Book Title: Supasnahachariyam Part 02
Author(s): Lakshmangani, Hiralal Shastri
Publisher: ZZZ Unknown
View full book text
________________
दुहि भोगवयं इह भोयणओ कम्मओ य उवभोगो | तंबोलाहाराई परिभोगे वत्थललाई || १ || भोयणओ सड्ढेणं भोत्तव्वं फासुएसणियदव्वं । तयभावेणेसणीयं नवरं सच्चित्तपरिवज्जं ||२|| तस्सविय असतेणतकाय बहुवीयवज्जणं तत्थ । असणम्मि अइयाई पाणम्मि य मंसरसाई || ३ || तह खाइमम्मि उंबरपंचगपरिवज्जणं सया कुज्जा । महुपभिईणं पुण साइमम्मि इय बुड्ढवसो || ४ || परिभोगमय थूलप्पल्लवत्थाई परिमियं सिज्जा | सासणपभावणट्ठा वराई जा देवसाई ||५|| नवरं तथ्परिमाणं कुज्जा आहरणमाइयाणपि । कम्मयओ पुण भण्णइ उवभोगो, कुणइ जं सड्ढो ॥ ६ ॥ गुतिपालाइकम्मं इगवारं पहरववहरणनियमा । जं पुण पुणो पुणोच्चिय कीरइ सो होइ परिभोगो ॥७॥ अन्ने उण आयरिया कम्पयओ जोयणं न कुव्वंति । उवभोगपरीभोगाणं एस बुड्ढाण उवएसो ॥ ८ ॥ जो वज्जइ सच्चित्तं आहारं सावओ सयाकालं । सो विस्ससेणकुमरुव्व लहइ सिवसपर्यं कमसो ||९|| तथाहि; -
I
नंदणवर्णव गुरुसालसंगयं गयमुहेव रयण । नामेण भोगपुरं परं पुरं अस्थि भरहम् ॥ १० ॥ आसिससिसुद्धकित्ती विबुहपिओं पविपत्तिकरकमलो । राया पुरंदरो इव पुरंदरो दरियरिउदलणो ।। तस्सत्थि पिया रइवविभमा विग्भमाण कुलभवणं । विग्भमवईभिहाणा सुसीलगुणसालिणी सरला || ताणं च सुओ सुवणम्मि विस्सुओ विस्ससेणवरकुमरो । कुमरकरिगंधसिंधुरसमप्पहो धरियधवलगुणो ॥ गुणचंद सोमचंदाभिहाणया संति तस्सवि वयंसा । अह अन्नया स पत्तो तेहिं समं मलयगिरिसिहरे || १४ ||
द्विविधं भोगव्रतमिह भोजनतः कर्मतश्च उपभोगः । ताम्बूलाहारादिः परिभोगे वस्त्रललनादिः ॥ १ ॥ भोजनतः श्राद्धेन भोक्तव्यं प्रासुकैषणीयद्रव्यम् । तदभावेऽनेषणीयं किन्तु सचित्तपरिवर्तम् ॥२॥ तस्यापि चासत्त्वेऽनन्तकाय बहुबीजवर्जनं तत्र । अशने आर्द्रकादि पाने च मांसरसादि || ३ || तथा खादिम्नि उदुम्बरपञ्चकपरिवर्जनं सदा कुर्यात् । मधुप्रभृतीनां पुनः स्वादिम्नीति वृद्धोपदेशः ॥४॥ परिभोगे च स्थूलप्रमूल्यवस्त्रादि परिमितं शय्या । शासनप्रभावनार्थं वराणि यावद् देवदूष्याणि ॥५॥ किन्तु तत्परिमाणं कुर्यादाभरणादिकानामपि । कर्मतः पुनर्भण्यत उपभोगः, करोति यत् श्राद्धः ||६|| गुप्तिपालादिकमैकवारं प्रहरव्यवहरणनियमात । यत्पुनः पुनः पुनरेव क्रियते स भवति परिभोगः ॥७॥ अन्ये पुनराचार्या कर्मता योजनं न कुर्वन्ति । उपभोगपरीभोगयोरेष वृद्धानामुपदेशः ॥ ८ ॥ यो बर्जयति सचित्तमाहारं श्रावकः सदाकालम् । स विश्वसेनकुमारवल्लभते शिवसंपदं क्रमशः ||९||
नन्दनवनमिव गुरुशालसंगतं गजमुखमिव रत्ना ( रचना ) ढ्यम् । नाम्ना भोगपुरं परं पुरमस्ति भरते ॥ १० ॥ आसीच्छशिशुद्धकीर्त्तिर्विबुधप्रियः पविपवित्रकरकमलः । राजा पुरन्दर इव पुरन्दरो द्वप्तरिपुदलनः ॥ ११ ॥ तस्यास्ति प्रिया रतिरूपविभ्रमा विभ्रमाणां कुलभवनम् । विभ्रमवत्यभिधाना सुशीलगुणशालिनी सरला ॥ १२ ॥ तयोश्च सुतो भुवने विश्रुतो विश्वसेनवरकुमारः । कुमारकरिगन्धसिन्धुरसमप्रभो धृतधवलगुणः ॥१३॥
१ ग. मुह' । २ ख. ग. चंदणवणंव बहुभोगिसं ।
२५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216