Book Title: Sutrakritang Sutra
Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay
Publisher: Jain Shwetambar Murtipujak Sangh

View full book text
Previous | Next

Page 7
________________ ॐdaiiaad श्री सूत्रकृताङ्गसूत्रम् aaaaaब २ । जस्सि कुले समुप्पन्ने, जेहिं वा संवसे णरे । ममाती लुप्पती बाले, अन्नमन्नेहिं मुच्छिए ||४|| यस्मिन् कुले समुत्पन्नो यैर्वा संवसेन्नरस्तेषु मम अयमिति ममायी अन्येष्वन्येषु च मूर्छितो लुप्यते बाध्यते ममत्वजनितेन कर्मणा सदसद्विवेकरहितत्वात् बाल इति ।।४।। साम्प्रतं यदुक्तं प्राक्-'किं वा जानन् बन्धनं त्रोटयतीति' अस्य निर्वचनमाहवित्तं सोयरिया चेव, सबमेतं न ताणए । संखाए जीवियं चेव, कम्मणा उ तिउति ||५|| __ वित्तं सोदर्याश्च सर्वमेतन्नैव त्राणाय भवति तथा जीवितं च स्वल्पमिति संख्यायज्ञात्वा ज्ञपरिज्ञया प्रत्याख्यानपरिज्ञया च परिग्रहारम्भस्वजनस्नेहादीनि बन्धनस्थानादीनि प्रत्याख्याय कर्मणः सकाशात् त्रुट्यति पृथग्भवतीत्यर्थः ।।५ ।। एवं स्वसमय: प्रतिपादितः अधुना परसमयप्रतिपादनाभिधित्सयाहएए गंथे विउक्कम्म, एगे समण-माहणा | अयाणंता विउस्सिता, सत्ता कामेहिं माणवा ।।६।। एतान्-अर्हदुक्तान् ग्रन्थान् व्युत्क्रम्य-परित्यज्य तदुक्तार्थानभ्युपगमात् एके श्रमणाः शाक्यादयो बार्हस्पत्यमतानुसारिणश्च ब्राह्मणाः परमार्थम् अजानानाः स्वसमयेषु व्युत्सिताः विविधम् उत्-प्राबल्येन सिता:-बद्धाः अभिनिविष्टाः कामेषु च सक्ता मानवा इति ।।६।। साम्प्रतं चार्वाकमतमाहसंति पंच महब्भूया, इहमेगेसिमाहिया । पुढवी आऊ तेऊ वाऊ, आगासपंचमा ।७।। सन्ति पञ्च महाभूतानि इहैकेषां-भूतवादिनाम् तत्तत्तीर्थस्थापकै: आख्यातानि, तद्यथापृथिव्यापस्तेजोवायुराकाशं च पञ्चममिति । एतन्मतानुसारिणश्च भूतपञ्चकव्यतिरिक्तं नात्मादिकं किञ्चिदभ्युपगच्छन्तीति ।।७।। यथा चैतत् तथा दर्शयितुमाहएते पंच महब्भूया, तेब्भो एगो त्ति आहिया । अह तेसिं विणासेण, विणासो होइ देहिणो ||८|| एतानि पञ्चमहाभूतानि तेभ्य:-कायाकारपरिणतेभ्यः एक:-कश्चिच्चिद्रूपो भूताव्यतिरिक्त आत्मा भवतीति ते आख्यातवन्तः । अथ-तदूर्ध्वं तेषां-भूतानामन्यतमस्य विनाशे देहिनः-चिद्रूपाऽऽपन्नस्य देवदत्ताख्यस्य विनाशो भवतीति ।।८।। अत्र प्रतिसमाधानार्थं

Loading...

Page Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 ... 162