Book Title: Syadvada Ratnakar Part 1
Author(s): Vadidevsuri, Motilal Laghaji
Publisher: Motilal Laghaji

View full book text
Previous | Next

Page 12
________________ श्रीः प्रास्ताविकं किंचित् । वीरः सर्वसुरासुरेन्द्रमहितो वीरं बुधाः संश्रिताः । वीरेणाभिहतः स्वकर्मनिचयो वीराय नित्यं नमः ॥ वीरात्तीर्थमिदं प्रवृत्तमतुलं वीरस्य घोरं तपो । वीरे श्रीधुतिकीर्तिकान्तिनिचयः श्रीवीर ! भद्रं दिश ॥ १ ॥ आईतमतप्रभाकरसंस्थायाश्चतुर्थो मयूखः स्याद्वादरत्नाकराभिधशासनदेवकृपया प्रकाश्यते । सोऽयं ग्रन्थः ( ८४००० ) चतुरशीतिसहस्रग्रः न्थसंख्यात्मको निरमाथि श्रीवादिदेवसूरिभिरिति कर्णपरम्परातः समागता प्रथितिः । बहुशः प्रयतमानैरस्माभिस्तत्तज्जैनाचार्याणां सूरीणां च कृपयालाम्भि सप्तपरिच्छेदात्मको भागो ग्रन्थराजस्यास्य । अस्मन्मुद्रापित ग्रन्थान्तरक्रमेण संमुद्यते चेदयं तर्हि व्याप्नुयादू द्वादशशतीं पृष्ठानामिति संभावयामः । संपूर्णो ग्रन्थ एकस्मिन् विभागे संग्रथ्यते चेद्भवेद् वैरस्याय पिपठिषूणामतो विभागशः संमुय प्रकाशयितुमारब्ध एषः । तत्र प्रथमो भागः प्रथमपरिच्छेदात्मको मुद्रितः । प्राय इयतैव प्रमाणेन भागान्तराणां प्रत्येकं प्रतिमासं मुद्रणं स्यादिति समीहामहे । ग्रन्थराजोऽयं बौद्ध यौगादिमतानां परामर्शकोऽतोऽवश्यमध्ययनाहों न केवलं स्याद्वादमतानुयायिनां किंतु भिन्नमतस्थानामपि स्याद्वाद मतजिशा सूनाम् । अतः पूर्वमयूखवदस्यापि मूल्याल्पत्वपरिशिष्ट विस्तारग्रन्थान्तर्बहिः परिचयादिकं सविस्तरमाहतम् । सन्ति चास्य ग्रन्थस्य द्वादशपरिशिष्टानि । किंतु परिशिष्टादिकमन्तिमे विभाग एव मुद्रयितुमर्हम् । अग्रेतनपत्राणां मुद्रयिष्यमाणां निर्देशस्य पूर्वं कर्तुमशक्यत्वात् । केवलं टिप्पन्यादिकमर्थावसायोपयोगि तत्तत्स्थलेऽधोभागे निरदोश । प्रतिपत्रं पङ्गक्त्यङ्का निर्दिष्टा येषामुपयोगः परिशिष्टदर्शन सौकर्याय । अन्यच पुस्तकानां वस्त्रात्मकं बन्धनमस्तु न पत्रात्मकमिति सूचयन्ति केचिन्महाभागाः परं तद्यक्तिशो ग्राहकैः स्वयमनुष्ठेयम् । अस्माभिस्तथा संपादने यैर्नाभिमतस्तदर्थं द्रव्याधिक्यव्ययस्तै सुधैव पीडितवेतसो भवेयुरिति यथापूर्व सरणिराहता । इतिविनिवेदकः । _ विद्वद्वशेषदःमोतीलाल लाधाजी आईतमतप्रभाकर कार्यालयः पुण्यपत्तनम् वी. सं. २४५३ संवत्सरीपर्व । " Aho Shrut Gyanam".

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 274