Book Title: Siddhahemchandra Shabdanushasan Gujarati Vivaran Adhyay 01 04
Author(s): Hemchandracharya, Prashamprabhvijay
Publisher: Syadwad Prakashan
View full book text ________________
૪૪૨
શ્રીસિદ્ધહેમચન્દ્રશબ્દાનુશાસનું
सिलोपेऽनेन नागमे संयोगान्तलोपे नस्य "युजञ्चक्रुञ्चः " (२.१.७१) इति ङकारे च युङ् । अश्वयुग् इति - अश्वं युक्तीति किप " ङस्युक्तं कृता" (३.१.४९) इति समासः अत्र 'असमासे' इति वचनान्न भवति । 'युज्रः' इति ऋकारोऽनुबन्धः किमर्थः ? "युजोऽसमासे" इत्युच्यमाने सिद्ध्यत्येवेत्याह- ऋदिदित्यादि । युजमापन्ना मुनय इति-युजेः क्रुत्संपदादित्वात् क्विप् ।।७१।।
ल. न्यास - युद्ध इत्यादि । असमास इति स्याद्याक्षिप्तस्य नाम्नो युज्र इति विशेषणात् तत्र च तदन्तविधेर्भावात् समासेऽपि प्राप्तिरिति असमासग्रहणम्, इदमेव ज्ञापयति-अत्र प्रकरणे तदन्तविधिरस्तीति । ।७१।।
अनडुहः सौ |१।४ । ७२ ।।
बृ०न्यास-अनडुह इत्यादि । ( अनस्पूर्वात् "वहीं प्रापणे" इत्यतः ) " अनसो वहे० " ( उणा० १००६) इति क्विपि सकारस्य डकारे “यजादि-वचेः किति" (४.१.७९) इति वृति सौ तलुकि "वाः शेषे" (१.४.८२) इति वादेशेऽनेन नागमे “पदस्य०” (२.१.८९) इत्यन्त्यलोपे अनड्वान् । प्रिया अनड्वाहो यस्येति, एकत्वे “पुमनडुनौ-पयो०” (७.३.१८३) इति कच्प्रसङ्गाद् बहुत्वेन विग्रहे पूर्ववत् स्यादौ प्रियानड्वान् । आमन्त्र्यसौ तु "उतोऽनडुञ्चतुरो वः " (१.४.८१) इति वत्वे - हे अनड्वन् ! इत्यादि। सत्यपि लिङ्ग(नाम)ग्रहणे लिङ्गविशिष्टस्य० इति न्याये 'अनडुही' इत्यादौ धुडन्तत्वाभावान्न भवतीति ।। ७२ ।।
ल.न्यास-अनडुह इत्यादि । सत्यपि नामग्रहणे इति न्याये 'अनडुही' इत्यत्र धुडन्तत्वाभावान्न भवति । ननु 'अनड्वान्' इत्यत्र "स्रंस्-ध्वंस्-क्वस्स०" (२.१.६८) इत्यादिना दकारः कथं न भवति ? सत्यम् - प्राप्नोति परं विधानसामर्थ्यान्न भवति ।। ७२ ।।
पुंसो: पुमन्स् | १|४ | ७३ ॥
बृ०न्यास – पुंसोरित्यादि । "पातेर्हुम्सुः " ( उणा० १००२) इति डुम्सौ अन्त्यस्वरादिलोपे सावनेन पुमन्सादेशे “न्स्महतोः” (१.४.८६) इति दीर्घत्वे "पदस्य०" (२.१.८९) इत्यन्तलोपे पुमान् । "नाम्नः प्राग् बहुर्वा" (७.३.१२) इति बहौ बहुपुमान् । एकत्वे कच्प्रसङ्गात् प्रियाः पुमांसो यस्येति बहुत्वेन विग्रहे 'प्रियपुमान्' इत्यादि । प्रकृतेरुदित्त्वात् प्रियाः पुमांस या अधातूदृदितः" (२.४.२) इति ङीः, सैव प्रकृष्टा " द्वयोर्विभज्ये च तरप्" (७.३.६) इति तरप्यापि च "ऋदुदित्तर-तम-रूप० ' (३.२.६३) इति ह्रस्वत्वं पुंवद्भावविकल्पो भवतीत्याह - पुंसोरित्यादि ।। ७३ ।।
"
ल. न्यास - पुंसोरित्यादि । पुंसोरुदित्त्वादिति ननु “पातेर्हुम्सुः " ( उणा० १००२) इति उदनुबन्धः कृतोऽस्ति, तेनापि प्रियपुंसीतरेत्यादि रूपत्र सेत्स्यति, किमत्रोदनुबन्धेन ? उच्यते-यदा अव्युत्पत्त्याश्रयणं तदाऽत्र सूत्रे कृतस्योकारस्य फलम्, व्युत्पत्तौ तु फलमौणादिकस्य, यथा -भवतुशब्दो "भातेर्डवतुः " ( उणा० ८८६) इति व्युत्पादितोऽपि सर्वादो उदनुबन्धः पठितोऽव्युत्पत्तिपक्षार्थम् । प्रियपुमानिति - बहुत्वे वाक्यम्, एकत्वे तु “पुमनडुन्नौ०” (७.३.१७३) इति कच् स्यात् । ङी- र्हस्व-पुंवद्विकल्पेति ङीर्नित्यं हस्व-पुंवत्त्वयोश्च विकल्पः ।।७३।।
ओत औ: । १।४।७४।।
बृ०न्यास-ओत इत्यादि। सुगौः, अतिगौः कुत्सितो गौः - " किं क्षेपे" (३.१.११०) इति समासे किंगौः, न गौःअगौः, "पूजास्वतेः प्राक् टात्" (७.३.७२) इति "न किमः क्षेपे" (७.३.७०) इति "नञ्-तत्पुरुषात्" (७.३.७१) इति च समासान्तप्रतिषेधः । चित्रा गौर्यस्येति "गोश्चान्ते हस्वो० " (२.४.९६) इति हस्वत्वे चित्रगुः, अत्र परत्वात् पूर्वं ह्रस्वत्वे कृते पश्चाद् घुट्योकाराभावाद् ‘ओतः' इति वचनादौकारो न भवति, वर्णविधित्वात् स्थानिवद्भावो नास्ति । अथ 'हे चित्रगो !' इत्यत्रौकारस्य विद्यमानत्वात् कस्मान्न भवति ? उच्यते - सेरभावालाक्षणिकत्वाद् वा न भवति, नह्यस्य "जस्येदोत्" (१.४.२२) इतिवत् साक्षादुच्चारणमस्ति, किन्तु गुण इति
Loading... Page Navigation 1 ... 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564