Book Title: Siddhanta Kaumudi Bal Manorama
Author(s): Gopal Shastri Nene, Sadashiv Shastri Joshi
Publisher: Jaykrishnadas Haridas Gupta
View full book text ________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्टेअन्यदाशाः, अन्यदास्था, अन्यदास्थितः, अन्यदुत्सुका, अन्यदूतिः, अन्यद्रागः, अन्य. दीयः, अषष्ठीत्यादि किम् , अन्याशीः, अन्यत्कारकः, अन्यदीयः, अन्यदर्थः, अन्यार्थः, कदश्वः, कदन्न, तत्पुरुषे किम् , कुष्ट्रो राजा । ६५८कत्रयः, कद्रथा, कद्वदः, कत्तुणं कापर्थ, काक्षाः, काजलं, काम्ला, कापुरुषः, कुपुरुषः, ईषत्पुरुषः, कापुरुषः, कवोष्णं,, कोष्णम् , कदुष्णं, ६५९.पृषोदरं बलाहकः, भवेद्वर्णागमाध्वंस:-सिहोवर्णविपर्ययात्, गूढोत्मा वर्णविकृतेर्वर्णनाशात्पृषोदरं । दक्षिणतारं, दक्षिणतीरम् ,उत्तरतारम् ,उत्तरतीरं दूडाशः, दूणाशः, दूडभः । ६६०-दूढयः, बृसी, द्विगुणाकर्णः, लक्षणस्य किम् , शोभनकर्णः, अविष्टादीनां किम् , विष्टकर्णः, अष्टकर्णः, पञ्चकर्णः, मणिकर्णः, भिन्नकर्णः, छि. न्नकर्णः, छिद्रकणैः, सुवकर्णः, स्वस्तिककर्णः, उपानत् , नीवृत्, प्रावृट् , मर्मावित् , नीरुक् । अभीरुक्, ऋतीषा, परीतत्, काविति किम् , परिणहनं, न-पटुरुक,तिग्मरुक ,पुरगावणं,मिश्रकावर्ण, सिधकावणं,सारिकावणं, कोटरावणम् ,एभ्य एवेति किम् । ६६२-असिपत्रवनम् , अग्रेवणं, किंशुलुकागिरिः, कृषीवलः,अमरावती, अनजिरादीना. मिति किम् ,अजिरवती, बह्वचः किम् , ब्रीहिमती, वलयवती, शरावती, ऋषीवहं, कपीवह, इकः किम् । पिण्डवहम् , अपीलोः किम् । पीलुवह, दारुवह,परीपाकः परिपा. कः । ६६३-अमनुष्ये किम् । निषादः,वीकाशः,नीकाशः,इकः किम् । प्रकाशः अष्टापदं, सज्ञायां किम् । अष्टपुत्रः,एकचितीका,द्विचितीकः, विश्वानरः, विश्वामित्रः, ऋषौ कि, विश्वमित्रोमाणवकः, श्वादन्तः, प्रवणं, कायवणम् । ६६४-दूर्वावर्ण, दूर्वावन, शिरीषवणं.शिरीषवनं, देवदारुवनम् , इरिकावनं, मिरिकावन, तिमिरावन, इक्षुवाहणम् आ. हितात् किम् । इन्द्रवाहनम् , क्षीरपाणा उशीनराः,सुरापाणाः, प्राच्याः । ६६५-क्षीर. पानं,क्षीरपाणं, गिरिनदी, गिरिणदी, चक्रनितम्बा, चक्रणितम्बा, माषवापिणो, वीहि. वापाणि, माषवापेन, माषवापिनावित्यादि । ६६६-गर्गभगिनी, प्रहिण्वन्, प्रेन्वनं, र. म्ययूना, परिपक्कानि । ६६७-वत्रहणौ, हरिमाणी, क्षीरपाणि, क्षीरपेण, रम्यविणा, ह. रिकामिणौ, हरिकामाणि, हरिकामेण, माषकुम्भवापेन, चतुरङ्गयोगेन । ६६८-आई. गोमयेण, शुष्कगोमयेण, कुस्तुम्बुरुर्धान्याकं, जातिः किम् , कुतुम्बुरूणि, अपस्पराः सार्था गच्छन्ति, क्रियेति किम् । अपरपरागच्छन्ति, ६६९-गोष्पदः, अगोष्पदान्यरण्यानि, गोष्पदमात्रं क्षेत्रं, सेवितेत्यादि किम् , गोपदम् , अस्पदं, प्रतिष्ठायां किम् । आपदादम् , आश्चर्य यदि स भुञ्जीत, अनित्येति किम् , आवर्य कर्मशोभनम् , अव. स्करः वर्चस्के किम् । अवकरः, अपस्करः, अपकरः, विकिरः । ६७७-प्रतिष्कशः, कशेः किम् , प्रतिकशोऽधः, ऋषीति किम् , प्रकण्वोदेशः, हरिश्चन्द्रो माणवकः, वेण्विति किम् , मकरो ग्राहः, मकरी समुद्रः, कास्तीरं नाम नगरम् , अजस्तुन्दं नाम नगरं, नगरे किम् , कातीरम्, अजतुन्द, कारस्करो वृक्ष, कारकरः, पारस्करः, किष्किन्धा । ६७१-तस्करः, बृहस्पतिः, प्रायश्चित्तिः, प्रायश्चित्त, वनस्पतिरित्यादि ।
इति समासाश्रयविधिप्रयोगाः। .
For Private and Personal Use Only
Loading... Page Navigation 1 ... 1007 1008 1009 1010 1011 1012 1013 1014 1015 1016 1017 1018 1019 1020 1021 1022 1023 1024 1025 1026 1027 1028 1029 1030 1031 1032 1033 1034 1035 1036 1037 1038 1039 1040 1041 1042 1043 1044 1045 1046 1047 1048 1049 1050 1051 1052 1053 1054 1055 1056 1057 1058 1059 1060