Book Title: Tattvartha Parishishta
Author(s): Sagaranandsuri, Mansagar
Publisher: Dahyabhai Pitambardas

View full book text
Previous | Next

Page 165
________________ શ્રી તત્વાર્થ પરિશિષ્ટ મૂલ અને ભાષાન્તર. ૧૪૧ વધારી જે સંખ્યા આવે તે બધી અગ્રહણ વગણા સમજવી અગ્રહણ એટલે ગ્રહણ નહિ કરવા ગ્ય જે વર્ગણ તે અગ્રહણ qf सभापी. ___ ॐ शांन्तिम्. तपागच्छवियञ्चन्याः, समुध्धृतजिनागमाः। जयन्ति निःस्पृहा धीराः,श्रीआनन्दाब्धिसूरयः॥१॥ शिष्यस्तेषां गुणान्वेषी, संयमो मानसागरः । समुषमुनिनन्देन्दुप्रमिते विक्रमात् समे ॥५॥ मुम्बापुर्या चतुर्मासीस्थितः प्रसादतः गुरोः। तत्त्वार्थपरिशिष्टीयं, बालबोधं व्यधात् मुदा ॥३॥ ॥ युग्मम् ॥ M॥इति तत्त्वार्थपरिशिष्टस्य बालबोधं समाप्तम्॥ S8282X25828258252XXट . . . - Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172