Book Title: Siddhant Rahasya Bindu
Author(s): Chandrashekharvijay
Publisher: Kamal Prakashan Trust
View full book text
________________
ஸ்ஸ்ஸ்ெ
७७७०७
तत्रोत्सर्गत: प्रथमभङ्गवर्ती अनुज्ञातः, अपवादतश्च तृतीयभङ्गवर्ती, न त्वन्ये, अगीतार्थतालुब्धताऽन्यतरदोषसत्त्वेन भोजनपरिवेषणानर्हत्वात् ।
स च प्रथमभङ्गवर्ती तृतीयभङ्गवर्ती वा कस्य साधोः किं प्रायोग्यं, किं वा प्रतिकूलमित्येतद् सर्वं उपयोगविषयं कृत्वा परिवेषयति भोजनम् । यमलजननीसादृश्यं च तस्येत्थं यथा जननी स्वभावत एव लघौ गुरौ च पुत्रे समस्नेहा, तत्रापि यमले तु सुतरां समस्नेहा, पुत्रद्वयस्य समकमेव जननात् । एवं भोजनपरिवेषकः सर्वेष्वपि साधुषु बालेषु युवषु वृद्धेषु रत्नाधिकेषु अवमरात्त्रिकेषु समरात्निकेषु गीतार्थेषु अगीतार्थेषु धर्मकथादिलब्धिसम्पन्नेषु तद्रहितेषु शोभनस्वभावेषु खग्गूडेषु परिणतेषु अपरिणतेषु अतिपरिणतेषु अन्येष्वपि चानेकप्रकारेषु साधुषु समानस्नेहो भवति, अन्यथा स्वयं गीतार्थतायामलोभतायां च सत्यामपि तत्तत्साधुरागद्वेषादिवशतो भोजनपरिवेषणेऽनुचितप्रवृत्तिभावात् सकलगच्छः कलहविकथादिरतोऽपि स्यादिति ।
ननु परिर्वेषकस्य गीतार्थताऽभावे को दोष इति चेत् बालादिमध्ये कस्य किमुचितं अनुचितं वा ? कस्य किं दातव्यं किं न दातव्यमित्यादिज्ञानाभावादौचित्येन परिवेषणासम्भवात् ग्लानिवृद्धिसंक्लेशादिदोषा इति । एवं अलोभताऽभावे स्वयमेवासक्तचित्ततया स्वेष्टं सकलमपि स्वयमेव गृह्णीयादिति गच्छसाधूनामुचित- द्रव्याद्यप्राप्तेः शरीरहानेः तद्द्द्वारा शुभभावहानेश्च सम्भवादित्येवमादयो दोषाः स्वयं विचारणीयाः ।
-
तस्मात्स्थितमेतद् यदुत यमलजननीसदृशः परिवेषकः अवश्यं गीतार्थोऽलुब्धश्च भवितुमर्हति, स चोत्सर्गतो रत्नाधिकोऽपवादतश्चावमरात्निक इति ।
ॐॐ
( १३५ ) तत्र च साधूनां भुञ्जानानां एकैकस्य साधोः पार्श्वे मल्लकं भवति, तत्र श्लेष्म उद्गलयेत् -तस्मिन्मल्लके श्लेष्मनिष्ठीवनं कुर्वन्ति, तथा तत्र भुञ्जतः कदाचित्कण्टको स्थिखण्डं वा भवति, स तत्र क्षिप्यते । अथ तु भुवि क्षिप्यते, अस्थिकण्टकादि, ततो वसतिर्लेपकृता - अनायुक्ता भवति, अतस्तत्परिहारार्थं मल्लकेषु क्षिप्यते । (ओ.नि. ५६६ )
poses only possus pspose(Sereypey lyឡើយនិងប
७०७०७२
सिद्धान्त रहस्य बिन्दुः
1999
१६९

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206