Book Title: Sthanang Sutram Part 01
Author(s): Vijayhemchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
३६८
प्रति यद्वर्त्तते ज्ञानं तत् प्रत्यक्षं निश्चयतोऽवधि-मनःपर्याय-केवलानि, अक्षाणि वेन्द्रियाणि प्रति यत्तत् प्रत्यक्षं व्यवहारतस्तच्चक्षुरादिप्रभवमिति, लक्षणमिदमस्य
अपरोक्षतयाऽर्थस्य, ग्राहकं ज्ञानमीदृशम् । प्रत्यक्षमितरज् ज्ञेयं परोक्षं ग्रहणेक्षया ॥ [न्याया० ४] ग्रहणापेक्षयेति भावः ।
अणुमाणे त्ति अन्विति लिङ्गदर्शन-सम्बन्धानुस्मरणयोः पश्चान्मानं ज्ञानमनुमानम्, एतल्लक्षणमिदम्साध्याविनाभुवो लिङ्गात्, साध्यनिश्चायकं स्मृतम् । अनुमानं तदभ्रान्तं प्रमाणत्वात् समक्षवद् ॥ [न्याया० ५] इति, तथा उपमानमुपमा, सैवौपम्यम्, अनेन गवयेन सदृशोऽसौ गौरिति सादृश्यप्रतिपत्तिरूपम्, उक्तं च
गां दृष्ट्वाऽयमरण्येऽन्यं गवयं वीक्षते यदा । भूयोऽवयवसामान्यभाजं वर्तुलकण्ठकम् ॥ तस्यामेव त्ववस्थायां यद्विज्ञानं प्रवर्त्तत्ते । पशुनैतेन तुल्योऽसौ गोपिण्ड इति सोपमा ॥ [ ] इति,
आगमे त्ति आगम्यन्ते परिच्छिद्यन्ते अर्था अनेनेत्यागमः आप्तवचनसम्पाद्यो विप्रकृष्टार्थप्रत्ययः, उक्तं च
दृष्टेष्टाव्याहताद् वाक्यात् परमार्थाभिधायिनः । तत्त्वग्राहितयोत्पन्नं मानं शाब्दं प्रकीर्तितम् ॥
आप्तोपज्ञमनुल्लयमदृष्टेष्टविरोधकम् ।। तत्त्वोपदेशकृत् सार्वं शास्त्रं कापथघट्टनम् ॥ [न्याया० ८-९] इति ।
अथवे त्ति इहाऽन्यथानुपपन्नत्वलक्षणहेतुजन्यत्वादनुमानमेव कार्ये कारणोपचाराद्धेतुः, स च चतुर्विधः, चतुर्भङ्गीरूपत्वात्, तत्र अस्ति विद्यते तदिति लिङ्गभूतं धूमादिवस्तु इति कृत्वा, अस्ति स: अग्न्यादिकः साध्योऽर्थ इत्येवं हेतुरिति अनुमानम् । तथा अस्ति तदग्न्यादिकं वस्त्वतो नास्त्यसौ तद्विरुद्धः शीतादिरर्थ इत्येवमपि हेतुरनुमानमिति । तथा नास्ति तदग्न्यादिकमतः शीतकालेऽस्ति स शीतादिरर्थ इत्येवमपि हेतुरनुमानमिति । तथा नास्ति तद् वृक्षत्वादिकमिति नास्ति शिशपात्वादिकोऽर्थ इत्यपि हेतुरनुमानमिति,

Page Navigation
1 ... 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432