________________
चतुर्थमध्ययनं चतुःस्थानकम् । द्वितीय उद्देशकः ।
२८३ चत्तारि पुरिसजाता पन्नत्ता, तंजहा-दीणे णाममेगे दीणसेवी, ह [= ४] १५ । एवं दीणे णाममेगे दीणपरियाए ह्व [= ४], १६ । एवं दीणे णाममेगे दीणपरियाले ह्व [= ४], १७ । सव्वत्थ चउभंगो ।
[टी०] असलीनमेव प्रकारान्तरेण सप्तदशभिश्चतुर्भङ्गीरूपैर्दीनसूत्रैराह-दीनो दैन्यवान् क्षीणोर्जितवृत्तिः पूर्वं पश्चादपि दीन एव, अथवा दीनो बहिर्वृत्त्या पुनर्दीनोऽन्तर्वृत्त्येत्यादिश्चतुर्भङ्गी, तथा दीनो बहिर्वृत्त्या म्लानवदनत्वादि-गुणयुक्तशरीरेणेत्यर्थः, एवं प्रज्ञासूत्रं यावदादिपदं व्याख्येयम्, दीनपरिणत: अदीनः सन् दीनतया परिणतोऽन्तर्वृत्त्येत्यादिश्चतुर्भङ्गी २, तथा दीनरूपो मलिनजीर्णवस्त्रादिनेपथ्यापेक्षया ३, तथा दीनमनाः स्वभावत एवानुन्नतचेता: ४, दीनसङ्कल्प उन्नतचित्तस्वाभाव्येऽपि कथञ्चिद्दीनविमर्श: ५, तथा दीनप्रज्ञ: हीनसूक्ष्मार्थालोचन: ६, तथा दीनश्चित्तादिभिरेवमुत्तरत्राप्यादिपदम्, तथा दीनदृष्टिर्विच्छायचक्षुः ७, तथा दीनशीलसमाचारः हीनधर्मानुष्ठान: ८, तथा दीनव्यवहारो हीनान्योन्यदान-प्रतिदानादिक्रिय: हीनविवादो वा ९, तथा दीनपराक्रमो हीनपुरुषकार इति १०, तथा दीनस्येव वृत्तिः वर्त्तनं जीविका यस्य स दीनवृत्ति: ११, तथा दीनं दैन्यवन्तं पुरुषं दैन्यवद्वा यथा भवति तथा याचत इत्येवंशीलो दीनयाची, दीनं वा यातीति दीनयायी, दीना वा हीना जातिरस्येति दीनजाति: १२, तथा दीनवद्दीनं वा भाषते दीनभाषी १३, दीनवदवभासते प्रतिभाति अपभाषते वा याचत इत्येवंशीलो दीनावभासी दीनापभाषी वा १४, तथा दीनं नायकं सेवत इति दीनसेवी १५, तथा दीनस्येव पर्याय: अवस्था प्रव्रज्यादिलक्षणो यस्य स दीनपर्याय: १६, दीनपरियाले त्ति दीन: परिवारो यस्य स तथा १७, सव्वत्थ चउभंगो त्ति सर्वसूत्रेषु चत्वारो भङ्गा द्रष्टव्या इति । [सू० २८०] चत्तारि पुरिसजाता पन्नत्ता, तंजहा-अजे णाममेगे अजे ४,
चत्तारि पुरिसजाता पन्नत्ता, तंजहा-अजे णाममेगे अजपरिणते ४, २।
एवं अजरूवे ३, अजमणे ४, अजसंकप्पे ५, अजपन्ने ६, अजदिट्ठी ७, अजसीलाचारे ८, अजववहारे ९, अजपरक्कमे १०, अजवित्ती ११,