SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ லலலலலலலலலலலலலலலலலலலலலலலலலலலல किञ्च लाभेन-प्राप्त्या घृतादेः 'योजयन्' घृतादिलाभेन योजयन् कान् ? यतीन् लाभान्तरायं कर्म हन्ति । तथा पादप्रक्षालनादिना कुर्वन्समाधि सर्वसमाधि - मनसः स्वस्थतां वाचो माधुर्यादिकं कायस्य निरुपद्रवतां, एवं कुर्वस्त्रिरूपमपि सर्वसमाधिं लभते । भरहो बाहुबलीवि य दसारकुलनंदणो य वसुदेवो । वेचावच्चाहरणा तम्हा पडितप्पह जईणं । सुगमा । नवरं पडितप्पह - वैयावृत्यं कुरुत । किञ्च-भवेद्वा न वा लाभः ? केषां प्रासुकानामा-हारोपध्यादीनां तथाऽपि तस्य वैयावृत्यार्थमभ्युद्यतस्य साधोविशुद्धपरिणामस्य लाभ एव निर्जरायाः, अवश्यं अलाभेऽपि सति निर्जरा भवति, यस्मादेवं तस्मात्कर्त्तव्यं वैयावृत्यम् । वेयावच्चे अब्भुट्ठियस्य सद्धाए काउकामस्स । लाभो चेव तवस्सिस्स होइ अदीणमणसस्स । सुगमा । नवरं वैयावृत्ये अभ्युत्थितस्य - उद्यतस्य श्रद्धया कर्तुकामस्य लाभ एव । (ओ.नि.५३३-५३८) திருக் ரேம் ரோம் மேல் திருப்போம் இரும் அருவி போல் இரும் தினம் தினம் தினம் தினம் திருவிக்கும் இரும் மேல் அறம் திரும் இனம் இரக்கம் चन्द्र. वैयावृत्यलाभवर्णनपरोऽयं सकलोऽपि ग्रन्थः सुगमः । अत्र च या नियुक्तिगाथाः वृत्तौ 'सुगमा' पदेन सूचिताः ताः अस्माभिरत्र स्पष्टमेव गृहीताः, येनार्थावबोधः सुगमः स्यात् । यद्यप्येवं सुविहितमात्रस्य वैयावृत्ये महान्लाभः, तथाऽपि बालवृद्धग्लानतपस्वीप्राघुर्णकानां वैयावृत्ये तु अतिशायी लाभः, तेषां विशेषेण वैयावृत्याहत्वात् । इदमपि व्यवहारमतेन, निश्चयतस्तु पात्रम् यद् वा तद्वाऽस्तु, निर्जरादि फलं तु वैयावृत्यकराध्यवसायापेक्षयैव, अत एवाभव्यादिवैयावृत्यकरणे तथाविधभावोत्कर्षे केवलज्ञानावाप्तिः सुघटेति सूक्ष्ममीक्षणीयम् । तदुक्तं अष्टकप्रकरणे “स विशुद्धः फलप्रदः" इति । तत्र स 'आशयः' इति भावः । ஒஷைஷஷஷஷஷஷஓஓஷைவைஓஷஷஷைலு ஷைஜை सिद्धान्त रहस्य बिन्दुः १६१
SR No.023163
Book TitleSiddhant Rahasya Bindu
Original Sutra AuthorN/A
AuthorChandrashekharvijay
PublisherKamal Prakashan Trust
Publication Year2014
Total Pages206
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy