Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 79
________________ जो वित्तुं तइयव्वयमुच्छाहर तकरे जणे मुसिउं । इहलोए परलोए दुक्खं सो लहइ महणोव्व ॥ १ ॥ तथाहि ; सप्पायारं बहुसउणसेवियं पउरसावयाइन्नं । अत्थि नयरं पसिद्धं महाअरण्णव कुसुमपुरं ||२|| उव्वूढखमाभारो निव्वूढदओ परूढगुरुवंसो । वरपव्बउव्व सुथिरो राया वइरोयणो तत्थ || ३ || महुमहतणुव्व लच्छीए परिगया वरविलासकयसोहा । ललिया तस्सत्थि पिया सारंगसुदंसणसणाह ॥ ४ ताणं दुलहराओ पुत्तो असुरोव्व सुरसमूहस्स । गुरुदुक्खलक्खखाणी महणो नामेण से मित्तो ||५|| कस्सवि हरेइ दव्वं कस्सवि महिले बलावि गिरहे । उम्मिट्टकरिवरो इव उम्मूलइ नयसमूहं सो || ६ || तो परजण रावं करेइ रायस्स अग्गओ एवं । देव ! अनाहव्व पुरी कुमरेण विलुंटिया अहिये ||७|| तो नरनाहो कुमरं रुट्ठो तज्जेइ रे दुरायार ! । मह सीमं मुत्तणं गच्छसु सिच्छाए निच्छयओ ||८|| न हु होसि तुमं पुत्तो जो मह पुव्विलपुरिसपंतीए । जत्तेण पालियाओ पयाउ लूडेसि लीलाए ||९ पसुपुत्तपवित्तिय तुल्लयं खु रज्जव्वयं वयंति बहा । तं विवरीयं जायइ तुह दोसे मह सहतस्स ||१०|| एसोय लक्खहोमो एवं सरवदेवगिहकरणं । नीईए पालिज्जइ जं नियरज्जे जणो सव्वो ॥ ११॥ . उक्तं च " दुष्टस्य दण्डः सुजनस्य पूजा न्यायेन कोशस्य च संप्रवृद्धिः । अपक्षपातो रिपुराष्ट्ररक्षा पञ्चैव यज्ञाः कथिता नृपाणाम् ॥ किं देवकार्येण नराधिपानां कृत्वा हि मन्युं विषमस्थितानाम् ? | यो गृहीत्वा तृतीयव्रतमुत्साहयति तस्कराञ्जनान् मोषितुम् । इहलोके परलोके दुःखं स लभते महन इव ॥ १ सप्राका (पधा) रं बहुसगुण (शकुन) सेवितं प्रचुरश्रावका ( श्वापदा) कीर्णम् । अस्ति नगरं प्रसिद्धं महारण्यमिव कुसुमपुरम् ||२|| उद्व्यूढक्षमाभारो निर्व्यूढदयः (दकः) प्ररूढगुरुवंशः । परपर्वत इव सुस्थिरो राजा वैरोचनस्तत्र ॥ ३ ॥ मधुमथतनुरिव लक्ष्म्या परिगता वरविलासकृतशोभा । ललिता तस्यास्ति प्रिया सा ( स ) रङ्गसुदर्शनसनाथा ॥ ४ तयोर्दुर्लभराजः पुत्रोऽसुर इव सुरसमूहस्य । गुरुदुः खलक्षखानिर्महनो नाम्ना तस्य मित्रम् ॥५॥ कस्यापि हरति द्रव्यं कस्यापि महिलां बलादपि गृह्णाति । उन्मुक्तकरिवर इवोन्मूलयति नय ( नग ) समूहं सः ततः पौरजनो रावं करोति राज्ञोऽयत एवम् । देव ! अनाथेव पुरी कुमारेण विलुण्टिताऽधिकम् ॥७॥ ततो नरनाथः कुमारं रुष्टस्तर्जयति रे दुराचार ! । मम सीमानं मुक्त्वा गच्छ स्वेच्छया निश्चयतः ॥८॥ न खलु भवसि त्वं पुत्रो यो मम पूर्वीय पुरुषपङ्कया । यत्नेन पालिताः प्रजा लुण्टसि लीलया ॥९॥ पशुपुत्रप्रवृत्तौ तुल्यं खलु राज्यत्रतं वदन्ति बुधाः । तद् विपरीतं जायते तव दोषान् मम सहमानस्य ॥ १० ॥ एष च लक्षहोम एतत् सरः कूपदेवगृहकरणम् । नीत्या पाल्यते निजराज्ये जनः सर्वः ॥११॥ ' यद् १. व खवणं । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216