Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
४७६
सुपासमाह-चरिअम्मि
रायावि कहवि नाऊण कुमरवुत्तंतमेइ जा तत्थ । ता पिच्छइ मुच्छाए निमीलियच्छिं विलासवई ॥१२५॥ तो भणइ य नियपुरिसे भो भो गंधोदयं समाणेउं । तुरियं छटह एवं तह वीयह तालयंटेण ||१२६॥ तो तह विहिए पउणा सा जाया तत्थ ता पत्ता । गुणचंदाई सुहडा साहंति निवस्स जह देव ! ॥ कुमरो करिणा गयणे दिहो अम्हेहि नीयमाणो तो । किं कुणिमो से जं सो अगोयरो अम्हबाणाण ॥ अह सा सह पियरेहिं पत्ता विजाहरीवि पुच्छेइ । कत्थ गओ तुम्ह सुओ, कहइ निवो केणवि हडोति ॥ नो तीए नायमिणं हरिओ सो तेण पावखयरेण । कहियं च तस्सख्वं पिउणो, सो भणइ नरनाहं ॥ जह सत्तदिणाणतो तुह पुत्तं निच्छएण आणिस्सं । ता मा खणमवि खेयं कुणसु तुम बच्चसु सगेहं ॥ सोवि गिह पइ चलिओ गुणचंदाओ विलासवइदेवि । संधीरंतो पत्तो, खयरोवि कुढावए लग्गो॥१३२॥ सो दुट्ठो गयणचरो जलनिहिदीवम्मि ख्रिविवि तं कुमरं । गंतूणं वेयड्ढे करेइ सामग्गिय पउणं ॥१३३॥ परिणयणत्थं, तत्तो कुमरो दीवम्मि वियरए जाव । वणदेवयव्य तत्थवि दिट्ठा ता भामिणी एगा॥१३४॥ तो पुट्ठा कुमरेणं का सि तुमं किंनिमित्तमिह पत्ता ? । तो मुक्कदीहउण्हसाससुसियाए तीएवि ॥१३५॥ भणियं पुच्छ सुदिव्वं जेणाहं निम्मिया अमियदुक्खा। भुवणपसिद्धम्मि कुले जणिऊण पुणो इहाणीया ॥ इय भणिउं रुयमाणी कुमरेण निवारिउं इमं भणिया । मा कुणसु मणे खेयं परिभावसु दिव्वपरिणाम ॥ उच्चे नीए नीए य उन्नए विहविणो दरिदे य । रोरे य राइणोवि य राए रंके कुणइ कम्मं ॥१३८॥ तम्हा कम्मुच्छेए छेए ! तं आगरं कुणसु जेण । न पुणो पुणब्भवो भवदुहाण तुह जायइ कयाई॥१३९।।
राजापि कथमपि ज्ञात्वा कुमारवृत्तान्तमेति यावत्तत्र । तावत्पश्यति मूर्च्छया निमीलिताक्षी विलासवतीम् ॥ ततो भणति च निजपुरुषान् भो भो गन्धोदकं समानीय । त्वरितमुक्षतैतां तथा वीजयत तालवृन्तेन ।।१२६॥ ततस्तथा विहिते प्रगुणा सा जाता तत्र तावत्प्राप्ताः । गुणचन्द्रादयः सुभटाः कथयन्ति नृपस्य यथा देव ! ॥ कुमारः करिणा गगने दृष्टोऽस्माभिर्नीयमानस्ततः । किं कुर्मस्तस्य यत्सोऽगोचरोऽस्मद्वाणानाम् ॥१२८॥ अथ सा सह पितृभ्यां प्राप्ता विद्याधर्यपि पृच्छति । कुत्र गतस्तव सुतः, कथयति नृपः केनापि हृत इति ॥ ततस्तया ज्ञातमिदं हृतः स तेन पापखचरेण । कथितं च तत्स्वरूपं पितुः, स भणति नरनाथम् ।।१३०॥ यथा सप्तदिनानामन्तस्तव पुत्रं निश्चयेनानेष्यामि । तस्मान्मा क्षणमपि खेदं कुरुष्व त्वं व्रज स्वगेहम् ॥१३१॥ सोऽपि गृहं प्रति चलितो गुणचन्द्राद् विलासवतीदेवीम् । संधीरयन् प्राप्तः खचरोऽपि गवेषयितुं लग्नः ॥ स दुष्टो गगनचरो जलनिधिद्वीपे क्षिप्त्वा तं कुमारम् । गत्वा वैताढये करोति सामग्री प्रगुणाम् ॥१३३॥ परिणयनार्थ, ततः कुमारो द्वीपे विचरति यावत् । वनदेवतेव तत्रापि दृष्टा तावद् भामिन्येका ॥१३४॥ ततः पृष्टा कुमारेण काऽसि त्वं किंनिमित्तमिह प्राप्ता ? । ततो मुक्तदीर्घोष्णश्वासशुष्कया तयापि ॥१३५॥ भणितं पृच्छ दैवं येनाहं निर्मिताऽमितदुःखा। भुवनप्रसिद्ध कुले जनयित्वा पुनरिहानीता ।।१३६॥ इति भणित्वा रुदती कुमारेण निवार्येदं भणिता । मा कुरु मनसि खेदं परिभावय दिव्यपरिणामम् ॥१३७॥ उच्चान्नी चान् नीचांश्चोन्नतान् विभविनो दरिद्रांश्च । रोरांश्च राज्ञोऽपि च राज्ञो रङ्कान्करोति कर्म ॥१३८॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216