर्गुणाः परस्परतः सर्वममाश्च हुदनदौकुण्डदीपकाञ्चनयमकचित्रविचित्रर्षभकूटवृत्तविजयार्धाः स्खायामतश्च दौर्घशैलमुखवनायामाः क्षेत्रतो ऽनुमेयाः नदौनामवगाहश्च खविस्तारात् । वंशधरेवाकाररहितो मुखमध्यबहिःक्षेत्रपरिधिरिषुगुणो द्वादशाधिकद्विशतविभक्तः क्षेत्रविष्कम्भस्तथाभरतादिषु । वर्षविहीनक्षेत्रराशौ दिसहस्रोने स्वगुणकारगुणे चतुरभौतिविमने सवं पुष्करार्ध
SR No.022516
Book TitleTattvarthadhigam Sutram
Original Sutra AuthorN/A
AuthorKeshavlal Premchand
PublisherBengal Asiatic Society
Publication Year1903
Total Pages332
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy