Book Title: Sthanang Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 816
________________ सुधा टीका स्था०४३०२ सू०७१ रतिकरपर्वतवर्णन ९५ रत्नमयाः अच्छाः ' यावत् ' पदेन लक्षणाः लक्षणाः धृष्टाः पृष्टाः निरजस: निष्पङ्काः निष्कङ्कटच्छायाः सपभाः समरीचिकाः सोद्योताः मासादीयाः दर्शनीयाः अभिरूपाः ग्राह्याः, तथा-प्रतिरूपाश्च ।। तत्र-रतिकरकपर्वतचतुष्टयमध्ये खलु यः सः-प्रस्तुतः उत्तरपौरस्त्यः ईशान. कोणस्थो रतिकरपर्वतोऽस्ति, तस्य पर्वतस्य खलु चतुर्दिशि ईशाजस्य-ईशाननामकस्य देवेन्द्रस्य देवराजस्य चतसणाम्-अग्रे वक्ष्यमाणानां कृष्णादीनामग्रामहिपीणों जम्बूद्वीपप्रमाणा:-जम्बूद्वीप एवं प्रमाणं यासां तास्तथाभूताः-जम्बुद्वीपप्रमिता चतस्रो राजधान्यः प्रज्ञप्ताः, तद्यथा-नन्दोत्तरा १, नन्दा २, उत्तरकुरवः ३, देवकुरवः ४, इमाः क्रमेण कृष्णायाः १, छप्णराव्याः २, रामायाः ३, रामरक्षिताया ४ श्च वोध्याः । ___ तत्र-रतिकरपर्वतचतुष्टयमध्ये खलु यः स दक्षिणपौरस्त्य अग्निकोणगतो रतिकरपर्वतोस्ति, तस्य पर्यनस्य खलु चतुर्दिशि शक्रस्य देवेन्द्रस्य देवराजस्य चतमृणाम् अत्रे वक्ष्माणानाम् पद्मादीनाम् अग्रमहिषीणां जम्बूद्वीपप्रमाणाः चतस्रो निर्मल हैं, यावत-लक्ष्ण, पृष्ट, स्कृष्ट, नीरजस्क, निक, निष्कटच्छायावाले हैं, प्रभासहित हैं, मरीचि-किरणसहित हैं, उद्योत सहित है, प्रासादीय हैं, दर्शनीय है, और अभिरूप हैं, ये सब विशेषण यहां यावत् पदसे गृहील हुवे हैं तथा ये सब पर्वत्र प्रतिरूप हैं। इनमें जो रतिकर पर्वत उत्तर पौरस्त्य ईशान कोण में है, उसकी चारों दिशाओं में देवेन्द्र देवराज ईशानके चार कृष्णादिक अग्रमहर्षि योंको चार राजधानियां जम्बूदीपके बराबर हैं, इन राजधानियोंके नाम नन्दोत्तरा १, नन्दा २, उत्तरकुरु ३, देवकुरू ४ । चार अग्रनहिषियां कृष्णा १, कृष्णरात्री २, रामा ३, रामरक्षिता ४ नामवाली हैं। तथा जो रतिकर पर्वत अग्निकोणमें है, उसकी चारों दिशाओमें देवेन्द्र देवराज शक्रकी चार पद्मादिक अग्रहिषियोंकी जम्बूद्वीप प्रमाणा चार મૃણ ઈત્યાદિ પ્રતિરૂપ પર્યન્તનાં વિશેષણેથી યુક્ત છે. ૬૫ માં સૂત્રોમાં તે વિશેષણે અર્થસહિત આપવામાં આવ્યાં છે. ઈશાન કેણમાં જે રતિકર પર્વત આવેલો છે તેની ચારે દિશાઓમાં દેવેન્દ્ર દેવરાજ ઈશાનની કૃષ્ણાદિક ચાર અમહિષીઓની ચાર રાજધાની આવેલી છે, તેઓ જબૂદ્વીપની બરાબર છે તે રાજધાનીઓનાં નામ આ પ્રમાણે છે--નન્દત્તા, નન્દા, ઉત્તરકુરુ અને દેવકુ ચાર અમહિષીઓનાં નામ આ પ્રમાણે છે–પૃષ્ણ, કૃષ્ણરાત્રિ, રામ અને રામરક્ષિતા. અગ્નિમાં જે રતિકર પર્વત છે, તેની ચારે દિશાઓમાં દેવેન્દ્ર દેવરાજ શકની પન્ના,

Loading...

Page Navigation
1 ... 814 815 816 817 818 819 820 821 822