Book Title: Siddhanta Kaumudi Bal Manorama
Author(s): Gopal Shastri Nene, Sadashiv Shastri Joshi
Publisher: Jaykrishnadas Haridas Gupta
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रयोगसूची। कायाः, तन्त्रका पटः । ८६३-माह्मणका, उष्णिकायवागः, शीतकोऽलसा, उष्णकः शीघकारी, मनुका, अभिकः, ममीका, पापर्वका, मायःशुलिकः, साहसिका, दाण्डाजिनिका, द्वितीयकं विकं वा ग्रहणं देवदत्तस्य । ८६३-षट्को देवदत्तः, पञ्चकः, देवदत्तकाः, त्वत्काः, मत्का, लकः करमा, सत्कः उत्कण्ठितः, द्वितीयको ज्वरः, विषपुष्पकः, उष्णकः, रोगे किम् । द्वितीयो दिवसोऽस्य । ८६४-गुदापूपिका पौर्णमासी वकिनी, कौल्माषी, श्रोत्रिया, श्राद्धी, श्रालिका, पूर्वी, कृतपर्वी, इष्टी, अधीती । ८६५-साक्षी, क्षेत्रियो व्याधिः, चिकित्स्या, इन्द्रियम् , गोमान् । ८६६-सवान् , रूपवान् , स्ववान् , विदुष्मान् , शुक्लः पटः, कृष्णः, किंवान्, ज्ञानवान्, विद्यावान, लक्ष्मीवान् , यशस्वान् , मास्वान् । ८६७-यवमान् , भूमिमान् , विद्युत्मन् , अहीवती, मुनीवती, आसन्दीधान मामः, अन्यत्रासनवान् , अष्ठीवान् , अस्थिमान, चक्रीवान्ताम राजा, चक्रवान् , कक्षीवान्नाम ऋषिः कक्ष्यावानन्यत्र, रुमण्वान्नाम पर्वता, लवणवानन्यत्र, धर्मण्यतीनाम नदी, चर्मण्वत्यन्यत्र उदन्वान् समुद्रः ऋषिश्च राजन्नती भूः, राजवानन्यन्न,चूदाला, चूतावान् , प्रणिस्थातिक, शिखावान्दीपः, आत: किम् , हस्तवान् । ८३८-मेधावान् . सिमलः, सिध्मवान्, वातूलः, वत्सलः, अंसला, फेनिला, फेनलः, फेनवान् । ८६९-लोमशः,-लोमवान् , रोमशः, रोमवान् , पामना, अङ्गना, लक्ष्मणः, विषुणः, पिच्छिलः, पिच्छवान , उरसिला, उरस्वान् प्राज्ञा, श्राद्धः, आर्ची, वातः । ८७०-तपस्वी, सहनी, तापसः, साहन, ज्योत्स्ना, तामिनः, सैकतो. घटः, कारः, सिकताः, सिकतिलः, सैकतः, सिकतावान् , एवं शरेत्यादि। ८०१दन्तरः, ऊपरः, सुषिरः, मुष्कोडा, मुष्करः, माधुर्यम् , मधुरः, खस, मुखाः, कुञ्जरा, नगर, पांसुर, पाण्डुस, कच्छुरः, धुमः, दुमा, केशवः, केशी, केशिकः । ८७२-केशवान्, मणिवो मागविशेषः, हिरण्ययो निधिविशेषः, अर्णवः, गाण्डिवम, अजग पिनाकः,का. ण्डीरा, माण्डीरः, रजस्वला बी. कृषीवला मासुतीवला, कौण्डिकः,परिषद्वलः, पर्षद्वलं, भ्रातृवला, पुत्रवला, शवलः, दन्तावलो हस्ती शिखावलः केकी , ८७३-ज्योत्स्ना. तमित्रा, तमित्रम् शृङ्गिणः, उर्जस्वी, उर्जस्वलः, गोमो, मलिन, मलीमसः, दण्डी, दण्डिकः, बीही, प्रीहिकः । ८७४-तुन्दिल:-तुन्दी-तुन्दिकः,-तुन्दवान् , उदर, पिच.
, यव, श्रीहि, कणिला, की, कणिका, कर्णवान् , ऐकशतिका, ऐकसहस्त्रिका गौश. तिका, गौसहस्निकः, नैष्कशतिका, नैष्कसहस्निका, रूप्या, कार्षापणः, रूप्यो गौः, आ. हतेति किम् । रूपवान , हिम्याः, पर्वताः, गुण्या ब्राह्मणाः, यशस्वी, यशस्वान् मायावी । ८७५-मायी, मायिकः, सग्वी, मामयावी, शृङ्गारका, वृन्दारकः, फलिना, बहिणा हृदयालुः, हृदयो, हृदयिकः हृदयवान्, शीतालुः, उष्णालुः, तृप्रालुः, हिमेलु, बला, वातूलः, पर्वतः, मरुत्तः, ऊर्णायुः । ८७६-वाग्मी, वाचाला, वाचारः, स्वामी. मर्शसः, कटकवलयिनी, शहनपुरिणी, कुष्ठी, किलासी, ककुदावर्ती, काकतालुकीनी, प्राणिस्थापकिम् । पुष्पफलवान्धटः, पाणिपादवती, चित्रकललाटिकावती। ८७७-वात
For Private and Personal Use Only
Loading... Page Navigation 1 ... 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060