Book Title: Sutrarth Muktavali Part 01
Author(s): Vijaylabdhisuri, Vikramsenvijay Gani
Publisher: Labdhibhuvan Jain Sahitya Sadan

View full book text
Previous | Next

Page 441
________________ सूत्रकृतांग ४३५ मौनीन्द्रेति, मौनीन्द्रप्रवचनं मोक्षमार्गहेतुतया सम्यग्दर्शनज्ञानचारित्रात्मकम्, तथा च दर्शनाचारो ज्ञानाचारश्चारित्राचारश्चेत्याचारत्रैविध्यं विज्ञेयम्, सम्यग्दर्शनं तत्त्वार्थश्रद्धानम्, तत्त्वं जीवाजीवपुण्यपापाश्रवबन्धसंवरनिर्जरामोक्षात्मकम्, तथा धर्माधर्माकाशपुद्गलजीवकालात्मकञ्च, द्रव्यं नित्यानित्यस्वभावम्, सामान्यविशेषात्मकोऽनाद्यपर्यवसानश्चतुर्दशरज्ज्वात्मको वा लोकस्तत्त्वम्, ज्ञानन्तु मतिश्रुतावधिमनःपर्यवकेवलस्वरूपम् । चारित्रं सामायिकछेदोपस्थापनीयपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातरूपं पञ्चधैव मूलोत्तरगुणभेदतो वाऽनेकधा I एतत्प्रवचनादपरोऽनाचारः, तं नाचरेत् ॥७१॥ જેમને અનાચારને છોડી દીધા છે. એવાઓનું પચ્ચક્ખાણ અસ્ખલિત ભૂલ વિનાનું - અટક્યા વગરનું હોય છે. માટે અનાચારનું સ્વરૂપ બતાવે છે. सूत्रार्थ :- मौनिन्द्र (जेटले भिनेश्वरनुं) अवयन (खेटले भिनशासननो खायार) से ४ આચાર છે. તે સિવાય બાકીનો બધો અનાચાર છે. ટીકાર્થ :- મોક્ષમાર્ગના કારણરૂપ હોવાથી મૌનિન્દ્ર પ્રવચન એટલે જિનશાસન કે જે સમ્યગ્ દર્શન, જ્ઞાન, ચારિત્ર રૂપ છે. તે દર્શનાચાર, જ્ઞાનાચાર ચારિત્રાચાર એ પ્રમાણે આચારની त्रिविधता भएावी. तत्त्वार्थनी श्रद्धा ३५ सम्यग् दर्शन छे. भव, अलव, पुण्य, पाय, आश्रव, संवर, निर्भरा, अंध, मोक्ष ३५ नवतत्त्वो छे तथा धर्माधर्म-खाश-पुछ्रगल-कव-अण३प द्रव्य છે. દ્રવ્ય નિત્યાનિત્યસ્વભાવવાળા અથવા સામાન્ય વિશેષાત્મક અનાદિ અનંત ચૌદ રજ્જુરૂપ सोडतत्त्व छे. ज्ञान, भति-श्रुत-अवधि-मनःपर्यव-देवलज्ञान नामना पांथ छे, यारित्र-सांमायि - છેદોપસ્થાપનીય, પરિહારવિશુદ્ધિ, સૂક્ષ્મસંપરાય, યથાખ્યાત એ પાંચ રૂપે છે. મૂળ ઉત્તરગુણરૂપે ભેદથી અનેક પ્રકારનું છે. એ પ્રવચનાચાર છે. એના સિવાયનો બીજો અનાચાર છે. તે આચરે HR. 119911 दर्शनाचारप्रतिपक्षमनाचारसूचनायाह द्रव्यमनाद्यनन्तमन्यथा प्रवृत्तिनिवृत्त्यसम्भवात् ॥७२॥ द्रव्यमिति, धर्माधर्मादिकं चतुर्दशरज्ज्वात्मकलोकस्वरूपं वा न प्राथमिकोत्पत्तिमत्, न वा निरन्वयविनाशि, अपि त्वनाद्यनन्तमिति सर्वनयसमूहात्मकेन प्रमाणेन परिज्ञातम्, तद्भिन्नमेकनयालम्बनेन शाश्वतमेव, अशाश्वतमेव वेति परिज्ञानं दर्शनाचारप्रतिपक्षभूतोऽनाचारः एवञ्च सामान्यांशमात्रावलम्बनेन सर्वं शाश्वतमित्यवधारणं न कुर्यात्, तथा विशेषांशमात्रावलम्बनतः सर्वमशाश्वतमित्यप्यवधारणं न कुर्यात्, तथाभ्युपगमे यैहिकामुष्ि कार्ययोर्लोकस्य प्रवृत्तिनिवृत्ती न सम्भवतः, एकान्तनित्यत्वे नवपुराणादिभावेन प्रत्यक्षत

Loading...

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470