Book Title: Sthanang Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 753
________________ ७३२ स्थानागने ___ तथा-पश्चिमोत्तरस्यां दिशि-वायुकोणे रत्नसंचयं-रत्नसंचयकूट, तच्च 'प्रभञ्जन' नाम्नाऽपि प्रसिद्ध, तत्कूटयुत्तरदियतिनः प्रभञ्जननामकवायुकुमारेन्द्रस्य वोध्यम् । उक्तञ्च" दक्षिणपुत्वेण रयण,-कूडं गरुडस्स वेणुदेवस्त । दक्षिणपच्छिम स्यणु,-चयं च वेलंवदेवस्स ॥१॥ पुव्युत्तरेण सच,-रयणं देवस्स वेणुदालिस्स। पच्छिम उत्तर रयण,-संचय कूडं पभंजस्स ।। २ ॥ छाया-दक्षिणपूर्व रत्नकूटं गरुडस्य वेणुदेवस्य । दक्षिण पश्चिमे रत्नोचयं च वेलम्बदेवस्य ॥१॥ पूर्वोत्तरे सर्वरत्नं देवस्य वेणुदाले । पश्चिमोत्तरे रत्नसंचयकूटं प्रमतस्य (प्रभञ्जनस्य ) ॥ २॥ इह चतुःस्थानकानुरोवेन कूटचतुष्टयमेवोक्तम् , तदतिरिक्तान्यपि द्वादश कूटानि सन्ति, तत्र त्रीणि त्रीणि पूर्वदक्षिणपश्चिमोत्तरासु द्वादशाप्यकैकदेवाधिष्ठितानि सन्ति, । उक्तं च" पुग्वेण तिनि कूडा दाहिणओ तिणि तिण्णि अवरेणं । उत्तरओ तिन्नि भवे चउदिसि माणुसनगरस ॥ १॥" छाया-पूर्वस्यां (दिशि) त्रीणि कूटानि दक्षिणतः त्रीणि त्रीण्यपरेण। उत्तरतस्त्रीणि भवेयुश्चतुर्दिशि मानुपनगस्य ॥ १ ॥ इति, एवं दिग्विदिगाश्रयेण तु सर्वाणि पोडश कूटानि भवन्तीति ।। मू० ६० ॥ सर वायुकोणमें रत्तसंचयक्रूट है । यह प्रभञ्जनभी कहा जाता है, यह उत्तरदिग्वर्ती प्रभञ्जन वायुकुमारेन्द्रका निवासस्थान है ४ । कहाभी है"दक्किणपुव्वेण रयणकूड" इत्यादि. यहां चतुःस्थानके अनुरोधसे चार कहे गये हैं, इनसे अतिरिक्त औरभी बारह कूट हैं। ये कूट पूर्व दक्षिण पश्चिम-उत्तर में तीन तीन हैं और प्रत्येक एक एक देवाधिष्ठित हैं। कहाभी है-पूव्वेण तिन्नि कूडा" इत्यादि । यो दिशा विदिशाके आश्रयसे सब कूट सोलह होते हैं ।। ६० ।। આવેલું છે, તેને પ્રમજન પણ કહે છે. તે ઉત્તરદિશ્વર્તી પ્રભંજન નામના वायुमारेन्द्रनु निवासस्थान छ. ४यु ५५ छे -" दक्खिगपुव्वेण रयणकूड" ઈત્યાદિ. અહીં ચાર સ્થાનને અધિકાર ચાલતો હોવાથી ચાર ફૂટની જ વાત કરી છે, પણ એ સિવાય બીજાં બાર ફૂટ પણ છે. તે કૂટ પૂર્વ-દક્ષિણ-પશ્ચિમ અને ઉત્તરમાં ત્રણ ત્રણ છે અને પ્રત્યેક ફૂટપર એક એક દેવ વસે છે. કાં पछे है-" पूव्वेण तिन्नि कूडा" त्यादि भारी हिशा! भने विहि. 'शासभा पुस १६ फूट छे. ॥ सू. ६० ॥

Loading...

Page Navigation
1 ... 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822