Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
லலலலலலலலலலலலலலலலலலலலலலலலலலலல किञ्च लाभेन-प्राप्त्या घृतादेः 'योजयन्' घृतादिलाभेन योजयन् कान् ?
यतीन् लाभान्तरायं कर्म हन्ति । तथा पादप्रक्षालनादिना कुर्वन्समाधि सर्वसमाधि - मनसः स्वस्थतां वाचो माधुर्यादिकं कायस्य निरुपद्रवतां,
एवं कुर्वस्त्रिरूपमपि सर्वसमाधिं लभते । भरहो बाहुबलीवि य दसारकुलनंदणो य वसुदेवो ।
वेचावच्चाहरणा तम्हा पडितप्पह जईणं । सुगमा । नवरं पडितप्पह - वैयावृत्यं कुरुत । किञ्च-भवेद्वा न वा लाभः ? केषां प्रासुकानामा-हारोपध्यादीनां तथाऽपि तस्य वैयावृत्यार्थमभ्युद्यतस्य साधोविशुद्धपरिणामस्य लाभ एव निर्जरायाः, अवश्यं अलाभेऽपि सति निर्जरा भवति, यस्मादेवं तस्मात्कर्त्तव्यं वैयावृत्यम् । वेयावच्चे
अब्भुट्ठियस्य सद्धाए काउकामस्स ।
लाभो चेव तवस्सिस्स होइ अदीणमणसस्स । सुगमा । नवरं वैयावृत्ये अभ्युत्थितस्य - उद्यतस्य श्रद्धया कर्तुकामस्य
लाभ एव । (ओ.नि.५३३-५३८) திருக் ரேம் ரோம் மேல் திருப்போம் இரும் அருவி போல் இரும் தினம் தினம் தினம் தினம் திருவிக்கும் இரும் மேல் அறம் திரும் இனம் இரக்கம்
चन्द्र. वैयावृत्यलाभवर्णनपरोऽयं सकलोऽपि ग्रन्थः सुगमः । अत्र च या नियुक्तिगाथाः वृत्तौ 'सुगमा' पदेन सूचिताः ताः अस्माभिरत्र स्पष्टमेव गृहीताः, येनार्थावबोधः सुगमः स्यात् ।
यद्यप्येवं सुविहितमात्रस्य वैयावृत्ये महान्लाभः, तथाऽपि बालवृद्धग्लानतपस्वीप्राघुर्णकानां वैयावृत्ये तु अतिशायी लाभः, तेषां विशेषेण वैयावृत्याहत्वात् । इदमपि व्यवहारमतेन, निश्चयतस्तु पात्रम् यद् वा तद्वाऽस्तु, निर्जरादि फलं तु वैयावृत्यकराध्यवसायापेक्षयैव, अत एवाभव्यादिवैयावृत्यकरणे तथाविधभावोत्कर्षे केवलज्ञानावाप्तिः सुघटेति सूक्ष्ममीक्षणीयम् । तदुक्तं अष्टकप्रकरणे “स विशुद्धः फलप्रदः" इति । तत्र स 'आशयः' इति भावः । ஒஷைஷஷஷஷஷஷஓஓஷைவைஓஷஷஷைலு ஷைஜை सिद्धान्त रहस्य बिन्दुः
१६१

Page Navigation
1 ... 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206