Book Title: Siddhanta Kaumudi Bal Manorama
Author(s): Gopal Shastri Nene, Sadashiv Shastri Joshi
Publisher: Jaykrishnadas Haridas Gupta
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७५
प्रयोगसूची। ग्रहणं किम् । वाप्यामश्वो वाप्यवः । ८२-दषि-दधि, अप्रगृह्यस्य किम् । अग्नी,
इत्यच्सन्धिप्रयोगाः।
अथ हलसन्धि-प्रयोगाः। : पृष्ठ ८२-हारमशेते, रामचिनोति, सच्चित्, शाजिय। ८३-विश्नः, प्रश्न, रामष्षष्ठः, रामष्टीकते, पेष्टा, तट्टीका, चक्रिण्डौकसे, षट्सन्ता, सट्ते, पदानात् किम् । इहे, टो: किम्। सर्षिष्टमम् । ८४-षण्णाम् , षण्णवतिः, षण्णगो, सन्षष्ठः, वागीशः, चिद्रपम् , एतन्मुरारि:-एतमुरारिः, चतुर्मुखः । ८५-तन्मात्रम्, चिन्मयम् , कथं तर्हि मदोदनाः ककुमन्त इति, तल्लया, विद्वांल्लिखति, उत्थानम् , उत्तम्भनम् , ८७-वाग्घरि-वा. गृहरिः, तच्छिवः-तच शिवा, तच्छ्लोकेन-तच्श्लोकेन, अमि किम् । वाक्क्षच्योतति । ८८-हरि वन्दे, पदस्येति किम् । गम्यते, यांसि, आक्रस्यते, अलि किम् । मन्यते, अङ्कितः, मशितः, कुण्ठितः, शान्तः, गुम्फितः, कुर्वन्ति । ८९-त्वराषि-त्वं करोषि, सय्यन्ता-संपन्ता, सव्वस्सर: संवत्सरः, यल्लोकम्-यलोकम् , सम्राट् , किम् झलयति-कि मलयति । ९०-किय ह्यः-कि यः, किवह्वलयति-कि हलयति, किल् हाद. यति-कि हादयति, किरहुते-किंहुते, प्राइषष्ठः-प्राङ्क्षष्ठः-प्राषष्ठः, ९१-सुगण्ट षष्ठा-सुगक्षष्ठः-सुगणषष्ठः,षट्त्सन्तः-षट्सन्तः, सन्त्सा-सन्सः, ९२-सञ्छम्भुःसञ्च्छम्भुः-सञ्चशम्भुः-सञ्शम्भुः, प्रत्यङछात्मा, सुगण्णीशः, सन्नच्युतः, ९३-सस्कर्ता-संस्स्कर्ता । ९५-पुस्कोकिल:-पुंस्कोकिला, पुंस्पुत्र:-पुंस्पुत्रा, अम्परे किम् । पुढीरम् , खयि किम् । पुंदासः, ९६-पुख्यानम् , शाङ्गिपिछन्धि-शानिपिछन्धि, च. स्त्रिायस्व-क्रिस्वायस्व, पदस्य किम् । हन्ति । अम्परें किम् । सन्सा:-खङ्गमुष्टिा, अप्रभान् किम् । प्रशान्तन्नेति । १५-वासः क्षौमम् , नपाहि-न पाहि-न: पाहि-न: पाहि-नृम्पाहि, ९८-कांस्कानू-कांस्कान्, कस्क:-कौतस्कुता, सर्पिष्कुजिका धनुष्कपालम् , स्वच्छाया, शिवच्छाया। ९९-आच्छादयति, माच्छिदत, चेच्छिपते, लक्ष्मीच्छाया-क्ष्मीछाया। इति हल्सन्धिप्रयोगाः ।
... मथ विसर्गसन्धि-प्रयोगाः।। पृष्ठ ९९-विष्णुनाता १००-क: त्सहा, धनाधनः क्षोभणः, हरियशेते-हरि शेते, रामस्थाता-रामः स्थाता,हरिस्फुरति-हरिस्फुरति, क-करोति-कः करोति, कख. नति-का खनति, कपचति-कः पचति, कफलति-कः फलति, पयस्पाशम् , यश. स्कल्पम् , यशस्कम्, यशस्काम्यति । १०१-प्रातः कल्पम्, गीः काम्यति, सर्विपाषाम् , सर्पिष्कल्पम् , सर्पिष्कम् , सर्पिष्काम्यति, नमस्करोति-नमः करोति, पुरसरोति-१०२-निष्प्रत्यूहम् , भाविष्कृतम् , दुष्कृतम् , अप्रत्ययस्य किम् । अग्निः करोति । वायुः करोति । १०३-मातुः कृपा, मुहुः कामा, तिरस्कर्ता-तिरः कर्ता, द्वि. करोसि-द्विः करोति, कृत्वोथें किम् । चतुष्कपालः । १०४-सर्पिष्करोति-सर्पिः क. रोति, धनुष्करोति-धनुः करोति, सामथें किम् । तिष्टतु सपिः, पिब त्वमुदकम् । स..
For Private and Personal Use Only
Loading... Page Navigation 1 ... 982 983 984 985 986 987 988 989 990 991 992 993 994 995 996 997 998 999 1000 1001 1002 1003 1004 1005 1006 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060