Book Title: Sthanang Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 762
________________ सुधा रोका स्था० ४७.२सू०६१ जम्बूद्वीपगतभरतैरवतयो कालनिरूपण ७४१ सम्प्रति जम्बूद्वीपस्थ मन्दरपर्वतस्य पूर्व पश्चिमदिशोविदिक्षु च यावन्तो यनाम काच वक्षस्कारपर्वताः सन्ति तानाह-"जंबुद्दीवे दीवे मंदरस्स पव्वयस्स' इत्यादिना । अस्य सन्दर्भस्यायमभिप्रायः-जम्बूद्वीपस्थ मन्दरपर्वतस्य पूर्व स्यां दिशि शीताया महानद्या उत्तरे तटे चित्रकूट-पक्ष्मकूट-नलिनकूटे-फशैलनाम काश्चत्वारो वक्षस्कारपर्वताः सन्ति । तथा-मन्दरपर्वतस्य पूर्वस्यां दिशि शीतोदा महानद्या दक्षिणे तटे चित्रकूट-वैश्रवणकूटा ऽञ्जन मातञ्जननामकाश्चत्वारो वक्षस्कारपर्वताः सन्ति । तथा-सन्दरपर्वतस्य पश्चिमायां दिशि शीतोदामहानद्या दक्षिणे तटे-अङ्कावती-पक्ष्मावत्याशीविष - सुखावहनामकाश्चत्वारो वक्षस्कारपर्वताः सन्ति । तथा-मन्दरस्य पर्वतस्य पश्चिमायां दिशि शीतोदा महानद्या उत्तरे तटेचन्द्रपर्वत-सूर्यपर्वत-देवपर्वत - नागपर्वत नामकाश्चत्वारो वक्षस्कारपर्वताः सन्ति । तथा-मन्दरपर्वतस्य ऐशान्यादिषु चतसृषु विदिक्षु-कोणेषु-क्रमेण सौम. नस-विद्युत्प्रभ-गन्धमादन - माल्यवदभिधेयाश्चत्वारो वक्षस्कारपर्वताः सन्ति । जम्बूद्वीपके मन्दर पर्वतकी पूर्व दिशामें शीता महानदी के उत्तर तटपर चित्रकूट आदि वक्षस्कार पर्वत चार हैं । दक्षिण तटपर चित्रकूट वैश्रवण, अञ्जन, मातञ्जन ये चार वक्षस्कार पर्वत हैं । तथा-मन्दर पर्वतकी पश्चिम दिशामें शीतोदा महानदीके दक्षिण तटपर अङ्कावती, पक्ष्मावती, आशीविष और सुग्वावह नामके चार वक्षस्कार पर्वत हैं । तथा-उत्तर तटपर चन्द्र पर्वत, सूर्य पर्वत देव पर्वत, नाग पर्वत ये चार वक्षस्कार पर्वत हैं। तथा-मन्दर पर्वतको ईशान आदि चारों दिशाओमें क्रमश:-सौमन, विद्युत्प्रभ, गन्धमादन, माल्यवान् ये चार वक्षस्कार पर्वत हैं। तात्पर्य ऐसा है-मन्दर पर्वतकी पूर्व दिशामें शीता नदीके उत्तर तटपर चार,दक्षिण तटपर भी चार, मन्दर पर्वतकी पश्चिम दिशामें शीतोदा જંબુદ્વીપના મન્દર પર્વતની પૂર્વ દિશામાં શીતા નામની મહાનદીના ઉત્તર તટપર ચિત્રકૂટ આદિ ચાર વક્ષસ્કાર પર્વતે આવેલા છે, અને દક્ષિણ તટપર ચિત્રકૂટ, વૈશ્રવણકૂટ, અંજન અને માતંજન, એ ચાર વક્ષસ્કાર પર્વત છે. મન્દર પર્વતની પશ્ચિમ દિશામાં શીદા મહાનદીને દક્ષિણ તટપર અંકાવતી, પદ્માવતી, આશીવિષ અને સુખાવહ નામના ચાર વક્ષસ્કાર પર્વતે छ, तथा उत्तर तट५२ (१) य यत, (२) सूर्य ५१त, (3) हे पक्त અને (૪) નાગ પર્વત, એ ચાર વક્ષસ્કાર પર્વતે છે. મન્દર પર્વતની ઈશા નાદિ ચાર વિદિશાઓમાં અનુક્રમે સૌમન, વિદ્યુ...ભ, ગધમાદન અને માલ્યવાનું, એ ચાર વક્ષસ્કાર પર્વતે છે. આ કથનને ભાવાર્થ એ છે કે મન્દર

Loading...

Page Navigation
1 ... 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822