________________
सूत्रकृतांग
४३५
मौनीन्द्रेति, मौनीन्द्रप्रवचनं मोक्षमार्गहेतुतया सम्यग्दर्शनज्ञानचारित्रात्मकम्, तथा च दर्शनाचारो ज्ञानाचारश्चारित्राचारश्चेत्याचारत्रैविध्यं विज्ञेयम्, सम्यग्दर्शनं तत्त्वार्थश्रद्धानम्, तत्त्वं जीवाजीवपुण्यपापाश्रवबन्धसंवरनिर्जरामोक्षात्मकम्, तथा धर्माधर्माकाशपुद्गलजीवकालात्मकञ्च, द्रव्यं नित्यानित्यस्वभावम्, सामान्यविशेषात्मकोऽनाद्यपर्यवसानश्चतुर्दशरज्ज्वात्मको वा लोकस्तत्त्वम्, ज्ञानन्तु मतिश्रुतावधिमनःपर्यवकेवलस्वरूपम् । चारित्रं सामायिकछेदोपस्थापनीयपरिहारविशुद्धिसूक्ष्मसम्पराययथाख्यातरूपं पञ्चधैव मूलोत्तरगुणभेदतो वाऽनेकधा I एतत्प्रवचनादपरोऽनाचारः, तं नाचरेत् ॥७१॥
જેમને અનાચારને છોડી દીધા છે. એવાઓનું પચ્ચક્ખાણ અસ્ખલિત ભૂલ વિનાનું - અટક્યા વગરનું હોય છે. માટે અનાચારનું સ્વરૂપ બતાવે છે.
सूत्रार्थ :- मौनिन्द्र (जेटले भिनेश्वरनुं) अवयन (खेटले भिनशासननो खायार) से ४ આચાર છે. તે સિવાય બાકીનો બધો અનાચાર છે.
ટીકાર્થ :- મોક્ષમાર્ગના કારણરૂપ હોવાથી મૌનિન્દ્ર પ્રવચન એટલે જિનશાસન કે જે સમ્યગ્ દર્શન, જ્ઞાન, ચારિત્ર રૂપ છે. તે દર્શનાચાર, જ્ઞાનાચાર ચારિત્રાચાર એ પ્રમાણે આચારની त्रिविधता भएावी. तत्त्वार्थनी श्रद्धा ३५ सम्यग् दर्शन छे. भव, अलव, पुण्य, पाय, आश्रव, संवर, निर्भरा, अंध, मोक्ष ३५ नवतत्त्वो छे तथा धर्माधर्म-खाश-पुछ्रगल-कव-अण३प द्रव्य છે. દ્રવ્ય નિત્યાનિત્યસ્વભાવવાળા અથવા સામાન્ય વિશેષાત્મક અનાદિ અનંત ચૌદ રજ્જુરૂપ सोडतत्त्व छे. ज्ञान, भति-श्रुत-अवधि-मनःपर्यव-देवलज्ञान नामना पांथ छे, यारित्र-सांमायि - છેદોપસ્થાપનીય, પરિહારવિશુદ્ધિ, સૂક્ષ્મસંપરાય, યથાખ્યાત એ પાંચ રૂપે છે. મૂળ ઉત્તરગુણરૂપે ભેદથી અનેક પ્રકારનું છે. એ પ્રવચનાચાર છે. એના સિવાયનો બીજો અનાચાર છે. તે આચરે HR. 119911
दर्शनाचारप्रतिपक्षमनाचारसूचनायाह
द्रव्यमनाद्यनन्तमन्यथा प्रवृत्तिनिवृत्त्यसम्भवात् ॥७२॥
द्रव्यमिति, धर्माधर्मादिकं चतुर्दशरज्ज्वात्मकलोकस्वरूपं वा न प्राथमिकोत्पत्तिमत्, न वा निरन्वयविनाशि, अपि त्वनाद्यनन्तमिति सर्वनयसमूहात्मकेन प्रमाणेन परिज्ञातम्, तद्भिन्नमेकनयालम्बनेन शाश्वतमेव, अशाश्वतमेव वेति परिज्ञानं दर्शनाचारप्रतिपक्षभूतोऽनाचारः एवञ्च सामान्यांशमात्रावलम्बनेन सर्वं शाश्वतमित्यवधारणं न कुर्यात्, तथा विशेषांशमात्रावलम्बनतः सर्वमशाश्वतमित्यप्यवधारणं न कुर्यात्, तथाभ्युपगमे यैहिकामुष्ि कार्ययोर्लोकस्य प्रवृत्तिनिवृत्ती न सम्भवतः, एकान्तनित्यत्वे नवपुराणादिभावेन प्रत्यक्षत